Bhagavata Purana

Adhyaya - 18

Curse of Brahmana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृतः । अनुग्रहाद् भगवतः कृष्णस्याद्‍भुतकर्मणः ॥ १ ॥
yo vai drauṇyastravipluṣṭo na māturudare mṛtaḥ | anugrahād bhagavataḥ kṛṣṇasyād‍bhutakarmaṇaḥ || 1 ||

Adhyaya:    18

Shloka :    1

सूत उवाच ।
ब्रह्मकोपोत्थिताद् यस्तु तक्षकात् प्राणविप्लवात् । न सम्मुमोहोरुभयाद् भगवत्यर्पिताशयः ॥ २ ॥
brahmakopotthitād yastu takṣakāt prāṇaviplavāt | na sammumohorubhayād bhagavatyarpitāśayaḥ || 2 ||

Adhyaya:    18

Shloka :    2

उत्सृज्य सर्वतः सङ्गं विज्ञाताजितसंस्थितिः । वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥
utsṛjya sarvataḥ saṅgaṃ vijñātājitasaṃsthitiḥ | vaiyāsakerjahau śiṣyo gaṅgāyāṃ svaṃ kalevaram || 3 ||

Adhyaya:    18

Shloka :    3

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् । स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
nottamaślokavārtānāṃ juṣatāṃ tatkathāmṛtam | syātsambhramo'ntakāle'pi smaratāṃ tatpadāmbujam || 4 ||

Adhyaya:    18

Shloka :    4

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वतः । यावदीशो महानुर्व्यां आभिमन्यव एकराट् ॥ ५ ॥
tāvatkalirna prabhavet praviṣṭo'pīha sarvataḥ | yāvadīśo mahānurvyāṃ ābhimanyava ekarāṭ || 5 ||

Adhyaya:    18

Shloka :    5

यस्मिन्नहनि यर्ह्येव भगवान् उत्ससर्ज गाम् । तदैवेहानुवृत्तोऽसौ अधर्मप्रभवः कलिः ॥ ६ ॥
yasminnahani yarhyeva bhagavān utsasarja gām | tadaivehānuvṛtto'sau adharmaprabhavaḥ kaliḥ || 6 ||

Adhyaya:    18

Shloka :    6

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् । कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
nānudveṣṭi kaliṃ samrāṭ sāraṅga iva sārabhuk | kuśalānyāśu siddhyanti netarāṇi kṛtāni yat || 7 ||

Adhyaya:    18

Shloka :    7

किं नु बालेषु शूरेण कलिना धीरभीरुणा । अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā | apramattaḥ pramatteṣu yo vṛko nṛṣu vartate || 8 ||

Adhyaya:    18

Shloka :    8

उपवर्णितमेतद् वः पुण्यं पारीक्षितं मया । वासुदेव कथोपेतं आख्यानं यदपृच्छत ॥ ९ ॥
upavarṇitametad vaḥ puṇyaṃ pārīkṣitaṃ mayā | vāsudeva kathopetaṃ ākhyānaṃ yadapṛcchata || 9 ||

Adhyaya:    18

Shloka :    9

या याः कथा भगवतः कथनीयोरुकर्मणः । गुणकर्माश्रयाः पुम्भिः संसेव्यास्ता बुभूषुभिः ॥ १० ॥
yā yāḥ kathā bhagavataḥ kathanīyorukarmaṇaḥ | guṇakarmāśrayāḥ pumbhiḥ saṃsevyāstā bubhūṣubhiḥ || 10 ||

Adhyaya:    18

Shloka :    10

सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः । यस्त्वं शंससि कृष्णस्य मर्त्यानां अमृतं हि नः ॥ ११ ॥
sūta jīva samāḥ saumya śāśvatīrviśadaṃ yaśaḥ | yastvaṃ śaṃsasi kṛṣṇasya martyānāṃ amṛtaṃ hi naḥ || 11 ||

Adhyaya:    18

Shloka :    11

ऋषय ऊचुः
कर्मण्यस्मिन् अनाश्वासे धूमधूम्रात्मनां भवान् । आपाययति गोविन्द पादपद्मासवं मधु ॥ १२ ॥
karmaṇyasmin anāśvāse dhūmadhūmrātmanāṃ bhavān | āpāyayati govinda pādapadmāsavaṃ madhu || 12 ||

Adhyaya:    18

Shloka :    12

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् । भगवत् सङ्‌गिसंगस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
tulayāma lavenāpi na svargaṃ nāpunarbhavam | bhagavat saṅ‌gisaṃgasya martyānāṃ kimutāśiṣaḥ || 13 ||

