| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

आनर्तान् स उपव्रज्य स्वृद्धाञ्जनपदान् स्वकान् । दध्मौ दरवरं तेषां विषादं शमयन्निव ॥ १ ॥
ānartān sa upavrajya svṛddhāñjanapadān svakān . dadhmau daravaraṃ teṣāṃ viṣādaṃ śamayanniva .. 1 ..
सूत उवाच ।
स उच्चकाशे धवलोदरो दरोऽपि उरुक्रमस्य अधरशोण शोणिमा । दाध्मायमानः करकञ्जसम्पुटे यथाब्जखण्डे कलहंस उत्स्वनः ॥ २ ॥
sa uccakāśe dhavalodaro daro'pi urukramasya adharaśoṇa śoṇimā . dādhmāyamānaḥ karakañjasampuṭe yathābjakhaṇḍe kalahaṃsa utsvanaḥ .. 2 ..
तमुपश्रुत्य निनदं जगद्भयभयावहम् । प्रत्युद्ययुः प्रजाः सर्वा भर्तृदर्शनलालसाः ॥ ३ ॥
tamupaśrutya ninadaṃ jagadbhayabhayāvaham . pratyudyayuḥ prajāḥ sarvā bhartṛdarśanalālasāḥ .. 3 ..
तत्रोपनीतबलयो रवेर्दीपमिवादृताः । आत्मारामं पूर्णकामं निजलाभेन नित्यदा ॥ ४ ॥
tatropanītabalayo raverdīpamivādṛtāḥ . ātmārāmaṃ pūrṇakāmaṃ nijalābhena nityadā .. 4 ..
प्रीत्युत्फुल्लमुखाः प्रोचुः हर्षगद्गदया गिरा । पितरं सर्वसुहृदं अवितारं इवार्भकाः ॥ ५ ॥
prītyutphullamukhāḥ procuḥ harṣagadgadayā girā . pitaraṃ sarvasuhṛdaṃ avitāraṃ ivārbhakāḥ .. 5 ..
नताः स्म ते नाथ सदाङ्घ्रिपङ्कजं विरिञ्चवैरिञ्च्य सुरेन्द्र वन्दितम् । परायणं क्षेममिहेच्छतां परं न यत्र कालः प्रभवेत्परः प्रभुः ॥ ६ ॥
natāḥ sma te nātha sadāṅghripaṅkajaṃ viriñcavairiñcya surendra vanditam . parāyaṇaṃ kṣemamihecchatāṃ paraṃ na yatra kālaḥ prabhavetparaḥ prabhuḥ .. 6 ..
भवाय नस्त्वं भव विश्वभावन त्वमेव माताथ सुहृत्पतिः पिता । त्वं सद्गुरुर्नः परमं च दैवतं यस्यानुवृत्त्या कृतिनो बभूविम ॥ ७ ॥
bhavāya nastvaṃ bhava viśvabhāvana tvameva mātātha suhṛtpatiḥ pitā . tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima .. 7 ..
अहो सनाथा भवता स्म यद्वयं त्रैविष्टपानामपि दूरदर्शनम् । प्रेमस्मित स्निग्ध निरीक्षणाननं पश्येम रूपं तव सर्वसौभगम् ॥ ८ ॥
aho sanāthā bhavatā sma yadvayaṃ traiviṣṭapānāmapi dūradarśanam . premasmita snigdha nirīkṣaṇānanaṃ paśyema rūpaṃ tava sarvasaubhagam .. 8 ..
यर्ह्यम्बुजाक्षापससार भो भवान् कुरून् मधून् वाथ सुहृद् दिदृक्षया । तत्राब्दकोटिप्रतिमः क्षणो भवेद् रविं विनाक्ष्णोरिव नस्तवाच्युत ॥ ९ ॥
yarhyambujākṣāpasasāra bho bhavān kurūn madhūn vātha suhṛd didṛkṣayā . tatrābdakoṭipratimaḥ kṣaṇo bhaved raviṃ vinākṣṇoriva nastavācyuta .. 9 ..
