Bhagavata Purana

Adhyaya - 8

Death of Hiranyakshipu and praise of Narsimha

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीनारद उवाच ।
अथ दैत्यसुताः सर्वे श्रुत्वा तदनुवर्णितम् । जगृहुर्निरवद्यत्वान्नैव गुर्वनुशिक्षितम् १ ।
atha daityasutāḥ sarve śrutvā tadanuvarṇitam | jagṛhurniravadyatvānnaiva gurvanuśikṣitam 1 |

Adhyaya:    8

Shloka :    1

अथाचार्यसुतस्तेषां बुद्धिमेकान्तसंस्थिताम् । आलक्ष्य भीतस्त्वरितो राज्ञ आवेदयद्यथा २ ।
athācāryasutasteṣāṃ buddhimekāntasaṃsthitām | ālakṣya bhītastvarito rājña āvedayadyathā 2 |

Adhyaya:    8

Shloka :    2

श्रुत्वा तदप्रियं दैत्यो दुःसहं तनयानयम् । कोपावेशचलद्गात्रः पुत्रं हन्तुं मनो दधे ३ ।
śrutvā tadapriyaṃ daityo duḥsahaṃ tanayānayam | kopāveśacaladgātraḥ putraṃ hantuṃ mano dadhe 3 |

Adhyaya:    8

Shloka :    3

क्षिप्त्वा परुषया वाचा प्रह्रादमतदर्हणम् । आहेक्षमाणः पापेन तिरश्चीनेन चक्षुषा ४ ।
kṣiptvā paruṣayā vācā prahrādamatadarhaṇam | āhekṣamāṇaḥ pāpena tiraścīnena cakṣuṣā 4 |

Adhyaya:    8

Shloka :    4

प्रश्रयावनतं दान्तं बद्धाञ्जलिमवस्थितम् । सर्पः पदाहत इव श्वसन्प्रकृतिदारुणः ५ ।
praśrayāvanataṃ dāntaṃ baddhāñjalimavasthitam | sarpaḥ padāhata iva śvasanprakṛtidāruṇaḥ 5 |

Adhyaya:    8

Shloka :    5

श्रीहिरण्यकशिपुरुवाच ।
हे दुर्विनीत मन्दात्मन्कुलभेदकराधम । स्तब्धं मच्छासनोद्वृत्तं नेष्ये त्वाद्य यमक्षयम् ६ ।
he durvinīta mandātmankulabhedakarādhama | stabdhaṃ macchāsanodvṛttaṃ neṣye tvādya yamakṣayam 6 |

Adhyaya:    8

Shloka :    6

क्रुद्धस्य यस्य कम्पन्ते त्रयो लोकाः सहेश्वराः । तस्य मेऽभीतवन्मूढ शासनं किं बलोऽत्यगाः ७ ।
kruddhasya yasya kampante trayo lokāḥ saheśvarāḥ | tasya me'bhītavanmūḍha śāsanaṃ kiṃ balo'tyagāḥ 7 |

Adhyaya:    8

Shloka :    7

श्रीप्रह्राद उवाच ।
न केवलं मे भवतश्च राजन्स वै बलं बलिनां चापरेषाम् । परेऽवरेऽमी स्थिरजङ्गमा ये ब्रह्मादयो येन वशं प्रणीताः ८ ।
na kevalaṃ me bhavataśca rājansa vai balaṃ balināṃ cāpareṣām | pare'vare'mī sthirajaṅgamā ye brahmādayo yena vaśaṃ praṇītāḥ 8 |

Adhyaya:    8

Shloka :    8

स ईश्वरः काल उरुक्रमोऽसावोजः सहः सत्त्वबलेन्द्रि यात्मा । स एव विश्वं परमः स्वशक्तिभिः सृजत्यवत्यत्ति गुणत्रयेशः ९ ।
sa īśvaraḥ kāla urukramo'sāvojaḥ sahaḥ sattvabalendri yātmā | sa eva viśvaṃ paramaḥ svaśaktibhiḥ sṛjatyavatyatti guṇatrayeśaḥ 9 |

Adhyaya:    8

Shloka :    9

जह्यासुरं भावमिमं त्वमात्मनः समं मनो धत्स्व न सन्ति विद्विषः । ऋतेऽजितादात्मन उत्पथे स्थितात्तद्धि ह्यनन्तस्य महत्समर्हणम् १० ।
jahyāsuraṃ bhāvamimaṃ tvamātmanaḥ samaṃ mano dhatsva na santi vidviṣaḥ | ṛte'jitādātmana utpathe sthitāttaddhi hyanantasya mahatsamarhaṇam 10 |

