Bhagavata Purana

Adhyaya - 18

Hiranayaksha Fight with Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
मैत्रेय उवाच ।
तदेवमाकर्ण्य जलेशभाषितं महामनास्तद् विगणय्य दुर्मदः । हरेर्विदित्वा गतिमङ्‌ग नारदाद् रसातलं निर्विविशे त्वरान्वितः ॥ १ ॥
tadevamākarṇya jaleśabhāṣitaṃ mahāmanāstad vigaṇayya durmadaḥ | harerviditvā gatimaṅ‌ga nāradād rasātalaṃ nirviviśe tvarānvitaḥ || 1 ||

Adhyaya:    18

Shloka :    1

ददर्श तत्राभिजितं धराधरं प्रोन्नीयमान अवनिं अग्रदंष्ट्रया । मुष्णन्तमक्ष्णा स्वरुचोऽरुणश्रिया जहास चाहो वनगोचरो मृगः ॥ २ ॥
dadarśa tatrābhijitaṃ dharādharaṃ pronnīyamāna avaniṃ agradaṃṣṭrayā | muṣṇantamakṣṇā svaruco'ruṇaśriyā jahāsa cāho vanagocaro mṛgaḥ || 2 ||

Adhyaya:    18

Shloka :    2

आहैनमेह्यज्ञ महीं विमुञ्च नो रसौकसां विश्वसृजेयमर्पिता । न स्वस्ति यास्यस्यनया ममेक्षतः सुराधमासादितसूकराकृते ॥ ३ ॥
āhainamehyajña mahīṃ vimuñca no rasaukasāṃ viśvasṛjeyamarpitā | na svasti yāsyasyanayā mamekṣataḥ surādhamāsāditasūkarākṛte || 3 ||

Adhyaya:    18

Shloka :    3

त्वं नः सपत्‍नैः अभवाय किं भृतो यो मायया हन्त्यसुरान् परोक्षजित् । त्वां योगमायाबलमल्पपौरुषं संस्थाप्य मूढ प्रमृजे सुहृच्छुचः ॥ ४ ॥
tvaṃ naḥ sapat‍naiḥ abhavāya kiṃ bhṛto yo māyayā hantyasurān parokṣajit | tvāṃ yogamāyābalamalpapauruṣaṃ saṃsthāpya mūḍha pramṛje suhṛcchucaḥ || 4 ||

Adhyaya:    18

Shloka :    4

त्वयि संस्थिते गदया शीर्णशीर्षणि अस्मद्‍भुजच्युतया ये च तुभ्यम् । बलिं हरन्ति ऋषयो ये च देवाः स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५ ॥
tvayi saṃsthite gadayā śīrṇaśīrṣaṇi asmad‍bhujacyutayā ye ca tubhyam | baliṃ haranti ṛṣayo ye ca devāḥ svayaṃ sarve na bhaviṣyantyamūlāḥ || 5 ||

Adhyaya:    18

Shloka :    5

स तुद्यमानोऽरिदुरुक्ततोमरैः दंष्ट्राग्रगां गां उपलक्ष्य भीताम् । तोदं मृषन् निरगाद् अम्बुमध्याद् ग्राहाहतः सकरेणुर्यथेभः ॥ ६ ॥
sa tudyamāno'riduruktatomaraiḥ daṃṣṭrāgragāṃ gāṃ upalakṣya bhītām | todaṃ mṛṣan niragād ambumadhyād grāhāhataḥ sakareṇuryathebhaḥ || 6 ||

Adhyaya:    18

Shloka :    6

तं निःसरन्तं सलिलाद् अनुद्रुतो हिरण्यकेशो द्विरदं यथा झषः । करालदंष्ट्रोऽशनिनिस्वनोऽब्रवीद्‌ गतह्रियां किं त्वसतां विगर्हितम् ॥ ७ ॥
taṃ niḥsarantaṃ salilād anudruto hiraṇyakeśo dviradaṃ yathā jhaṣaḥ | karāladaṃṣṭro'śaninisvano'bravīd‌ gatahriyāṃ kiṃ tvasatāṃ vigarhitam || 7 ||

Adhyaya:    18

Shloka :    7

स गां उदस्तात् सलिलस्य गोचरे विन्यस्य तस्यां अदधात् स्वसत्त्वम् । अभिष्टुतो विश्वसृजा प्रसूनैः आपूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८ ॥
sa gāṃ udastāt salilasya gocare vinyasya tasyāṃ adadhāt svasattvam | abhiṣṭuto viśvasṛjā prasūnaiḥ āpūryamāṇo vibudhaiḥ paśyato'reḥ || 8 ||

