Bhagavata Purana

Adhyaya - 2

Exposition of the Bhagavata Dharma; Efficacy of the Lord's name and Ajamila'a ascension to Vishnu Loka

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -
एवं ते भगवद्दूता यमदूताभिभाषितम् । उपधार्याथ तान् राजन् प्रत्याहुर्नयकोविदाः ॥ १ ॥
evaṃ te bhagavaddūtā yamadūtābhibhāṣitam | upadhāryātha tān rājan pratyāhurnayakovidāḥ || 1 ||

Adhyaya:    2

Shloka :    1

श्रीविष्णुदूता ऊचुः -
अहो कष्टं धर्मदृशां अधर्मः स्पृशते सभाम् । यत्रादण्ड्येष्वपापेषु दण्डो यैर्ध्रियते वृथा ॥ २ ॥
aho kaṣṭaṃ dharmadṛśāṃ adharmaḥ spṛśate sabhām | yatrādaṇḍyeṣvapāpeṣu daṇḍo yairdhriyate vṛthā || 2 ||

Adhyaya:    2

Shloka :    2

प्रजानां पितरो ये च शास्तारः साधवः समाः । यदि स्यात्तेषु वैषम्यं कं यान्ति शरणं प्रजाः ॥ ३ ॥
prajānāṃ pitaro ye ca śāstāraḥ sādhavaḥ samāḥ | yadi syātteṣu vaiṣamyaṃ kaṃ yānti śaraṇaṃ prajāḥ || 3 ||

Adhyaya:    2

Shloka :    3

यद् यद् आचरति श्रेयान् इतरः तत् तदीहते । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ ४ ॥
yad yad ācarati śreyān itaraḥ tat tadīhate | sa yatpramāṇaṃ kurute lokastadanuvartate || 4 ||

Adhyaya:    2

Shloka :    4

यस्याङ्‌के शिर आधाय लोकः स्वपिति निर्वृतः । स्वयं धर्ममधर्मं वा न हि वेद यथा पशुः ॥ ५ ॥
yasyāṅ‌ke śira ādhāya lokaḥ svapiti nirvṛtaḥ | svayaṃ dharmamadharmaṃ vā na hi veda yathā paśuḥ || 5 ||

Adhyaya:    2

Shloka :    5

स कथं न्यर्पितात्मानं कृतमैत्रमचेतनम् । विस्रम्भणीयो भूतानां सघृणो द्रोग्धुमर्हति ॥ ६ ॥
sa kathaṃ nyarpitātmānaṃ kṛtamaitramacetanam | visrambhaṇīyo bhūtānāṃ saghṛṇo drogdhumarhati || 6 ||

Adhyaya:    2

Shloka :    6

अयं हि कृतनिर्वेशो जन्मकोट्यंहसामपि । यद् व्याजहार विवशो नाम स्वस्त्ययनं हरेः ॥ ७ ॥
ayaṃ hi kṛtanirveśo janmakoṭyaṃhasāmapi | yad vyājahāra vivaśo nāma svastyayanaṃ hareḥ || 7 ||

Adhyaya:    2

Shloka :    7

एतेनैव ह्यघोनोऽस्य कृतं स्यादघनिष्कृतम् । यदा नारायणायेति जगाद चतुरक्षरम् ॥ ८ ॥
etenaiva hyaghono'sya kṛtaṃ syādaghaniṣkṛtam | yadā nārāyaṇāyeti jagāda caturakṣaram || 8 ||

Adhyaya:    2

Shloka :    8

स्तेनः सुरापो मित्रध्रुग् ब्रह्महा गुरुतल्पगः । स्त्रीराजपितृगोहन्ता ये च पातकिनोऽपरे ॥ ९ ॥
stenaḥ surāpo mitradhrug brahmahā gurutalpagaḥ | strīrājapitṛgohantā ye ca pātakino'pare || 9 ||

Adhyaya:    2

Shloka :    9

सर्वेषां अप्यघवतां इदमेव सुनिष्कृतम् । नामव्याहरणं विष्णोः यतस्तद् विषया मतिः ॥ १० ॥
sarveṣāṃ apyaghavatāṃ idameva suniṣkṛtam | nāmavyāharaṇaṃ viṣṇoḥ yatastad viṣayā matiḥ || 10 ||