Adhyaya:    8

Shloka :    10

दस्यून्पुरा षण्ण विजित्य लुम्पतो मन्यन्त एके स्वजिता दिशो दश । जितात्मनो ज्ञस्य समस्य देहिनां साधोः स्वमोहप्रभवाः कुतः परे ११ ।
dasyūnpurā ṣaṇṇa vijitya lumpato manyanta eke svajitā diśo daśa | jitātmano jñasya samasya dehināṃ sādhoḥ svamohaprabhavāḥ kutaḥ pare 11 |

Adhyaya:    8

Shloka :    11

श्रीहिरण्यकशिपुरुवाच ।
व्यक्तं त्वं मर्तुकामोऽसि योऽतिमात्रं विकत्थसे । मुमूर्षूणां हि मन्दात्मन्ननु स्युर्विक्लवा गिरः १२ ।
vyaktaṃ tvaṃ martukāmo'si yo'timātraṃ vikatthase | mumūrṣūṇāṃ hi mandātmannanu syurviklavā giraḥ 12 |

Adhyaya:    8

Shloka :    12

यस्त्वया मन्दभाग्योक्तो मदन्यो जगदीश्वरः । क्वासौ यदि स सर्वत्र कस्मात्स्तम्भे न दृश्यते १३ ।
yastvayā mandabhāgyokto madanyo jagadīśvaraḥ | kvāsau yadi sa sarvatra kasmātstambhe na dṛśyate 13 |

Adhyaya:    8

Shloka :    13

सोऽहं विकत्थमानस्य शिरः कायाद्धरामि ते । गोपायेत हरिस्त्वाद्य यस्ते शरणमीप्सितम् १४ ।
so'haṃ vikatthamānasya śiraḥ kāyāddharāmi te | gopāyeta haristvādya yaste śaraṇamīpsitam 14 |

Adhyaya:    8

Shloka :    14

एवं दुरुक्तैर्मुहुरर्दयन्रुषा सुतं महाभागवतं महासुरः । खड्गं प्रगृह्योत्पतितो वरासनात्स्तम्भं तताडातिबलः स्वमुष्टिना १५ ।
evaṃ duruktairmuhurardayanruṣā sutaṃ mahābhāgavataṃ mahāsuraḥ | khaḍgaṃ pragṛhyotpatito varāsanātstambhaṃ tatāḍātibalaḥ svamuṣṭinā 15 |

Adhyaya:    8

Shloka :    15

तदैव तस्मिन्निनदोऽतिभीषणो बभूव येनाण्डकटाहमस्फुटत् । यं वै स्वधिष्ण्योपगतं त्वजादयः श्रुत्वा स्वधामात्ययमङ्ग मेनिरे १६ ।
tadaiva tasminninado'tibhīṣaṇo babhūva yenāṇḍakaṭāhamasphuṭat | yaṃ vai svadhiṣṇyopagataṃ tvajādayaḥ śrutvā svadhāmātyayamaṅga menire 16 |

Adhyaya:    8

Shloka :    16

स विक्रमन्पुत्रवधेप्सुरोजसा निशम्य निर्ह्रादमपूर्वमद्भुतम् । अन्तःसभायां न ददर्श तत्पदं वितत्रसुर्येन सुरारियूथपाः १७ ।
sa vikramanputravadhepsurojasā niśamya nirhrādamapūrvamadbhutam | antaḥsabhāyāṃ na dadarśa tatpadaṃ vitatrasuryena surāriyūthapāḥ 17 |

Adhyaya:    8

Shloka :    17

सत्यं विधातुं निजभृत्यभाषितं व्याप्तिं च भूतेष्वखिलेषु चात्मनः । अदृश्यतात्यद्भुतरूपमुद्वहन्स्तम्भे सभायां न मृगं न मानुषम् १८ ।
satyaṃ vidhātuṃ nijabhṛtyabhāṣitaṃ vyāptiṃ ca bhūteṣvakhileṣu cātmanaḥ | adṛśyatātyadbhutarūpamudvahanstambhe sabhāyāṃ na mṛgaṃ na mānuṣam 18 |

