Bhagavata Purana

Adhyaya - 17

Punishment and Control of Kali

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
तत्र गोमिथुनं राजा हन्यमानमनाथवत् । दण्डहस्तं च वृषलं ददृशे नृपलाञ्छनम् ॥ ०१ ॥
tatra gomithunaṃ rājā hanyamānamanāthavat | daṇḍahastaṃ ca vṛṣalaṃ dadṛśe nṛpalāñchanam || 01 ||

Adhyaya:    17

Shloka :    1

वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् । वेपमानं पदैकेन सीदन्तं शूद्रताडितम् ॥ ०२ ॥
vṛṣaṃ mṛṇāladhavalaṃ mehantamiva bibhyatam | vepamānaṃ padaikena sīdantaṃ śūdratāḍitam || 02 ||

Adhyaya:    17

Shloka :    2

सूत उवाच
गां च घर्मदुघां दीनां भृशं शूद्रपदाहताम् । विवत्सामाश्रुवदनां क्षामां यवसमिच्छतीम् ॥ ०३ ॥
gāṃ ca gharmadughāṃ dīnāṃ bhṛśaṃ śūdrapadāhatām | vivatsāmāśruvadanāṃ kṣāmāṃ yavasamicchatīm || 03 ||

Adhyaya:    17

Shloka :    3

पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् । मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ०४ ॥
papraccha rathamārūḍhaḥ kārtasvaraparicchadam | meghagambhīrayā vācā samāropitakārmukaḥ || 04 ||

Adhyaya:    17

Shloka :    4

कस्त्वं मच्छरणे लोके बलाद्धंस्यबलान् बली । नरदेवोऽसि वेषेण नटवत्कर्मणाद्विजः ॥ ०५ ॥
kastvaṃ maccharaṇe loke balāddhaṃsyabalān balī | naradevo'si veṣeṇa naṭavatkarmaṇādvijaḥ || 05 ||

Adhyaya:    17

Shloka :    5

यस्त्वं कृष्णे गते दूरं सहगाण्डीवधन्वना । शोच्योऽस्यशोच्यान् रहसि प्रहरन् वधमर्हसि ॥ ०६ ॥
yastvaṃ kṛṣṇe gate dūraṃ sahagāṇḍīvadhanvanā | śocyo'syaśocyān rahasi praharan vadhamarhasi || 06 ||

Adhyaya:    17

Shloka :    6

त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् । वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ ०७ ॥
tvaṃ vā mṛṇāladhavalaḥ pādairnyūnaḥ padā caran | vṛṣarūpeṇa kiṃ kaściddevo naḥ parikhedayan || 07 ||

Adhyaya:    17

Shloka :    7

न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते । भूतलेऽनुपतन्त्यस्मिन् विना ते प्राणिनां शुचः ॥ ०८ ॥
na jātu kauravendrāṇāṃ dordaṇḍaparirambhite | bhūtale'nupatantyasmin vinā te prāṇināṃ śucaḥ || 08 ||

Adhyaya:    17

Shloka :    8

मा सौरभेयात्र शुचो व्येतु ते वृषलाद्भयम् । मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ०९ ॥
mā saurabheyātra śuco vyetu te vṛṣalādbhayam | mā rodīramba bhadraṃ te khalānāṃ mayi śāstari || 09 ||

Adhyaya:    17

Shloka :    9

यस्य राष्ट्रे प्रजाः सर्वास्त्रस्यन्ते साध्व्यसाधुभिः । तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १० ॥
yasya rāṣṭre prajāḥ sarvāstrasyante sādhvyasādhubhiḥ | tasya mattasya naśyanti kīrtirāyurbhago gatiḥ || 10 ||

Adhyaya:    17

Shloka :    10

एष राज्ञां परो धर्मो ह्यार्तानामार्तिनिग्रहः । अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥
eṣa rājñāṃ paro dharmo hyārtānāmārtinigrahaḥ | ata enaṃ vadhiṣyāmi bhūtadruhamasattamam || 11 ||

Adhyaya:    17

Shloka :    11

कोऽवृश्चत्तव पादांस्त्रीन् सौरभेय चतुष्पद । मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥
ko'vṛścattava pādāṃstrīn saurabheya catuṣpada | mā bhūvaṃstvādṛśā rāṣṭre rājñāṃ kṛṣṇānuvartinām || 12 ||

