Bhagavata Purana

Adhyaya - 16

Chitraketu's Realization of Lord Ananta

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
राजपुत्रदेहवियुक्तस्य जीवात्मन उक्तिः, चित्रकेतवे नारदकर्तृकं संकर्षण मंत्रप्रदानं तज्जपेन विद्याधरत्व प्राप्तिर्भगवतो अनन्तस्य दर्शनं च -
rājaputradehaviyuktasya jīvātmana uktiḥ, citraketave nāradakartṛkaṃ saṃkarṣaṇa maṃtrapradānaṃ tajjapena vidyādharatva prāptirbhagavato anantasya darśanaṃ ca -

Adhyaya:    16

Shloka :    1

श्रीशुक उवाच -
अथ देवऋषी राजन् संपरेतं नृपात्मजम् । दर्शयित्वेति होवाच ज्ञातीनां अनुशोचताम् ॥ १ ॥
atha devaṛṣī rājan saṃparetaṃ nṛpātmajam | darśayitveti hovāca jñātīnāṃ anuśocatām || 1 ||

Adhyaya:    16

Shloka :    2

श्रीनारद उवाच -
जीवात्मन् पश्य भद्रं ते मातरं पितरं च ते । सुहृदो बान्धवास्तप्ताः शुचा त्वत्कृतया भृशम् ॥ २ ॥
jīvātman paśya bhadraṃ te mātaraṃ pitaraṃ ca te | suhṛdo bāndhavāstaptāḥ śucā tvatkṛtayā bhṛśam || 2 ||

Adhyaya:    16

Shloka :    3

कलेवरं स्वमाविश्य शेषमायुः सुहृद्‌वृतः । भुङ्‌क्ष्व भोगान् पितृप्रत्तान् अधितिष्ठ नृपासनम् ॥ ३ ॥
kalevaraṃ svamāviśya śeṣamāyuḥ suhṛd‌vṛtaḥ | bhuṅ‌kṣva bhogān pitṛprattān adhitiṣṭha nṛpāsanam || 3 ||

Adhyaya:    16

Shloka :    4

जीव उवाच -
कस्मिन् जन्मन्यमी मह्यं पितरो मातरोऽभवन् । कर्मभिर्भ्राम्यमाणस्य देवतिर्यङ्‌नृयोनिषु ॥ ४ ॥
kasmin janmanyamī mahyaṃ pitaro mātaro'bhavan | karmabhirbhrāmyamāṇasya devatiryaṅ‌nṛyoniṣu || 4 ||

Adhyaya:    16

Shloka :    5

बन्धुज्ञात्यरिमध्यस्थ मित्रोदासीनविद्विषः । सर्व एव हि सर्वेषां भवन्ति क्रमशो मिथः ॥ ५ ॥
bandhujñātyarimadhyastha mitrodāsīnavidviṣaḥ | sarva eva hi sarveṣāṃ bhavanti kramaśo mithaḥ || 5 ||

Adhyaya:    16

Shloka :    6

यथा वस्तूनि पण्यानि हेमादीनि ततस्ततः । पर्यटन्ति नरेष्वेवं जीवो योनिषु कर्तृषु ॥ ६ ॥
yathā vastūni paṇyāni hemādīni tatastataḥ | paryaṭanti nareṣvevaṃ jīvo yoniṣu kartṛṣu || 6 ||

Adhyaya:    16

Shloka :    7

नित्यस्यार्थस्य सम्बन्धो ह्यनित्यो दृश्यते नृषु । यावद्यस्य हि सम्बन्धो ममत्वं तावदेव हि ॥ ७ ॥
nityasyārthasya sambandho hyanityo dṛśyate nṛṣu | yāvadyasya hi sambandho mamatvaṃ tāvadeva hi || 7 ||