Adhyaya:    18

Shloka :    13

को नाम तृप्येद् रसवित्कथायां महत्तमैकान्त परायणस्य । नान्तं गुणानां अगुणस्य जग्मुः योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
ko nāma tṛpyed rasavitkathāyāṃ mahattamaikānta parāyaṇasya | nāntaṃ guṇānāṃ aguṇasya jagmuḥ yogeśvarā ye bhavapādmamukhyāḥ || 14 ||

Adhyaya:    18

Shloka :    14

तन्नो भवान् वै भगवत्प्रधानो महत्तमैकान्त परायणस्य । हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
tanno bhavān vai bhagavatpradhāno mahattamaikānta parāyaṇasya | harerudāraṃ caritaṃ viśuddhaṃ śuśrūṣatāṃ no vitanotu vidvan || 15 ||

Adhyaya:    18

Shloka :    15

स वै महाभागवतः परीक्षिद् येनापवर्गाख्यमदभ्रबुद्धिः । ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥
sa vai mahābhāgavataḥ parīkṣid yenāpavargākhyamadabhrabuddhiḥ | jñānena vaiyāsakiśabditena bheje khagendradhvajapādamūlam || 16 ||

Adhyaya:    18

Shloka :    16

तन्नः परं पुण्यमसंवृतार्थं आख्यानमत्यद्‍भुत योगनिष्ठम् । आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १७ ॥
tannaḥ paraṃ puṇyamasaṃvṛtārthaṃ ākhyānamatyad‍bhuta yoganiṣṭham | ākhyāhyanantā caritopapannaṃ pārīkṣitaṃ bhāgavatābhirāmam || 17 ||

Adhyaya:    18

Shloka :    17

अहो वयं जन्मभृतोऽद्य हास्म वृद्धानुवृत्त्यापि विलोमजाताः । दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥ १८ ॥
aho vayaṃ janmabhṛto'dya hāsma vṛddhānuvṛttyāpi vilomajātāḥ | dauṣkulyamādhiṃ vidhunoti śīghraṃ mahattamānāmabhidhānayogaḥ || 18 ||

Adhyaya:    18

Shloka :    18

सूत उवाच ।
कुतः पुनर्गृणतो नाम तस्य महत्तमैकान्त परायणस्य । योऽनन्तशक्तिः भगवाननन्तो महद्‍गुणत्वाद् यमनन्तमाहुः ॥ १९ ॥
kutaḥ punargṛṇato nāma tasya mahattamaikānta parāyaṇasya | yo'nantaśaktiḥ bhagavānananto mahad‍guṇatvād yamanantamāhuḥ || 19 ||

Adhyaya:    18

Shloka :    19

एतावतालं ननु सूचितेन गुणैरसाम्यानतिशायनस्य । हित्वेतरान् प्रार्थयतो विभूतिः यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
etāvatālaṃ nanu sūcitena guṇairasāmyānatiśāyanasya | hitvetarān prārthayato vibhūtiḥ yasyāṅ‌ghrireṇuṃ juṣate'nabhīpsoḥ || 20 ||

Adhyaya:    18

Shloka :    20

अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः । सेशं पुनात्यन्यतमो मुकुन्दात् को नाम लोके भगवत्पदार्थः ॥ २१ ॥
athāpi yatpādanakhāvasṛṣṭaṃ jagadviriñcopahṛtārhaṇāmbhaḥ | seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ || 21 ||

Adhyaya:    18

Shloka :    21

यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् । व्रजन्ति तत्पारमहंस्यमन्त्यं यस्मिन्नहिंसोपशमः स्वधर्मः ॥ २२ ॥
yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgamūḍham | vrajanti tatpāramahaṃsyamantyaṃ yasminnahiṃsopaśamaḥ svadharmaḥ || 22 ||

Adhyaya:    18

Shloka :    22

अहं हि पृष्टोऽर्यमणो भवद्‌भिः आचक्ष आत्मावगमोऽत्र यावान् । नभः पतन्त्यात्मसमं पतत्त्रिणः तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
ahaṃ hi pṛṣṭo'ryamaṇo bhavad‌bhiḥ ācakṣa ātmāvagamo'tra yāvān | nabhaḥ patantyātmasamaṃ patattriṇaḥ tathā samaṃ viṣṇugatiṃ vipaścitaḥ || 23 ||

Adhyaya:    18

Shloka :    23

एकदा धनुरुद्यम्य विचरन्मृगयां वने । मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
ekadā dhanurudyamya vicaranmṛgayāṃ vane | mṛgānanugataḥ śrāntaḥ kṣudhitastṛṣito bhṛśam || 24 ||

Adhyaya:    18

Shloka :    24

जलाशयमचक्षाणः प्रविवेश तमाश्रमम् । ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
jalāśayamacakṣāṇaḥ praviveśa tamāśramam | dadarśa munimāsīnaṃ śāntaṃ mīlitalocanam || 25 ||

