श्रीशुक उवाच
वृत्रे हते त्रयो लोका विना शक्रेण भूरिद । सपाला ह्यभवन् सद्यो विज्वरा निर्वृतेन्द्रियाः ॥ 1 ॥
vṛtre hate trayo lokā vinā śakreṇa bhūrida | sapālā hyabhavan sadyo vijvarā nirvṛtendriyāḥ || 1 ||
देवर्षिपितृभूतानि दैत्या देवानुगाः स्वयम् । प्रतिजग्मुः स्वधिष्ण्यानि ब्रह्मेशेन्द्रादयस्ततः ॥ 2 ॥
devarṣipitṛbhūtāni daityā devānugāḥ svayam | pratijagmuḥ svadhiṣṇyāni brahmeśendrādayastataḥ || 2 ||
श्रीराजोवाच
इन्द्रस्यानिर्वृतेर्हेतुं श्रोतुमिच्छामि भो मुने । येनासन् सुखिनो देवा हरेर्दुःखं कुतोऽभवत् ॥ 3 ॥
indrasyānirvṛterhetuṃ śrotumicchāmi bho mune | yenāsan sukhino devā harerduḥkhaṃ kuto'bhavat || 3 ||
श्रीशुक उवाच
वृत्रविक्रमसंविग्नाः सर्वे देवाः सहर्षिभिः । तद्वधायार्थयन्निन्द्रं नैच्छद्भीतो बृहद्वधात् ॥ 4 ॥
vṛtravikramasaṃvignāḥ sarve devāḥ saharṣibhiḥ | tadvadhāyārthayannindraṃ naicchadbhīto bṛhadvadhāt || 4 ||
इन्द्र उवाच
स्त्रीभूद्रुमजलैरेनो विश्वरूपवधोद्भवम् । विभक्तमनुगृह्णद्भिर्वृत्रहत्यां क्व मार्ज्म्यहम् ॥ 5 ॥
strībhūdrumajalaireno viśvarūpavadhodbhavam | vibhaktamanugṛhṇadbhirvṛtrahatyāṃ kva mārjmyaham || 5 ||
श्रीशुक उवाच
ऋषयस्तदुपाकर्ण्य महेन्द्रमिदमब्रुवन् । याजयिष्याम भद्रं ते हयमेधेन मा स्म भैः ॥ 6 ॥
ṛṣayastadupākarṇya mahendramidamabruvan | yājayiṣyāma bhadraṃ te hayamedhena mā sma bhaiḥ || 6 ||
हयमेधेन पुरुषं परमात्मानमीश्वरम् । इष्ट्वा नारायणं देवं मोक्ष्यसेऽपि जगद्वधात् ॥ 7 ॥
hayamedhena puruṣaṃ paramātmānamīśvaram | iṣṭvā nārāyaṇaṃ devaṃ mokṣyase'pi jagadvadhāt || 7 ||
ब्रह्महा पितृहा गोघ्नो मातृहाचार्यहाघवान् । श्वादः पुल्कसको वापि शुद्ध्येरन् यस्य कीर्तनात् ॥ 8 ॥
brahmahā pitṛhā goghno mātṛhācāryahāghavān | śvādaḥ pulkasako vāpi śuddhyeran yasya kīrtanāt || 8 ||
तमश्वमेधेन महामखेन श्रद्धान्वितोऽस्माभिरनुष्ठितेन । हत्वापि सब्रह्मचराचरं त्वं न लिप्यसे किं खलनिग्रहेण ॥ 9 ॥
tamaśvamedhena mahāmakhena śraddhānvito'smābhiranuṣṭhitena | hatvāpi sabrahmacarācaraṃ tvaṃ na lipyase kiṃ khalanigraheṇa || 9 ||
श्रीशुक उवाच
एवं सञ्चोदितो विप्रैर्मरुत्वानहनद्रिपुम् । ब्रह्महत्या हते तस्मिन्नाससाद वृषाकपिम् ॥ 10 ॥
evaṃ sañcodito viprairmarutvānahanadripum | brahmahatyā hate tasminnāsasāda vṛṣākapim || 10 ||
तयेन्द्रः स्मासहत्तापं निर्वृतिर्नामुमाविशत् । ह्रीमन्तं वाच्यतां प्राप्तं सुखयन्त्यपि नो गुणाः ॥ 11 ॥
tayendraḥ smāsahattāpaṃ nirvṛtirnāmumāviśat | hrīmantaṃ vācyatāṃ prāptaṃ sukhayantyapi no guṇāḥ || 11 ||
तां ददर्शानुधावन्तीं चाण्डालीमिव रूपिणीम् । जरया वेपमानाङ्गीं यक्ष्मग्रस्तामसृक्पटाम् ॥ 12 ॥
tāṃ dadarśānudhāvantīṃ cāṇḍālīmiva rūpiṇīm | jarayā vepamānāṅgīṃ yakṣmagrastāmasṛkpaṭām || 12 ||
विकीर्य पलितान् केशांस्तिष्ठ तिष्ठेति भाषिणीम् । मीनगन्ध्यसुगन्धेन कुर्वतीं मार्गदूषणम् ॥ 13 ॥
