Bhagavata Purana

Adhyaya - 5

Dialogue between Vidura and Maitreya - Tattvas and their Deities

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीशुक उवाच -
द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम् । क्षत्तोपसृत्याच्युतभावसिद्धः पप्रच्छ सौशील्यगुणाभितृप्तः ॥ १ ॥
dvāri dyunadyā ṛṣabhaḥ kurūṇāṃ maitreyamāsīnamagādhabodham | kṣattopasṛtyācyutabhāvasiddhaḥ papraccha sauśīlyaguṇābhitṛptaḥ || 1 ||

Adhyaya:    5

Shloka :    1

विदुर उवाच -
सुखाय कर्माणि करोति लोको न तैः सुखं वान्यदुपारमं वा । विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान् वदेन्नः ॥ २ ॥
sukhāya karmāṇi karoti loko na taiḥ sukhaṃ vānyadupāramaṃ vā | vindeta bhūyastata eva duḥkhaṃ yadatra yuktaṃ bhagavān vadennaḥ || 2 ||

Adhyaya:    5

Shloka :    2

जनस्य कृष्णाद् विमुखस्य दैवाद् अधर्मशीलस्य सुदुःखितस्य । अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥
janasya kṛṣṇād vimukhasya daivād adharmaśīlasya suduḥkhitasya | anugrahāyeha caranti nūnaṃ bhūtāni bhavyāni janārdanasya || 3 ||

Adhyaya:    5

Shloka :    3

तत्साधुवर्यादिश वर्त्म शं नः संराधितो भगवान् येन पुंसाम् । हृदि स्थितो यच्छति भक्तिपूते ज्ञानं सतत्त्वाधिगमं पुराणम् ॥ ४ ॥
tatsādhuvaryādiśa vartma śaṃ naḥ saṃrādhito bhagavān yena puṃsām | hṛdi sthito yacchati bhaktipūte jñānaṃ satattvādhigamaṃ purāṇam || 4 ||

Adhyaya:    5

Shloka :    4

करोति कर्माणि कृतावतारो यान्यात्मतंत्रो भगवान् त्र्यधीशः । यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥
karoti karmāṇi kṛtāvatāro yānyātmataṃtro bhagavān tryadhīśaḥ | yathā sasarjāgra idaṃ nirīhaḥ saṃsthāpya vṛttiṃ jagato vidhatte || 5 ||

Adhyaya:    5

Shloka :    5

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः । योगेश्वराधीश्वर एक एतद् अनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६ ॥
yathā punaḥ sve kha idaṃ niveśya śete guhāyāṃ sa nivṛttavṛttiḥ | yogeśvarādhīśvara eka etad anupraviṣṭo bahudhā yathā''sīt || 6 ||

Adhyaya:    5

Shloka :    6

क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः । मनो न तृप्यत्यपि शृण्वतां नः सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥
krīḍan vidhatte dvijagosurāṇāṃ kṣemāya karmāṇyavatārabhedaiḥ | mano na tṛpyatyapi śṛṇvatāṃ naḥ suślokamauleścaritāmṛtāni || 7 ||

Adhyaya:    5

Shloka :    7

यैस्तत्त्वभेदैः अधिलोकनाथो लोकानलोकान् सह लोकपालान् । अचीकॢपद्यत्र हि सर्वसत्त्व निकायभेदोऽधिकृतः प्रतीतः ॥ ८ ॥
yaistattvabhedaiḥ adhilokanātho lokānalokān saha lokapālān | acīkḷpadyatra hi sarvasattva nikāyabhedo'dhikṛtaḥ pratītaḥ || 8 ||

Adhyaya:    5

Shloka :    8

येन प्रजानामुत आत्मकर्म रूपाभिधानां च भिदां व्यधत्त । नारायणो विश्वसृगात्मयोनिः एतच्च नो वर्णय विप्रवर्य ॥ ९ ॥
yena prajānāmuta ātmakarma rūpābhidhānāṃ ca bhidāṃ vyadhatta | nārāyaṇo viśvasṛgātmayoniḥ etacca no varṇaya vipravarya || 9 ||

Adhyaya:    5

Shloka :    9

परावरेषां भगवन् व्रतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् । अतृप्नुम क्षुल्लसुखावहानां तेषामृते कृष्णकथामृतौघात् ॥ १० ॥
parāvareṣāṃ bhagavan vratāni śrutāni me vyāsamukhādabhīkṣṇam | atṛpnuma kṣullasukhāvahānāṃ teṣāmṛte kṛṣṇakathāmṛtaughāt || 10 ||