Adhyaya:    18

Shloka :    25

प्रतिरुद्धेन्द्रियप्राण मनोबुद्धिमुपारतम् । स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
pratiruddhendriyaprāṇa manobuddhimupāratam | sthānatrayātparaṃ prāptaṃ brahmabhūtamavikriyam || 26 ||

Adhyaya:    18

Shloka :    26

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च । विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
viprakīrṇajaṭācchannaṃ rauraveṇājinena ca | viśuṣyattālurudakaṃ tathābhūtamayācata || 27 ||

Adhyaya:    18

Shloka :    27

अलब्धतृणभूम्यादिः असम्प्राप्तार्घ्यसूनृतः । अवज्ञातं इवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
alabdhatṛṇabhūmyādiḥ asamprāptārghyasūnṛtaḥ | avajñātaṃ ivātmānaṃ manyamānaścukopa ha || 28 ||

Adhyaya:    18

Shloka :    28

अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः । ब्राह्मणं प्रत्यभूद्‍ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥
abhūtapūrvaḥ sahasā kṣuttṛḍbhyāmarditātmanaḥ | brāhmaṇaṃ pratyabhūd‍brahman matsaro manyureva ca || 29 ||

Adhyaya:    18

Shloka :    29

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा । विनिर्गच्छन् धनुष्कोट्या निधाय पुरमागत् ॥ ३० ॥
sa tu brahmaṛṣeraṃse gatāsumuragaṃ ruṣā | vinirgacchan dhanuṣkoṭyā nidhāya puramāgat || 30 ||

Adhyaya:    18

Shloka :    30

एष किं निभृताशेष करणो मीलितेक्षणः । मृषा समाधिराहोस्वित् किं नु स्यात् क्षत्रबन्धुभिः ॥ ३१ ॥
eṣa kiṃ nibhṛtāśeṣa karaṇo mīlitekṣaṇaḥ | mṛṣā samādhirāhosvit kiṃ nu syāt kṣatrabandhubhiḥ || 31 ||

Adhyaya:    18

Shloka :    31

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकैः । राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
tasya putro'titejasvī viharan bālako'rbhakaiḥ | rājñāghaṃ prāpitaṃ tātaṃ śrutvā tatredamabravīt || 32 ||

Adhyaya:    18

Shloka :    32

अहो अधर्मः पालानां पीव्नां बलिभुजामिव । स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥
aho adharmaḥ pālānāṃ pīvnāṃ balibhujāmiva | svāminyaghaṃ yad dāsānāṃ dvārapānāṃ śunāmiva || 33 ||

Adhyaya:    18

Shloka :    33

ब्राह्मणैः क्षत्रबन्धुर्हि गृहपालो निरूपितः । स कथं तद्‍गृहे द्वाःस्थः सभाण्डं भोक्तुमर्हति ॥ ३४ ॥
brāhmaṇaiḥ kṣatrabandhurhi gṛhapālo nirūpitaḥ | sa kathaṃ tad‍gṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktumarhati || 34 ||

Adhyaya:    18

Shloka :    34

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् । तद् भिन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥
kṛṣṇe gate bhagavati śāstaryutpathagāminām | tad bhinnasetūnadyāhaṃ śāsmi paśyata me balam || 35 ||

Adhyaya:    18

Shloka :    35

इत्युक्त्वा रोषताम्राक्षो वयस्यान् ऋषिबालकः । कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
ityuktvā roṣatāmrākṣo vayasyān ṛṣibālakaḥ | kauśikyāpa upaspṛśya vāgvajraṃ visasarja ha || 36 ||

Adhyaya:    18

Shloka :    36

इति लङ्‌घितमर्यादं तक्षकः सप्तमेऽहनि । दङ्क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥
iti laṅ‌ghitamaryādaṃ takṣakaḥ saptame'hani | daṅkṣyati sma kulāṅgāraṃ codito me tatadruham || 37 ||

Adhyaya:    18

Shloka :    37

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् । पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
tato'bhyetyāśramaṃ bālo gale sarpakalevaram | pitaraṃ vīkṣya duḥkhārto muktakaṇṭho ruroda ha || 38 ||

Adhyaya:    18

Shloka :    38

स वा आङ्‌गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् । उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
sa vā āṅ‌giraso brahman śrutvā sutavilāpanam | unmīlya śanakairnetre dṛṣṭvā cāṃse mṛtoragam || 39 ||