इति चोदीरिता वाचः प्रजानां भक्तवत्सलः । शृण्वानोऽनुग्रहं दृष्ट्या वितन्वन् प्राविशत्पुरम् ॥ १० ॥
iti codīritā vācaḥ prajānāṃ bhaktavatsalaḥ . śṛṇvāno'nugrahaṃ dṛṣṭyā vitanvan prāviśatpuram .. 10 ..
मधुभोजदशार्हार्ह कुकुरान्धक वृष्णिभिः । आत्मतुल्य बलैर्गुप्तां नागैर्भोगवतीमिव ॥ ११ ॥
madhubhojadaśārhārha kukurāndhaka vṛṣṇibhiḥ . ātmatulya balairguptāṃ nāgairbhogavatīmiva .. 11 ..
सर्वर्तु सर्वविभव पुण्यवृक्षलताश्रमैः । उद्यानोपवनारामैः वृत पद्माकर श्रियम् ॥ १२ ॥
sarvartu sarvavibhava puṇyavṛkṣalatāśramaiḥ . udyānopavanārāmaiḥ vṛta padmākara śriyam .. 12 ..
गोपुरद्वारमार्गेषु कृतकौतुक तोरणाम् । चित्रध्वजपताकाग्रैः अन्तः प्रतिहतातपाम् ॥ १३ ॥
gopuradvāramārgeṣu kṛtakautuka toraṇām . citradhvajapatākāgraiḥ antaḥ pratihatātapām .. 13 ..
सम्मार्जित महामार्ग रथ्यापणक चत्वराम् । सिक्तां गन्धजलैरुप्तां फलपुष्पाक्षताङ्कुरैः ॥ १४ ॥
sammārjita mahāmārga rathyāpaṇaka catvarām . siktāṃ gandhajalairuptāṃ phalapuṣpākṣatāṅkuraiḥ .. 14 ..
द्वारि द्वारि गृहाणां च दध्यक्षत फलेक्षुभिः । अलङ्कृतां पूर्णकुम्भैः बलिभिः धूपदीपकैः ॥ १५ ॥
dvāri dvāri gṛhāṇāṃ ca dadhyakṣata phalekṣubhiḥ . alaṅkṛtāṃ pūrṇakumbhaiḥ balibhiḥ dhūpadīpakaiḥ .. 15 ..
निशम्य प्रेष्ठमायान्तं वसुदेवो महामनाः । अक्रूरश्चोग्रसेनश्च रामश्चाद्भुतविक्रमः ॥ १६ ॥
niśamya preṣṭhamāyāntaṃ vasudevo mahāmanāḥ . akrūraścograsenaśca rāmaścādbhutavikramaḥ .. 16 ..
प्रद्युम्नः चारुदेष्णश्च साम्बो जाम्बवतीसुतः । प्रहर्षवेग उच्छशित शयनासन भोजनाः ॥ १७ ॥
pradyumnaḥ cārudeṣṇaśca sāmbo jāmbavatīsutaḥ . praharṣavega ucchaśita śayanāsana bhojanāḥ .. 17 ..
वारणेन्द्रं पुरस्कृत्य ब्राह्मणैः ससुमङ्गलैः । शङ्खतूर्य निनादेन ब्रह्मघोषेण चादृताः । प्रत्युज्जग्मू रथैर्हृष्टाः प्रणयागत साध्वसाः ॥ १८ ॥
vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ . śaṅkhatūrya ninādena brahmaghoṣeṇa cādṛtāḥ . pratyujjagmū rathairhṛṣṭāḥ praṇayāgata sādhvasāḥ .. 18 ..
वारमुख्याश्च शतशो यानैः तत् दर्शनोत्सुकाः । लसत्कुण्डल निर्भात कपोल वदनश्रियः ॥ १९ ॥
vāramukhyāśca śataśo yānaiḥ tat darśanotsukāḥ . lasatkuṇḍala nirbhāta kapola vadanaśriyaḥ .. 19 ..
नटनर्तकगन्धर्वाः सूत मागध वन्दिनः । गायन्ति चोत्तमश्लोक चरितानि अद्भुतानि च ॥ २० ॥
naṭanartakagandharvāḥ sūta māgadha vandinaḥ . gāyanti cottamaśloka caritāni adbhutāni ca .. 20 ..
