| |
|

This overlay will guide you through the buttons:

This overlay will guide you through the buttons:

यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्भुतकर्मणः ॥ १ ॥
yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ . anugrahād bhagavataḥ kṛṣṇasyādbhutakarmaṇaḥ .. 1 ..
सूत उवाच ।
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥
brahmakopotthitād yastu takṣakāt prāṇaviplavāt . na sammumohorubhayād bhagavatyarpitāśayaḥ .. 2 ..
उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ . vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram .. 3 ..
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam . syātsambhramo'ntakāle'pi smaratāṃ tatpadāmbujam .. 4 ..
तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥
tāvatkalirna prabhavet praviṣṭo'pīha sarvataḥ . yāvadīśo mahānurvyāṃ ābhimanyava ekarāṭ .. 5 ..
यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥
yasminnahani yarhyeva bhagavān utsasarja gām . tadaivehānuvṛtto'sau adharmaprabhavaḥ kaliḥ .. 6 ..
नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk . kuśalānyāśu siddhyanti netarāṇi kṛtāni yat .. 7 ..
किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā . apramattaḥ pramatteṣu yo vṛko nṛṣu vartate .. 8 ..
उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया । वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥
upavarṇitametad vaḥ puṇyaṃ pārīkṣitaṃ mayā . vāsudeva kathopetaṃ ākhyānaṃ yadapṛcchata .. 9 ..
या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥
yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ . guṇakarmāśrayāḥ pumbhiḥ saṃsevyāstā bubhūṣubhiḥ .. 10 ..
सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥
sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ . yastvaṃ śaṃsasi kṛṣṇasya martyānāṃ amṛtaṃ hi naḥ .. 11 ..
ऋषय ऊचुः
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥
karmaṇyasmin anāśvāse dhūmadhūmrātmanāṃ bhavān . āpāyayati govinda pādapadmāsavaṃ madhu .. 12 ..
तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत् सङ्गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
tulayāma lavenāpi na svargaṃ nāpunarbhavam . bhagavat saṅgisaṃgasya martyānāṃ kimutāśiṣaḥ .. 13 ..
को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य । नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
ko nāma tṛpyed rasavitkathāyāṃ mahattamaikānta parāyaṇasya . nāntaṃ guṇānāṃ aguṇasya jagmuḥ yogeśvarā ye bhavapādmamukhyāḥ .. 14 ..
तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
tanno bhavān vai bhagavatpradhāno mahattamaikānta parāyaṇasya . harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan .. 15 ..
स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyamadabhrabuddhiḥ . jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam .. 16 ..
तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्भुत योगनिष्ठम् । आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥
tannaḥ paraṃ puṇyamasaṃvṛtārthaṃ ākhyānamatyadbhuta yoganiṣṭham . ākhyāhyanantā caritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam .. 17 ..
अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥ १८ ॥
aho vayaṃ janmabhṛto'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ . dauṣkulyamādhiṃ vidhunoti śīghraṃ mahattamānāmabhidhānayogaḥ .. 18 ..
सूत उवाच ।
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य । योऽनन्तशक्तिः भगवाननन्तो महद्गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥
kutaḥ punargṛṇato nāma tasya mahattamaikānta parāyaṇasya . yo'nantaśaktiḥ bhagavānananto mahadguṇatvād yamanantamāhuḥ .. 19 ..
एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya . hitvetarān prārthayato vibhūtiḥ yasyāṅghrireṇuṃ juṣate'nabhīpsoḥ .. 20 ..
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ २१ ॥
athāpi yatpādanakhāvasṛṣṭaṃ jagadviriñcopahṛtārhaṇāmbhaḥ . seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ .. 21 ..
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥
yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgamūḍham . vrajanti tatpāramahaṃsyamantyaṃ yasminnahiṃsopaśamaḥ svadharmaḥ .. 22 ..
अहं हि पृष्टोऽर्यमणो भवद्भिः आचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
ahaṃ hi pṛṣṭo'ryamaṇo bhavadbhiḥ ācakṣa ātmāvagamo'tra yāvān . nabhaḥ patantyātmasamaṃ patattriṇaḥ tathā samaṃ viṣṇugatiṃ vipaścitaḥ .. 23 ..
एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
ekadā dhanurudyamya vicaranmṛgayāṃ vane . mṛgānanugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam .. 24 ..
जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
jalāśayamacakṣāṇaḥ praviveśa tamāśramam . dadarśa munimāsīnaṃ śāntaṃ mīlitalocanam .. 25 ..