Adhyaya:    18

Shloka :    8

परानुषक्तं तपनीयोपकल्पं महागदं काञ्चनचित्रदंशम् । मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः प्रचण्डमन्युः प्रहसन् तं बभाषे ॥ ९ ॥
parānuṣaktaṃ tapanīyopakalpaṃ mahāgadaṃ kāñcanacitradaṃśam | marmāṇyabhīkṣṇaṃ pratudantaṃ duruktaiḥ pracaṇḍamanyuḥ prahasan taṃ babhāṣe || 9 ||

Adhyaya:    18

Shloka :    9

श्रीभगवानुवाच -
सत्यं वयं भो वनगोचरा मृगा युष्मद्विधान्मृगये ग्रामसिंहान् । न मृत्युपाशैः प्रतिमुक्तस्य वीरा विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥
satyaṃ vayaṃ bho vanagocarā mṛgā yuṣmadvidhānmṛgaye grāmasiṃhān | na mṛtyupāśaiḥ pratimuktasya vīrā vikatthanaṃ tava gṛhṇantyabhadra || 10 ||

Adhyaya:    18

Shloka :    10

एते वयं न्यासहरा रसौकसां गतह्रियो गदया द्रावितास्ते । तिष्ठामहेऽथापि कथञ्चिदाजौ स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥
ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitāste | tiṣṭhāmahe'thāpi kathañcidājau stheyaṃ kva yāmo balinotpādya vairam || 11 ||

Adhyaya:    18

Shloka :    11

त्वं पद्-रथानां किल यूथपाधिपो घटस्व नोऽस्वस्तय आश्वनूहः । संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२ ॥
tvaṃ pad-rathānāṃ kila yūthapādhipo ghaṭasva no'svastaya āśvanūhaḥ | saṃsthāpya cāsmān pramṛjāśru svakānāṃ yaḥ svāṃ pratijñāṃ nātipipartyasabhyaḥ || 12 ||

Adhyaya:    18

Shloka :    12

मैत्रेय उवाच -
सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् । आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥
so'dhikṣipto bhagavatā pralabdhaśca ruṣā bhṛśam | ājahārolbaṇaṃ krodhaṃ krīḍyamāno'hirāḍiva || 13 ||

Adhyaya:    18

Shloka :    13

सृजन् अमर्षितः श्वासान् मन्युप्रचलितेन्द्रियः । आसाद्य तरसा दैत्यो गदया न्यहनद् हरिम् ॥ १४ ॥
sṛjan amarṣitaḥ śvāsān manyupracalitendriyaḥ | āsādya tarasā daityo gadayā nyahanad harim || 14 ||

Adhyaya:    18

Shloka :    14

भगवान् तु गदावेगं विसृष्टं रिपुणोरसि । अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥
bhagavān tu gadāvegaṃ visṛṣṭaṃ ripuṇorasi | avañcayat tiraścīno yogārūḍha ivāntakam || 15 ||

Adhyaya:    18

Shloka :    15

पुनर्गदां स्वां आदाय भ्रामयन्तं अभीक्ष्णशः । अभ्यधावद् हरिः क्रुद्धः संरम्भाद् दष्टदच्छदम् ॥ १६ ॥
punargadāṃ svāṃ ādāya bhrāmayantaṃ abhīkṣṇaśaḥ | abhyadhāvad hariḥ kruddhaḥ saṃrambhād daṣṭadacchadam || 16 ||

Adhyaya:    18

Shloka :    16

ततश्च गदयारातिं दक्षिणस्यां भ्रुवि प्रभुः । आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥
tataśca gadayārātiṃ dakṣiṇasyāṃ bhruvi prabhuḥ | ājaghne sa tu tāṃ saumya gadayā kovido'hanat || 17 ||

Adhyaya:    18

Shloka :    17

एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च । जिगीषया सुसंरब्धौ अन्योन्यं अभिजघ्नतुः ॥ १८ ॥
evaṃ gadābhyāṃ gurvībhyāṃ haryakṣo harireva ca | jigīṣayā susaṃrabdhau anyonyaṃ abhijaghnatuḥ || 18 ||

