Bhagavata Purana

Adhyaya - 15

Ascent of the Pandavas to Heaven

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
एवं कृष्णसखः कृष्णो भ्रात्र राज्ञाऽऽविकल्पितः । नानाशंकास्पदं रूपं कृष्णविश्लेषकर्षितः ॥१॥
evaṃ kṛṣṇasakhaḥ kṛṣṇo bhrātra rājñā''vikalpitaḥ | nānāśaṃkāspadaṃ rūpaṃ kṛṣṇaviśleṣakarṣitaḥ ||1||

Adhyaya:    15

Shloka :    1

सूत उवाच ।
शोकेन शुष्यद्वदनहृत्सरोजो हतप्रभः । विभुं तमेवानुध्यायन्नाशक्रोत्प्रतिभाषितूम ॥२॥
śokena śuṣyadvadanahṛtsarojo hataprabhaḥ | vibhuṃ tamevānudhyāyannāśakrotpratibhāṣitūma ||2||

Adhyaya:    15

Shloka :    2

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रयोः । परोक्षेण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥३॥
kṛcchreṇa saṃstabhya śucaḥ pāṇinā''mṛjya netrayoḥ | parokṣeṇa samunnaddhapraṇayautkaṇṭhyakātaraḥ ||3||

Adhyaya:    15

Shloka :    3

सख्य मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन । नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥४॥
sakhya maitrīṃ sauhṛdaṃ ca sārathyādiṣu saṃsmarana | nṛpamagrajamityāha bāṣpagadgadayā girā ||4||

Adhyaya:    15

Shloka :    4

वञ्चितोऽहं महाराज हरिणा बन्धुरुपिणा । येन मेऽपहृतं तेजो देवविस्मापनं महत ॥५॥
vañcito'haṃ mahārāja hariṇā bandhurupiṇā | yena me'pahṛtaṃ tejo devavismāpanaṃ mahata ||5||

Adhyaya:    15

Shloka :    5

अर्जुन उवाच ।
यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः । उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥६॥
yasya kṣaṇaviyogena loko hyapriyadarśanaḥ | ukthena rahito hyeṣa mṛtakaḥ procyate yathā ||6||

Adhyaya:    15

Shloka :    6

यत्संश्रयाद् द्रुपदगेहमुपागतानां राज्ञा स्वयंवरमुखे स्मरदुर्मदानाम् । तेजो हृतं खलु मयाभिहतश्च मत्स्यः सज्जीकृतेन धनुष्याधिगता च कृष्णा ॥७॥
yatsaṃśrayād drupadagehamupāgatānāṃ rājñā svayaṃvaramukhe smaradurmadānām | tejo hṛtaṃ khalu mayābhihataśca matsyaḥ sajjīkṛtena dhanuṣyādhigatā ca kṛṣṇā ||7||

Adhyaya:    15

Shloka :    7

यत्संनिधावहमु खाण्डवमग्नयेऽदामिन्द्रं च सामरगणं तरसा विजित्य । लब्धा सभा मयकृताद्भुतशिल्पमाया दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥८॥
yatsaṃnidhāvahamu khāṇḍavamagnaye'dāmindraṃ ca sāmaragaṇaṃ tarasā vijitya | labdhā sabhā mayakṛtādbhutaśilpamāyā digbhyo'harannṛpatayo balimadhvare te ||8||

Adhyaya:    15

Shloka :    8

यत्तेजसा नृपशिरोऽङ्घ्रिमहन्मखार्थे आर्योऽनुजस्तव गजायुतसत्ववीर्यः । तेनाहृताः प्रमथनाथमखाय भूपा यन्मोचितास्तदनयन् बलिमध्वरे ते ॥९॥
yattejasā nṛpaśiro'ṅghrimahanmakhārthe āryo'nujastava gajāyutasatvavīryaḥ | tenāhṛtāḥ pramathanāthamakhāya bhūpā yanmocitāstadanayan balimadhvare te ||9||

