Bhagavata Purana

Adhyaya - 12

Birth of Parikshit

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
अश्वत्थाम्नोपसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा । उत्तराया हतो गर्भ ईशेनाजीवितः पुनः ॥ १ ॥
aśvatthāmnopasṛṣṭena brahmaśīrṣṇorutejasā | uttarāyā hato garbha īśenājīvitaḥ punaḥ || 1 ||

Adhyaya:    12

Shloka :    1

शौनक उवाच ।
तस्य जन्म महाबुद्धेः कर्माणि च महात्मनः । निधनं च यथैवासीत् स प्रेत्य गतवान् यथा ॥ २ ॥
tasya janma mahābuddheḥ karmāṇi ca mahātmanaḥ | nidhanaṃ ca yathaivāsīt sa pretya gatavān yathā || 2 ||

Adhyaya:    12

Shloka :    2

तदिदं श्रोतुमिच्छामो गदितुं यदि मन्यसे । ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३ ॥
tadidaṃ śrotumicchāmo gadituṃ yadi manyase | brūhi naḥ śraddadhānānāṃ yasya jñānamadācchukaḥ || 3 ||

Adhyaya:    12

Shloka :    3

अपीपलद्धर्मराजः पितृवद् रञ्जयन् प्रजाः । निःस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ ४ ॥
apīpaladdharmarājaḥ pitṛvad rañjayan prajāḥ | niḥspṛhaḥ sarvakāmebhyaḥ kṛṣṇapādānusevayā || 4 ||

Adhyaya:    12

Shloka :    4

सूत उवाच ।
सम्पदः क्रतवो लोका महिषी भ्रातरो मही । जम्बूद्वीपाधिपत्यं च यशश्च त्रिदिवं गतम् ॥ ५ ॥
sampadaḥ kratavo lokā mahiṣī bhrātaro mahī | jambūdvīpādhipatyaṃ ca yaśaśca tridivaṃ gatam || 5 ||

Adhyaya:    12

Shloka :    5

किं ते कामाः सुरस्पार्हा मुकुन्दमनसो द्विजाः । अधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६ ॥
kiṃ te kāmāḥ suraspārhā mukundamanaso dvijāḥ | adhijahrurmudaṃ rājñaḥ kṣudhitasya yathetare || 6 ||

Adhyaya:    12

Shloka :    6

मातुर्गर्भगतो वीरः स तदा भृगुनन्दन । ददर्श पुरुषं कञ्चिद् दह्यमानोऽस्त्रतेजसा ॥ ७ ॥
māturgarbhagato vīraḥ sa tadā bhṛgunandana | dadarśa puruṣaṃ kañcid dahyamāno'stratejasā || 7 ||

Adhyaya:    12

Shloka :    7

अङ्‌गुष्ठमात्रममलं स्फुरत् पुरट मौलिनम् । अपीव्यदर्शनं श्यामं तडिद् वाससमच्युतम् ॥ ८ ॥
aṅ‌guṣṭhamātramamalaṃ sphurat puraṭa maulinam | apīvyadarśanaṃ śyāmaṃ taḍid vāsasamacyutam || 8 ||

Adhyaya:    12

Shloka :    8

श्रीमद् दीर्घचतुर्बाहुं तप्तकाञ्चन कुण्डलम् । क्षतजाक्षं गदापाणिं आत्मनः सर्वतो दिशम् । परिभ्रमन्तं उल्काभां भ्रामयन्तं गदां मुहुः ॥ ९ ॥
śrīmad dīrghacaturbāhuṃ taptakāñcana kuṇḍalam | kṣatajākṣaṃ gadāpāṇiṃ ātmanaḥ sarvato diśam | paribhramantaṃ ulkābhāṃ bhrāmayantaṃ gadāṃ muhuḥ || 9 ||

Adhyaya:    12

Shloka :    9

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः । विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥
astratejaḥ svagadayā nīhāramiva gopatiḥ | vidhamantaṃ sannikarṣe paryaikṣata ka ityasau || 10 ||

Adhyaya:    12

Shloka :    10

विधूय तदमेयात्मा भगवान् धर्मगुब् विभुः । मिषतो दशमासस्य तत्रैवान्तर्दधे हरिः ॥ ११ ॥
vidhūya tadameyātmā bhagavān dharmagub vibhuḥ | miṣato daśamāsasya tatraivāntardadhe hariḥ || 11 ||