Adhyaya:    8

Shloka :    18

स सत्त्वमेनं परितो विपश्यन्स्तम्भस्य मध्यादनुनिर्जिहानम् । नायं मृगो नापि नरो विचित्रमहो किमेतन्नृमृगेन्द्र रूपम् १९ ।
sa sattvamenaṃ parito vipaśyanstambhasya madhyādanunirjihānam | nāyaṃ mṛgo nāpi naro vicitramaho kimetannṛmṛgendra rūpam 19 |

Adhyaya:    8

Shloka :    19

मीमांसमानस्य समुत्थितोऽग्रतो नृसिंहरूपस्तदलं भयानकम् । प्रतप्तचामीकरचण्डलोचनं स्फुरत्सटाकेशरजृम्भिताननम् २० ।
mīmāṃsamānasya samutthito'grato nṛsiṃharūpastadalaṃ bhayānakam | prataptacāmīkaracaṇḍalocanaṃ sphuratsaṭākeśarajṛmbhitānanam 20 |

Adhyaya:    8

Shloka :    20

करालदंष्ट्रं करवालचञ्चल क्षुरान्तजिह्वं भ्रुकुटीमुखोल्बणम् । स्तब्धोर्ध्वकर्णं गिरिकन्दराद्भुत व्यात्तास्यनासं हनुभेदभीषणम् २१ ।
karāladaṃṣṭraṃ karavālacañcala kṣurāntajihvaṃ bhrukuṭīmukholbaṇam | stabdhordhvakarṇaṃ girikandarādbhuta vyāttāsyanāsaṃ hanubhedabhīṣaṇam 21 |

Adhyaya:    8

Shloka :    21

दिविस्पृशत्कायमदीर्घपीवर ग्रीवोरुवक्षःस्थलमल्पमध्यमम् । चन्द्रांशुगौरैश्छुरितं तनूरुहैर्विष्वग्भुजानीकशतं नखायुधम् २२ ।
divispṛśatkāyamadīrghapīvara grīvoruvakṣaḥsthalamalpamadhyamam | candrāṃśugauraiśchuritaṃ tanūruhairviṣvagbhujānīkaśataṃ nakhāyudham 22 |

Adhyaya:    8

Shloka :    22

दुरासदं सर्वनिजेतरायुध प्रवेकविद्रावितदैत्यदानवम् । प्रायेण मेऽयं हरिणोरुमायिना वधः स्मृतोऽनेन समुद्यतेन किम् २३ ।
durāsadaṃ sarvanijetarāyudha pravekavidrāvitadaityadānavam | prāyeṇa me'yaṃ hariṇorumāyinā vadhaḥ smṛto'nena samudyatena kim 23 |

Adhyaya:    8

Shloka :    23

एवं ब्रुवंस्त्वभ्यपतद्गदायुधो नदन्नृसिंहं प्रति दैत्यकुञ्जरः । अलक्षितोऽग्नौ पतितः पतङ्गमो यथा नृसिंहौजसि सोऽसुरस्तदा २४ ।
evaṃ bruvaṃstvabhyapatadgadāyudho nadannṛsiṃhaṃ prati daityakuñjaraḥ | alakṣito'gnau patitaḥ pataṅgamo yathā nṛsiṃhaujasi so'surastadā 24 |

Adhyaya:    8

Shloka :    24

न तद्विचित्रं खलु सत्त्वधामनि स्वतेजसा यो नु पुरापिबत्तमः । ततोऽभिपद्याभ्यहनन्महासुरो रुषा नृसिंहं गदयोरुवेगया २५ ।
na tadvicitraṃ khalu sattvadhāmani svatejasā yo nu purāpibattamaḥ | tato'bhipadyābhyahananmahāsuro ruṣā nṛsiṃhaṃ gadayoruvegayā 25 |

Adhyaya:    8

Shloka :    25

तं विक्रमन्तं सगदं गदाधरो महोरगं तार्क्ष्यसुतो यथाग्रहीत् । स तस्य हस्तोत्कलितस्तदासुरो विक्रीडतो यद्वदहिर्गरुत्मतः २६ ।
taṃ vikramantaṃ sagadaṃ gadādharo mahoragaṃ tārkṣyasuto yathāgrahīt | sa tasya hastotkalitastadāsuro vikrīḍato yadvadahirgarutmataḥ 26 |