Adhyaya:    5

Shloka :    10

कस्तृप्नुयात्तीर्थपदोऽभिधानात् सत्रेषु वः सूरिभिरीड्यमानात् । यः कर्णनाडीं पुरुषस्य यातो भवप्रदां गेहरतिं छिनत्ति ॥ ११ ॥
kastṛpnuyāttīrthapado'bhidhānāt satreṣu vaḥ sūribhirīḍyamānāt | yaḥ karṇanāḍīṃ puruṣasya yāto bhavapradāṃ geharatiṃ chinatti || 11 ||

Adhyaya:    5

Shloka :    11

मुनिर्विवक्षुर्भगवद्‍गुणानां सखापि ते भारतमाह कृष्णः । यस्मिन् नृणां ग्राम्यसुखानुवादैः मतिर्गृहीता नु हरेः कथायाम् ॥ १२ ॥
munirvivakṣurbhagavad‍guṇānāṃ sakhāpi te bhāratamāha kṛṣṇaḥ | yasmin nṛṇāṃ grāmyasukhānuvādaiḥ matirgṛhītā nu hareḥ kathāyām || 12 ||

Adhyaya:    5

Shloka :    12

सा श्रद्दधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः । हरेः पदानुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥
sā śraddadhānasya vivardhamānā viraktimanyatra karoti puṃsaḥ | hareḥ padānusmṛtinirvṛtasya samastaduḥkhāpyayamāśu dhatte || 13 ||

Adhyaya:    5

Shloka :    13

तान् शोच्यशोच्यान् अविदोऽनुशोचे हरेः कथायां विमुखानघेन । क्षिणोति देवोऽनिमिषस्तु येषां आयुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥
tān śocyaśocyān avido'nuśoce hareḥ kathāyāṃ vimukhānaghena | kṣiṇoti devo'nimiṣastu yeṣāṃ āyurvṛthāvādagatismṛtīnām || 14 ||

Adhyaya:    5

Shloka :    14

तदस्य कौषारव शर्मदातुः हरेः कथामेव कथासु सारम् । उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५ ॥
tadasya kauṣārava śarmadātuḥ hareḥ kathāmeva kathāsu sāram | uddhṛtya puṣpebhya ivārtabandho śivāya naḥ kīrtaya tīrthakīrteḥ || 15 ||

Adhyaya:    5

Shloka :    15

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः । चकार कर्माण्यतिपूरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥
sa viśvajanmasthitisaṃyamārthe kṛtāvatāraḥ pragṛhītaśaktiḥ | cakāra karmāṇyatipūruṣāṇi yānīśvaraḥ kīrtaya tāni mahyam || 16 ||

Adhyaya:    5

Shloka :    16

श्रीशुक उवाच - (अनुष्टुप्)
स एवं भगवान् पृष्टः क्षत्त्रा कौषारविर्मुनिः । पुंसां निःश्रेयसार्थेन तमाह बहु मानयन् ॥ १७ ॥
sa evaṃ bhagavān pṛṣṭaḥ kṣattrā kauṣāravirmuniḥ | puṃsāṃ niḥśreyasārthena tamāha bahu mānayan || 17 ||

Adhyaya:    5

Shloka :    17

मैत्रेय उवाच -
साधु पृष्टं त्वया साधो लोकान् साधु अनुगृह्णता । कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८ ॥
sādhu pṛṣṭaṃ tvayā sādho lokān sādhu anugṛhṇatā | kīrtiṃ vitanvatā loke ātmano'dhokṣajātmanaḥ || 18 ||

Adhyaya:    5

Shloka :    18

नैतच्चित्रं त्वयि क्षत्तः बादरायणवीर्यजे । गृहीतोऽनन्यभावेन यत्त्वया हरिरीश्वरः ॥ १९ ॥
naitaccitraṃ tvayi kṣattaḥ bādarāyaṇavīryaje | gṛhīto'nanyabhāvena yattvayā harirīśvaraḥ || 19 ||

Adhyaya:    5

Shloka :    19

माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः । भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २० ॥
māṇḍavyaśāpād bhagavān prajāsaṃyamano yamaḥ | bhrātuḥ kṣetre bhujiṣyāyāṃ jātaḥ satyavatīsutāt || 20 ||

