Bhagavata Purana

Adhyaya - 4

Dialogue between Vidura and Uddhava- Destruction of the Yadavas and Krishna message.

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उद्धव उवाच -
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् । तया विभ्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १ ॥
atha te tadanujñātā bhuktvā pītvā ca vāruṇīm | tayā vibhraṃśitajñānā duruktairmarma paspṛśuḥ || 1 ||

Adhyaya:    4

Shloka :    1

(अनुष्टुप्)
तेषां मैरेयदोषेण विषमीकृतचेतसाम् । निम्लोचति रवावासीत् वेणूनामिव मर्दनम् ॥ २ ॥
teṣāṃ maireyadoṣeṇa viṣamīkṛtacetasām | nimlocati ravāvāsīt veṇūnāmiva mardanam || 2 ||

Adhyaya:    4

Shloka :    2

भगवान् स्वात्ममायाया गतिं तां अवलोक्य सः । सरस्वतीं उपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
bhagavān svātmamāyāyā gatiṃ tāṃ avalokya saḥ | sarasvatīṃ upaspṛśya vṛkṣamūlamupāviśat || 3 ||

Adhyaya:    4

Shloka :    3

अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह । बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
ahaṃ cokto bhagavatā prapannārtihareṇa ha | badarīṃ tvaṃ prayāhīti svakulaṃ sañjihīrṣuṇā || 4 ||

Adhyaya:    4

Shloka :    4

अथापि तदभिप्रेतं जानन् अहं अरिन्दम । पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
athāpi tadabhipretaṃ jānan ahaṃ arindama | pṛṣṭhato'nvagamaṃ bhartuḥ pādaviśleṣaṇākṣamaḥ || 5 ||

Adhyaya:    4

Shloka :    5

अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् । श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
adrākṣamekamāsīnaṃ vicinvan dayitaṃ patim | śrīniketaṃ sarasvatyāṃ kṛtaketamaketanam || 6 ||

Adhyaya:    4

Shloka :    6

श्यामावदातं विरजं प्रशान्तारुणलोचनम् । दोर्भिश्चतुर्भिः विदितं पीतकौशाम्बरेण च ॥ ७ ॥
śyāmāvadātaṃ virajaṃ praśāntāruṇalocanam | dorbhiścaturbhiḥ viditaṃ pītakauśāmbareṇa ca || 7 ||

Adhyaya:    4

Shloka :    7

वाम ऊरौ अवधिश्रित्य दक्षिणाङ्‌घ्रिसरोरुहम् । अपाश्रितार्भकाश्वत्थं अकृशं त्यक्तपिप्पलम् ॥ ८ ॥
vāma ūrau avadhiśritya dakṣiṇāṅ‌ghrisaroruham | apāśritārbhakāśvatthaṃ akṛśaṃ tyaktapippalam || 8 ||

Adhyaya:    4

Shloka :    8

तस्मिन् महाभागवतो द्वैपायनसुहृत्सखा । लोकान् अनुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
tasmin mahābhāgavato dvaipāyanasuhṛtsakhā | lokān anucaran siddha āsasāda yadṛcchayā || 9 ||

Adhyaya:    4

Shloka :    9

तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभावानतकन्धरस्य । आश्रृण्वतो मां अनुरागहास समीक्षया विश्रमयन् उवाच ॥ १० ॥
tasyānuraktasya munermukundaḥ pramodabhāvānatakandharasya | āśrṛṇvato māṃ anurāgahāsa samīkṣayā viśramayan uvāca || 10 ||

Adhyaya:    4

Shloka :    10

श्रीभगवानुवाच -
वेदाहमन्तर्मनसीप्सितं ते ददामि यत्तद् दुरवापमन्यैः । सत्रे पुरा विश्वसृजां वसूनां मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११ ॥
vedāhamantarmanasīpsitaṃ te dadāmi yattad duravāpamanyaiḥ | satre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ || 11 ||

Adhyaya:    4

Shloka :    11

स एष साधो चरमो भवानां आसादितस्ते मदनुग्रहो यत् । यन्मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
sa eṣa sādho caramo bhavānāṃ āsāditaste madanugraho yat | yanmāṃ nṛlokān raha utsṛjantaṃ diṣṭyā dadṛśvān viśadānuvṛttyā || 12 ||

Adhyaya:    4

Shloka :    12

पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे । ज्ञानं परं मन्महिमावभासं यत्सूरयो भागवतं वदन्ति ॥ १३ ॥
purā mayā proktamajāya nābhye padme niṣaṇṇāya mamādisarge | jñānaṃ paraṃ manmahimāvabhāsaṃ yatsūrayo bhāgavataṃ vadanti || 13 ||