Adhyaya:    8

Shloka :    26

असाध्वमन्यन्त हृतौकसोऽमरा घनच्छदा भारत सर्वधिष्ण्यपाः । तं मन्यमानो निजवीर्यशङ्कितं यद्धस्तमुक्तो नृहरिं महासुरः । पुनस्तमासज्जत खड्गचर्मणी प्रगृह्य वेगेन गतश्रमो मृधे २७ ।
asādhvamanyanta hṛtaukaso'marā ghanacchadā bhārata sarvadhiṣṇyapāḥ | taṃ manyamāno nijavīryaśaṅkitaṃ yaddhastamukto nṛhariṃ mahāsuraḥ | punastamāsajjata khaḍgacarmaṇī pragṛhya vegena gataśramo mṛdhe 27 |

Adhyaya:    8

Shloka :    27

तं श्येनवेगं शतचन्द्र वर्त्मभिश्चरन्तमच्छिद्र मुपर्यधो हरिः । कृत्वाट्टहासं खरमुत्स्वनोल्बणं निमीलिताक्षं जगृहे महाजवः २८ ।
taṃ śyenavegaṃ śatacandra vartmabhiścarantamacchidra muparyadho hariḥ | kṛtvāṭṭahāsaṃ kharamutsvanolbaṇaṃ nimīlitākṣaṃ jagṛhe mahājavaḥ 28 |

Adhyaya:    8

Shloka :    28

विष्वक्स्फुरन्तं ग्रहणातुरं हरिर्व्यालो यथाखुं कुलिशाक्षतत्वचम् । द्वार्यूरुमापत्य ददार लीलया नखैर्यथाहिं गरुडो महाविषम् २९ ।
viṣvaksphurantaṃ grahaṇāturaṃ harirvyālo yathākhuṃ kuliśākṣatatvacam | dvāryūrumāpatya dadāra līlayā nakhairyathāhiṃ garuḍo mahāviṣam 29 |

Adhyaya:    8

Shloka :    29

संरम्भदुष्प्रेक्ष्यकराललोचनो व्यात्ताननान्तं विलिहन्स्वजिह्वया । असृग्लवाक्तारुणकेशराननो यथान्त्रमाली द्विपहत्यया हरिः ३० ।
saṃrambhaduṣprekṣyakarālalocano vyāttānanāntaṃ vilihansvajihvayā | asṛglavāktāruṇakeśarānano yathāntramālī dvipahatyayā hariḥ 30 |

Adhyaya:    8

Shloka :    30

नखाङ्कुरोत्पाटितहृत्सरोरुहं विसृज्य तस्यानुचरानुदायुधान् । अहन्समस्तान्नखशस्त्रपाणिभिर्दोर्दण्डयूथोऽनुपथान्सहस्रशः ३१ ।
nakhāṅkurotpāṭitahṛtsaroruhaṃ visṛjya tasyānucarānudāyudhān | ahansamastānnakhaśastrapāṇibhirdordaṇḍayūtho'nupathānsahasraśaḥ 31 |

Adhyaya:    8

Shloka :    31

सटावधूता जलदाः परापतन्ग्रहाश्च तद्दृष्टिविमुष्टरोचिषः । अम्भोधयः श्वासहता विचुक्षुभुर्निर्ह्रादभीता दिगिभा विचुक्रुशुः ३२ ।
saṭāvadhūtā jaladāḥ parāpatangrahāśca taddṛṣṭivimuṣṭarociṣaḥ | ambhodhayaḥ śvāsahatā vicukṣubhurnirhrādabhītā digibhā vicukruśuḥ 32 |

Adhyaya:    8

Shloka :    32

द्यौस्तत्सटोत्क्षिप्तविमानसङ्कुला प्रोत्सर्पत क्ष्मा च पदाभिपीडिता । शैलाः समुत्पेतुरमुष्य रंहसा तत्तेजसा खं ककुभो न रेजिरे ३३ ।
dyaustatsaṭotkṣiptavimānasaṅkulā protsarpata kṣmā ca padābhipīḍitā | śailāḥ samutpeturamuṣya raṃhasā tattejasā khaṃ kakubho na rejire 33 |