Adhyaya:    5

Shloka :    20

भवान् भगवतो नित्यं सम्मतः सानुगस्य ह । यस्य ज्ञानोपदेशाय माऽऽदिशद्‍भगवान् व्रजन् ॥ २१ ॥
bhavān bhagavato nityaṃ sammataḥ sānugasya ha | yasya jñānopadeśāya mā''diśad‍bhagavān vrajan || 21 ||

Adhyaya:    5

Shloka :    21

अथ ते भगवल्लीला योगमायोरुबृंहिताः । विश्वस्थिति उद्‌भवान्तार्था वर्णयामि अनुपूर्वशः ॥ २२ ॥
atha te bhagavallīlā yogamāyorubṛṃhitāḥ | viśvasthiti ud‌bhavāntārthā varṇayāmi anupūrvaśaḥ || 22 ||

Adhyaya:    5

Shloka :    22

भगवान् एक आसेदं अग्र आत्माऽऽत्मनां विभुः । आत्मेच्छानुगतावात्मा नानामत्युपलक्षणः ॥ २३ ॥
bhagavān eka āsedaṃ agra ātmā''tmanāṃ vibhuḥ | ātmecchānugatāvātmā nānāmatyupalakṣaṇaḥ || 23 ||

Adhyaya:    5

Shloka :    23

स वा एष तदा द्रष्टा नापश्यद् दृश्यमेकराट् । मेनेऽसन्तमिवात्मानं सुप्तशक्तिः असुप्तदृक् ॥ २४ ॥
sa vā eṣa tadā draṣṭā nāpaśyad dṛśyamekarāṭ | mene'santamivātmānaṃ suptaśaktiḥ asuptadṛk || 24 ||

Adhyaya:    5

Shloka :    24

सा वा एतस्य संद्रष्टुः शक्तिः सद् असदात्मिका । माया नाम महाभाग ययेदं निर्ममे विभुः ॥ २५ ॥
sā vā etasya saṃdraṣṭuḥ śaktiḥ sad asadātmikā | māyā nāma mahābhāga yayedaṃ nirmame vibhuḥ || 25 ||

Adhyaya:    5

Shloka :    25

कालवृत्त्या तु मायायां गुणमय्यामधोक्षजः । पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ २६ ॥
kālavṛttyā tu māyāyāṃ guṇamayyāmadhokṣajaḥ | puruṣeṇātmabhūtena vīryamādhatta vīryavān || 26 ||

Adhyaya:    5

Shloka :    26

ततोऽभवन् महत्तत्त्वं अव्यक्तात् कालचोदितात् । विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जन् तमोनुदः ॥ २७ ॥
tato'bhavan mahattattvaṃ avyaktāt kālacoditāt | vijñānātmā''tmadehasthaṃ viśvaṃ vyañjan tamonudaḥ || 27 ||

Adhyaya:    5

Shloka :    27

सोऽप्यंशगुणकालात्मा भगवद् दृष्टिगोचरः । आत्मानं व्यकरोद् आत्मा विश्वस्यास्य सिसृक्षया ॥ २८ ॥
so'pyaṃśaguṇakālātmā bhagavad dṛṣṭigocaraḥ | ātmānaṃ vyakarod ātmā viśvasyāsya sisṛkṣayā || 28 ||

Adhyaya:    5

Shloka :    28

महत्तत्त्वाद् विकुर्वाणाद् अहंतत्त्वं व्यजायत । कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोमयः ॥ २९ ॥
mahattattvād vikurvāṇād ahaṃtattvaṃ vyajāyata | kāryakāraṇakartrātmā bhūtendriyamanomayaḥ || 29 ||

Adhyaya:    5

Shloka :    29

वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा । अहंतत्त्वाद् विकुर्वाणात् मनो वैकारिकात् अभूत् । वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ॥ ३० ॥
vaikārikastaijasaśca tāmasaścetyahaṃ tridhā | ahaṃtattvād vikurvāṇāt mano vaikārikāt abhūt | vaikārikāśca ye devā arthābhivyañjanaṃ yataḥ || 30 ||

Adhyaya:    5

Shloka :    30

तैजसानि इन्द्रियाण्येव ज्ञानकर्ममयानि च । तामसो भूतसूक्ष्मादिः यतः खं लिङ्गमात्मनः ॥ ३१ ॥
taijasāni indriyāṇyeva jñānakarmamayāni ca | tāmaso bhūtasūkṣmādiḥ yataḥ khaṃ liṅgamātmanaḥ || 31 ||