vikīrya palitān keśāṃstiṣṭha tiṣṭheti bhāṣiṇīm | mīnagandhyasugandhena kurvatīṃ mārgadūṣaṇam || 13 ||
नभो गतो दिशः सर्वाः सहस्राक्षो विशाम्पते । प्रागुदीचीं दिशं तूर्णं प्रविष्टो नृप मानसम् ॥ 14 ॥
nabho gato diśaḥ sarvāḥ sahasrākṣo viśāmpate | prāgudīcīṃ diśaṃ tūrṇaṃ praviṣṭo nṛpa mānasam || 14 ||
स आवसत्पुष्करनालतन्तूनलब्धभोगो यदिहाग्निदूतः । वर्षाणि साहस्रमलक्षितोऽन्तः सञ्चिन्तयन् ब्रह्मवधाद्विमोक्षम् ॥ 15 ॥
sa āvasatpuṣkaranālatantūnalabdhabhogo yadihāgnidūtaḥ | varṣāṇi sāhasramalakṣito'ntaḥ sañcintayan brahmavadhādvimokṣam || 15 ||
तावत्त्रिणाकं नहुषः शशास विद्यातपोयोगबलानुभावः । स सम्पदैश्वर्यमदान्धबुद्धिर्नीतस्तिरश्चां गतिमिन्द्रपत्न्या ॥ 16 ॥
tāvattriṇākaṃ nahuṣaḥ śaśāsa vidyātapoyogabalānubhāvaḥ | sa sampadaiśvaryamadāndhabuddhirnītastiraścāṃ gatimindrapatnyā || 16 ||
ततो गतो ब्रह्मगिरोपहूत ऋतम्भरध्याननिवारिताघः । पापस्तु दिग्देवतया हतौजास्तं नाभ्यभूदवितं विष्णुपत्न्या ॥ 17 ॥
tato gato brahmagiropahūta ṛtambharadhyānanivāritāghaḥ | pāpastu digdevatayā hataujāstaṃ nābhyabhūdavitaṃ viṣṇupatnyā || 17 ||
तं च ब्रह्मर्षयोऽभ्येत्य हयमेधेन भारत । यथावद्दीक्षयां चक्रुः पुरुषाराधनेन ह ॥ 18 ॥
taṃ ca brahmarṣayo'bhyetya hayamedhena bhārata | yathāvaddīkṣayāṃ cakruḥ puruṣārādhanena ha || 18 ||
अथेज्यमाने पुरुषे सर्वदेवमयात्मनि । अश्वमेधे महेन्द्रेण वितते ब्रह्मवादिभिः ॥ 19 ॥
athejyamāne puruṣe sarvadevamayātmani | aśvamedhe mahendreṇa vitate brahmavādibhiḥ || 19 ||
स वै त्वाष्ट्रवधो भूयानपि पापचयो नृप । नीतस्तेनैव शून्याय नीहार इव भानुना ॥ 20 ॥
sa vai tvāṣṭravadho bhūyānapi pāpacayo nṛpa | nītastenaiva śūnyāya nīhāra iva bhānunā || 20 ||
स वाजिमेधेन यथोदितेन वितायमानेन मरीचिमिश्रैः । इष्ट्वाधियज्ञं पुरुषं पुराणमिन्द्रो महानास विधूतपापः ॥ 21 ॥
sa vājimedhena yathoditena vitāyamānena marīcimiśraiḥ | iṣṭvādhiyajñaṃ puruṣaṃ purāṇamindro mahānāsa vidhūtapāpaḥ || 21 ||
इदं महाख्यानमशेषपाप्मनां प्रक्षालनं तीर्थपदानुकीर्तनम् । भक्त्युच्छ्रयं भक्तजनानुवर्णनं महेन्द्रमोक्षं विजयं मरुत्वतः ॥ 22 ॥
idaṃ mahākhyānamaśeṣapāpmanāṃ prakṣālanaṃ tīrthapadānukīrtanam | bhaktyucchrayaṃ bhaktajanānuvarṇanaṃ mahendramokṣaṃ vijayaṃ marutvataḥ || 22 ||
पठेयुराख्यानमिदं सदा बुधाः शृण्वन्त्यथो पर्वणि पर्वणीन्द्रियम् । धन्यं यशस्यं निखिलाघमोचनं रिपुञ्जयं स्वस्त्ययनं तथायुषम् ॥ 23 ॥
paṭheyurākhyānamidaṃ sadā budhāḥ śṛṇvantyatho parvaṇi parvaṇīndriyam | dhanyaṃ yaśasyaṃ nikhilāghamocanaṃ ripuñjayaṃ svastyayanaṃ tathāyuṣam || 23 ||
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे त्रयदशोऽध्यायः ॥ १३ ॥
iti śrīmadbhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe trayadaśo'dhyāyaḥ || 13 ||
ॐ श्री परमात्मने नमः