Adhyaya:    15

Shloka :    9

पत्‍न्यास्तवधिमखक्लृप्तमहाभिषेकश्‍लाघिष्ठन्चारुकाबरं कितवैः सभायाम । स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्या यस्तत्स्त्रियोऽकृत हतेशविमुक्तकेशाः ॥१०॥
pat‍nyāstavadhimakhaklṛptamahābhiṣekaś‍lāghiṣṭhancārukābaraṃ kitavaiḥ sabhāyāma | spṛṣṭaṃ vikīrya padayoḥ patitāśrumukhyā yastatstriyo'kṛta hateśavimuktakeśāḥ ||10||

Adhyaya:    15

Shloka :    10

यो नो जुगोप वनमेत्य दुरन्तकृच्छ्राद दुर्वाससोऽरिविहतादयुताग्रभुग यः । शाकान्नशिशःटमुपयुज्य यतास्त्रिलोकीं तृप्ताममंस्त सलिले विनिमंग्नसंघः ॥११॥
yo no jugopa vanametya durantakṛcchrāda durvāsaso'rivihatādayutāgrabhuga yaḥ | śākānnaśiśaḥṭamupayujya yatāstrilokīṃ tṛptāmamaṃsta salile vinimaṃgnasaṃghaḥ ||11||

Adhyaya:    15

Shloka :    11

यत्तेजसाथ भगवान युधि शुलपाणि र्विस्मापितः सगिरिजोऽस्त्रमदान्निजं मे । अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम ॥१२॥
yattejasātha bhagavāna yudhi śulapāṇi rvismāpitaḥ sagirijo'stramadānnijaṃ me | anye'pi cāhamamunaiva kalevareṇa prāpto mahendrabhavane mahadāsanārdhama ||12||

Adhyaya:    15

Shloka :    12

तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः । सेन्द्रा श्रिता यदनुभावितमाजमीढ तेनाहमद्य मुषितः पुरुषेण भूम्र ॥१३॥
tatraiva me viharato bhujadaṇḍayugmaṃ gāṇḍīvalakṣaṇamarātivadhāya devāḥ | sendrā śritā yadanubhāvitamājamīḍha tenāhamadya muṣitaḥ puruṣeṇa bhūmra ||13||

Adhyaya:    15

Shloka :    13

यद्वान्धवः कुरुबलाब्धिमनन्तपार मेको रथेन ततरेऽहमतार्यसत्त्वम । प्रत्याहृतं बहु धनं च मयो परेषां तेजास्पदं मणीमयं च हृतं शिरोभ्यः ॥१४॥
yadvāndhavaḥ kurubalābdhimanantapāra meko rathena tatare'hamatāryasattvama | pratyāhṛtaṃ bahu dhanaṃ ca mayo pareṣāṃ tejāspadaṃ maṇīmayaṃ ca hṛtaṃ śirobhyaḥ ||14||

Adhyaya:    15

Shloka :    14

यो भीष्मकर्णगुरुशल्यमूष्वदभ्र रजन्यवर्यरथमण्डलमन्डितासु । अग्रेचरो मम विभो रथयूथपाना मायुर्मनांसि च दृशा सह ओज आर्च्छत ॥१५॥
yo bhīṣmakarṇaguruśalyamūṣvadabhra rajanyavaryarathamaṇḍalamanḍitāsu | agrecaro mama vibho rathayūthapānā māyurmanāṃsi ca dṛśā saha oja ārcchata ||15||

Adhyaya:    15

Shloka :    15

यद्दोष्षु मा प्राणीहितं गुरुभिष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाह्निकाद्येः । अस्त्राण्यमोघमाहिमानि निरुपिताने नो पस्पृशुर्नृहरिदासमिवासुराणि ॥१६॥
yaddoṣṣu mā prāṇīhitaṃ gurubhiṣmakarṇa naptṛtrigartaśalasaindhavabāhnikādyeḥ | astrāṇyamoghamāhimāni nirupitāne no paspṛśurnṛharidāsamivāsurāṇi ||16||