Adhyaya:    12

Shloka :    11

ततः सर्वगुणोदर्के सानुकूल ग्रहोदये । जज्ञे वंशधरः पाण्डोः भूयः पाण्डुरिवौजसा ॥ १२ ॥
tataḥ sarvaguṇodarke sānukūla grahodaye | jajñe vaṃśadharaḥ pāṇḍoḥ bhūyaḥ pāṇḍurivaujasā || 12 ||

Adhyaya:    12

Shloka :    12

तस्य प्रीतमना राजा विप्रैर्धौम्य कृपादिभिः । जातकं कारयामास वाचयित्वा च मङ्‌गलम् ॥ १३ ॥
tasya prītamanā rājā viprairdhaumya kṛpādibhiḥ | jātakaṃ kārayāmāsa vācayitvā ca maṅ‌galam || 13 ||

Adhyaya:    12

Shloka :    13

हिरण्यं गां महीं ग्रामान् हस्त्यश्वान् नृपतिर्वरान् । प्रादात्स्वन्नं च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४ ॥
hiraṇyaṃ gāṃ mahīṃ grāmān hastyaśvān nṛpatirvarān | prādātsvannaṃ ca viprebhyaḥ prajātīrthe sa tīrthavit || 14 ||

Adhyaya:    12

Shloka :    14

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयान्वितम् । एष ह्यस्मिन् प्रजातन्तौ पुरूणां पौरवर्षभ ॥ १५ ॥
tamūcurbrāhmaṇāstuṣṭā rājānaṃ praśrayānvitam | eṣa hyasmin prajātantau purūṇāṃ pauravarṣabha || 15 ||

Adhyaya:    12

Shloka :    15

दैवेनाप्रतिघातेन शुक्ले संस्थामुपेयुषि । रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥
daivenāpratighātena śukle saṃsthāmupeyuṣi | rāto vo'nugrahārthāya viṣṇunā prabhaviṣṇunā || 16 ||

Adhyaya:    12

Shloka :    16

तस्मान्नाम्ना विष्णुरात इति लोके बृहच्छ्रवाः । भविष्यति न सन्देहो महाभागवतो महान् ॥ १७ ॥
tasmānnāmnā viṣṇurāta iti loke bṛhacchravāḥ | bhaviṣyati na sandeho mahābhāgavato mahān || 17 ||

Adhyaya:    12

Shloka :    17

अप्येष वंश्यान् राजर्षीन् पुण्यश्लोकान् महात्मनः । अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८ ॥
apyeṣa vaṃśyān rājarṣīn puṇyaślokān mahātmanaḥ | anuvartitā svidyaśasā sādhuvādena sattamāḥ || 18 ||

Adhyaya:    12

Shloka :    18

युधिष्ठिर उवाच ।
पार्थ प्रजाविता साक्षात् इक्ष्वाकुरिव मानवः । ब्रह्मण्यः सत्यसन्धश्च रामो दाशरथिर्यथा ॥ १९ ॥
pārtha prajāvitā sākṣāt ikṣvākuriva mānavaḥ | brahmaṇyaḥ satyasandhaśca rāmo dāśarathiryathā || 19 ||

Adhyaya:    12

Shloka :    19

ब्राह्मणा ऊचुः ।
एष दाता शरण्यश्च यथा ह्यौशीनरः शिबिः । यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥
eṣa dātā śaraṇyaśca yathā hyauśīnaraḥ śibiḥ | yaśo vitanitā svānāṃ dauṣyantiriva yajvanām || 20 ||

Adhyaya:    12

Shloka :    20

धन्विनामग्रणीरेष तुल्यश्चार्जुनयोर्द्वयोः । हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१ ॥
dhanvināmagraṇīreṣa tulyaścārjunayordvayoḥ | hutāśa iva durdharṣaḥ samudra iva dustaraḥ || 21 ||

Adhyaya:    12

Shloka :    21

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव । तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२ ॥
mṛgendra iva vikrānto niṣevyo himavāniva | titikṣurvasudhevāsau sahiṣṇuḥ pitarāviva || 22 ||

Adhyaya:    12

Shloka :    22

पितामहसमः साम्ये प्रसादे गिरिशोपमः । आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३ ॥
pitāmahasamaḥ sāmye prasāde giriśopamaḥ | āśrayaḥ sarvabhūtānāṃ yathā devo ramāśrayaḥ || 23 ||

Adhyaya:    12

Shloka :    23

सर्वसद्‍गुणमाहात्म्ये एष कृष्णमनुव्रतः । रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४ ॥
sarvasad‍guṇamāhātmye eṣa kṛṣṇamanuvrataḥ | rantideva ivodāro yayātiriva dhārmikaḥ || 24 ||

