Bhagavata Purana

Adhyaya - 3

Description of twentyfour incarnations of Lord Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच।
जगृहे पौरुषं रूपं भगवान् महदादिभिः। संभूतं षोडशकलं आदौ लोकसिसृक्षया।१॥
jagṛhe pauruṣaṃ rūpaṃ bhagavān mahadādibhiḥ| saṃbhūtaṃ ṣoḍaśakalaṃ ādau lokasisṛkṣayā|1||

Adhyaya:    3

Shloka :    1

(अनुष्टुप्)
यस्याम्भसि शयानस्य योगनिद्रां वितन्वतः। नाभिह्रदाम्बुजादासीद् ब्रह्मा विश्वसृजां पतिः॥२॥
yasyāmbhasi śayānasya yoganidrāṃ vitanvataḥ| nābhihradāmbujādāsīd brahmā viśvasṛjāṃ patiḥ||2||

Adhyaya:    3

Shloka :    2

यस्यावयवसंस्थानैः कल्पितो लोकविस्तरः। तद् वै भगवतो रूपं विशुद्धं सत्त्वमूर्जितम्।३॥
yasyāvayavasaṃsthānaiḥ kalpito lokavistaraḥ| tad vai bhagavato rūpaṃ viśuddhaṃ sattvamūrjitam|3||

Adhyaya:    3

Shloka :    3

(इंद्रवंशा)
पश्यन्त्यदोरूपमदभ्रचक्षुषा। सहस्रपादोरुभुजाननाद्‍भुतम् ।
paśyantyadorūpamadabhracakṣuṣā| sahasrapādorubhujānanād‍bhutam |

Adhyaya:    3

Shloka :    4

(अनुष्टुप्)
एतन्नानावताराणां निधानं बीजमव्ययम् । यस्यांशांशेन सृज्यन्ते देवतिर्यङ्नरादयः ॥५॥
etannānāvatārāṇāṃ nidhānaṃ bījamavyayam | yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ ||5||

Adhyaya:    3

Shloka :    5

स एव प्रथमं देवः कौमारं सर्गमाश्रितः। चचार दुश्चरं ब्रह्मा ब्रह्मचर्यमखण्डितम् ॥६॥
sa eva prathamaṃ devaḥ kaumāraṃ sargamāśritaḥ| cacāra duścaraṃ brahmā brahmacaryamakhaṇḍitam ||6||

Adhyaya:    3

Shloka :    6

द्वितीयं तु भवायास्य रसातलगतां महीम्। उद्धरिष्यन् उपादत्त यज्ञेशः सौकरं वपुः ॥७॥
dvitīyaṃ tu bhavāyāsya rasātalagatāṃ mahīm| uddhariṣyan upādatta yajñeśaḥ saukaraṃ vapuḥ ||7||

Adhyaya:    3

Shloka :    7

तृतीयं ऋषिसर्गं वै देवर्षित्वमुपेत्य सः । तन्त्रं सात्वतमाचष्ट नैष्कर्म्यं कर्मणां यतः॥८॥
tṛtīyaṃ ṛṣisargaṃ vai devarṣitvamupetya saḥ | tantraṃ sātvatamācaṣṭa naiṣkarmyaṃ karmaṇāṃ yataḥ||8||

Adhyaya:    3

Shloka :    8

तुर्ये धर्मकलासर्गे नरनारायणौ ऋषी । भूत्वात्मोपशमोपेतं अकरोद् दुश्चरं तपः॥९॥
turye dharmakalāsarge naranārāyaṇau ṛṣī | bhūtvātmopaśamopetaṃ akarod duścaraṃ tapaḥ||9||

Adhyaya:    3

Shloka :    9

पञ्चमः कपिलो नाम सिद्धेशः कालविप्लुतम् । प्रोवाचासुरये सांख्यं तत्त्वग्रामविनिर्णयम्॥१०॥
pañcamaḥ kapilo nāma siddheśaḥ kālaviplutam | provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam||10||

Adhyaya:    3

Shloka :    10

षष्ठे अत्रेरपत्यत्वं वृतः प्राप्तोऽनसूयया। आन्वीक्षिकीमलर्काय प्रह्लादादिभ्य ऊचिवान्॥११।
ṣaṣṭhe atrerapatyatvaṃ vṛtaḥ prāpto'nasūyayā| ānvīkṣikīmalarkāya prahlādādibhya ūcivān||11|

Adhyaya:    3

Shloka :    11

ततः सप्तम आकूत्यां रुचेर्यज्ञोऽभ्यजायत । स यामाद्यैः सुरगणैः अपात् स्वायंभुवान्तरम्।१२॥
tataḥ saptama ākūtyāṃ ruceryajño'bhyajāyata | sa yāmādyaiḥ suragaṇaiḥ apāt svāyaṃbhuvāntaram|12||