Adhyaya:    15

Shloka :    16

सौत्ये वृतः कुमतिनाऽऽत्मदं ईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः । मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन यदनुभावनिरस्तचिस्ताः । \१७॥
sautye vṛtaḥ kumatinā''tmadaṃ īśvaro me yatpādapadmamabhavāya bhajanti bhavyāḥ | māṃ śrāntavāhamarayo rathino bhuviṣṭhaṃ na prāharana yadanubhāvanirastacistāḥ | \17||

Adhyaya:    15

Shloka :    17

नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति । संजल्पितानि नरदेव हृदिस्पृशानि स्मर्तूर्लुठन्ति हृदयं मम माधवस्य ॥१८॥
narmāṇyudārarucirasmitaśobhitāni he pārtha he'rjuna sakhe kurunandaneti | saṃjalpitāni naradeva hṛdispṛśāni smartūrluṭhanti hṛdayaṃ mama mādhavasya ||18||

Adhyaya:    15

Shloka :    18

शय्यासनाटनविकथनभोजनादि ष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः । सख्युः सखेव पितृवत्तनयस्य सर्वं सेहे महान्महितया कुमतेरघं मे ॥१९॥
śayyāsanāṭanavikathanabhojanādi ṣvaikyādvayasya ṛtavāniti vipralabdhaḥ | sakhyuḥ sakheva pitṛvattanayasya sarvaṃ sehe mahānmahitayā kumateraghaṃ me ||19||

Adhyaya:    15

Shloka :    19

सोऽहं नृपेन्द्र रहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयने शुन्य । अध्वन्युरुक्रमपरिग्रहमंग रक्षन गोपैरसाद्भिबलेव विनिर्जितोऽस्मि ॥२०॥
so'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayane śunya | adhvanyurukramaparigrahamaṃga rakṣana gopairasādbhibaleva vinirjito'smi ||20||

Adhyaya:    15

Shloka :    20

तद्वै धनुस्त इषवः स रथो हयास्ते सोऽहं रथी नॄपतयो यत आनमन्ति । सर्व क्षणेन तदभुदसदीशरिक्तं भस्मन हुतं कुहकाराद्भमोवोत्पमुष्याम ॥२१॥
tadvai dhanusta iṣavaḥ sa ratho hayāste so'haṃ rathī nṝpatayo yata ānamanti | sarva kṣaṇena tadabhudasadīśariktaṃ bhasmana hutaṃ kuhakārādbhamovotpamuṣyāma ||21||

Adhyaya:    15

Shloka :    21

राजंस्त्वयाभिषुष्टांना सुहृदां न सुहृत्पुरेः । विप्रशपविमुढांना निघ्नतां मुष्टिभिर्मिथः ॥२२॥
rājaṃstvayābhiṣuṣṭāṃnā suhṛdāṃ na suhṛtpureḥ | vipraśapavimuḍhāṃnā nighnatāṃ muṣṭibhirmithaḥ ||22||

Adhyaya:    15

Shloka :    22

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम । अजानतामिव्यान्योन्य चतूः पंचावशेषिताः ॥२३॥
vāruṇīṃ madirāṃ pītvā madonmathitacetasāma | ajānatāmivyānyonya catūḥ paṃcāvaśeṣitāḥ ||23||

Adhyaya:    15

Shloka :    23

प्रायेणैतद भगवत ईश्वरस्य विचेष्टितम । मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥२४॥
prāyeṇaitada bhagavata īśvarasya viceṣṭitama | mitho nighnanti bhūtāni bhāvayanti ca yanmithaḥ ||24||