Adhyaya:    2

Shloka :    10

न निष्कृतैरुदितैर्ब्रह्मवादिभिः तथा विशुद्ध्यत्यघवान् व्रतादिभिः । यथा हरेर्नामपदैरुदाहृतैः तदुत्तमश्लोक गुणोपलम्भकम् ॥ ११ ॥
na niṣkṛtairuditairbrahmavādibhiḥ tathā viśuddhyatyaghavān vratādibhiḥ | yathā harernāmapadairudāhṛtaiḥ taduttamaśloka guṇopalambhakam || 11 ||

Adhyaya:    2

Shloka :    11

नैकान्तिकं तद्धि कृतेऽपि निष्कृते मनः पुनर्धावति चेदसत्पथे । तत्कर्मनिर्हारमभीप्सतां हरेः गुणानुवादः खलु सत्त्वभावनः ॥ १२ ॥
naikāntikaṃ taddhi kṛte'pi niṣkṛte manaḥ punardhāvati cedasatpathe | tatkarmanirhāramabhīpsatāṃ hareḥ guṇānuvādaḥ khalu sattvabhāvanaḥ || 12 ||

Adhyaya:    2

Shloka :    12

अथैनं मापनयत कृताशेषाघनिष्कृतम् । यदसौ भगवन्नाम म्रियमाणः समग्रहीत् ॥ १३ ॥
athainaṃ māpanayata kṛtāśeṣāghaniṣkṛtam | yadasau bhagavannāma mriyamāṇaḥ samagrahīt || 13 ||

Adhyaya:    2

Shloka :    13

साङ्‌केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणं अशेषाघहरं विदुः ॥ १४ ॥
sāṅ‌ketyaṃ pārihāsyaṃ vā stobhaṃ helanameva vā | vaikuṇṭhanāmagrahaṇaṃ aśeṣāghaharaṃ viduḥ || 14 ||

Adhyaya:    2

Shloka :    14

पतितः स्खलितो भग्नः सन्दष्टस्तप्त आहतः । हरिरित्यवशेनाह पुमान्नार्हति यातनाम् ॥ १५ ॥
patitaḥ skhalito bhagnaḥ sandaṣṭastapta āhataḥ | harirityavaśenāha pumānnārhati yātanām || 15 ||

Adhyaya:    2

Shloka :    15

गुरूणां च लघूनां च गुरूणि च लघूनि च । प्रायश्चित्तानि पापानां ज्ञात्वोक्तानि महर्षिभिः ॥ १६ ॥
gurūṇāṃ ca laghūnāṃ ca gurūṇi ca laghūni ca | prāyaścittāni pāpānāṃ jñātvoktāni maharṣibhiḥ || 16 ||

Adhyaya:    2

Shloka :    16

तैस्तान्यघानि पूयन्ते तपोदानजपादिभिः । नाधर्मजं तद् हृदयं तदपीशाङ्‌घ्रिसेवया ॥ १७ ॥
taistānyaghāni pūyante tapodānajapādibhiḥ | nādharmajaṃ tad hṛdayaṃ tadapīśāṅ‌ghrisevayā || 17 ||

Adhyaya:    2

Shloka :    17

अज्ञानादथवा ज्ञानात् उत्तमश्लोकनाम यत् । सङ्‌कीर्तितमघं पुंसो दहेदेधो यथानलः ॥ १८ ॥
ajñānādathavā jñānāt uttamaślokanāma yat | saṅ‌kīrtitamaghaṃ puṃso dahededho yathānalaḥ || 18 ||

Adhyaya:    2

Shloka :    18

यथागदं वीर्यतमं उपयुक्तं यदृच्छया । अजानतोऽप्यात्मगुणं कुर्यान् मंत्रोऽप्युदाहृतः ॥ १९ ॥
yathāgadaṃ vīryatamaṃ upayuktaṃ yadṛcchayā | ajānato'pyātmaguṇaṃ kuryān maṃtro'pyudāhṛtaḥ || 19 ||

Adhyaya:    2

Shloka :    19

श्रीशुक उवाच -
ते एवं सुविनिर्णीय धर्मं भागवतं नृप । तं याम्यपाशान्निर्मुच्य विप्रं मृत्योरमूमुचन् ॥ २० ॥
te evaṃ suvinirṇīya dharmaṃ bhāgavataṃ nṛpa | taṃ yāmyapāśānnirmucya vipraṃ mṛtyoramūmucan || 20 ||