Adhyaya:    3

Shloka :    12

अष्टमे मेरुदेव्यां तु नाभेर्जात उरुक्रमः । दर्शयन्वर्त्म धीराणां सर्वाश्रम नमस्कृतम् ॥१३॥
aṣṭame merudevyāṃ tu nābherjāta urukramaḥ | darśayanvartma dhīrāṇāṃ sarvāśrama namaskṛtam ||13||

Adhyaya:    3

Shloka :    13

ऋषिभिर्याचितो भेजे नवमं पार्थिवं वपुः । दुग्धेमामोषधीर्विप्राः तेनायं स उशत्तमः॥१४॥
ṛṣibhiryācito bheje navamaṃ pārthivaṃ vapuḥ | dugdhemāmoṣadhīrviprāḥ tenāyaṃ sa uśattamaḥ||14||

Adhyaya:    3

Shloka :    14

रूपं स जगृहे मात्स्यं चाक्षुषोदधिसंप्लवे। नाव्यारोप्य महीमय्यां अपाद् वैवस्वतं मनुम्॥१५॥
rūpaṃ sa jagṛhe mātsyaṃ cākṣuṣodadhisaṃplave| nāvyāropya mahīmayyāṃ apād vaivasvataṃ manum||15||

Adhyaya:    3

Shloka :    15

सुरासुराणां उदधिं मथ्नतां मन्दराचलम् । दध्रे कमठरूपेण पृष्ठ एकादशे विभुः ॥१६॥
surāsurāṇāṃ udadhiṃ mathnatāṃ mandarācalam | dadhre kamaṭharūpeṇa pṛṣṭha ekādaśe vibhuḥ ||16||

Adhyaya:    3

Shloka :    16

धान्वन्तरं द्वादशमं त्रयोदशममेव च। अपाययत्सुरान्अन्यान् मोहिन्या मोहयन्स्त्रिया॥१७॥
dhānvantaraṃ dvādaśamaṃ trayodaśamameva ca| apāyayatsurānanyān mohinyā mohayanstriyā||17||

Adhyaya:    3

Shloka :    17

चतुर्दशं नारसिंहं बिभ्रद् दैत्येन्द्रमूर्जितम् । [1]ददार करजैरूरौ एरकां कटकृत् यथा॥१८॥
caturdaśaṃ nārasiṃhaṃ bibhrad daityendramūrjitam | [1]dadāra karajairūrau erakāṃ kaṭakṛt yathā||18||

Adhyaya:    3

Shloka :    18

पञ्चदशं वामनकं कृत्वागादध्वरं बलेः। पदत्रयं याचमानः प्रत्यादित्सुस्त्रिविष्टपम्॥१९॥
pañcadaśaṃ vāmanakaṃ kṛtvāgādadhvaraṃ baleḥ| padatrayaṃ yācamānaḥ pratyāditsustriviṣṭapam||19||

Adhyaya:    3

Shloka :    19

अवतारे षोडशमे पश्यन् ब्रह्मद्रुहो नृपान् । त्रिःसप्तकृत्वः कुपितो निःक्षत्रां अकरोन्महीम्॥२०॥
avatāre ṣoḍaśame paśyan brahmadruho nṛpān | triḥsaptakṛtvaḥ kupito niḥkṣatrāṃ akaronmahīm||20||

Adhyaya:    3

Shloka :    20

ततः सप्तदशे जातः सत्यवत्यां पराशरात् । चक्रे वेदतरोः शाखा दृष्ट्वा पुंसोऽल्पमेधसः॥२१॥
tataḥ saptadaśe jātaḥ satyavatyāṃ parāśarāt | cakre vedataroḥ śākhā dṛṣṭvā puṃso'lpamedhasaḥ||21||

Adhyaya:    3

Shloka :    21

नरदेवत्वमापन्नः सुरकार्यचिकीर्षया । समुद्रनिग्रहादीनि चक्रे वीर्याण्यतः परम्॥२२॥
naradevatvamāpannaḥ surakāryacikīrṣayā | samudranigrahādīni cakre vīryāṇyataḥ param||22||

Adhyaya:    3

Shloka :    22

एकोनविंशे विंशतिमे वृष्णिषु प्राप्य जन्मनी । रामकृष्णाविति भुवो भगवान् अहरद्भरम्॥२३॥
ekonaviṃśe viṃśatime vṛṣṇiṣu prāpya janmanī | rāmakṛṣṇāviti bhuvo bhagavān aharadbharam||23||