Adhyaya:    15

Shloka :    24

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः । दुर्बलान्बालिनो राजन्महान्तो बलिनो मिथः ॥२५॥
jalaukasāṃ jale yadvanmahānto'dantyaṇīyasaḥ | durbalānbālino rājanmahānto balino mithaḥ ||25||

Adhyaya:    15

Shloka :    25

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान विभुः । यदुन यदुभिरन्योन्यं भुभारान संजहार ह ॥२६॥
evaṃ baliṣṭhairyadubhirmahadbhiritarāna vibhuḥ | yaduna yadubhiranyonyaṃ bhubhārāna saṃjahāra ha ||26||

Adhyaya:    15

Shloka :    26

देशकालार्थयुक्तानि हृत्तापोपशमानि च । हरन्ति स्मरताश्चित्तं गोविन्दाभिहितानि मे ॥२७॥
deśakālārthayuktāni hṛttāpopaśamāni ca | haranti smaratāścittaṃ govindābhihitāni me ||27||

Adhyaya:    15

Shloka :    27

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम । सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥२८॥
evaṃ cintayato jiṣṇoḥ kṛṣṇapādasaroruhama | sauhārdenātigāḍhena śāntā''sīdvimalā matiḥ ||28||

Adhyaya:    15

Shloka :    28

सूत उवाच ।
वासुदेवांगघ्यनुध्यानपरिबृंहितरंहसा । भक्त्या निर्मथिताशेषकषायाधिषणोऽर्जुनः ॥२९॥
vāsudevāṃgaghyanudhyānaparibṛṃhitaraṃhasā | bhaktyā nirmathitāśeṣakaṣāyādhiṣaṇo'rjunaḥ ||29||

Adhyaya:    15

Shloka :    29

गीतं भगवता ज्ञान यत तत संग्राममुर्धनि । कालकर्मतमोरुद्धं पुनरध्यगमद विभुः ॥३०॥
gītaṃ bhagavatā jñāna yata tata saṃgrāmamurdhani | kālakarmatamoruddhaṃ punaradhyagamada vibhuḥ ||30||

Adhyaya:    15

Shloka :    30

विशोको ब्रह्मासम्पत्या संछिन्नद्वैतसंशयः । लीनप्रकृतिनैर्गुण्यादलिंगत्वादसम्भवः ॥३१॥
viśoko brahmāsampatyā saṃchinnadvaitasaṃśayaḥ | līnaprakṛtinairguṇyādaliṃgatvādasambhavaḥ ||31||

Adhyaya:    15

Shloka :    31

निशम्य भगवन्मार्ग संस्थां यदुकुलस्य च । स्वःपथाय मतिं चक्रे निभॄतात्मा युधिष्ठिरः ॥३२॥
niśamya bhagavanmārga saṃsthāṃ yadukulasya ca | svaḥpathāya matiṃ cakre nibhṝtātmā yudhiṣṭhiraḥ ||32||

Adhyaya:    15

Shloka :    32

पृथाप्यनुश्रुत्य धनत्र्ज्ययोदितं नाश यदुनां भगवद्गतिं च ताम । एकान्तभक्त्या भगवत्यधोक्षजे निवेशितात्मोपराम संसृतेः ॥३३॥
pṛthāpyanuśrutya dhanatrjyayoditaṃ nāśa yadunāṃ bhagavadgatiṃ ca tāma | ekāntabhaktyā bhagavatyadhokṣaje niveśitātmoparāma saṃsṛteḥ ||33||

Adhyaya:    15

Shloka :    33

ययाहरदृ भुवो भारं तां तनुं विजहावजः । कण्टकं कण्टकेनेव द्वयं चापीशितूः समम ॥३४॥
yayāharadṛ bhuvo bhāraṃ tāṃ tanuṃ vijahāvajaḥ | kaṇṭakaṃ kaṇṭakeneva dvayaṃ cāpīśitūḥ samama ||34||