Adhyaya:    16

Shloka :    8

एवं योनिगतो जीवः स नित्यो निरहङ्‌कृतः । यावद् यत्रोपलभ्येत तावत् स्वत्वं हि तस्य तत् ॥ ८ ॥
evaṃ yonigato jīvaḥ sa nityo nirahaṅ‌kṛtaḥ | yāvad yatropalabhyeta tāvat svatvaṃ hi tasya tat || 8 ||

Adhyaya:    16

Shloka :    9

एष नित्योऽव्ययः सूक्ष्म एष सर्वाश्रयः स्वदृक् । आत्ममायागुणैर्विश्वं आत्मानं सृजते प्रभुः ॥ ९ ॥
eṣa nityo'vyayaḥ sūkṣma eṣa sarvāśrayaḥ svadṛk | ātmamāyāguṇairviśvaṃ ātmānaṃ sṛjate prabhuḥ || 9 ||

Adhyaya:    16

Shloka :    10

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा । एकः सर्वधियां द्रष्टा कर्तॄणां गुणदोषयोः ॥ १० ॥
na hyasyāsti priyaḥ kaścit nāpriyaḥ svaḥ paro'pi vā | ekaḥ sarvadhiyāṃ draṣṭā kartṝṇāṃ guṇadoṣayoḥ || 10 ||

Adhyaya:    16

Shloka :    11

नादत्त आत्मा हि गुणं न दोषं न क्रियाफलम् । उदासीनवदासीनः परावरदृगीश्वरः ॥ ११ ॥
nādatta ātmā hi guṇaṃ na doṣaṃ na kriyāphalam | udāsīnavadāsīnaḥ parāvaradṛgīśvaraḥ || 11 ||

Adhyaya:    16

Shloka :    12

श्रीशुक उवाच -
इत्युदीर्य गतो जीवो ज्ञातयस्तस्य ते तदा । विस्मिता मुमुचुः शोकं छित्त्वात्म स्नेहश्रृङ्‌खलाम् ॥ १२ ॥
ityudīrya gato jīvo jñātayastasya te tadā | vismitā mumucuḥ śokaṃ chittvātma snehaśrṛṅ‌khalām || 12 ||

Adhyaya:    16

Shloka :    13

निर्हृत्य ज्ञातयो ज्ञातेः देहं कृत्वोचिताः क्रियाः । तत्यजुर्दुस्त्यजं स्नेहं शोकमोहभयार्तिदम् ॥ १३ ॥
nirhṛtya jñātayo jñāteḥ dehaṃ kṛtvocitāḥ kriyāḥ | tatyajurdustyajaṃ snehaṃ śokamohabhayārtidam || 13 ||

Adhyaya:    16

Shloka :    14

बालघ्न्यो व्रीडितास्तत्र बालहत्याहतप्रभाः । बालहत्याव्रतं चेरुः ब्राह्मणैः यन्निरूपितम् । यमुनायां महाराज स्मरन्त्यो द्विजभाषितम् ॥ १४ ॥
bālaghnyo vrīḍitāstatra bālahatyāhataprabhāḥ | bālahatyāvrataṃ ceruḥ brāhmaṇaiḥ yannirūpitam | yamunāyāṃ mahārāja smarantyo dvijabhāṣitam || 14 ||

Adhyaya:    16

Shloka :    15

स इत्थं प्रतिबुद्धात्मा चित्रकेतुर्द्विजोक्तिभिः । गृहान्धकूपान् निष्क्रान्तः सरःपङ्‌कादिव द्विपः ॥ १५ ॥
sa itthaṃ pratibuddhātmā citraketurdvijoktibhiḥ | gṛhāndhakūpān niṣkrāntaḥ saraḥpaṅ‌kādiva dvipaḥ || 15 ||

Adhyaya:    16

Shloka :    16

कालिन्द्यां विधिवत् स्नात्वा कृतपुण्यजलक्रियः । मौनेन संयतप्राणो ब्रह्मपुत्राववन्दत ॥ १६ ॥
kālindyāṃ vidhivat snātvā kṛtapuṇyajalakriyaḥ | maunena saṃyataprāṇo brahmaputrāvavandata || 16 ||