भगवान् तत्र बन्धूनां पौराणां अनुवर्तिनाम् । यथाविधि उपसङ्गम्य सर्वेषां मानमादधे ॥ २१ ॥
bhagavān tatra bandhūnāṃ paurāṇāṃ anuvartinām . yathāvidhi upasaṅgamya sarveṣāṃ mānamādadhe .. 21 ..
प्रह्वाभिवादन आश्लेष करस्पर्श स्मितेक्षणैः । आश्वास्य चाश्वपाकेभ्यो वरैश्च अभिमतैर्विभुः ॥ २२ ॥
prahvābhivādana āśleṣa karasparśa smitekṣaṇaiḥ . āśvāsya cāśvapākebhyo varaiśca abhimatairvibhuḥ .. 22 ..
स्वयं च गुरुभिर्विप्रैः सदारैः स्थविरैरपि । आशीर्भिः युज्यमानोऽन्यैः वन्दिभिश्चाविशत् पुरम् ॥ २३ ॥
svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi . āśīrbhiḥ yujyamāno'nyaiḥ vandibhiścāviśat puram .. 23 ..
राजमार्गं गते कृष्णे द्वारकायाः कुलस्त्रियः । हर्म्याण्यारुरुहुर्विप्र तदीक्षण महोत्सवाः ॥ २४ ॥
rājamārgaṃ gate kṛṣṇe dvārakāyāḥ kulastriyaḥ . harmyāṇyāruruhurvipra tadīkṣaṇa mahotsavāḥ .. 24 ..
नित्यं निरीक्षमाणानां यदपि द्वारकौकसाम् । न वितृप्यन्ति हि दृशः श्रियो धामाङ्गमच्युतम् ॥ २५ ॥
nityaṃ nirīkṣamāṇānāṃ yadapi dvārakaukasām . na vitṛpyanti hi dṛśaḥ śriyo dhāmāṅgamacyutam .. 25 ..
श्रियो निवासो यस्योरः पानपात्रं मुखं दृशाम् । बाहवो लोकपालानां सारङ्गाणां पदाम्बुजम् ॥ २६ ॥
śriyo nivāso yasyoraḥ pānapātraṃ mukhaṃ dṛśām . bāhavo lokapālānāṃ sāraṅgāṇāṃ padāmbujam .. 26 ..
सितातपत्रव्यजनैः उपस्कृतः नवर्षैः अभिवर्षितः पथि । पिशङ्गवासा वनमालया बभौ यथार्कोडुप चाप वैद्युतैः ॥ २७ ॥
sitātapatravyajanaiḥ upaskṛtaḥ navarṣaiḥ abhivarṣitaḥ pathi . piśaṅgavāsā vanamālayā babhau yathārkoḍupa cāpa vaidyutaiḥ .. 27 ..
प्रविष्टस्तु गृहं पित्रोः परिष्वक्तः स्वमातृभिः । ववन्दे शिरसा सप्त देवकीप्रमुखा मुदा ॥ २८ ॥
praviṣṭastu gṛhaṃ pitroḥ pariṣvaktaḥ svamātṛbhiḥ . vavande śirasā sapta devakīpramukhā mudā .. 28 ..
ताः पुत्रमङ्कं आरोप्य स्नेहस्नुत पयोधराः । हर्षविह्वलितात्मानः सिषिचुः नेत्रजैर्जलैः ॥ २९ ॥
tāḥ putramaṅkaṃ āropya snehasnuta payodharāḥ . harṣavihvalitātmānaḥ siṣicuḥ netrajairjalaiḥ .. 29 ..
अथाविशत् स्वभवनं सर्वकाममनुत्तमम् । प्रासादा यत्र पत्नीनां सहस्राणि च षोडश ॥ ३० ॥
athāviśat svabhavanaṃ sarvakāmamanuttamam . prāsādā yatra patnīnāṃ sahasrāṇi ca ṣoḍaśa .. 30 ..
पत्न्यः पतिं प्रोष्य गृहानुपागतं क्य सञ्जात मनोमहोत्सवाः । उत्तस्थुरारात् सहसासनाशयात् व्रतैः व्रीडित लोचनाननाः ॥ ३१ ॥
patnyaḥ patiṃ proṣya gṛhānupāgataṃ kya sañjāta manomahotsavāḥ . uttasthurārāt sahasāsanāśayāt vrataiḥ vrīḍita locanānanāḥ .. 31 ..