Adhyaya:    2

Shloka :    20

इति प्रत्युदिता याम्या दूता यात्वा यमान्तिके । यमराज्ञे यथा सर्वं आचचक्षुररिन्दम ॥ २१ ॥
iti pratyuditā yāmyā dūtā yātvā yamāntike | yamarājñe yathā sarvaṃ ācacakṣurarindama || 21 ||

Adhyaya:    2

Shloka :    21

द्विजः पाशाद्विनिर्मुक्तो गतभीः प्रकृतिं गतः । ववन्दे शिरसा विष्णोः किङ्‌करान् दर्शनोत्सवः ॥ २२ ॥
dvijaḥ pāśādvinirmukto gatabhīḥ prakṛtiṃ gataḥ | vavande śirasā viṣṇoḥ kiṅ‌karān darśanotsavaḥ || 22 ||

Adhyaya:    2

Shloka :    22

तं विवक्षुमभिप्रेत्य महापुरुषकिङ्‌कराः । सहसा पश्यतस्तस्य तत्रान्तर्दधिरेऽनघ ॥ २३ ॥
taṃ vivakṣumabhipretya mahāpuruṣakiṅ‌karāḥ | sahasā paśyatastasya tatrāntardadhire'nagha || 23 ||

Adhyaya:    2

Shloka :    23

अजामिलोऽप्यथाकर्ण्य दूतानां यमकृष्णयोः । धर्मं भागवतं शुद्धं त्रैवेद्यं च गुणाश्रयम् ॥ २४ ॥
ajāmilo'pyathākarṇya dūtānāṃ yamakṛṣṇayoḥ | dharmaṃ bhāgavataṃ śuddhaṃ traivedyaṃ ca guṇāśrayam || 24 ||

Adhyaya:    2

Shloka :    24

भक्तिमान्भगवत्याशु माहात्म्यश्रवणाद्धरेः । अनुतापो महानासीत्स्मरतोऽशुभमात्मनः ॥ २५ ॥
bhaktimānbhagavatyāśu māhātmyaśravaṇāddhareḥ | anutāpo mahānāsītsmarato'śubhamātmanaḥ || 25 ||

Adhyaya:    2

Shloka :    25

अहो मे परमं कष्टं अभूद् अविजितात्मनः । येन विप्लावितं ब्रह्म वृषल्यां जायतात्मना ॥ २६ ॥
aho me paramaṃ kaṣṭaṃ abhūd avijitātmanaḥ | yena viplāvitaṃ brahma vṛṣalyāṃ jāyatātmanā || 26 ||

Adhyaya:    2

Shloka :    26

धिङ्‌मां विगर्हितं सद्‌भिः दुष्कृतं कुलकज्जलम् । हित्वा बालां सतीं योऽहं सुरापीमसतीमगाम् ॥ २७ ॥
dhiṅ‌māṃ vigarhitaṃ sad‌bhiḥ duṣkṛtaṃ kulakajjalam | hitvā bālāṃ satīṃ yo'haṃ surāpīmasatīmagām || 27 ||

Adhyaya:    2

Shloka :    27

वृद्धावनाथौ पितरौ नान्यबन्धू तपस्विनौ । अहो मयाधुना त्यक्तौ अकृतज्ञेन नीचवत् ॥ २८ ॥
vṛddhāvanāthau pitarau nānyabandhū tapasvinau | aho mayādhunā tyaktau akṛtajñena nīcavat || 28 ||

Adhyaya:    2

Shloka :    28

सोऽहं व्यक्तं पतिष्यामि नरके भृशदारुणे । धर्मघ्नाः कामिनो यत्र विन्दन्ति यमयातनाः ॥ २९ ॥
so'haṃ vyaktaṃ patiṣyāmi narake bhṛśadāruṇe | dharmaghnāḥ kāmino yatra vindanti yamayātanāḥ || 29 ||

Adhyaya:    2

Shloka :    29

किमिदं स्वप्न आहो स्वित् साक्षाद् दृष्टमिहाद्‍भुतम् । क्व याता अद्य ते ये मां व्यकर्षन् पाशपाणयः ॥ ३० ॥
kimidaṃ svapna āho svit sākṣād dṛṣṭamihād‍bhutam | kva yātā adya te ye māṃ vyakarṣan pāśapāṇayaḥ || 30 ||