Adhyaya:    17

Shloka :    12

आख्याहि वृष भद्रं वः साधूनामकृतागसाम् । आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ॥ १३ ॥
ākhyāhi vṛṣa bhadraṃ vaḥ sādhūnāmakṛtāgasām | ātmavairūpyakartāraṃ pārthānāṃ kīrtidūṣaṇam || 13 ||

Adhyaya:    17

Shloka :    13

जनेऽनागस्यघं युञ्जन् सर्वतोऽस्य च मद्भयम् । साधूनां भद्रमेव स्यादसाधुदमने कृते ॥ १४ ॥
jane'nāgasyaghaṃ yuñjan sarvato'sya ca madbhayam | sādhūnāṃ bhadrameva syādasādhudamane kṛte || 14 ||

Adhyaya:    17

Shloka :    14

अनागःस्विह भूतेषु य आगस्कृन्निरङ्कुशः । आहर्तास्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १५ ॥
anāgaḥsviha bhūteṣu ya āgaskṛnniraṅkuśaḥ | āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam || 15 ||

Adhyaya:    17

Shloka :    15

राज्ञो हि परमो धर्मः स्वधर्मस्थानुपालनम् । शासतोऽन्यान् यथाशास्त्रमनापद्युत्पथानिह ॥ १६ ॥
rājño hi paramo dharmaḥ svadharmasthānupālanam | śāsato'nyān yathāśāstramanāpadyutpathāniha || 16 ||

Adhyaya:    17

Shloka :    16

एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः । येषां गुणगणैः कृष्णो दौत्यादौ भगवान् कृतः ॥ १७ ॥
etadvaḥ pāṇḍaveyānāṃ yuktamārtābhayaṃ vacaḥ | yeṣāṃ guṇagaṇaiḥ kṛṣṇo dautyādau bhagavān kṛtaḥ || 17 ||

Adhyaya:    17

Shloka :    17

धर्म उवाच
न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ । पुरुषं तं विजानीमो वाक्यभेदविमोहिताः ॥ १८ ॥
na vayaṃ kleśabījāni yataḥ syuḥ puruṣarṣabha | puruṣaṃ taṃ vijānīmo vākyabhedavimohitāḥ || 18 ||

Adhyaya:    17

Shloka :    18

केचिद्विकल्पवसना आहुरात्मानमात्मनः । दैवमन्येऽपरे कर्म स्वभावमपरे प्रभुम् ॥ १९ ॥
kecidvikalpavasanā āhurātmānamātmanaḥ | daivamanye'pare karma svabhāvamapare prabhum || 19 ||

Adhyaya:    17

Shloka :    19

अप्रतर्क्यादनिर्देश्यादिति केष्वपि निश्चयः । अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ २० ॥
apratarkyādanirdeśyāditi keṣvapi niścayaḥ | atrānurūpaṃ rājarṣe vimṛśa svamanīṣayā || 20 ||

Adhyaya:    17

Shloka :    20

एवं धर्मे प्रवदति स सम्राड्द्विजसत्तमाः । समाहितेन मनसा विखेदः पर्यचष्ट तम् ॥ २१ ॥
evaṃ dharme pravadati sa samrāḍdvijasattamāḥ | samāhitena manasā vikhedaḥ paryacaṣṭa tam || 21 ||

Adhyaya:    17

Shloka :    21

सूत उवाच
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् । यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २२ ॥
dharmaṃ bravīṣi dharmajña dharmo'si vṛṣarūpadhṛk | yadadharmakṛtaḥ sthānaṃ sūcakasyāpi tadbhavet || 22 ||

Adhyaya:    17

Shloka :    22

राजोवाच
अथवा देवमायाया नूनं गतिरगोचरा । चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २३ ॥
athavā devamāyāyā nūnaṃ gatiragocarā | cetaso vacasaścāpi bhūtānāmiti niścayaḥ || 23 ||