Adhyaya:    16

Shloka :    17

अथ तस्मै प्रपन्नाय भक्ताय प्रयतात्मने । भगवान् नारदः प्रीतो विद्यामेतामुवाच ह ॥ १७ ॥
atha tasmai prapannāya bhaktāya prayatātmane | bhagavān nāradaḥ prīto vidyāmetāmuvāca ha || 17 ||

Adhyaya:    16

Shloka :    18

ॐ नमस्तुभ्यं भगवते वासुदेवाय धीमहि । प्रद्युम्नायानिरुद्धाय नमः सङ्‌कर्षणाय च ॥ १८ ॥
ॐ namastubhyaṃ bhagavate vāsudevāya dhīmahi | pradyumnāyāniruddhāya namaḥ saṅ‌karṣaṇāya ca || 18 ||

Adhyaya:    16

Shloka :    19

नमो विज्ञानमात्राय परमानन्दमूर्तये । आत्मारामाय शान्ताय निवृत्तद्वैतदृष्टये ॥ १९ ॥
namo vijñānamātrāya paramānandamūrtaye | ātmārāmāya śāntāya nivṛttadvaitadṛṣṭaye || 19 ||

Adhyaya:    16

Shloka :    20

आत्मानन्दानुभूत्यैव न्यस्तशक्त्यूर्मये नमः । हृषीकेशाय महते नमस्ते विश्वमूर्तये ॥ २० ॥
ātmānandānubhūtyaiva nyastaśaktyūrmaye namaḥ | hṛṣīkeśāya mahate namaste viśvamūrtaye || 20 ||

Adhyaya:    16

Shloka :    21

वचस्युपरतेऽप्राप्य य एको मनसा सह । अनामरूपश्चिन्मात्रः सोऽव्यान्नः सदसत्परः ॥ २१ ॥
vacasyuparate'prāpya ya eko manasā saha | anāmarūpaścinmātraḥ so'vyānnaḥ sadasatparaḥ || 21 ||

Adhyaya:    16

Shloka :    22

यस्मिन्निदं यतश्चेदं तिष्ठत्यप्येति जायते । मृण्मयेष्विव मृज्जातिः तस्मै ते ब्रह्मणे नमः ॥ २२ ॥
yasminnidaṃ yataścedaṃ tiṣṭhatyapyeti jāyate | mṛṇmayeṣviva mṛjjātiḥ tasmai te brahmaṇe namaḥ || 22 ||

Adhyaya:    16

Shloka :    23

यन्न स्पृशन्ति न विदुः मनोबुद्धीन्द्रियासवः । अन्तर्बहिश्च विततं व्योमवत् तन्नतोऽस्म्यहम् ॥ २३ ॥
yanna spṛśanti na viduḥ manobuddhīndriyāsavaḥ | antarbahiśca vitataṃ vyomavat tannato'smyaham || 23 ||

Adhyaya:    16

Shloka :    24

देहेन्द्रियप्राणमनोधियोऽमी यदंशविद्धाः प्रचरन्ति कर्मसु । नैवान्यदा लौहमिवाप्रतप्तं स्थानेषु तद्द्रष्ट्रपदेशमेति ॥ २४ ॥
dehendriyaprāṇamanodhiyo'mī yadaṃśaviddhāḥ pracaranti karmasu | naivānyadā lauhamivāprataptaṃ sthāneṣu taddraṣṭrapadeśameti || 24 ||

Adhyaya:    16

Shloka :    25

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सकलसात्वत परिवृढनिकर करकमल कुड्मलोपलालित चरणारविन्दयुगल परमपरमेष्ठिन् नमस्ते ॥ २५ ॥
ॐ namo bhagavate mahāpuruṣāya mahānubhāvāya mahāvibhūtipataye sakalasātvata parivṛḍhanikara karakamala kuḍmalopalālita caraṇāravindayugala paramaparameṣṭhin namaste || 25 ||