Adhyaya:    18

Shloka :    39

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि । केन वा तेऽपकृतं इत्युक्तः स न्यवेदयत् ॥ ४० ॥
visṛjya taṃ ca papraccha vatsa kasmāddhi rodiṣi | kena vā te'pakṛtaṃ ityuktaḥ sa nyavedayat || 40 ||

Adhyaya:    18

Shloka :    40

निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् । अहो बतांहो महदद्य ते कृतं अल्पीयसि द्रोह उरुर्दमो धृतः ॥ ४१ ॥
niśamya śaptamatadarhaṃ narendraṃ sa brāhmaṇo nātmajamabhyanandat | aho batāṃho mahadadya te kṛtaṃ alpīyasi droha ururdamo dhṛtaḥ || 41 ||

Adhyaya:    18

Shloka :    41

न वै नृभिर्नरदेवं पराख्यं सम्मातुमर्हस्यविपक्वबुद्धे । यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
na vai nṛbhirnaradevaṃ parākhyaṃ sammātumarhasyavipakvabuddhe | yattejasā durviṣaheṇa guptā vindanti bhadrāṇyakutobhayāḥ prajāḥ || 42 ||

Adhyaya:    18

Shloka :    42

अलक्ष्यमाणे नरदेवनाम्नि रथाङ्गपाणावयमङ्ग लोकः । तदा हि चौरप्रचुरो विनङ्क्ष्यति अरक्ष्यमाणोऽविव रूथवत् क्षणात् ॥ ४३ ॥
alakṣyamāṇe naradevanāmni rathāṅgapāṇāvayamaṅga lokaḥ | tadā hi caurapracuro vinaṅkṣyati arakṣyamāṇo'viva rūthavat kṣaṇāt || 43 ||

Adhyaya:    18

Shloka :    43

तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य वसोर्विलुम्पकात् । परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थाम् पुरुदस्यवो जनाः ॥ ४४ ॥ तदाऽऽर्यधर्मः प्रविलीयते नृणां
tadadya naḥ pāpamupaityananvayaṃ yannaṣṭanāthasya vasorvilumpakāt | parasparaṃ ghnanti śapanti vṛñjate paśūn striyo'rthām purudasyavo janāḥ || 44 || tadā''ryadharmaḥ pravilīyate nṛṇāṃ

Adhyaya:    18

Shloka :    44

तदाऽऽर्यधर्मः प्रविलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः । ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
tadā''ryadharmaḥ pravilīyate nṛṇāṃ varṇāśramācārayutastrayīmayaḥ | tato'rthakāmābhiniveśitātmanāṃ śunāṃ kapīnāmiva varṇasaṅkaraḥ || 45 ||

Adhyaya:    18

Shloka :    45

धर्मपालो नरपतिः स तु सम्राड् बृहच्छ्रवाः । साक्षान् महाभागवतो राजर्षिर्हयमेधयाट् ॥ ४६ ॥
dharmapālo narapatiḥ sa tu samrāḍ bṛhacchravāḥ | sākṣān mahābhāgavato rājarṣirhayamedhayāṭ || 46 ||

Adhyaya:    18

Shloka :    46

क्षुत्तृट्श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६.५ ।
kṣuttṛṭśramayuto dīno naivāsmacchāpamarhati || 46.5 |

Adhyaya:    18

Shloka :    47

अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना । पापं कृतं तद्‍भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
apāpeṣu svabhṛtyeṣu bālenāpakvabuddhinā | pāpaṃ kṛtaṃ tad‍bhagavān sarvātmā kṣantumarhati || 47 ||

Adhyaya:    18

Shloka :    48

तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि । नास्य तत्प्रतिकुर्वन्ति तद्‍भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
tiraskṛtā vipralabdhāḥ śaptāḥ kṣiptā hatā api | nāsya tatpratikurvanti tad‍bhaktāḥ prabhavo'pi hi || 48 ||

Adhyaya:    18

Shloka :    49

इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः । स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥
iti putrakṛtāghena so'nutapto mahāmuniḥ | svayaṃ viprakṛto rājñā naivāghaṃ tadacintayat || 49 ||

Adhyaya:    18

Shloka :    50

प्रायशः साधवो लोके परैर्द्वन्द्वेषु योजिताः । न व्यथन्ति न हृष्यन्ति यत आत्मागुणाश्रयः ॥ ५० ॥
prāyaśaḥ sādhavo loke parairdvandveṣu yojitāḥ | na vyathanti na hṛṣyanti yata ātmāguṇāśrayaḥ || 50 ||

Adhyaya:    18

Shloka :    51

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे विप्रशापोपलम्भनं नाम्ना अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe vipraśāpopalambhanaṃ nāmnā aṣṭādaśo'dhyāyaḥ || 18 ||

Adhyaya:    18

Shloka :    52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In