Adhyaya:    17

Shloka :    23

तपः शौचं दया सत्यमिति पादाः कृते कृताः । अधर्मांशैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २४ ॥
tapaḥ śaucaṃ dayā satyamiti pādāḥ kṛte kṛtāḥ | adharmāṃśaistrayo bhagnāḥ smayasaṅgamadaistava || 24 ||

Adhyaya:    17

Shloka :    24

इदानीं धर्म पादस्ते सत्यं निर्वर्तयेद्यतः । तं जिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥ २५ ॥
idānīṃ dharma pādaste satyaṃ nirvartayedyataḥ | taṃ jighṛkṣatyadharmo'yamanṛtenaidhitaḥ kaliḥ || 25 ||

Adhyaya:    17

Shloka :    25

इयं च भूमिर्भगवता न्यासितोरुभरा सती । श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २६ ॥
iyaṃ ca bhūmirbhagavatā nyāsitorubharā satī | śrīmadbhistatpadanyāsaiḥ sarvataḥ kṛtakautukā || 26 ||

Adhyaya:    17

Shloka :    26

शोचत्यश्रुकला साध्वी दुर्भगेवोज्झिता सती । अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २७ ॥
śocatyaśrukalā sādhvī durbhagevojjhitā satī | abrahmaṇyā nṛpavyājāḥ śūdrā bhokṣyanti māmiti || 27 ||

Adhyaya:    17

Shloka :    27

इति धर्मं महीं चैव सान्त्वयित्वा महारथः । निशातमाददे खड्गं कलयेऽधर्महेतवे ॥ २८ ॥
iti dharmaṃ mahīṃ caiva sāntvayitvā mahārathaḥ | niśātamādade khaḍgaṃ kalaye'dharmahetave || 28 ||

Adhyaya:    17

Shloka :    28

तं जिघांसुमभिप्रेत्य विहाय नृपलाञ्छनम् । तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ २९ ॥
taṃ jighāṃsumabhipretya vihāya nṛpalāñchanam | tatpādamūlaṃ śirasā samagādbhayavihvalaḥ || 29 ||

Adhyaya:    17

Shloka :    29

पतितं पादयोर्वीरः कृपया दीनवत्सलः । शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ ३० ॥
patitaṃ pādayorvīraḥ kṛpayā dīnavatsalaḥ | śaraṇyo nāvadhīcchlokya āha cedaṃ hasanniva || 30 ||

Adhyaya:    17

Shloka :    30

न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्वै भयमस्ति किञ्चित् । न वर्तितव्यं भवता कथञ्चन क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३१ ॥
na te guḍākeśayaśodharāṇāṃ baddhāñjalervai bhayamasti kiñcit | na vartitavyaṃ bhavatā kathañcana kṣetre madīye tvamadharmabandhuḥ || 31 ||

Adhyaya:    17

Shloka :    31

राजोवाच
त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मपूगः । लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ ३२ ॥
tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto'yamadharmapūgaḥ | lobho'nṛtaṃ cauryamanāryamaṃho jyeṣṭhā ca māyā kalahaśca dambhaḥ || 32 ||

Adhyaya:    17

Shloka :    32

न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये । ब्रह्मावर्ते यत्र यजन्ति यज्ञैर्यज्ञेश्वरं यज्ञवितानविज्ञाः ॥ ३३ ॥
na vartitavyaṃ tadadharmabandho dharmeṇa satyena ca vartitavye | brahmāvarte yatra yajanti yajñairyajñeśvaraṃ yajñavitānavijñāḥ || 33 ||

Adhyaya:    17

Shloka :    33

यस्मिन् हरिर्भगवानिज्यमान इज्यात्ममूर्तिर्यजतां शं तनोति । कामानमोघान् स्थिरजङ्गमानामन्तर्बहिर्वायुरिवैष आत्मा ॥ ३४ ॥
yasmin harirbhagavānijyamāna ijyātmamūrtiryajatāṃ śaṃ tanoti | kāmānamoghān sthirajaṅgamānāmantarbahirvāyurivaiṣa ātmā || 34 ||

Adhyaya:    17

Shloka :    34

परीक्षितैवमादिष्टः स कलिर्जातवेपथुः । तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३५ ॥
parīkṣitaivamādiṣṭaḥ sa kalirjātavepathuḥ | tamudyatāsimāhedaṃ daṇḍapāṇimivodyatam || 35 ||