Adhyaya:    16

Shloka :    26

श्रीशुक उवाच -
भक्तायैतां प्रपन्नाय विद्यामादिश्य नारदः । ययावङ्‌गिरसा साकं धाम स्वायम्भुवं प्रभो ॥ २६ ॥
bhaktāyaitāṃ prapannāya vidyāmādiśya nāradaḥ | yayāvaṅ‌girasā sākaṃ dhāma svāyambhuvaṃ prabho || 26 ||

Adhyaya:    16

Shloka :    27

चित्रकेतुस्तु विद्यां तां यथा नारदभाषिताम् । धारयामास सप्ताहं अब्भक्षः सुसमाहितः ॥ २७ ॥
citraketustu vidyāṃ tāṃ yathā nāradabhāṣitām | dhārayāmāsa saptāhaṃ abbhakṣaḥ susamāhitaḥ || 27 ||

Adhyaya:    16

Shloka :    28

ततः स सप्तरात्रान्ते विद्यया धार्यमाणया । विद्याधराधिपत्यं च लेभेऽप्रतिहतं नृप ॥ २८ ॥
tataḥ sa saptarātrānte vidyayā dhāryamāṇayā | vidyādharādhipatyaṃ ca lebhe'pratihataṃ nṛpa || 28 ||

Adhyaya:    16

Shloka :    29

ततः कतिपयाहोभिः विद्ययेद्धमनोगतिः । जगाम देवदेवस्य शेषस्य चरणान्तिकम् ॥ २९ ॥
tataḥ katipayāhobhiḥ vidyayeddhamanogatiḥ | jagāma devadevasya śeṣasya caraṇāntikam || 29 ||

Adhyaya:    16

Shloka :    30

मृणालगौरं शितिवाससं स्फुरत् किरीटकेयूरकटित्रकङ्‌कणम् । प्रसन्नवक्त्रारुणलोचनं वृतं ददर्श सिद्धेश्वरमण्डलैः प्रभुम् ॥ ३० ॥
mṛṇālagauraṃ śitivāsasaṃ sphurat kirīṭakeyūrakaṭitrakaṅ‌kaṇam | prasannavaktrāruṇalocanaṃ vṛtaṃ dadarśa siddheśvaramaṇḍalaiḥ prabhum || 30 ||

Adhyaya:    16

Shloka :    31

तद्दर्शनध्वस्तसमस्तकिल्बिषः स्वस्थामलान्तःकरणोऽभ्ययान्मुनिः । प्रवृद्धभक्त्या प्रणयाश्रुलोचनः प्रहृष्टरोमानमदादिपुरुषम् ॥ ३१ ॥
taddarśanadhvastasamastakilbiṣaḥ svasthāmalāntaḥkaraṇo'bhyayānmuniḥ | pravṛddhabhaktyā praṇayāśrulocanaḥ prahṛṣṭaromānamadādipuruṣam || 31 ||

Adhyaya:    16

Shloka :    32

स उत्तमश्लोकपदाब्जविष्टरं प्रेमाश्रुलेशैरुपमेहयन्मुहुः । प्रेमोपरुद्धाखिलवर्णनिर्गमो नैवाशकत्तं प्रसमीडितुं चिरम् ॥ ३२ ॥
sa uttamaślokapadābjaviṣṭaraṃ premāśruleśairupamehayanmuhuḥ | premoparuddhākhilavarṇanirgamo naivāśakattaṃ prasamīḍituṃ ciram || 32 ||

Adhyaya:    16

Shloka :    33

ततः समाधाय मनो मनीषया बभाष एतत्प्रतिलब्धवागसौ । नियम्य सर्वेन्द्रियबाह्यवर्तनं जगद्‍गुरुं सात्वतशास्त्रविग्रहम् ॥ ३३ ॥
tataḥ samādhāya mano manīṣayā babhāṣa etatpratilabdhavāgasau | niyamya sarvendriyabāhyavartanaṃ jagad‍guruṃ sātvataśāstravigraham || 33 ||