प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
pratiruddhendriyaprāṇa manobuddhimupāratam . sthānatrayātparaṃ prāptaṃ brahmabhūtamavikriyam .. 26 ..
विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
viprakīrṇajaṭācchannaṃ rauraveṇājinena ca . viśuṣyattālurudakaṃ tathābhūtamayācata .. 27 ..
अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः । अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
alabdhatṛṇabhūmyādiḥ asamprāptārghyasūnṛtaḥ . avajñātaṃ ivātmānaṃ manyamānaścukopa ha .. 28 ..
अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
abhūtapūrvaḥ sahasā kṣuttṛḍbhyāmarditātmanaḥ . brāhmaṇaṃ pratyabhūdbrahman matsaro manyureva ca .. 29 ..
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥
sa tu brahmaṛṣeraṃse gatāsumuragaṃ ruṣā . vinirgacchan dhanuṣkoṭyā nidhāya puramāgat .. 30 ..
एष किं निभृताशेष करणो मीलितेक्षणः । मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
eṣa kiṃ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ . mṛṣā samādhirāhosvit kiṃ nu syāt kṣatrabandhubhiḥ .. 31 ..
तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
tasya putro'titejasvī viharan bālako'rbhakaiḥ . rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredamabravīt .. 32 ..
अहो अधर्मः पालानां पीव्नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
aho adharmaḥ pālānāṃ pīvnāṃ balibhujāmiva . svāminyaghaṃ yad dāsānāṃ dvārapānāṃ śunāmiva .. 33 ..
ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ . sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktumarhati .. 34 ..
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
kṛṣṇe gate bhagavati śāstaryutpathagāminām . tad bhinnasetūnadyāhaṃ śāsmi paśyata me balam .. 35 ..
इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ . kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha .. 36 ..
इति लङ्घितमर्यादं तक्षकः सप्तमेऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
iti laṅghitamaryādaṃ takṣakaḥ saptame'hani . daṅkṣyati sma kulāṅgāraṃ codito me tatadruham .. 37 ..
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
tato'bhyetyāśramaṃ bālo gale sarpakalevaram . pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha .. 38 ..
स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
sa vā āṅgiraso brahman śrutvā sutavilāpanam . unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam .. 39 ..
विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥
visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi . kena vā te'pakṛtaṃ ityuktaḥ sa nyavedayat .. 40 ..
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥
niśamya śaptamatadarhaṃ narendraṃ sa brāhmaṇo nātmajamabhyanandat . aho batāṃho mahadadya te kṛtaṃ alpīyasi droha ururdamo dhṛtaḥ .. 41 ..
न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
na vai nṛbhirnaradevaṃ parākhyaṃ sammātumarhasyavipakvabuddhe . yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ .. 42 ..
अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥
alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayamaṅga lokaḥ . tadā hi caurapracuro vinaṅkṣyati arakṣyamāṇo'viva rūthavat kṣaṇāt .. 43 ..
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥ तदाऽऽर्यधर्मः प्रविलीयते नृणां
tadadya naḥ pāpamupaityananvayaṃ yannaṣṭanāthasya vasorvilumpakāt . parasparaṃ ghnanti śapanti vṛñjate paśūn striyo'rthām purudasyavo janāḥ .. 44 .. tadā''ryadharmaḥ pravilīyate nṛṇāṃ
तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
tadā''ryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ . tato'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnāmiva varṇasaṅkaraḥ .. 45 ..
धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥
dharmapālo narapatiḥ sa tu samrāḍ bṛhacchravāḥ . sākṣān mahābhāgavato rājarṣirhayamedhayāṭ .. 46 ..
क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।
kṣuttṛṭśramayuto dīno naivāsmacchāpamarhati .. 46.5 .
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā . pāpaṃ kṛtaṃ tadbhagavān sarvātmā kṣantumarhati .. 47 ..
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api . nāsya tatpratikurvanti tadbhaktāḥ prabhavo'pi hi .. 48 ..
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
iti putrakṛtāghena so'nutapto mahāmuniḥ . svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat .. 49 ..
प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥
prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ . na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ .. 50 ..
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vipraśāpopalambhanaṃ nāmnā aṣṭādaśo'dhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In