Bhagavata Purana

Adhyaya - 14

Conjecture of Yudhisthira

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ १ ॥
samprasthite dvārakāyāṃ jiṣṇau bandhudidṛkṣayā | jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam || 1 ||

Adhyaya:    14

Shloka :    1

सूत उवाच ।
व्यतीताः कतिचिन्मासाः तदा नायात् ततोऽर्जुनः । ददर्श घोररूपाणि निमित्तानि कुरूद्वहः ॥ २ ॥
vyatītāḥ katicinmāsāḥ tadā nāyāt tato'rjunaḥ | dadarśa ghorarūpāṇi nimittāni kurūdvahaḥ || 2 ||

Adhyaya:    14

Shloka :    2

कालस्य च गतिं रौद्रां विपर्यस्तर्तुधर्मिणः । पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥
kālasya ca gatiṃ raudrāṃ viparyastartudharmiṇaḥ | pāpīyasīṃ nṛṇāṃ vārtāṃ krodhalobhānṛtātmanām || 3 ||

Adhyaya:    14

Shloka :    3

जिह्मप्रायं व्यवहृतं शाठ्यमिश्रं च सौहृदम् । पितृमातृसुहृद्‍भ्रातृ दम्पतीनां च कल्कनम् ॥ ४ ॥
jihmaprāyaṃ vyavahṛtaṃ śāṭhyamiśraṃ ca sauhṛdam | pitṛmātṛsuhṛd‍bhrātṛ dampatīnāṃ ca kalkanam || 4 ||

Adhyaya:    14

Shloka :    4

निमित्तान्यत्यरिष्टानि काले तु अनुगते नृणाम् । लोभादि अधर्मप्रकृतिं दृष्ट्वोवाचानुजं नृपः ॥ ५ ॥
nimittānyatyariṣṭāni kāle tu anugate nṛṇām | lobhādi adharmaprakṛtiṃ dṛṣṭvovācānujaṃ nṛpaḥ || 5 ||

Adhyaya:    14

Shloka :    5

सम्प्रेषितो द्वारकायां जिष्णुर्बन्धु दिदृक्षया । ज्ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
sampreṣito dvārakāyāṃ jiṣṇurbandhu didṛkṣayā | jñātuṃ ca puṇyaślokasya kṛṣṇasya ca viceṣṭitam || 6 ||

Adhyaya:    14

Shloka :    6

युधिष्ठिर उवाच ।
गताः सप्ताधुना मासा भीमसेन तवानुजः । नायाति कस्य वा हेतोः नाहं वेदेदमञ्जसा ॥ ७ ॥
gatāḥ saptādhunā māsā bhīmasena tavānujaḥ | nāyāti kasya vā hetoḥ nāhaṃ vededamañjasā || 7 ||

Adhyaya:    14

Shloka :    7

अपि देवर्षिणाऽऽदिष्टः स कालोऽयमुपस्थितः । यदाऽऽत्मनोऽङ्‌गमाक्रीडं भगवान् उत्सिसृक्षति ॥ ८ ॥
api devarṣiṇā''diṣṭaḥ sa kālo'yamupasthitaḥ | yadā''tmano'ṅ‌gamākrīḍaṃ bhagavān utsisṛkṣati || 8 ||

Adhyaya:    14

Shloka :    8

यस्मान्नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः । आसन् सपत्‍नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥
yasmānnaḥ sampado rājyaṃ dārāḥ prāṇāḥ kulaṃ prajāḥ | āsan sapat‍navijayo lokāśca yadanugrahāt || 9 ||

Adhyaya:    14

Shloka :    9

पश्योत्पातान् नरव्याघ्र दिव्यान् भौमान् सदैहिकान् । दारुणान्शंसतोऽदूराद् भयं नो बुद्धिमोहनम् ॥ १० ॥
paśyotpātān naravyāghra divyān bhaumān sadaihikān | dāruṇānśaṃsato'dūrād bhayaṃ no buddhimohanam || 10 ||

Adhyaya:    14

Shloka :    10

ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्‌ग पुनः पुनः । वेपथुश्चापि हृदये आरात् दास्यन्ति विप्रियम् ॥ ११ ॥
ūrvakṣibāhavo mahyaṃ sphurantyaṅ‌ga punaḥ punaḥ | vepathuścāpi hṛdaye ārāt dāsyanti vipriyam || 11 ||