Adhyaya:    4

Shloka :    13

इत्यादृतोक्तः परमस्य पुंसः प्रतिक्षणानुग्रहभाजनोऽहम् । स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चञ्छुचः प्राञ्जलिराबभाषे ॥ १४ ॥
ityādṛtoktaḥ paramasya puṃsaḥ pratikṣaṇānugrahabhājano'ham | snehottharomā skhalitākṣarastaṃ muñcañchucaḥ prāñjalirābabhāṣe || 14 ||

Adhyaya:    4

Shloka :    14

को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह । तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोज निषेवणोत्सुकः ॥ १५ ॥
ko nvīśa te pādasarojabhājāṃ sudurlabho'rtheṣu caturṣvapīha | tathāpi nāhaṃ pravṛṇomi bhūman bhavatpadāmbhoja niṣevaṇotsukaḥ || 15 ||

Adhyaya:    4

Shloka :    15

कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात्पलायनम् । कालात्मनो यत्प्रमदायुताश्रयः स्वात्मन् रतेः खिद्यति धीर्विदामिह ॥ १६ ॥
karmāṇyanīhasya bhavo'bhavasya te durgāśrayo'thāribhayātpalāyanam | kālātmano yatpramadāyutāśrayaḥ svātman rateḥ khidyati dhīrvidāmiha || 16 ||

Adhyaya:    4

Shloka :    16

मन्त्रेषु मां वा उपहूय यत्त्वं अकुण्ठिताखण्डसदात्मबोधः । पृच्छेः प्रभो मुग्ध इवाप्रमत्तः तन्नो मनो मोहयतीव देव ॥ १७ ॥
mantreṣu māṃ vā upahūya yattvaṃ akuṇṭhitākhaṇḍasadātmabodhaḥ | pṛccheḥ prabho mugdha ivāpramattaḥ tanno mano mohayatīva deva || 17 ||

Adhyaya:    4

Shloka :    17

ज्ञानं परं स्वात्मरहःप्रकाशं प्रोवाच कस्मै भगवान् समग्रम् । अपि क्षमं नो ग्रहणाय भर्तः वदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram | api kṣamaṃ no grahaṇāya bhartaḥ vadāñjasā yad vṛjinaṃ tarema || 18 ||

Adhyaya:    4

Shloka :    18

इत्यावेदितहार्दाय मह्यं स भगवान् परः । आदिदेश अरविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९ ॥
ityāveditahārdāya mahyaṃ sa bhagavān paraḥ | ādideśa aravindākṣa ātmanaḥ paramāṃ sthitim || 19 ||

Adhyaya:    4

Shloka :    19

(अनुष्टुप्)
स एवं आराधितपादतीर्थाद् अधीततत्त्वात्मविबोधमार्गः । प्रणम्य पादौ परिवृत्य देवं इहागतोऽहं विरहातुरात्मा ॥ २० ॥
sa evaṃ ārādhitapādatīrthād adhītatattvātmavibodhamārgaḥ | praṇamya pādau parivṛtya devaṃ ihāgato'haṃ virahāturātmā || 20 ||

Adhyaya:    4

Shloka :    20

(अनुष्टुप्)
सोऽहं तद्दर्शनाह्लाद वियोगार्तियुतः प्रभो । गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
so'haṃ taddarśanāhlāda viyogārtiyutaḥ prabho | gamiṣye dayitaṃ tasya badaryāśramamaṇḍalam || 21 ||

Adhyaya:    4

Shloka :    21

यत्र नारायणो देवो नरश्च भगवान् ऋषिः । मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
yatra nārāyaṇo devo naraśca bhagavān ṛṣiḥ | mṛdu tīvraṃ tapo dīrghaṃ tepāte lokabhāvanau || 22 ||

Adhyaya:    4

Shloka :    22

श्रीशुक उवाच -
इति उद्धवाद् उपाकर्ण्य सुहृदां दुःसहं वधम् । ज्ञानेनाशमयत् क्षत्ता शोकं उत्पतितं बुधः ॥ २३ ॥
iti uddhavād upākarṇya suhṛdāṃ duḥsahaṃ vadham | jñānenāśamayat kṣattā śokaṃ utpatitaṃ budhaḥ || 23 ||

Adhyaya:    4

Shloka :    23

स तं महाभागवतं व्रजन्तं कौरवर्षभः । विश्रम्भाद् अभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
sa taṃ mahābhāgavataṃ vrajantaṃ kauravarṣabhaḥ | viśrambhād abhyadhattedaṃ mukhyaṃ kṛṣṇaparigrahe || 24 ||