Adhyaya:    8

Shloka :    33

ततः सभायामुपविष्टमुत्तमे नृपासने सम्भृततेजसं विभुम् । अलक्षितद्वैरथमत्यमर्षणं प्रचण्डवक्त्रं न बभाज कश्चन ३४ ।
tataḥ sabhāyāmupaviṣṭamuttame nṛpāsane sambhṛtatejasaṃ vibhum | alakṣitadvairathamatyamarṣaṇaṃ pracaṇḍavaktraṃ na babhāja kaścana 34 |

Adhyaya:    8

Shloka :    34

निशाम्य लोकत्रयमस्तकज्वरं तमादिदैत्यं हरिणा हतं मृधे । प्रहर्षवेगोत्कलितानना मुहुः प्रसूनवर्षैर्ववृषुः सुरस्त्रियः ३५ ।
niśāmya lokatrayamastakajvaraṃ tamādidaityaṃ hariṇā hataṃ mṛdhe | praharṣavegotkalitānanā muhuḥ prasūnavarṣairvavṛṣuḥ surastriyaḥ 35 |

Adhyaya:    8

Shloka :    35

तदा विमानावलिभिर्नभस्तलं दिदृक्षतां सङ्कुलमास नाकिनाम् । सुरानका दुन्दुभयोऽथ जघ्निरे गन्धर्वमुख्या ननृतुर्जगुः स्त्रियः ३६ ।
tadā vimānāvalibhirnabhastalaṃ didṛkṣatāṃ saṅkulamāsa nākinām | surānakā dundubhayo'tha jaghnire gandharvamukhyā nanṛturjaguḥ striyaḥ 36 |

Adhyaya:    8

Shloka :    36

तत्रोपव्रज्य विबुधा ब्रह्मेन्द्र गिरिशादयः । ऋषयः पितरः सिद्धा विद्याधरमहोरगाः ३७ ।
tatropavrajya vibudhā brahmendra giriśādayaḥ | ṛṣayaḥ pitaraḥ siddhā vidyādharamahoragāḥ 37 |

Adhyaya:    8

Shloka :    37

मनवः प्रजानां पतयो गन्धर्वाप्सरचारणाः । यक्षाः किम्पुरुषास्तात वेतालाः सहकिन्नराः ३८ ।
manavaḥ prajānāṃ patayo gandharvāpsaracāraṇāḥ | yakṣāḥ kimpuruṣāstāta vetālāḥ sahakinnarāḥ 38 |

Adhyaya:    8

Shloka :    38

ते विष्णुपार्षदाः सर्वे सुनन्दकुमुदादयः । मूर्ध्नि बद्धाञ्जलिपुटा आसीनं तीव्रतेजसम् । ईडिरे नरशार्दूलं नातिदूरचराः पृथक् ३९ ।
te viṣṇupārṣadāḥ sarve sunandakumudādayaḥ | mūrdhni baddhāñjalipuṭā āsīnaṃ tīvratejasam | īḍire naraśārdūlaṃ nātidūracarāḥ pṛthak 39 |

Adhyaya:    8

Shloka :    39

श्रीब्रह्मोवाच ।
नतोऽस्म्यनन्ताय दुरन्तशक्तये विचित्रवीर्याय पवित्रकर्मणे । विश्वस्य सर्गस्थितिसंयमान्गुणैः स्वलीलया सन्दधतेऽव्ययात्मने ४० ।
nato'smyanantāya durantaśaktaye vicitravīryāya pavitrakarmaṇe | viśvasya sargasthitisaṃyamānguṇaiḥ svalīlayā sandadhate'vyayātmane 40 |

Adhyaya:    8

Shloka :    40

श्रीरुद्र उवाच ।
कोपकालो युगान्तस्ते हतोऽयमसुरोऽल्पकः । तत्सुतं पाह्युपसृतं भक्तं ते भक्तवत्सल ४१ ।
kopakālo yugāntaste hato'yamasuro'lpakaḥ | tatsutaṃ pāhyupasṛtaṃ bhaktaṃ te bhaktavatsala 41 |

Adhyaya:    8

Shloka :    41

श्रीइन्द्र उवाच ।
प्रत्यानीताः परम भवता त्रायता नः स्वभागा । दैत्याक्रान्तं हृदयकमलं तद्गृहं प्रत्यबोधि । कालग्रस्तं कियदिदमहो नाथ शुश्रूषतां ते । मुक्तिस्तेषां न हि बहुमता नारसिंहापरैः किम ४२ ।
pratyānītāḥ parama bhavatā trāyatā naḥ svabhāgā | daityākrāntaṃ hṛdayakamalaṃ tadgṛhaṃ pratyabodhi | kālagrastaṃ kiyadidamaho nātha śuśrūṣatāṃ te | muktisteṣāṃ na hi bahumatā nārasiṃhāparaiḥ kima 42 |