Adhyaya:    5

Shloka :    31

कालमायांशयोगेन भगवद् वीक्षितं नभः । नभसोऽनुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ३२ ॥
kālamāyāṃśayogena bhagavad vīkṣitaṃ nabhaḥ | nabhaso'nusṛtaṃ sparśaṃ vikurvan nirmame'nilam || 32 ||

Adhyaya:    5

Shloka :    32

अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः । ससर्ज रूपतन्मात्रं ज्योतिर्लोकस्य लोचनम् ॥ ३३ ॥
anilo'pi vikurvāṇo nabhasorubalānvitaḥ | sasarja rūpatanmātraṃ jyotirlokasya locanam || 33 ||

Adhyaya:    5

Shloka :    33

अनिलेन अन्वितं ज्योतिः विकुर्वत् परवीक्षितम् । आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ ३४ ॥
anilena anvitaṃ jyotiḥ vikurvat paravīkṣitam | ādhattāmbho rasamayaṃ kālamāyāṃśayogataḥ || 34 ||

Adhyaya:    5

Shloka :    34

ज्योतिषाम्भोऽनुसंसृष्टं विकुर्वद् ब्रह्मवीक्षितम् । महीं गन्धगुणां आधात् कालमायांशयोगतः ॥ ३५ ॥
jyotiṣāmbho'nusaṃsṛṣṭaṃ vikurvad brahmavīkṣitam | mahīṃ gandhaguṇāṃ ādhāt kālamāyāṃśayogataḥ || 35 ||

Adhyaya:    5

Shloka :    35

भूतानां नभआदीनां यद् यद् यद् भव्यावरावरम् । तेषां परानुसंसर्गाद् यथा सङ्ख्यं गुणान् विदुः ॥ ३६ ॥
bhūtānāṃ nabhaādīnāṃ yad yad yad bhavyāvarāvaram | teṣāṃ parānusaṃsargād yathā saṅkhyaṃ guṇān viduḥ || 36 ||

Adhyaya:    5

Shloka :    36

एते देवाः कला विष्णोः कालमायांशलिङ्‌गिनः । नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ ३७ ॥
ete devāḥ kalā viṣṇoḥ kālamāyāṃśaliṅ‌ginaḥ | nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum || 37 ||

Adhyaya:    5

Shloka :    37

देवा ऊचुः -
नमाम ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् । यन्मूलकेता यतयोऽञ्जसोरु संसारदुःखं बहिरुत्क्षिपन्ति ॥ ३८ ॥
namāma te deva padāravindaṃ prapannatāpopaśamātapatram | yanmūlaketā yatayo'ñjasoru saṃsāraduḥkhaṃ bahirutkṣipanti || 38 ||

Adhyaya:    5

Shloka :    38

धातर्यदस्मिन् भव ईश जीवाः तापत्रयेणाभिहता न शर्म । आत्मन्लभन्ते भगवंस्तवाङ्‌घ्रि च्छायां सविद्यामत आश्रयेम ॥ ३९ ॥
dhātaryadasmin bhava īśa jīvāḥ tāpatrayeṇābhihatā na śarma | ātmanlabhante bhagavaṃstavāṅ‌ghri cchāyāṃ savidyāmata āśrayema || 39 ||

Adhyaya:    5

Shloka :    39

मार्गन्ति यत्ते मुखपद्मनीडै- श्छन्दःसुपर्णैः ऋषयो विविक्ते । यस्याघमर्षोदसरिद्वरायाः पदं पदं तीर्थपदः प्रपन्नाः ॥ ४० ॥
mārganti yatte mukhapadmanīḍai- śchandaḥsuparṇaiḥ ṛṣayo vivikte | yasyāghamarṣodasaridvarāyāḥ padaṃ padaṃ tīrthapadaḥ prapannāḥ || 40 ||

Adhyaya:    5

Shloka :    40

यत् श्रद्धया श्रुतवत्या च भक्त्या सम्मृज्यमाने हृदयेऽवधाय । ज्ञानेन वैराग्यबलेन धीरा व्रजेम तत्तेऽङ्‌घ्रिसरोजपीठम् ॥ ४१ ॥
yat śraddhayā śrutavatyā ca bhaktyā sammṛjyamāne hṛdaye'vadhāya | jñānena vairāgyabalena dhīrā vrajema tatte'ṅ‌ghrisarojapīṭham || 41 ||