Adhyaya:    4

Shloka :    24

विदुर उवाच -
ज्ञानं परं स्वात्मरहःप्रकाशं यदाह योगेश्वर ईश्वरस्ते । वक्तुं भवान्नोऽर्हति यद्धि विष्णोः भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
jñānaṃ paraṃ svātmarahaḥprakāśaṃ yadāha yogeśvara īśvaraste | vaktuṃ bhavānno'rhati yaddhi viṣṇoḥ bhṛtyāḥ svabhṛtyārthakṛtaścaranti || 25 ||

Adhyaya:    4

Shloka :    25

उद्धव उवाच । - (अनुष्टुप्)
ननु ते तत्त्वसंराध्य ऋषिः कौषारवोऽन्ति मे । साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
nanu te tattvasaṃrādhya ṛṣiḥ kauṣāravo'nti me | sākṣād bhagavatādiṣṭo martyalokaṃ jihāsatā || 26 ||

Adhyaya:    4

Shloka :    26

श्रीशुक उवाच -
इति सह विदुरेण विश्वमूर्तेः गुणकथया सुधया प्लावितोरुतापः । क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
iti saha vidureṇa viśvamūrteḥ guṇakathayā sudhayā plāvitorutāpaḥ | kṣaṇamiva puline yamasvasustāṃ samuṣita aupagavirniśāṃ tato'gāt || 27 ||

Adhyaya:    4

Shloka :    27

राजोवाच -
निधनमुपगतेषु वृष्णिभोजेषु अधिरथयूथपयूथपेषु मुख्यः । स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥
nidhanamupagateṣu vṛṣṇibhojeṣu adhirathayūthapayūthapeṣu mukhyaḥ | sa tu kathamavaśiṣṭa uddhavo yaddharirapi tatyaja ākṛtiṃ tryadhīśaḥ || 28 ||

Adhyaya:    4

Shloka :    28

श्रीशुक उवाच - (अनुष्टुप्)
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः । संहृत्य स्वकुलं स्फीतं त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥
brahmaśāpāpadeśena kālenāmoghavāñchitaḥ | saṃhṛtya svakulaṃ sphītaṃ tyakṣyan dehamacintayat || 29 ||

Adhyaya:    4

Shloka :    29

अस्मात् लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ॥ ३० ॥
asmāt lokāduparate mayi jñānaṃ madāśrayam | arhatyuddhava evāddhā sampratyātmavatāṃ varaḥ || 30 ||

Adhyaya:    4

Shloka :    30

नोद्धवोऽण्वपि मन्न्यूनो यद्‍गुणैर्नार्दितः प्रभुः । अतो मद्वयुनं लोकं ग्राहयन् इह तिष्ठतु ॥ ३१ ॥
noddhavo'ṇvapi mannyūno yad‍guṇairnārditaḥ prabhuḥ | ato madvayunaṃ lokaṃ grāhayan iha tiṣṭhatu || 31 ||

Adhyaya:    4

Shloka :    31

एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना । बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
evaṃ trilokaguruṇā sandiṣṭaḥ śabdayoninā | badaryāśramamāsādya harimīje samādhinā || 32 ||

Adhyaya:    4

Shloka :    32

विदुरोऽप्युद्धवात् श्रुत्वा कृष्णस्य परमात्मनः । क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
viduro'pyuddhavāt śrutvā kṛṣṇasya paramātmanaḥ | krīḍayopāttadehasya karmāṇi ślāghitāni ca || 33 ||

Adhyaya:    4

Shloka :    33

देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् । अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam | anyeṣāṃ duṣkarataraṃ paśūnāṃ viklavātmanām || 34 ||

Adhyaya:    4

Shloka :    34

आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् । ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५ ॥
ātmānaṃ ca kuruśreṣṭha kṛṣṇena manasekṣitam | dhyāyan gate bhāgavate ruroda premavihvalaḥ || 35 ||

Adhyaya:    4

Shloka :    35

कालिन्द्याः कतिभिः सिद्ध अहोभिर्भरतर्षभ । प्रापद्यत स्वःसरितं यत्र मित्रासुतो मुनिः ॥ ३६ ॥
kālindyāḥ katibhiḥ siddha ahobhirbharatarṣabha | prāpadyata svaḥsaritaṃ yatra mitrāsuto muniḥ || 36 ||

Adhyaya:    4

Shloka :    36

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde caturtho'dhyāyaḥ || 4 ||

Adhyaya:    4

Shloka :    37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In