Adhyaya:    8

Shloka :    42

श्रीऋषय ऊचुः ।
त्वं नस्तपः परममात्थ यदात्मतेजो । येनेदमादिपुरुषात्मगतं ससर्क्थ । तद्विप्रलुप्तममुनाद्य शरण्यपाल । रक्षागृहीतवपुषा पुनरन्वमंस्थाः ४३ ।
tvaṃ nastapaḥ paramamāttha yadātmatejo | yenedamādipuruṣātmagataṃ sasarktha | tadvipraluptamamunādya śaraṇyapāla | rakṣāgṛhītavapuṣā punaranvamaṃsthāḥ 43 |

Adhyaya:    8

Shloka :    43

श्रीपितर ऊचुः ।
श्राद्धानि नोऽधिबुभुजे प्रसभं तनूजैर् । दत्तानि तीर्थसमयेऽप्यपिबत्तिलाम्बु । तस्योदरान्नखविदीर्णवपाद्य आर्च्छत् । तस्मै नमो नृहरयेऽखिलधर्मगोप्त्रे ४४ ।
śrāddhāni no'dhibubhuje prasabhaṃ tanūjair | dattāni tīrthasamaye'pyapibattilāmbu | tasyodarānnakhavidīrṇavapādya ārcchat | tasmai namo nṛharaye'khiladharmagoptre 44 |

Adhyaya:    8

Shloka :    44

श्रीसिद्धा ऊचुः ।
यो नो गतिं योगसिद्धामसाधुरहार्षीद्योगतपोबलेन । नाना दर्पं तं नखैर्विददार तस्मै तुभ्यं प्रणताः स्मो नृसिंह ४५ ।
yo no gatiṃ yogasiddhāmasādhurahārṣīdyogatapobalena | nānā darpaṃ taṃ nakhairvidadāra tasmai tubhyaṃ praṇatāḥ smo nṛsiṃha 45 |

Adhyaya:    8

Shloka :    45

श्रीविद्याधरा ऊचुः ।
विद्यां पृथग्धारणयानुराद्धां न्यषेधदज्ञो बलवीर्यदृप्तः । स येन सङ्ख्ये पशुवद्धतस्तं मायानृसिंहं प्रणताः स्म नित्यम् ४६ ।
vidyāṃ pṛthagdhāraṇayānurāddhāṃ nyaṣedhadajño balavīryadṛptaḥ | sa yena saṅkhye paśuvaddhatastaṃ māyānṛsiṃhaṃ praṇatāḥ sma nityam 46 |

Adhyaya:    8

Shloka :    46

श्रीनागा ऊचुः ।
येन पापेन रत्नानि स्त्रीरत्नानि हृतानि नः । तद्वक्षःपाटनेनासां दत्तानन्द नमोऽस्तु ते ४७ ।
yena pāpena ratnāni strīratnāni hṛtāni naḥ | tadvakṣaḥpāṭanenāsāṃ dattānanda namo'stu te 47 |

Adhyaya:    8

Shloka :    47

श्रीमनव ऊचुः ।
मनवो वयं तव निदेशकारिणो दितिजेन देव परिभूतसेतवः । भवता खलः स उपसंहृतः प्रभो करवाम ते किमनुशाधि किङ्करान् ४८ ।
manavo vayaṃ tava nideśakāriṇo ditijena deva paribhūtasetavaḥ | bhavatā khalaḥ sa upasaṃhṛtaḥ prabho karavāma te kimanuśādhi kiṅkarān 48 |

Adhyaya:    8

Shloka :    48

श्रीप्रजापतय ऊचुः ।
प्रजेशा वयं ते परेशाभिसृष्टा न येन प्रजा वै सृजामो निषिद्धाः । स एष त्वया भिन्नवक्षा नु शेते जगन्मङ्गलं सत्त्वमूर्तेऽवतारः ४९ ।
prajeśā vayaṃ te pareśābhisṛṣṭā na yena prajā vai sṛjāmo niṣiddhāḥ | sa eṣa tvayā bhinnavakṣā nu śete jaganmaṅgalaṃ sattvamūrte'vatāraḥ 49 |