Adhyaya:    15

Shloka :    34

यथा मत्स्यादिरुपाणि धत्ते जाह्याद यथा नटः । भूभरः क्षपितो येन जहौ तच्च कलेवरम ॥३५॥
yathā matsyādirupāṇi dhatte jāhyāda yathā naṭaḥ | bhūbharaḥ kṣapito yena jahau tacca kalevarama ||35||

Adhyaya:    15

Shloka :    35

यदा मुकुन्दो भगवानिमां महीं जहौ स्ततन्वा श्रवणीयसत्कथः । तदाहरेवाप्रतिबुद्धचेतसा मधर्महेतूः कलिरन्ववर्तत ॥३६॥
yadā mukundo bhagavānimāṃ mahīṃ jahau statanvā śravaṇīyasatkathaḥ | tadāharevāpratibuddhacetasā madharmahetūḥ kaliranvavartata ||36||

Adhyaya:    15

Shloka :    36

युधिष्ठिरस्तत्पर्सर्पणं बुधः पुरे च राष्ट्रे च गृहे तथाऽऽत्मनि । विभग्य लोभानृतजिह्नाहिंसना द्यधर्मचक्रं गमनाय पर्यधात ॥३७॥
yudhiṣṭhirastatparsarpaṇaṃ budhaḥ pure ca rāṣṭre ca gṛhe tathā''tmani | vibhagya lobhānṛtajihnāhiṃsanā dyadharmacakraṃ gamanāya paryadhāta ||37||

Adhyaya:    15

Shloka :    37

स्वराट पौत्रं विनयिनमात्मनः सुसमं गुणैः । तोयनीव्याः पतिं भूमेरभ्यषिचंद गजाहृये ॥३८॥
svarāṭa pautraṃ vinayinamātmanaḥ susamaṃ guṇaiḥ | toyanīvyāḥ patiṃ bhūmerabhyaṣicaṃda gajāhṛye ||38||

Adhyaya:    15

Shloka :    38

मथूरायां तथा वज्रं शुरसेनपतिं ततः । प्राजापत्यां निरुप्योष्टिमग्नीनपिबदीश्वरः ॥३९॥
mathūrāyāṃ tathā vajraṃ śurasenapatiṃ tataḥ | prājāpatyāṃ nirupyoṣṭimagnīnapibadīśvaraḥ ||39||

Adhyaya:    15

Shloka :    39

विसृज्य तत्र तत सर्व दुकुनलवलयादिकम । निर्ममो निरहंकारः संछिन्नाशेषबन्धनः ॥४०॥
visṛjya tatra tata sarva dukunalavalayādikama | nirmamo nirahaṃkāraḥ saṃchinnāśeṣabandhanaḥ ||40||

Adhyaya:    15

Shloka :    40

वाचं जुहाव मनसि तत्प्राण इतरे च तम । मृत्यावपानं सोत्सर्गं तं पंचत्वे ह्याजोहवीत ॥४१॥
vācaṃ juhāva manasi tatprāṇa itare ca tama | mṛtyāvapānaṃ sotsargaṃ taṃ paṃcatve hyājohavīta ||41||

Adhyaya:    15

Shloka :    41

त्रेत्वे हुत्वाथ पंचत्वं तच्चेकत्वेऽजुहोन्मुनिः । सर्वमात्मन्यजुहवीद ब्रह्मण्यात्मानमव्यये ॥४२॥
tretve hutvātha paṃcatvaṃ taccekatve'juhonmuniḥ | sarvamātmanyajuhavīda brahmaṇyātmānamavyaye ||42||

Adhyaya:    15

Shloka :    42

चीरवासा निराहारो बद्धवड मुक्तमूर्धजः । दर्शयन्नात्मनो रुपं जडोन्मत्तपिशाचवत ॥४३॥
cīravāsā nirāhāro baddhavaḍa muktamūrdhajaḥ | darśayannātmano rupaṃ jaḍonmattapiśācavata ||43||