Adhyaya:    3

Shloka :    23

ततः कलौ संप्रवृत्ते सम्मोहाय सुरद्विषाम्। बुद्धो नाम्नां जनसुतः कीकटेषु भविष्यति॥२४॥
tataḥ kalau saṃpravṛtte sammohāya suradviṣām| buddho nāmnāṃ janasutaḥ kīkaṭeṣu bhaviṣyati||24||

Adhyaya:    3

Shloka :    24

अथासौ युगसंध्यायां दस्युप्रायेषु राजसु । जनिता विष्णुयशसो नाम्ना कल्किर्जगत्पतिः॥२५॥
athāsau yugasaṃdhyāyāṃ dasyuprāyeṣu rājasu | janitā viṣṇuyaśaso nāmnā kalkirjagatpatiḥ||25||

Adhyaya:    3

Shloka :    25

अवतारा ह्यसङ्ख्येया हरेः सत्त्वनिधेर्द्विजाः । यथाविदासिनःकुल्याः सरसः स्युः सहस्रशः॥२६॥
avatārā hyasaṅkhyeyā hareḥ sattvanidherdvijāḥ | yathāvidāsinaḥkulyāḥ sarasaḥ syuḥ sahasraśaḥ||26||

Adhyaya:    3

Shloka :    26

ऋषयो मनवो देवा मनुपुत्रा महौजसः। कलाः सर्वे हरेरेव सप्रजापतयः तथा ॥२७॥
ṛṣayo manavo devā manuputrā mahaujasaḥ| kalāḥ sarve harereva saprajāpatayaḥ tathā ||27||

Adhyaya:    3

Shloka :    27

एते चांशकलाःपुंसःकृष्णस्तु भगवान्स्वयम् । इन्द्रारिव्याकुलं लोकं मृडयन्ति युगे युगे॥२८॥
ete cāṃśakalāḥpuṃsaḥkṛṣṇastu bhagavānsvayam | indrārivyākulaṃ lokaṃ mṛḍayanti yuge yuge||28||

Adhyaya:    3

Shloka :    28

जन्म गुह्यं भगवतो य एतत्प्रयतो नरः। सायंप्रातर्गृणन्भक्त्या दुःखग्रामाद् विमुच्यते॥ २९॥
janma guhyaṃ bhagavato ya etatprayato naraḥ| sāyaṃprātargṛṇanbhaktyā duḥkhagrāmād vimucyate|| 29||

Adhyaya:    3

Shloka :    29

एतद् रूपं भगवतो ह्यरूपस्य चिदात्मनः । मायागुणैर्विरचितं महदादिभिरात्मनि ॥३०॥
etad rūpaṃ bhagavato hyarūpasya cidātmanaḥ | māyāguṇairviracitaṃ mahadādibhirātmani ||30||

Adhyaya:    3

Shloka :    30

यथा नभसि मेघौघो रेणुर्वा पार्थिवोऽनिले । एवं द्रष्टरि दृश्यत्वं आरोपितं अबुद्धिभिः॥३१॥
yathā nabhasi meghaugho reṇurvā pārthivo'nile | evaṃ draṣṭari dṛśyatvaṃ āropitaṃ abuddhibhiḥ||31||

Adhyaya:    3

Shloka :    31

अतः परं यदव्यक्तं अव्यूढगुणबृंहितम्। अदृष्टाश्रुतवस्तुत्वात् स जीवो यत् पुनर्भवः॥३२।
ataḥ paraṃ yadavyaktaṃ avyūḍhaguṇabṛṃhitam| adṛṣṭāśrutavastutvāt sa jīvo yat punarbhavaḥ||32|

Adhyaya:    3

Shloka :    32

यत्रेमे सदसद् रूपे प्रतिषिद्धे स्वसंविदा । अविद्ययाऽऽत्मनि कृते इति तद्ब्रह्मदर्शनम् ॥३३॥
yatreme sadasad rūpe pratiṣiddhe svasaṃvidā | avidyayā''tmani kṛte iti tadbrahmadarśanam ||33||

Adhyaya:    3

Shloka :    33

यद्येषोपरता देवी माया वैशारदी मतिः । संपन्न एवेति विदुः महिम्नि स्वे महीयते ॥३४ ॥
yadyeṣoparatā devī māyā vaiśāradī matiḥ | saṃpanna eveti viduḥ mahimni sve mahīyate ||34 ||

Adhyaya:    3

Shloka :    34

एवं जन्मानि कर्माणि ह्यकर्तुरजनस्य च । वर्णयन्ति स्म कवयो वेदगुह्यानि हृत्पतेः॥३५ ॥
evaṃ janmāni karmāṇi hyakarturajanasya ca | varṇayanti sma kavayo vedaguhyāni hṛtpateḥ||35 ||