Adhyaya:    18

Shloka :    18

तयोः स्पृधोस्तिग्मगदाहताङ्‌गयोः क्षतास्रवघ्राणविवृद्धमन्य्वोः । विचित्रमार्गांश्चरतोर्जिगीषया व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥
tayoḥ spṛdhostigmagadāhatāṅ‌gayoḥ kṣatāsravaghrāṇavivṛddhamanyvoḥ | vicitramārgāṃścaratorjigīṣayā vyabhādilāyāmiva śuṣmiṇormṛdhaḥ || 19 ||

Adhyaya:    18

Shloka :    19

दैत्यस्य यज्ञावयवस्य माया गृहीतवाराहतनोर्महात्मनः । कौरव्य मह्यां द्विषतोर्विमर्दनं दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥
daityasya yajñāvayavasya māyā gṛhītavārāhatanormahātmanaḥ | kauravya mahyāṃ dviṣatorvimardanaṃ didṛkṣurāgād ṛṣibhirvṛtaḥ svarāṭ || 20 ||

Adhyaya:    18

Shloka :    20

आसन्नशौण्डीरमपेतसाध्वसं कृतप्रतीकारमहार्यविक्रमम् । विलक्ष्य दैत्यं भगवान् सहस्रणीः जगाद नारायणमादिसूकरम् ॥ २१ ॥
āsannaśauṇḍīramapetasādhvasaṃ kṛtapratīkāramahāryavikramam | vilakṣya daityaṃ bhagavān sahasraṇīḥ jagāda nārāyaṇamādisūkaram || 21 ||

Adhyaya:    18

Shloka :    21

ब्रह्मोवाच -
एष ते देव देवानां अङ्‌‌घ्रिमूलमुपेयुषाम् । विप्राणां सौरभेयीणां भूतानां अपि अनागसाम् ॥ २२ ॥
eṣa te deva devānāṃ aṅ‌‌ghrimūlamupeyuṣām | viprāṇāṃ saurabheyīṇāṃ bhūtānāṃ api anāgasām || 22 ||

Adhyaya:    18

Shloka :    22

आगस्कृद् भयकृद् दुष्कृद् अस्मद् राद्धवरोऽसुरः । अन्वेषन् अप्रतिरथो लोकान् अटति कण्टकः ॥ २३ ॥
āgaskṛd bhayakṛd duṣkṛd asmad rāddhavaro'suraḥ | anveṣan apratiratho lokān aṭati kaṇṭakaḥ || 23 ||

Adhyaya:    18

Shloka :    23

मैनं मायाविनं दृप्तं निरङ्‌कुशमसत्तमम् । आक्रीड बालवद्देव यथाऽऽशीविषमुत्थितम् ॥ २४ ॥
mainaṃ māyāvinaṃ dṛptaṃ niraṅ‌kuśamasattamam | ākrīḍa bālavaddeva yathā''śīviṣamutthitam || 24 ||

Adhyaya:    18

Shloka :    24

न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः । स्वां देव मायां आस्थाय तावत् जह्यघमच्युत ॥ २५ ॥
na yāvadeṣa vardheta svāṃ velāṃ prāpya dāruṇaḥ | svāṃ deva māyāṃ āsthāya tāvat jahyaghamacyuta || 25 ||

Adhyaya:    18

Shloka :    25

एषा घोरतमा सन्ध्या लोकच्छम्बट्करी प्रभो । उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
eṣā ghoratamā sandhyā lokacchambaṭkarī prabho | upasarpati sarvātman surāṇāṃ jayamāvaha || 26 ||

Adhyaya:    18

Shloka :    26

अधुनैषोऽभिजिन्नाम योगो मौहूर्तिको ह्यगात् । शिवाय नस्त्वं सुहृदां आशु निस्तर दुस्तरम् ॥ २७ ॥
adhunaiṣo'bhijinnāma yogo mauhūrtiko hyagāt | śivāya nastvaṃ suhṛdāṃ āśu nistara dustaram || 27 ||

Adhyaya:    18

Shloka :    27

दिष्ट्या त्वां विहितं मृत्युं अयं आसादितः स्वयम् । विक्रम्यैनं मृधे हत्वा लोकान् आधेहि शर्मणि ॥ २८ ॥
diṣṭyā tvāṃ vihitaṃ mṛtyuṃ ayaṃ āsāditaḥ svayam | vikramyainaṃ mṛdhe hatvā lokān ādhehi śarmaṇi || 28 ||

Adhyaya:    18

Shloka :    28

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे अष्टादशोऽध्यायः ॥ १८ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe aṣṭādaśo'dhyāyaḥ || 18 ||

Adhyaya:    18

Shloka :    29

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In