Bhagavata Purana

Adhyaya - 11

Krishna Entrance into Dwarka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥
ānartān sa upavrajya svṛddhāñjanapadān svakān | dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva || 1 ||

Adhyaya:    11

Shloka :    1

सूत उवाच ।
स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥
sa uccakāśe dhavalodaro daro'pi urukramasya adharaśoṇa śoṇimā | dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ || 2 ||

Adhyaya:    11

Shloka :    2

तमुपश्रुत्य निनदं जगद्‍भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥
tamupaśrutya ninadaṃ jagad‍bhayabhayāvaham | pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ || 3 ||

Adhyaya:    11

Shloka :    3

तत्रोपनीतबलयो रवेर्दीपमिवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
tatropanītabalayo raverdīpamivādṛtāḥ | ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā || 4 ||

Adhyaya:    11

Shloka :    4

प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्‍गदया गिरा । पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥
prītyutphullamukhāḥ procuḥ harṣagad‍gadayā girā | pitaraṃ sarvasuhṛdaṃ avitāraṃ ivārbhakāḥ || 5 ||

Adhyaya:    11

Shloka :    5

नताः स्म ते नाथ सदाङ्‌घ्रिपङ्‌कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥
natāḥ sma te nātha sadāṅ‌ghripaṅ‌kajaṃ viriñcavairiñcya surendra vanditam | parāyaṇaṃ kṣemamihecchatāṃ paraṃ na yatra kālaḥ prabhavetparaḥ prabhuḥ || 6 ||

Adhyaya:    11

Shloka :    6

भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्‍गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥
bhavāya nastvaṃ bhava viśvabhāvana tvameva mātātha suhṛtpatiḥ pitā | tvaṃ sad‍gururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima || 7 ||

Adhyaya:    11

Shloka :    7

अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥
aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānāmapi dūradarśanam | premasmita snigdha nirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam || 8 ||

Adhyaya:    11

Shloka :    8

यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥
yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd didṛkṣayā | tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta || 9 ||

Adhyaya:    11

Shloka :    9

इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥
iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ | śṛṇvāno'nugrahaṃ dṛṣṭyā vitanvan prāviśatpuram || 10 ||

Adhyaya:    11

Shloka :    10

मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः । आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥
madhubhojadaśārhārha kukurāndhaka vṛṣṇibhiḥ | ātmatulya balairguptāṃ nāgairbhogavatīmiva || 11 ||

Adhyaya:    11

Shloka :    11

सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥
sarvartu sarvavibhava puṇyavṛkṣalatāśramaiḥ | udyānopavanārāmaiḥ vṛta padmākara śriyam || 12 ||

Adhyaya:    11

Shloka :    12

गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् । चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥
gopuradvāramārgeṣu kṛtakautuka toraṇām | citradhvajapatākāgraiḥ antaḥ pratihatātapām || 13 ||

Adhyaya:    11

Shloka :    13

सम्मार्जित महामार्ग रथ्यापणक चत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्‌कुरैः ॥ १४ ॥
sammārjita mahāmārga rathyāpaṇaka catvarām | siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅ‌kuraiḥ || 14 ||

Adhyaya:    11

Shloka :    14

द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः । अलङ्‌कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥
dvāri dvāri gṛhāṇāṃ ca dadhyakṣata phalekṣubhiḥ | alaṅ‌kṛtāṃ pūrṇakumbhaiḥ balibhiḥ dhūpadīpakaiḥ || 15 ||

Adhyaya:    11

Shloka :    15

निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्‍भुतविक्रमः ॥ १६ ॥
niśamya preṣṭhamāyāntaṃ vasudevo mahāmanāḥ | akrūraścograsenaśca rāmaścād‍bhutavikramaḥ || 16 ||

Adhyaya:    11

Shloka :    16

प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥
pradyumnaḥ cārudeṣṇaśca sāmbo jāmbavatīsutaḥ | praharṣavega ucchaśita śayanāsana bhojanāḥ || 17 ||

Adhyaya:    11

Shloka :    17

वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्‌गलैः । शङ्‌खतूर्य निनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥
vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅ‌galaiḥ | śaṅ‌khatūrya ninādena brahmaghoṣeṇa cādṛtāḥ | pratyujjagmū rathairhṛṣṭāḥ praṇayāgata sādhvasāḥ || 18 ||

Adhyaya:    11

Shloka :    18

वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः । लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥
vāramukhyāśca śataśo yānaiḥ tat darśanotsukāḥ | lasatkuṇḍala nirbhāta kapola vadanaśriyaḥ || 19 ||

Adhyaya:    11

Shloka :    19

नटनर्तकगन्धर्वाः सूत मागध वन्दिनः । गायन्ति चोत्तमश्लोक चरितानि अद्‍भुतानि च ॥ २० ॥
naṭanartakagandharvāḥ sūta māgadha vandinaḥ | gāyanti cottamaśloka caritāni ad‍bhutāni ca || 20 ||