Adhyaya:    2

Shloka :    30

अथ ते क्व गताः सिद्धाः चत्वारश्चारुदर्शनाः । व्यामोचयन् नीयमानं बद्ध्वा पाशैरधो भुवः ॥ ३१ ॥
atha te kva gatāḥ siddhāḥ catvāraścārudarśanāḥ | vyāmocayan nīyamānaṃ baddhvā pāśairadho bhuvaḥ || 31 ||

Adhyaya:    2

Shloka :    31

अथापि मे दुर्भगस्य विबुधोत्तमदर्शने । भवितव्यं मङ्‌गलेन येनात्मा मे प्रसीदति ॥ ३२ ॥
athāpi me durbhagasya vibudhottamadarśane | bhavitavyaṃ maṅ‌galena yenātmā me prasīdati || 32 ||

Adhyaya:    2

Shloka :    32

अन्यथा म्रियमाणस्य नाशुचेर्वृषलीपतेः । वैकुण्ठनामग्रहणं जिह्वा वक्तुमिहार्हति ॥ ३३ ॥
anyathā mriyamāṇasya nāśucervṛṣalīpateḥ | vaikuṇṭhanāmagrahaṇaṃ jihvā vaktumihārhati || 33 ||

Adhyaya:    2

Shloka :    33

क्व चाहं कितवः पापो ब्रह्मघ्नो निरपत्रपः । क्व च नारायणेत्येतद् भगवन्नाम मङ्‌गलम् ॥ ३४ ॥
kva cāhaṃ kitavaḥ pāpo brahmaghno nirapatrapaḥ | kva ca nārāyaṇetyetad bhagavannāma maṅ‌galam || 34 ||

Adhyaya:    2

Shloka :    34

सोऽहं तथा यतिष्यामि यतचित्तेन्द्रियानिलः । यथा न भूय आत्मानं अन्धे तमसि मज्जये ॥ ३५ ॥
so'haṃ tathā yatiṣyāmi yatacittendriyānilaḥ | yathā na bhūya ātmānaṃ andhe tamasi majjaye || 35 ||

Adhyaya:    2

Shloka :    35

विमुच्य तमिमं बन्धं अविद्या कामकर्मजम् । सर्वभूतसुहृच्छान्तो मैत्रः करुण आत्मवान् ॥ ३६ ॥
vimucya tamimaṃ bandhaṃ avidyā kāmakarmajam | sarvabhūtasuhṛcchānto maitraḥ karuṇa ātmavān || 36 ||

Adhyaya:    2

Shloka :    36

मोचये ग्रस्तमात्मानं योषिन्मय्याऽऽत्ममायया । विक्रीडितो ययैवाहं क्रीडामृग इवाधमः ॥ ३७ ॥
mocaye grastamātmānaṃ yoṣinmayyā''tmamāyayā | vikrīḍito yayaivāhaṃ krīḍāmṛga ivādhamaḥ || 37 ||

Adhyaya:    2

Shloka :    37

ममाहमिति देहादौ हित्वामिथ्यार्थधीर्मतिम् । धास्ये मनो भगवति शुद्धं तत्कीर्तनादिभिः ॥ ३८ ॥
mamāhamiti dehādau hitvāmithyārthadhīrmatim | dhāsye mano bhagavati śuddhaṃ tatkīrtanādibhiḥ || 38 ||

Adhyaya:    2

Shloka :    38

श्रीशुक उवाच -
इति जातसुनिर्वेदः क्षणसङ्‌गेन साधुषु । गङ्‌गाद्वारमुपेयाय मुक्तसर्वानुबन्धनः ॥ ३९ ॥
iti jātasunirvedaḥ kṣaṇasaṅ‌gena sādhuṣu | gaṅ‌gādvāramupeyāya muktasarvānubandhanaḥ || 39 ||

Adhyaya:    2

Shloka :    39

स तस्मिन् देवसदन आसीनो योगमास्थितः । प्रत्याहृतेन्द्रियग्रामो युयोज मन आत्मनि ॥ ४० ॥
sa tasmin devasadana āsīno yogamāsthitaḥ | pratyāhṛtendriyagrāmo yuyoja mana ātmani || 40 ||