Adhyaya:    16

Shloka :    34

चित्रकेतुरुवाच -
अजित जितः सममतिभिः साधुभिर्भवान् जितात्मभिर्भवता । विजितास्तेऽपि च भजतां अकामात्मनां य आत्मदोऽतिकरुणः ॥ ३४ ॥
ajita jitaḥ samamatibhiḥ sādhubhirbhavān jitātmabhirbhavatā | vijitāste'pi ca bhajatāṃ akāmātmanāṃ ya ātmado'tikaruṇaḥ || 34 ||

Adhyaya:    16

Shloka :    35

तव विभवः खलु भगवन् जगदुदयस्थितिलयादीनि । विश्वसृजस्तेंऽशांशास्तत्र मृषा स्पर्धन्ति पृथगभिमत्या ॥ ३५ ॥
tava vibhavaḥ khalu bhagavan jagadudayasthitilayādīni | viśvasṛjasteṃ'śāṃśāstatra mṛṣā spardhanti pṛthagabhimatyā || 35 ||

Adhyaya:    16

Shloka :    36

परमाणुपरममहतोः त्वमाद्यन्तान्तरवर्ती त्रयविधुरः । आदावन्तेऽपि च सत्त्वानां यद्ध्रुवं तदेवान्तरालेऽपि ॥ ३६ ॥
paramāṇuparamamahatoḥ tvamādyantāntaravartī trayavidhuraḥ | ādāvante'pi ca sattvānāṃ yaddhruvaṃ tadevāntarāle'pi || 36 ||

Adhyaya:    16

Shloka :    37

क्षित्यादिभिरेष किलावृतः सप्तभिर्दशगुणोत्तरैरण्डकोशः । यत्र पतत्यणुकल्पः सहाण्डकोटिकोटिभिस्तदनन्तः ॥ ३७ ॥
kṣityādibhireṣa kilāvṛtaḥ saptabhirdaśaguṇottarairaṇḍakośaḥ | yatra patatyaṇukalpaḥ sahāṇḍakoṭikoṭibhistadanantaḥ || 37 ||

Adhyaya:    16

Shloka :    38

विषयतृषो नरपशवो य उपासते विभूतीर्न परं त्वाम् । तेषामाशिष ईश तदनु विनश्यन्ति यथा राजकुलम् ॥ ३८ ॥
viṣayatṛṣo narapaśavo ya upāsate vibhūtīrna paraṃ tvām | teṣāmāśiṣa īśa tadanu vinaśyanti yathā rājakulam || 38 ||

Adhyaya:    16

Shloka :    39

कामधियस्त्वयि रचिता न परम रोहन्ति यथा करम्भबीजानि । ज्ञानात्मन्यगुणमये गुणगणतोऽस्य द्वन्द्वजालानि ॥ ३९ ॥
kāmadhiyastvayi racitā na parama rohanti yathā karambhabījāni | jñānātmanyaguṇamaye guṇagaṇato'sya dvandvajālāni || 39 ||

Adhyaya:    16

Shloka :    40

जितमजित तदा भवता यदाह भागवतं धर्ममनवद्यम् । निष्किञ्चना ये मुनय आत्मारामा यमुपासतेऽपवर्गाय ॥ ४० ॥
jitamajita tadā bhavatā yadāha bhāgavataṃ dharmamanavadyam | niṣkiñcanā ye munaya ātmārāmā yamupāsate'pavargāya || 40 ||