तं आत्मजैः दृष्टिभिरन्तरात्मना दुरन्तभावाः परिरेभिरे पतिम् । निरुद्धमप्यास्रवदम्बु नेत्रयोः विलज्जतीनां भृगुवर्य वैक्लवात् ॥ ३२ ॥
taṃ ātmajaiḥ dṛṣṭibhirantarātmanā durantabhāvāḥ parirebhire patim . niruddhamapyāsravadambu netrayoḥ vilajjatīnāṃ bhṛguvarya vaiklavāt .. 32 ..
यद्यप्यसौ पार्श्वगतो रहोगतः तथापि तस्याङ्घ्रियुगं नवं नवम् । पदे पदे का विरमेत तत्पदात् चलापि यच्छ्रीर्न जहाति कर्हिचित् ॥ ३३ ॥
yadyapyasau pārśvagato rahogataḥ tathāpi tasyāṅghriyugaṃ navaṃ navam . pade pade kā virameta tatpadāt calāpi yacchrīrna jahāti karhicit .. 33 ..
एवं नृपाणां क्षितिभारजन्मनां अक्षौहिणीभिः परिवृत्ततेजसाम् । विधाय वैरं श्वसनो यथानलं मिथो वधेनोपरतो निरायुधः ॥ ३४ ॥
evaṃ nṛpāṇāṃ kṣitibhārajanmanāṃ akṣauhiṇībhiḥ parivṛttatejasām . vidhāya vairaṃ śvasano yathānalaṃ mitho vadhenoparato nirāyudhaḥ .. 34 ..
स एष नरलोकेऽस्मिन् अवतीर्णः स्वमायया । रेमे स्त्रीरत्नकूटस्थो भगवान् प्राकृतो यथा ॥ ३५ ॥
sa eṣa naraloke'smin avatīrṇaḥ svamāyayā . reme strīratnakūṭastho bhagavān prākṛto yathā .. 35 ..
उद्दामभाव पिशुनामल वल्गुहास । व्रीडावलोकनिहतो मदनोऽपि यासाम् ॥ सम्मुह्य चापमजहात् प्रमदोत्तमास्ता । यस्येन्द्रियं विमथितुं कुहकैर्न शेकुः ॥ ३६ ॥
uddāmabhāva piśunāmala valguhāsa . vrīḍāvalokanihato madano'pi yāsām .. sammuhya cāpamajahāt pramadottamāstā . yasyendriyaṃ vimathituṃ kuhakairna śekuḥ .. 36 ..
तमयं मन्यते लोको ह्यसङ्गमपि सङ्गिनम् । आत्मौपम्येन मनुजं व्यापृण्वानं यतोऽबुधः ॥ ३७ ॥
tamayaṃ manyate loko hyasaṅgamapi saṅginam . ātmaupamyena manujaṃ vyāpṛṇvānaṃ yato'budhaḥ .. 37 ..
एतत् ईशनमीशस्य प्रकृतिस्थोऽपि तद्गुणैः । न युज्यते सदाऽत्मस्थैः यथा बुद्धिस्तदाश्रया ॥ ३८ ॥
etat īśanamīśasya prakṛtistho'pi tadguṇaiḥ . na yujyate sadā'tmasthaiḥ yathā buddhistadāśrayā .. 38 ..
तं मेनिरेऽबला मूढाः स्त्रैणं चानुव्रतं रहः । अप्रमाणविदो भर्तुः ईश्वरं मतयो यथा ॥ ३९ ॥
taṃ menire'balā mūḍhāḥ straiṇaṃ cānuvrataṃ rahaḥ . apramāṇavido bhartuḥ īśvaraṃ matayo yathā .. 39 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने श्रीकृष्णद्वारकाप्रवेशो नाम एकादशोऽध्यायः ॥ ११ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne śrīkṛṣṇadvārakāpraveśo nāma ekādaśo'dhyāyaḥ .. 11 ..
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ oṃ tatsat śrīkṛṣṇārpaṇamastu ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In