Adhyaya:    2

Shloka :    40

ततो गुणेभ्य आत्मानं वियुज्यात्मसमाधिना । युयुजे भगवद् धाम्नि ब्रह्मण्यनुभवात्मनि ॥ ४१ ॥
tato guṇebhya ātmānaṃ viyujyātmasamādhinā | yuyuje bhagavad dhāmni brahmaṇyanubhavātmani || 41 ||

Adhyaya:    2

Shloka :    41

यर्ह्युपारतधीस्तस्मिन् अद्राक्षीत् पुरुषान्पुरः । उपलभ्योपलब्धान् प्राग् ववन्दे शिरसा द्विजः ॥ ४२ ॥
yarhyupāratadhīstasmin adrākṣīt puruṣānpuraḥ | upalabhyopalabdhān prāg vavande śirasā dvijaḥ || 42 ||

Adhyaya:    2

Shloka :    42

हित्वा कलेवरं तीर्थे गङ्‌गायां दर्शनादनु । सद्यः स्वरूपं जगृहे भगवन् पार्श्ववर्तिनाम् ॥ ४३ ॥
hitvā kalevaraṃ tīrthe gaṅ‌gāyāṃ darśanādanu | sadyaḥ svarūpaṃ jagṛhe bhagavan pārśvavartinām || 43 ||

Adhyaya:    2

Shloka :    43

साकं विहायसा विप्रो महापुरुषकिङ्‌करैः । हैमं विमानमारुह्य ययौ यत्र श्रियः पतिः ॥ ४४ ॥
sākaṃ vihāyasā vipro mahāpuruṣakiṅ‌karaiḥ | haimaṃ vimānamāruhya yayau yatra śriyaḥ patiḥ || 44 ||

Adhyaya:    2

Shloka :    44

एवं स विप्लावितसर्वधर्मा दास्याः पतिः पतितो गर्ह्यकर्मणा । निपात्यमानो निरये हतव्रतः सद्यो विमुक्तो भगवन्नाम गृह्णन् ॥ ४५ ॥
evaṃ sa viplāvitasarvadharmā dāsyāḥ patiḥ patito garhyakarmaṇā | nipātyamāno niraye hatavrataḥ sadyo vimukto bhagavannāma gṛhṇan || 45 ||

Adhyaya:    2

Shloka :    45

नातः परं कर्मनिबन्धकृन्तनं मुमुक्षतां तीर्थपदानुकीर्तनात् । न यत्पुनः कर्मसु सज्जते मनो रजस्तमोभ्यां कलिलं ततोऽन्यथा ॥ ४६ ॥
nātaḥ paraṃ karmanibandhakṛntanaṃ mumukṣatāṃ tīrthapadānukīrtanāt | na yatpunaḥ karmasu sajjate mano rajastamobhyāṃ kalilaṃ tato'nyathā || 46 ||

Adhyaya:    2

Shloka :    46

य एतं परमं गुह्यं इतिहासमघापहम् । श्रृणुयात् श्रद्धया युक्तो यश्च भक्त्यानुकीर्तयेत् ॥ ४७ ॥
ya etaṃ paramaṃ guhyaṃ itihāsamaghāpaham | śrṛṇuyāt śraddhayā yukto yaśca bhaktyānukīrtayet || 47 ||

Adhyaya:    2

Shloka :    47

न वै स नरकं याति नेक्षितो यमकिङ्‌करैः । यद्यप्यमङ्‌गलो मर्त्यो विष्णुलोके महीयते ॥ ४८ ॥
na vai sa narakaṃ yāti nekṣito yamakiṅ‌karaiḥ | yadyapyamaṅ‌galo martyo viṣṇuloke mahīyate || 48 ||

Adhyaya:    2

Shloka :    48

म्रियमाणो हरेर्नाम गृणन् पुत्रोपचारितम् । अजामिलोऽप्यगात् धाम किमुत श्रद्धया गृणन् ॥ ४९ ॥
mriyamāṇo harernāma gṛṇan putropacāritam | ajāmilo'pyagāt dhāma kimuta śraddhayā gṛṇan || 49 ||

Adhyaya:    2

Shloka :    49

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे अजामिलोपाख्याने द्वितीयोध्याऽयः ॥ २ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe ajāmilopākhyāne dvitīyodhyā'yaḥ || 2 ||

Adhyaya:    2

Shloka :    50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In