Adhyaya:    16

Shloka :    41

विषममतिर्न यत्र नृणां त्वमहमिति मम तवेति च यदन्यत्र । विषमधिया रचितो यः स ह्यविशुद्धः क्षयिष्णुरधर्मबहुलः ॥ ४१ ॥
viṣamamatirna yatra nṛṇāṃ tvamahamiti mama taveti ca yadanyatra | viṣamadhiyā racito yaḥ sa hyaviśuddhaḥ kṣayiṣṇuradharmabahulaḥ || 41 ||

Adhyaya:    16

Shloka :    42

कः क्षेमो निजपरयोः कियान्वार्थः स्वपरद्रुहा धर्मेण । स्वद्रोहात्तव कोपः परसम्पीडया च तथाधर्मः ॥ ४२ ॥
kaḥ kṣemo nijaparayoḥ kiyānvārthaḥ svaparadruhā dharmeṇa | svadrohāttava kopaḥ parasampīḍayā ca tathādharmaḥ || 42 ||

Adhyaya:    16

Shloka :    43

न व्यभिचरति तवेक्षा यया ह्यभिहितो भागवतो धर्मः । स्थिरचरसत्त्वकदम्बेष्व पृथग्धियो यमुपासते त्वार्याः ॥ ४३ ॥
na vyabhicarati tavekṣā yayā hyabhihito bhāgavato dharmaḥ | sthiracarasattvakadambeṣva pṛthagdhiyo yamupāsate tvāryāḥ || 43 ||

Adhyaya:    16

Shloka :    44

न हि भगवन्नघटितमिदं त्वद्दर्शनान् नृणामखिलपापक्षयः । यन्नाम सकृच्छ्रवणात् पुल्कसकोऽपि विमुच्यते संसारात् ॥ ४४ ॥
na hi bhagavannaghaṭitamidaṃ tvaddarśanān nṛṇāmakhilapāpakṣayaḥ | yannāma sakṛcchravaṇāt pulkasako'pi vimucyate saṃsārāt || 44 ||

Adhyaya:    16

Shloka :    45

अथ भगवन् वयमधुना त्वदवलोकपरिमृष्टाशयमलाः । सुरऋषिणा यदुदितं तावकेन कथमन्यथा भवति ॥ ४५ ॥
atha bhagavan vayamadhunā tvadavalokaparimṛṣṭāśayamalāḥ | suraṛṣiṇā yaduditaṃ tāvakena kathamanyathā bhavati || 45 ||

Adhyaya:    16

Shloka :    46

विदितमनन्त समस्तं तव जगदात्मनो जनैरिहाचरितम् । विज्ञाप्यं परमगुरोः कियदिव सवितुरिव खद्योतैः ॥ ४६ ॥
viditamananta samastaṃ tava jagadātmano janairihācaritam | vijñāpyaṃ paramaguroḥ kiyadiva savituriva khadyotaiḥ || 46 ||

Adhyaya:    16

Shloka :    47

नमस्तुभ्यं भगवते सकलजगत्स्थितिलयोदयेशाय । दुरवसितात्मगतये कुयोगिनां भिदा परमहंसाय ॥ ४७ ॥
namastubhyaṃ bhagavate sakalajagatsthitilayodayeśāya | duravasitātmagataye kuyogināṃ bhidā paramahaṃsāya || 47 ||

Adhyaya:    16

Shloka :    48

यं वै श्वसन्तमनु विश्वसृजः श्वसन्ति यं चेकितानमनु चित्तय उच्चकन्ति । भूमण्डलं सर्षपायति यस्य मूर्ध्नि तस्मै नमो भगवतेऽस्तु सहस्रमूर्ध्ने ॥ ४८ ॥
yaṃ vai śvasantamanu viśvasṛjaḥ śvasanti yaṃ cekitānamanu cittaya uccakanti | bhūmaṇḍalaṃ sarṣapāyati yasya mūrdhni tasmai namo bhagavate'stu sahasramūrdhne || 48 ||