Adhyaya:    12

Shloka :    24

धृत्या बलिसमः कृष्णे प्रह्राद इव सद्‍ग्रहः । आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५ ॥
dhṛtyā balisamaḥ kṛṣṇe prahrāda iva sad‍grahaḥ | āhartaiṣo'śvamedhānāṃ vṛddhānāṃ paryupāsakaḥ || 25 ||

Adhyaya:    12

Shloka :    25

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् । निग्रहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥
rājarṣīṇāṃ janayitā śāstā cotpathagāminām | nigrahītā kalereṣa bhuvo dharmasya kāraṇāt || 26 ||

Adhyaya:    12

Shloka :    26

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् । प्रपत्स्यत उपश्रुत्य मुक्तसङ्‌गः पदं हरेः ॥ २७ ॥
takṣakādātmano mṛtyuṃ dvijaputropasarjitāt | prapatsyata upaśrutya muktasaṅ‌gaḥ padaṃ hareḥ || 27 ||

Adhyaya:    12

Shloka :    27

जिज्ञासितात्म याथार्थ्यो मुनेर्व्याससुतादसौ । हित्वेदं नृप गङ्‌गायां यास्यत्यद्धा अकुतोभयम् ॥ २८ ॥
jijñāsitātma yāthārthyo munervyāsasutādasau | hitvedaṃ nṛpa gaṅ‌gāyāṃ yāsyatyaddhā akutobhayam || 28 ||

Adhyaya:    12

Shloka :    28

इति राज्ञ उपादिश्य विप्रा जातककोविदाः । लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान् गृहान् ॥ २९ ॥
iti rājña upādiśya viprā jātakakovidāḥ | labdhāpacitayaḥ sarve pratijagmuḥ svakān gṛhān || 29 ||

Adhyaya:    12

Shloka :    29

स एष लोके विख्यातः परीक्षिदिति यत्प्रभुः । पूर्वं दृष्टमनुध्यायन् परीक्षेत नरेष्विह ॥ ३० ॥
sa eṣa loke vikhyātaḥ parīkṣiditi yatprabhuḥ | pūrvaṃ dṛṣṭamanudhyāyan parīkṣeta nareṣviha || 30 ||

Adhyaya:    12

Shloka :    30

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः । आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥
sa rājaputro vavṛdhe āśu śukla ivoḍupaḥ | āpūryamāṇaḥ pitṛbhiḥ kāṣṭhābhiriva so'nvaham || 31 ||

Adhyaya:    12

Shloka :    31

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया । राजा लब्धधनो दध्यौ अन्यत्र करदण्डयोः ॥ ३२ ॥
yakṣyamāṇo'śvamedhena jñātidrohajihāsayā | rājā labdhadhano dadhyau anyatra karadaṇḍayoḥ || 32 ||

Adhyaya:    12

Shloka :    32

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतचोदिताः । धनं प्रहीणमाजह्रुः उदीच्यां दिशि भूरिशः ॥ ३३ ॥
tadabhipretamālakṣya bhrātaro'cyutacoditāḥ | dhanaṃ prahīṇamājahruḥ udīcyāṃ diśi bhūriśaḥ || 33 ||

Adhyaya:    12

Shloka :    33

तेन सम्भृतसम्भारो धर्मपुत्रो युधिष्ठिरः । वाजिमेधैः त्रिभिर्भीतो यज्ञैः समयजत् हरिम् ॥ ३४ ॥
tena sambhṛtasambhāro dharmaputro yudhiṣṭhiraḥ | vājimedhaiḥ tribhirbhīto yajñaiḥ samayajat harim || 34 ||

Adhyaya:    12

Shloka :    34

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृपम् । उवास कतिचित् मासान् सुहृदां प्रियकाम्यया ॥ ३५ ॥
āhūto bhagavān rājñā yājayitvā dvijairnṛpam | uvāsa katicit māsān suhṛdāṃ priyakāmyayā || 35 ||

Adhyaya:    12

Shloka :    35

ततो राज्ञाभ्यनुज्ञातः कृष्णया सहबन्धुभिः । ययौ द्वारवतीं ब्रह्मन् सार्जुनो यदुभिर्वृतः ॥ ३६ ॥
tato rājñābhyanujñātaḥ kṛṣṇayā sahabandhubhiḥ | yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ || 36 ||

Adhyaya:    12

Shloka :    36

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने परीक्षिज्जन्माद्युत्कर्षो नाम द्वादशोऽध्यायः ॥ १२ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne parīkṣijjanmādyutkarṣo nāma dvādaśo'dhyāyaḥ || 12 ||

Adhyaya:    12

Shloka :    37

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    12

Shloka :    38

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In