Adhyaya:    14

Shloka :    11

शिवैषोद्यन्तं आदित्यं अभिरौति अनलानना । मामङ्‌ग सारमेयोऽयं अभिरेभत्यभीरुवत् ॥ १२ ॥
śivaiṣodyantaṃ ādityaṃ abhirauti analānanā | māmaṅ‌ga sārameyo'yaṃ abhirebhatyabhīruvat || 12 ||

Adhyaya:    14

Shloka :    12

शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे । वाहांश्च पुरुषव्याघ्र लक्षये रुदतो मम ॥ १३ ॥
śastāḥ kurvanti māṃ savyaṃ dakṣiṇaṃ paśavo'pare | vāhāṃśca puruṣavyāghra lakṣaye rudato mama || 13 ||

Adhyaya:    14

Shloka :    13

मृत्युदूतः कपोतोऽयं उलूकः कम्पयन् मनः । प्रत्युलूकश्च कुह्वानैः अनिद्रौ शून्यमिच्छतः ॥ १४ ॥
mṛtyudūtaḥ kapoto'yaṃ ulūkaḥ kampayan manaḥ | pratyulūkaśca kuhvānaiḥ anidrau śūnyamicchataḥ || 14 ||

Adhyaya:    14

Shloka :    14

धूम्रा दिशः परिधयः कम्पते भूः सहाद्रिभिः । निर्घातश्च महांस्तात साकं च स्तनयित्‍नुभिः ॥ १५ ॥
dhūmrā diśaḥ paridhayaḥ kampate bhūḥ sahādribhiḥ | nirghātaśca mahāṃstāta sākaṃ ca stanayit‍nubhiḥ || 15 ||

Adhyaya:    14

Shloka :    15

वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः । असृग् वर्षन्ति जलदा बीभत्सं इव सर्वतः ॥ १६ ॥
vāyurvāti kharasparśo rajasā visṛjaṃstamaḥ | asṛg varṣanti jaladā bībhatsaṃ iva sarvataḥ || 16 ||

Adhyaya:    14

Shloka :    16

सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि । ससङ्‌कुलैर्भूतगणैः ज्वलिते इव रोदसी ॥ १७ ॥
sūryaṃ hataprabhaṃ paśya grahamardaṃ mitho divi | sasaṅ‌kulairbhūtagaṇaiḥ jvalite iva rodasī || 17 ||

Adhyaya:    14

Shloka :    17

नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च । न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥
nadyo nadāśca kṣubhitāḥ sarāṃsi ca manāṃsi ca | na jvalatyagnirājyena kālo'yaṃ kiṃ vidhāsyati || 18 ||

Adhyaya:    14

Shloka :    18

न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः । रुदन्त्यश्रुमुखा गावो न हृष्यन्ति ऋषभा व्रजे ॥ १९ ॥
na pibanti stanaṃ vatsā na duhyanti ca mātaraḥ | rudantyaśrumukhā gāvo na hṛṣyanti ṛṣabhā vraje || 19 ||

Adhyaya:    14

Shloka :    19

दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च । इमे जनपदा ग्रामाः पुरोद्यानाकराश्रमाः । भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २० ॥
daivatāni rudantīva svidyanti hyuccalanti ca | ime janapadā grāmāḥ purodyānākarāśramāḥ | bhraṣṭaśriyo nirānandāḥ kimaghaṃ darśayanti naḥ || 20 ||

Adhyaya:    14

Shloka :    20

मन्य एतैर्महोत्पातैः नूनं भगवतः पदैः । अनन्यपुरुषश्रीभिः हीना भूर्हतसौभगा ॥ २१ ॥
manya etairmahotpātaiḥ nūnaṃ bhagavataḥ padaiḥ | ananyapuruṣaśrībhiḥ hīnā bhūrhatasaubhagā || 21 ||

Adhyaya:    14

Shloka :    21

इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा । राज्ञः प्रत्यागमद् ब्रह्मन् यदुपुर्याः कपिध्वजः ॥ २२ ॥
iti cintayatastasya dṛṣṭāriṣṭena cetasā | rājñaḥ pratyāgamad brahman yadupuryāḥ kapidhvajaḥ || 22 ||

Adhyaya:    14

Shloka :    22

तं पादयोः निपतितं अयथापूर्वमातुरम् । अधोवदनं अब्बिन्दून् सृजन्तं नयनाब्जयोः ॥ २३ ॥
taṃ pādayoḥ nipatitaṃ ayathāpūrvamāturam | adhovadanaṃ abbindūn sṛjantaṃ nayanābjayoḥ || 23 ||