Adhyaya:    16

Shloka :    49

श्रीशुक उवाच -
संस्तुतो भगवान् एवं अनन्तस्तमभाषत । विद्याधरपतिं प्रीतः चित्रकेतुं कुरूद्वह ॥ ४९ ॥
saṃstuto bhagavān evaṃ anantastamabhāṣata | vidyādharapatiṃ prītaḥ citraketuṃ kurūdvaha || 49 ||

Adhyaya:    16

Shloka :    50

श्रीभगवान् उवाच -
यन्नारदाङ्‌गिरोभ्यां ते व्याहृतं मेऽनुशासनम् । संसिद्धोऽसि तया राजन् विद्यया दर्शनाच्च मे ॥ ५० ॥
yannāradāṅ‌girobhyāṃ te vyāhṛtaṃ me'nuśāsanam | saṃsiddho'si tayā rājan vidyayā darśanācca me || 50 ||

Adhyaya:    16

Shloka :    51

अहं वै सर्वभूतानि भूतात्मा भूतभावनः । शब्दब्रह्म परं ब्रह्म ममोभे शाश्वती तनू ॥ ५१ ॥
ahaṃ vai sarvabhūtāni bhūtātmā bhūtabhāvanaḥ | śabdabrahma paraṃ brahma mamobhe śāśvatī tanū || 51 ||

Adhyaya:    16

Shloka :    52

लोके विततमात्मानं लोकं चात्मनि सन्ततम् । उभयं च मया व्याप्तं मयि चैवोभयं कृतम् ॥ ५२ ॥
loke vitatamātmānaṃ lokaṃ cātmani santatam | ubhayaṃ ca mayā vyāptaṃ mayi caivobhayaṃ kṛtam || 52 ||

Adhyaya:    16

Shloka :    53

यथा सुषुप्तः पुरुषो विश्वं पश्यति चात्मनि । आत्मानमेकदेशस्थं मन्यते स्वप्न उत्थितः ॥ ५३ ॥
yathā suṣuptaḥ puruṣo viśvaṃ paśyati cātmani | ātmānamekadeśasthaṃ manyate svapna utthitaḥ || 53 ||

Adhyaya:    16

Shloka :    54

एवं जागरणादीनि जीवस्थानानि चात्मनः । मायामात्राणि विज्ञाय तद्द्रष्टारं परं स्मरेत् ॥ ५४ ॥
evaṃ jāgaraṇādīni jīvasthānāni cātmanaḥ | māyāmātrāṇi vijñāya taddraṣṭāraṃ paraṃ smaret || 54 ||

Adhyaya:    16

Shloka :    55

येन प्रसुप्तः पुरुषः स्वापं वेदात्मनस्तदा । सुखं च निर्गुणं ब्रह्म तमात्मानमवेहि माम् ॥ ५५ ॥
yena prasuptaḥ puruṣaḥ svāpaṃ vedātmanastadā | sukhaṃ ca nirguṇaṃ brahma tamātmānamavehi mām || 55 ||

Adhyaya:    16

Shloka :    56

उभयं स्मरतः पुंसः प्रस्वापप्रतिबोधयोः । अन्वेति व्यतिरिच्येत तज्ज्ञानं ब्रह्म तत्परम् ॥ ५६ ॥
ubhayaṃ smarataḥ puṃsaḥ prasvāpapratibodhayoḥ | anveti vyatiricyeta tajjñānaṃ brahma tatparam || 56 ||

Adhyaya:    16

Shloka :    57

यदेतद् विस्मृतं पुंसो मद्‍भावं भिन्नमात्मनः । ततः संसार एतस्य देहाद्देहो मृतेर्मृतिः ॥ ५७ ॥
yadetad vismṛtaṃ puṃso mad‍bhāvaṃ bhinnamātmanaḥ | tataḥ saṃsāra etasya dehāddeho mṛtermṛtiḥ || 57 ||