Adhyaya:    11

Shloka :    20

भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् । यथाविधि उपसङ्‌गम्य सर्वेषां मानमादधे ॥ २१ ॥
bhagavān tatra bandhūnāṃ paurāṇāṃ anuvartinām | yathāvidhi upasaṅ‌gamya sarveṣāṃ mānamādadhe || 21 ||

Adhyaya:    11

Shloka :    21

प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥
prahvābhivādana āśleṣa karasparśa smitekṣaṇaiḥ | āśvāsya cāśvapākebhyo varaiśca abhimatairvibhuḥ || 22 ||

Adhyaya:    11

Shloka :    22

स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥
svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi | āśīrbhiḥ yujyamāno'nyaiḥ vandibhiścāviśat puram || 23 ||

Adhyaya:    11

Shloka :    23

राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥
rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ | harmyāṇyāruruhurvipra tadīkṣaṇa mahotsavāḥ || 24 ||

Adhyaya:    11

Shloka :    24

नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्‌गमच्युतम् ॥ २५ ॥
nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām | na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅ‌gamacyutam || 25 ||

Adhyaya:    11

Shloka :    25

श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्‌गाणां पदाम्बुजम् ॥ २६ ॥
śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām | bāhavo lokapālānāṃ sāraṅ‌gāṇāṃ padāmbujam || 26 ||

Adhyaya:    11

Shloka :    26

सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि । पिशङ्‌गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥
sitātapatravyajanaiḥ upaskṛtaḥ navarṣaiḥ abhivarṣitaḥ pathi | piśaṅ‌gavāsā vanamālayā babhau yathārkoḍupa cāpa vaidyutaiḥ || 27 ||

Adhyaya:    11

Shloka :    27

प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥
praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ | vavande śirasā sapta devakīpramukhā mudā || 28 ||

Adhyaya:    11

Shloka :    28

ताः पुत्रमङ्‌कं आरोप्य स्नेहस्नुत पयोधराः । हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥
tāḥ putramaṅ‌kaṃ āropya snehasnuta payodharāḥ | harṣavihvalitātmānaḥ siṣicuḥ netrajairjalaiḥ || 29 ||

Adhyaya:    11

Shloka :    29

अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्‍नीनां सहस्राणि च षोडश ॥ ३० ॥
athāviśat svabhavanaṃ sarvakāmamanuttamam | prāsādā yatra pat‍nīnāṃ sahasrāṇi ca ṣoḍaśa || 30 ||

Adhyaya:    11

Shloka :    30

पत्‍न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥
pat‍nyaḥ patiṃ proṣya gṛhānupāgataṃ kya sañjāta manomahotsavāḥ | uttasthurārāt sahasāsanāśayāt vrataiḥ vrīḍita locanānanāḥ || 31 ||

Adhyaya:    11

Shloka :    31

तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥
taṃ ātmajaiḥ dṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim | niruddhamapyāsravadambu netrayoḥ vilajjatīnāṃ bhṛguvarya vaiklavāt || 32 ||

Adhyaya:    11

Shloka :    32

यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्‌घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥
yadyapyasau pārśvagato rahogataḥ tathāpi tasyāṅ‌ghriyugaṃ navaṃ navam | pade pade kā virameta tatpadāt calāpi yacchrīrna jahāti karhicit || 33 ||

Adhyaya:    11

Shloka :    33

एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥
evaṃ nṛpāṇāṃ kṣitibhārajanmanāṃ akṣauhiṇībhiḥ parivṛttatejasām | vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ || 34 ||

Adhyaya:    11

Shloka :    34

स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया । रेमे स्त्रीरत्‍नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥
sa eṣa naraloke'smin avatīrṇaḥ svamāyayā | reme strīrat‍nakūṭastho bhagavān prākṛto yathā || 35 ||

Adhyaya:    11

Shloka :    35

उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥ सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥
uddāmabhāva piśunāmala valguhāsa | vrīḍāvalokanihato madano'pi yāsām || sammuhya cāpamajahāt pramadottamāstā | yasyendriyaṃ vimathituṃ kuhakairna śekuḥ || 36 ||

Adhyaya:    11

Shloka :    36

तमयं मन्यते लोको ह्यसङ्‌गमपि सङ्‌गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥
tamayaṃ manyate loko hyasaṅ‌gamapi saṅ‌ginam | ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato'budhaḥ || 37 ||

Adhyaya:    11

Shloka :    37

एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्‍गुणैः । न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥
etat īśanamīśasya prakṛtistho'pi tad‍guṇaiḥ | na yujyate sadā'tmasthaiḥ yathā buddhistadāśrayā || 38 ||

Adhyaya:    11

Shloka :    38

तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥
taṃ menire'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ | apramāṇavido bhartuḥ īśvaraṃ matayo yathā || 39 ||

Adhyaya:    11

Shloka :    39

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne śrīkṛṣṇadvārakāpraveśo nāma ekādaśo'dhyāyaḥ || 11 ||

Adhyaya:    11

Shloka :    40

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    11

Shloka :    41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In