Adhyaya:    3

Shloka :    35

(उपेंद्रवज्रा)
स वा इदं विश्वममोघलीलः सृजत्यवत्यत्ति न सज्जतेऽस्मिन्। भूतेषु चान्तर्हित आत्मतंत्रः षाड्वर्गिकं जिघ्रति षड्गुणेशः॥३६॥
sa vā idaṃ viśvamamoghalīlaḥ sṛjatyavatyatti na sajjate'smin| bhūteṣu cāntarhita ātmataṃtraḥ ṣāḍvargikaṃ jighrati ṣaḍguṇeśaḥ||36||

Adhyaya:    3

Shloka :    36

अवैति जन्तुः कुमनीष ऊतीः। नामानि रूपाणि मनोवचोभिः सन्तन्वतो नटचर्यामिवाज्ञः॥३७॥
avaiti jantuḥ kumanīṣa ūtīḥ| nāmāni rūpāṇi manovacobhiḥ santanvato naṭacaryāmivājñaḥ||37||

Adhyaya:    3

Shloka :    37

स वेद धातुः पदवीं परस्य दुरन्तवीर्यस्य रथाङ्गपाणेः। योऽमायय ासन्ततयानुवृत्त्या भजेत तत्पादसरोजगन्धम्॥३८॥
sa veda dhātuḥ padavīṃ parasya durantavīryasya rathāṅgapāṇeḥ| yo'māyaya ्āsantatayānuvṛttyā bhajeta tatpādasarojagandham||38||

Adhyaya:    3

Shloka :    38

अथेह धन्या भगवन्त इत्थं यद्‌वासुदेवेऽखिललोकनाथे। कुर्वन्ति सर्वात्मकमात्मभावं न यत्र भूयः परिवर्तउग्रः॥३९॥
atheha dhanyā bhagavanta itthaṃ yad‌vāsudeve'khilalokanāthe| kurvanti sarvātmakamātmabhāvaṃ na yatra bhūyaḥ parivarta{}ugraḥ||39||

Adhyaya:    3

Shloka :    39

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् । उत्तमश्लोकचरितं चकार भगवान् ऋषिः॥४०॥
idaṃ bhāgavataṃ nāma purāṇaṃ brahmasammitam | uttamaślokacaritaṃ cakāra bhagavān ṛṣiḥ||40||

Adhyaya:    3

Shloka :    40

निःश्रेयसाय लोकस्य धन्यं स्वस्त्ययनं महत् । तदिदं ग्राहयामास सुतं आत्मवतां वरम् ॥४१॥
niḥśreyasāya lokasya dhanyaṃ svastyayanaṃ mahat | tadidaṃ grāhayāmāsa sutaṃ ātmavatāṃ varam ||41||

Adhyaya:    3

Shloka :    41

सर्ववेदेतिहासानां सारं सारं समुद्धृतम्। स तु संश्रावयामास महाराजं परीक्षितम्॥४२ ॥
sarvavedetihāsānāṃ sāraṃ sāraṃ samuddhṛtam| sa tu saṃśrāvayāmāsa mahārājaṃ parīkṣitam||42 ||

Adhyaya:    3

Shloka :    42

प्रायोपविष्टं गङ्गायां परीतं परमर्षिभिः । कृष्णे स्वधामोपगते धर्मज्ञानादिभिः सह ॥४३॥
prāyopaviṣṭaṃ gaṅgāyāṃ parītaṃ paramarṣibhiḥ | kṛṣṇe svadhāmopagate dharmajñānādibhiḥ saha ||43||

Adhyaya:    3

Shloka :    43

कलौ नष्टदृशामेष पुराणार्कोऽधुनोदितः। तत्र कीर्तयतो विप्रा विप्रर्षेर्भूरितेजसः॥४४॥
kalau naṣṭadṛśāmeṣa purāṇārko'dhunoditaḥ| tatra kīrtayato viprā viprarṣerbhūritejasaḥ||44||

Adhyaya:    3

Shloka :    44

अहं चाध्यगमं तत्र निविष्टस्तद् अनुग्रहात्। सोऽहं वः श्रावयिष्यामि यथाधीतं यथामति॥४५॥
ahaṃ cādhyagamaṃ tatra niviṣṭastad anugrahāt| so'haṃ vaḥ śrāvayiṣyāmi yathādhītaṃ yathāmati||45||

Adhyaya:    3

Shloka :    45

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां प्रथमस्कन्धे नैमिषीयोपाख्याने तृतीयोऽध्यायः ॥३॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ prathamaskandhe naimiṣīyopākhyāne tṛtīyo'dhyāyaḥ ||3||

Adhyaya:    3

Shloka :    46

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu||

Adhyaya:    3

Shloka :    47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In