Adhyaya:    16

Shloka :    58

लब्ध्वेह मानुषीं योनिं ज्ञानविज्ञानसम्भवाम् । आत्मानं यो न बुद्ध्येत न क्वचिन् शममाप्नुयात् ॥ ५८ ॥
labdhveha mānuṣīṃ yoniṃ jñānavijñānasambhavām | ātmānaṃ yo na buddhyeta na kvacin śamamāpnuyāt || 58 ||

Adhyaya:    16

Shloka :    59

स्मृत्वेहायां परिक्लेशं ततः फलविपर्ययम् । अभयं चाप्यनीहायां सङ्‌कल्पाद् विरमेत्कविः ॥ ५९ ॥
smṛtvehāyāṃ parikleśaṃ tataḥ phalaviparyayam | abhayaṃ cāpyanīhāyāṃ saṅ‌kalpād virametkaviḥ || 59 ||

Adhyaya:    16

Shloka :    60

सुखाय दुःखमोक्षाय कुर्वाते दम्पती क्रियाः । ततोऽनिवृत्तिः अप्राप्तिः दुखस्य च सुखस्य च ॥ ६० ॥
sukhāya duḥkhamokṣāya kurvāte dampatī kriyāḥ | tato'nivṛttiḥ aprāptiḥ dukhasya ca sukhasya ca || 60 ||

Adhyaya:    16

Shloka :    61

एवं विपर्ययं बुद्ध्वा नृणां विज्ञाभिमानिनाम् । आत्मनश्च गतिं सूक्ष्मां स्थानत्रयविलक्षणाम् ॥ ६१ ॥
evaṃ viparyayaṃ buddhvā nṛṇāṃ vijñābhimāninām | ātmanaśca gatiṃ sūkṣmāṃ sthānatrayavilakṣaṇām || 61 ||

Adhyaya:    16

Shloka :    62

दृष्टश्रुताभिर्मात्राभिः निर्मुक्तः स्वेन तेजसा । ज्ञानविज्ञानसन्तृप्तो मद्‍भक्तः पुरुषो भवेत् ॥ ६२ ॥
dṛṣṭaśrutābhirmātrābhiḥ nirmuktaḥ svena tejasā | jñānavijñānasantṛpto mad‍bhaktaḥ puruṣo bhavet || 62 ||

Adhyaya:    16

Shloka :    63

एतावानेव मनुजैः योगनैपुण्यबुद्धिभिः । स्वार्थः सर्वात्मना ज्ञेयो यत्परात्मैकदर्शनम् ॥ ६३ ॥
etāvāneva manujaiḥ yoganaipuṇyabuddhibhiḥ | svārthaḥ sarvātmanā jñeyo yatparātmaikadarśanam || 63 ||

Adhyaya:    16

Shloka :    64

त्वमेतच्छ्रद्धया राजन् अप्रमत्तो वचो मम । ज्ञानविज्ञानसम्पन्नो धारयन्नाशु सिध्यसि ॥ ६४ ॥
tvametacchraddhayā rājan apramatto vaco mama | jñānavijñānasampanno dhārayannāśu sidhyasi || 64 ||

Adhyaya:    16

Shloka :    65

श्रीशुक उवाच -
आश्वास्य भगवानित्थं चित्रकेतुं जगद्‍गुरुः । पश्यतस्तस्य विश्वात्मा ततश्चान्तर्दधे हरिः ॥ ६५ ॥
āśvāsya bhagavānitthaṃ citraketuṃ jagad‍guruḥ | paśyatastasya viśvātmā tataścāntardadhe hariḥ || 65 ||

Adhyaya:    16

Shloka :    66

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतोः परमात्मदर्शनं नाम षोडशोऽध्या‍यः ॥ १६ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe citraketoḥ paramātmadarśanaṃ nāma ṣoḍaśo'dhyā‍yaḥ || 16 ||

Adhyaya:    16

Shloka :    67

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥
hariḥ ॐ tatsat śrīkṛṣṇārpaṇamastu ||

Adhyaya:    16

Shloka :    68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In