Adhyaya:    14

Shloka :    23

विलोक्य उद्विग्नहृदयो विच्छायं अनुजं नृपः । पृच्छति स्म सुहृत् मध्ये संस्मरन् नारदेरितम् ॥ २४ ॥
vilokya udvignahṛdayo vicchāyaṃ anujaṃ nṛpaḥ | pṛcchati sma suhṛt madhye saṃsmaran nāraderitam || 24 ||

Adhyaya:    14

Shloka :    24

कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते । मधुभोजदशार्हार्ह सात्वतान्धकवृष्णयः ॥ २५ ॥
kaccidānartapuryāṃ naḥ svajanāḥ sukhamāsate | madhubhojadaśārhārha sātvatāndhakavṛṣṇayaḥ || 25 ||

Adhyaya:    14

Shloka :    25

युधिष्ठिर उवाच ।
शूरो मातामहः कच्चित् स्वस्त्यास्ते वाथ मारिषः । मातुलः सानुजः कच्चित् कुशल्यानकदुन्दुभिः ॥ २६ ॥
śūro mātāmahaḥ kaccit svastyāste vātha māriṣaḥ | mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ || 26 ||

Adhyaya:    14

Shloka :    26

सप्त स्वसारस्तत्पत्‍न्यो मातुलान्यः सहात्मजाः । आसते सस्नुषाः क्षेमं देवकीप्रमुखाः स्वयम् ॥ २७ ॥
sapta svasārastatpat‍nyo mātulānyaḥ sahātmajāḥ | āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam || 27 ||

Adhyaya:    14

Shloka :    27

कच्चित् राजाऽऽहुको जीवति असत्पुत्रोऽस्य चानुजः । हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८ ॥
kaccit rājā''huko jīvati asatputro'sya cānujaḥ | hṛdīkaḥ sasuto'krūro jayantagadasāraṇāḥ || 28 ||

Adhyaya:    14

Shloka :    28

आसते कुशलं कच्चित् ये च शत्रुजिदादयः । कच्चिदास्ते सुखं रामो भगवान् सात्वतां प्रभुः ॥ २९ ॥
āsate kuśalaṃ kaccit ye ca śatrujidādayaḥ | kaccidāste sukhaṃ rāmo bhagavān sātvatāṃ prabhuḥ || 29 ||

Adhyaya:    14

Shloka :    29

प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः । गम्भीररयोऽनिरुद्धो वर्धते भगवानुत ॥ ३० ॥
pradyumnaḥ sarvavṛṣṇīnāṃ sukhamāste mahārathaḥ | gambhīrarayo'niruddho vardhate bhagavānuta || 30 ||

Adhyaya:    14

Shloka :    30

सुषेणश्चारुदेष्णश्च साम्बो जाम्बवतीसुतः । अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१ ॥
suṣeṇaścārudeṣṇaśca sāmbo jāmbavatīsutaḥ | anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ || 31 ||

Adhyaya:    14

Shloka :    31

तथैवानुचराः शौरेः श्रुतदेवोद्धवादयः । सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२ ॥
tathaivānucarāḥ śaureḥ śrutadevoddhavādayaḥ | sunandanandaśīrṣaṇyā ye cānye sātvatarṣabhāḥ || 32 ||

Adhyaya:    14

Shloka :    32

अपि स्वस्त्यासते सर्वे रामकृष्ण भुजाश्रयाः । अपि स्मरन्ति कुशलं अस्माकं बद्धसौहृदाः ॥ ३३ ॥
api svastyāsate sarve rāmakṛṣṇa bhujāśrayāḥ | api smaranti kuśalaṃ asmākaṃ baddhasauhṛdāḥ || 33 ||

Adhyaya:    14

Shloka :    33

भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः । कच्चित्पुरे सुधर्मायां सुखमास्ते सुहृद्‌वृतः ॥ ३४ ॥
bhagavānapi govindo brahmaṇyo bhaktavatsalaḥ | kaccitpure sudharmāyāṃ sukhamāste suhṛd‌vṛtaḥ || 34 ||