Adhyaya:    15

Shloka :    43

अनपेक्षमाणो निरगादश्रृण्वन्बधिरो यथा । उदीचीं प्रविवेशांशं गतपुर्वा महात्मभिः । हृदि ब्रह्मा परं ध्यायान्नवर्तेत यतो गतः ॥४४॥
anapekṣamāṇo niragādaśrṛṇvanbadhiro yathā | udīcīṃ praviveśāṃśaṃ gatapurvā mahātmabhiḥ | hṛdi brahmā paraṃ dhyāyānnavarteta yato gataḥ ||44||

Adhyaya:    15

Shloka :    44

सर्व तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः । कलिनाधर्ममित्रेण दृष्टा स्पृष्टाः प्रजा भुवि ॥४५॥
sarva tamanu nirjagmurbhrātaraḥ kṛtaniścayāḥ | kalinādharmamitreṇa dṛṣṭā spṛṣṭāḥ prajā bhuvi ||45||

Adhyaya:    15

Shloka :    45

ते साधुकृतसर्वार्था ज्ञात्वऽऽत्यन्तिकमातमनः । मनसा धारयामासुर्वैकुठचरणाम्बुजम ॥४६॥
te sādhukṛtasarvārthā jñātva''tyantikamātamanaḥ | manasā dhārayāmāsurvaikuṭhacaraṇāmbujama ||46||

Adhyaya:    15

Shloka :    46

तद्धनोद्रिक्यया भक्त्या विशुद्धधिषणाः परे । तस्मिन नारायणपदे एकान्तमतयो गतिम ॥४७॥
taddhanodrikyayā bhaktyā viśuddhadhiṣaṇāḥ pare | tasmina nārāyaṇapade ekāntamatayo gatima ||47||

Adhyaya:    15

Shloka :    47

अवापुर्दुरवापां ते असद्भिर्विषयात्मभिः । विहुतकल्मषास्थाने विरजेनात्मनैव हि ॥४८॥
avāpurduravāpāṃ te asadbhirviṣayātmabhiḥ | vihutakalmaṣāsthāne virajenātmanaiva hi ||48||

Adhyaya:    15

Shloka :    48

विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान । कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयं ययौ ॥४९॥
viduro'pi parityajya prabhāse dehamātmavāna | kṛṣṇāveśena taccittaḥ pitṛbhiḥ svakṣayaṃ yayau ||49||

Adhyaya:    15

Shloka :    49

द्रौपदी च तदाऽऽज्ञाय पतीनामनपेक्षताम । वासुदेवे भगवति ह्योकान्तमतिराप तम ॥५०॥
draupadī ca tadā''jñāya patīnāmanapekṣatāma | vāsudeve bhagavati hyokāntamatirāpa tama ||50||

Adhyaya:    15

Shloka :    50

यः श्रद्धयैतद भगवत्प्रियाणां पाण्डोः सुतानामिती सम्प्रयाणम । श्रुणोत्यलं स्वत्ययनं पवित्रं लब्ध्या हरौ भक्तिमुपैति सिद्धिम ॥५१॥
yaḥ śraddhayaitada bhagavatpriyāṇāṃ pāṇḍoḥ sutānāmitī samprayāṇama | śruṇotyalaṃ svatyayanaṃ pavitraṃ labdhyā harau bhaktimupaiti siddhima ||51||

Adhyaya:    15

Shloka :    51

इति श्रीमद्भगवते महापुराणे पारमहंस्या संहितायं प्रथमस्कन्धे पाण्डवस्वर्गाहणं नाम पंचदशोऽध्यायः ॥१५॥
iti śrīmadbhagavate mahāpurāṇe pāramahaṃsyā saṃhitāyaṃ prathamaskandhe pāṇḍavasvargāhaṇaṃ nāma paṃcadaśo'dhyāyaḥ ||15||

Adhyaya:    15

Shloka :    52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In