येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना । ज्ञानं च तत्त्वविषयं सहधर्मं यत्र । नाराधनं भगवतो वितरन्त्यमुष्य । सम्मोहिता विततया बत मायया ते ॥ २४ ॥
PADACHEDA
ये अभ्यर्थिताम् अपि च नः नृ-गतिम् प्रपन्ना । ज्ञानम् च तत्त्व-विषयम् सह धर्मम् यत्र । न आराधनम् भगवतः वितरन्ति अमुष्य । सम्मोहिताः विततया बत मायया ते ॥ २४ ॥
TRANSLITERATION
ye abhyarthitām api ca naḥ nṛ-gatim prapannā . jñānam ca tattva-viṣayam saha dharmam yatra . na ārādhanam bhagavataḥ vitaranti amuṣya . sammohitāḥ vitatayā bata māyayā te .. 24 ..
न आत्यन्तिकम् विगणयन्ति अपि ते प्रसादम् । किन्तु अन्य-दर्पित-भयम् भ्रुवः उन्नयैः ते । ये अङ्ग त्वद्-अङ्घ्रि-शरणाः भवतः कथायाः । कीर्तन्य-तीर्थ-यशसः कुशलाः रसज्ञाः ॥ ४८ ॥
TRANSLITERATION
na ātyantikam vigaṇayanti api te prasādam . kintu anya-darpita-bhayam bhruvaḥ unnayaiḥ te . ye aṅga tvad-aṅghri-śaraṇāḥ bhavataḥ kathāyāḥ . kīrtanya-tīrtha-yaśasaḥ kuśalāḥ rasajñāḥ .. 48 ..
कामम् भवः स्व-वृजिनैः निरयेषु नः स्तात् । चेतः अलि-वत् यदि नु ते पदयोः रमेत । वाचः च नः तुलसी-वत् यदि ते अङ्घ्रि-शोभाः । पूर्येत ते गुण-गणैः यदि कर्ण-रन्ध्रः ॥ ४९ ॥
TRANSLITERATION
kāmam bhavaḥ sva-vṛjinaiḥ nirayeṣu naḥ stāt . cetaḥ ali-vat yadi nu te padayoḥ rameta . vācaḥ ca naḥ tulasī-vat yadi te aṅghri-śobhāḥ . pūryeta te guṇa-gaṇaiḥ yadi karṇa-randhraḥ .. 49 ..