Adhyaya:    17

Shloka :    35

सूत उवाच
यत्र क्व वाथ वत्स्यामि सार्वभौम तवाज्ञया । लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३६ ॥
yatra kva vātha vatsyāmi sārvabhauma tavājñayā | lakṣaye tatra tatrāpi tvāmātteṣuśarāsanam || 36 ||

Adhyaya:    17

Shloka :    36

कलिरुवाच
तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि । यत्रैव नियतो वत्स्य आतिष्ठंस्तेऽनुशासनम् ॥ ३७ ॥
tanme dharmabhṛtāṃ śreṣṭha sthānaṃ nirdeṣṭumarhasi | yatraiva niyato vatsya ātiṣṭhaṃste'nuśāsanam || 37 ||

Adhyaya:    17

Shloka :    37

अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ । द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३८ ॥
abhyarthitastadā tasmai sthānāni kalaye dadau | dyūtaṃ pānaṃ striyaḥ sūnā yatrādharmaścaturvidhaḥ || 38 ||

Adhyaya:    17

Shloka :    38

सूत उवाच
पुनश्च याचमानाय जातरूपमदात्प्रभुः । ततोऽनृतं मदं कामं रजो वैरं च पञ्चमम् ॥ ३९ ॥
punaśca yācamānāya jātarūpamadātprabhuḥ | tato'nṛtaṃ madaṃ kāmaṃ rajo vairaṃ ca pañcamam || 39 ||

Adhyaya:    17

Shloka :    39

अमूनि पञ्च स्थानानि ह्यधर्मप्रभवः कलिः । औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ ४० ॥
amūni pañca sthānāni hyadharmaprabhavaḥ kaliḥ | auttareyeṇa dattāni nyavasattannideśakṛt || 40 ||

Adhyaya:    17

Shloka :    40

अथैतानि न सेवेत बुभूषुः पुरुषः क्वचित् । विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४१ ॥
athaitāni na seveta bubhūṣuḥ puruṣaḥ kvacit | viśeṣato dharmaśīlo rājā lokapatirguruḥ || 41 ||

Adhyaya:    17

Shloka :    41

वृषस्य नष्टांस्त्रीन् पादान् तपः शौचं दयामिति । प्रतिसन्दध आश्वास्य महीं च समवर्धयत् ॥ ४२ ॥
vṛṣasya naṣṭāṃstrīn pādān tapaḥ śaucaṃ dayāmiti | pratisandadha āśvāsya mahīṃ ca samavardhayat || 42 ||

Adhyaya:    17

Shloka :    42

स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् । पितामहेनोपन्यस्तं राज्ञारण्यं विविक्षता ॥ ४३ ॥
sa eṣa etarhyadhyāsta āsanaṃ pārthivocitam | pitāmahenopanyastaṃ rājñāraṇyaṃ vivikṣatā || 43 ||

Adhyaya:    17

Shloka :    43

आस्तेऽधुना स राजर्षिः कौरवेन्द्रश्रियोल्लसन् । गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ ४४ ॥
āste'dhunā sa rājarṣiḥ kauravendraśriyollasan | gajāhvaye mahābhāgaścakravartī bṛhacchravāḥ || 44 ||

Adhyaya:    17

Shloka :    44

इत्थम्भूतानुभावोऽयमभिमन्युसुतो नृपः । यस्य पालयतः क्षौणीं यूयं सत्राय दीक्षिताः ॥ ४५ ॥
itthambhūtānubhāvo'yamabhimanyusuto nṛpaḥ | yasya pālayataḥ kṣauṇīṃ yūyaṃ satrāya dīkṣitāḥ || 45 ||

Adhyaya:    17

Shloka :    45

इति श्रीमद्भागवते महापुराणे पारमंहंस्या संहितायां प्रथमस्कन्धे कलिनिग्रहो नाम सप्तदशोऽध्यायः ॥१७॥
iti śrīmadbhāgavate mahāpurāṇe pāramaṃhaṃsyā saṃhitāyāṃ prathamaskandhe kalinigraho nāma saptadaśo'dhyāyaḥ ||17||

Adhyaya:    17

Shloka :    46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In