Adhyaya:    8

Shloka :    49

श्रीगन्धर्वा ऊचुः ।
वयं विभो ते नटनाट्यगायका येनात्मसाद्वीर्यबलौजसा कृताः । स एष नीतो भवता दशामिमां किमुत्पथस्थः कुशलाय कल्पते ५० ।
vayaṃ vibho te naṭanāṭyagāyakā yenātmasādvīryabalaujasā kṛtāḥ | sa eṣa nīto bhavatā daśāmimāṃ kimutpathasthaḥ kuśalāya kalpate 50 |

Adhyaya:    8

Shloka :    50

श्रीचारणा ऊचुः ।
हरे तवाङ्घ्रिपङ्कजं भवापवर्गमाश्रिताः । यदेष साधुहृच्छयस्त्वयासुरः समापितः ५१ ।
hare tavāṅghripaṅkajaṃ bhavāpavargamāśritāḥ | yadeṣa sādhuhṛcchayastvayāsuraḥ samāpitaḥ 51 |

Adhyaya:    8

Shloka :    51

श्रीयक्षा ऊचुः ।
वयमनुचरमुख्याः कर्मभिस्ते मनोज्ञैस् । त इह दितिसुतेन प्रापिता वाहकत्वम् । स तु जनपरितापं तत्कृतं जानता ते । नरहर उपनीतः पञ्चतां पञ्चविंश ५२ ।
vayamanucaramukhyāḥ karmabhiste manojñais | ta iha ditisutena prāpitā vāhakatvam | sa tu janaparitāpaṃ tatkṛtaṃ jānatā te | narahara upanītaḥ pañcatāṃ pañcaviṃśa 52 |

Adhyaya:    8

Shloka :    52

श्रीकिम्पुरुषा ऊचुः ।
वयं किम्पुरुषास्त्वं तु महापुरुष ईश्वरः । अयं कुपुरुषो नष्टो धिक्कृतः साधुभिर्यदा ५३ ।
vayaṃ kimpuruṣāstvaṃ tu mahāpuruṣa īśvaraḥ | ayaṃ kupuruṣo naṣṭo dhikkṛtaḥ sādhubhiryadā 53 |

Adhyaya:    8

Shloka :    53

श्रीवैतालिका ऊचुः ।
सभासु सत्रेषु तवामलं यशो गीत्वा सपर्यां महतीं लभामहे । यस्तामनैषीद्वशमेष दुर्जनो द्विष्ट्या हतस्ते भगवन्यथाऽऽमयः ५४ ।
sabhāsu satreṣu tavāmalaṃ yaśo gītvā saparyāṃ mahatīṃ labhāmahe | yastāmanaiṣīdvaśameṣa durjano dviṣṭyā hataste bhagavanyathā''mayaḥ 54 |

Adhyaya:    8

Shloka :    54

श्रीकिन्नरा ऊचुः ।
वयमीश किन्नरगणास्तवानुगा दितिजेन विष्टिममुनानुकारिताः । भवता हरे स वृजिनोऽवसादितो नरसिंह नाथ विभवाय नो भव ५५ ।
vayamīśa kinnaragaṇāstavānugā ditijena viṣṭimamunānukāritāḥ | bhavatā hare sa vṛjino'vasādito narasiṃha nātha vibhavāya no bhava 55 |

Adhyaya:    8

Shloka :    55

श्रीविष्णुपार्षदा ऊचुः ।
अद्यैतद्धरिनररूपमद्भुतं ते दृष्टं नः शरणद सर्वलोकशर्म । सोऽयं ते विधिकर ईश विप्रशप्तस्तस्येदं निधनमनुग्रहाय विद्मः ५६ ।
adyaitaddharinararūpamadbhutaṃ te dṛṣṭaṃ naḥ śaraṇada sarvalokaśarma | so'yaṃ te vidhikara īśa vipraśaptastasyedaṃ nidhanamanugrahāya vidmaḥ 56 |

Adhyaya:    8

Shloka :    56

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्लादानुचरिते दैत्यराजवधे नृसिंहस्तवो नामाष्टमोऽध्यायः ।
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ saptamaskandhe prahlādānucarite daityarājavadhe nṛsiṃhastavo nāmāṣṭamo'dhyāyaḥ |

Adhyaya:    8

Shloka :    57

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In