Adhyaya:    14

Shloka :    34

मङ्‌गलाय च लोकानां क्षेमाय च भवाय च । आस्ते यदुकुलाम्भोधौ आद्योऽनन्तसखः पुमान् ॥ ३५ ॥
maṅ‌galāya ca lokānāṃ kṣemāya ca bhavāya ca | āste yadukulāmbhodhau ādyo'nantasakhaḥ pumān || 35 ||

Adhyaya:    14

Shloka :    35

यद्‍बाहुदण्डगुप्तायां स्वपुर्यां यदवोऽर्चिताः । क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥
yad‍bāhudaṇḍaguptāyāṃ svapuryāṃ yadavo'rcitāḥ | krīḍanti paramānandaṃ mahāpauruṣikā iva || 36 ||

Adhyaya:    14

Shloka :    36

यत् पादशुश्रूषणमुख्य कर्मणा सत्यादयो द्व्यष्टसहस्रयोषितः । निर्जित्य सङ्‌ख्ये त्रिदशांस्तदाशिषो हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७ ॥
yat pādaśuśrūṣaṇamukhya karmaṇā satyādayo dvyaṣṭasahasrayoṣitaḥ | nirjitya saṅ‌khye tridaśāṃstadāśiṣo haranti vajrāyudhavallabhocitāḥ || 37 ||

Adhyaya:    14

Shloka :    37

यद्‍बाहुदण्डाभ्युदयानुजीविनो यदुप्रवीरा ह्यकुतोभया मुहुः । अधिक्रमन्त्यङ्‌घ्रिभिराहृतां बलात् सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥
yad‍bāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ | adhikramantyaṅ‌ghribhirāhṛtāṃ balāt sabhāṃ sudharmāṃ surasattamocitām || 38 ||

Adhyaya:    14

Shloka :    38

कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे । अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥
kaccitte'nāmayaṃ tāta bhraṣṭatejā vibhāsi me | alabdhamāno'vajñātaḥ kiṃ vā tāta ciroṣitaḥ || 39 ||

Adhyaya:    14

Shloka :    39

कच्चित् नाभिहतोऽभावैः शब्दादिभिरमङ्‌गलैः । न दत्तमुक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥
kaccit nābhihato'bhāvaiḥ śabdādibhiramaṅ‌galaiḥ | na dattamuktamarthibhya āśayā yatpratiśrutam || 40 ||

Adhyaya:    14

Shloka :    40

कच्चित्त्वं ब्राह्मणं बालं गां वृद्धं रोगिणं स्त्रियम् । शरणोपसृतं सत्त्वं नात्याक्षीः शरणप्रदः ॥ ४१ ॥
kaccittvaṃ brāhmaṇaṃ bālaṃ gāṃ vṛddhaṃ rogiṇaṃ striyam | śaraṇopasṛtaṃ sattvaṃ nātyākṣīḥ śaraṇapradaḥ || 41 ||

Adhyaya:    14

Shloka :    41

कच्चित्त्वं नागमोऽगम्यां गम्यां वासत्कृतां स्त्रियम् । पराजितो वाथ भवान् नोत्तमैर्नासमैः पथि ॥ ४२ ॥
kaccittvaṃ nāgamo'gamyāṃ gamyāṃ vāsatkṛtāṃ striyam | parājito vātha bhavān nottamairnāsamaiḥ pathi || 42 ||

Adhyaya:    14

Shloka :    42

अपि स्वित्पर्यभुङ्‌क्थास्त्वं सम्भोज्यान् वृद्धबालकान् । जुगुप्सितं कर्म किञ्चित् कृतवान्न यदक्षमम् ॥ ४३ ॥
api svitparyabhuṅ‌kthāstvaṃ sambhojyān vṛddhabālakān | jugupsitaṃ karma kiñcit kṛtavānna yadakṣamam || 43 ||

Adhyaya:    14

Shloka :    43

कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना । शून्योऽस्मि रहितो नित्यं मन्यसे तेऽन्यथा न रुक् ॥ ४४ ॥
kaccitpreṣṭhatamenātha hṛdayenātmabandhunā | śūnyo'smi rahito nityaṃ manyase te'nyathā na ruk || 44 ||

Adhyaya:    14

Shloka :    44

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे युधिष्टिरवितर्को नाम चतुर्दशोऽध्यायः ॥ १४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe yudhiṣṭiravitarko nāma caturdaśo'dhyāyaḥ || 14 ||

Adhyaya:    14

Shloka :    45

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    14

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In