Adhyaya:    5

Shloka :    41

विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते । व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ ४२ ॥
viśvasya janmasthitisaṃyamārthe kṛtāvatārasya padāmbujaṃ te | vrajema sarve śaraṇaṃ yadīśa smṛtaṃ prayacchatyabhayaṃ svapuṃsām || 42 ||

Adhyaya:    5

Shloka :    42

यत्सानुबन्धेऽसति देहगेहे ममाहं इति ऊढ दुराग्रहाणाम् । पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत्ते भगवन् पदाब्जम् ॥ ४३ ॥
yatsānubandhe'sati dehagehe mamāhaṃ iti ūḍha durāgrahāṇām | puṃsāṃ sudūraṃ vasato'pi puryāṃ bhajema tatte bhagavan padābjam || 43 ||

Adhyaya:    5

Shloka :    43

तान् वै ह्यसद्‌वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश । अथो न पश्यन्ति उरुगाय नूनं ये ते पदन्यासविलासलक्ष्याः ॥ ४४ ॥
tān vai hyasad‌vṛttibhirakṣibhirye parāhṛtāntarmanasaḥ pareśa | atho na paśyanti urugāya nūnaṃ ye te padanyāsavilāsalakṣyāḥ || 44 ||

Adhyaya:    5

Shloka :    44

पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये । वैराग्यसारं प्रतिलभ्य बोधं यथाञ्जसान् वीयुरकुण्ठधिष्ण्यम् ॥ ४५ ॥
pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye | vairāgyasāraṃ pratilabhya bodhaṃ yathāñjasān vīyurakuṇṭhadhiṣṇyam || 45 ||

Adhyaya:    5

Shloka :    45

तथापरे चात्मसमाधियोग बलेन जित्वा प्रकृतिं बलिष्ठाम् । त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥ ४६ ॥
tathāpare cātmasamādhiyoga balena jitvā prakṛtiṃ baliṣṭhām | tvāmeva dhīrāḥ puruṣaṃ viśanti teṣāṃ śramaḥ syānna tu sevayā te || 46 ||

Adhyaya:    5

Shloka :    46

तत्ते वयं लोकसिसृक्षयाद्य त्वयानुसृष्टास्त्रिभिरात्मभिः स्म । सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत् प्रतिहर्तवे ते ॥ ४७ ॥
tatte vayaṃ lokasisṛkṣayādya tvayānusṛṣṭāstribhirātmabhiḥ sma | sarve viyuktāḥ svavihāratantraṃ na śaknumastat pratihartave te || 47 ||

Adhyaya:    5

Shloka :    47

यावद्‍बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र । यथोभयेषां त इमे हि लोका बलिं हरन्तोऽन्नमदन्त्यनूहाः ॥ ४८ ॥
yāvad‍baliṃ te'ja harāma kāle yathā vayaṃ cānnamadāma yatra | yathobhayeṣāṃ ta ime hi lokā baliṃ haranto'nnamadantyanūhāḥ || 48 ||

Adhyaya:    5

Shloka :    48

त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः । त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविमादधेऽजः ॥ ४९ ॥
tvaṃ naḥ surāṇāmasi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ | tvaṃ deva śaktyāṃ guṇakarmayonau retastvajāyāṃ kavimādadhe'jaḥ || 49 ||

Adhyaya:    5

Shloka :    49

ततो वयं मत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते । त्वं नः स्वचक्षुः परिदेहि शक्त्या देव क्रियार्थे यद् अनुग्रहाणाम् ॥ ५० ॥
tato vayaṃ matpramukhā yadarthe babhūvimātman karavāma kiṃ te | tvaṃ naḥ svacakṣuḥ paridehi śaktyā deva kriyārthe yad anugrahāṇām || 50 ||

Adhyaya:    5

Shloka :    50

इति श्रीमद्‌भागवते महापुराणे पारमहंस्यां संहितायां तृतीयस्कन्धे विदुरोद्धवसंवादे पञ्चमोऽध्यायः ॥ ५ ॥
iti śrīmad‌bhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ tṛtīyaskandhe viduroddhavasaṃvāde pañcamo'dhyāyaḥ || 5 ||

Adhyaya:    5

Shloka :    51

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In