रविपूजाविधिवर्णनम्
अथ षोडशोत्तरशततमोऽध्यायः ।।
atha ṣoḍaśottaraśatatamo'dhyāyaḥ
ब्रह्मोवाच
कृष्ण राजा महानासीद्ययातिकुलसम्भवः । सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः ।। १।।
kṛṣṇa rājā mahānāsīdyayātikulasambhavaḥ |satrājiditi vikhyātaścakravartī mahābalaḥ | | 1
प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः । धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः ।। २।।
prabhāvaistejasā kāntyā kṣāntyā balasamanvitaḥ |dhairyagambhīryasampanno vadānyo yaśasānvitaḥ | | 2
बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः । कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः ।। ३।।
buddhyā vikramadakṣaśca sampanno brāhmaṇāyataḥ |kṛtī kavistathā śūraḥ ṣaṭpadākhyairna nirjitaḥ | | 3
सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः । रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः ।। ४।।
sadā pañcasu raktaśca vasumadbhirna nirjitaḥ |rudratā vasubhirjātaiḥ sattvaśraddhāsamanvitaḥ | | 4
अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत । अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो ।। ५।।
ambujasyāṇḍajasyeva ātreyasya tathācyuta |ambujāyāstathā kṛṣṇa vāryapātraṃ sa vai vibho | | 5
गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा । गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा ।। ६।।
gāṅgeyena bale tulyaḥ paulastyārcāśramo yathā |gāṅgeyasya tathā kṛṣṇa dhiṣaṇasya hareryathā | | 6
काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा । व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः ।। ७।।
kāmyaśca dvijabhaktastu tathā vālmīkivatsadā |vyāsasya devaśārdūla jāmadagnyasya vā vibhoḥ | | 7
एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो । शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ।। ८।।
eṣāṃ naikairguṇairyuktaḥ sa rājā kṣmātale vibho |śaśāsa sa mahābāhuḥ saptadvīpāṃ vasundharām | | 8
यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः । सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते ।। ९।।
yasmingāthāṃ pragāyanti ye purāṇavido janāḥ |satrājite mahābāhau kṛṣṇa dhātrīṃ samāśrite | | 9
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते ।। 1.116.१०।।
yāvatsūrya udeti sma yāvacca pratitiṣṭhati |satrājitaṃ tu tatsarvaṃ kṣetramityamidhīyate | | 1.116.10
स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् । शशास धर्मेण पुरा चक्रवर्ती महाबलः ।। ११।।
sa sarvaratnasaṃyuktāṃ saptadvīpavatīṃ mahīm |śaśāsa dharmeṇa purā cakravartī mahābalaḥ | | 11
नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः । तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः ।। १२।।
nānyāyakṛnna cāśakto vadānyo balavattaraḥ |tasyābhūtpuruṣā rājñaḥ samyagdharmānuśāsinaḥ | | 12
चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु । बभूवुरप्रतिहताः सदा वाति बलस्य वै ।। १३।।
catvāraḥ sacivāstasya rājñaḥ satrājitasya tu |babhūvurapratihatāḥ sadā vāti balasya vai | | 13
तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः । दिवाकरे जगद्भानौ रक्तचन्दनमालिनि ।। १४।।
tasya bhaktiratīvāsīnnisargādeva bhūpateḥ |divākare jagadbhānau raktacandanamālini | | 14
तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः । न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः ।। १५।।
tasyordhvamahimānaṃ ca vilokya pṛthivīpateḥ |na kevalaṃ janasyāpi hyabhavattasya vismayaḥ | | 15
सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा । कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि ।। १६।।
sañcintayāmāsa nṛpaḥ samṛddhyā vismitastathā |kathaṃ syāt sampadeṣā me punarapyanyajanmani | | 16
एवं स बहुशो राजा तदा कृष्ण महायशाः । चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः ।। १७।।
evaṃ sa bahuśo rājā tadā kṛṣṇa mahāyaśāḥ |cintayannapi tanmūlaṃ nāsadanniścayānvitaḥ | | 17
यदा न निश्चयं राजा स ययौ भार्गवीप्रियः । तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ।। १८।।
yadā na niścayaṃ rājā sa yayau bhārgavīpriyaḥ |tadā papraccha dharmajñānsa viprānsamupāgatān | | 18
सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः । प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः ।। १९।।
sarvāśca sasukhānvīra viviktāntaḥ purasthitaḥ |praṇipatya mahābāhurgrahītuṃ śāsanakriyāḥ | | 19
विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः । तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ।। 1.116.२०।।
viśvāsānugrahā buddhirbhavatāṃ mayi sattamāḥ |tadahaṃ praṣṭumicchāmi kiñcittadvaktumarhatha | | 1.116.20
सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः । भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः ।। २१।।
sadvidyākhilavijñānasamyagdhautāntarātmabhiḥ |bhavadbhiryadyanugrāhyaḥ syāmahaṃ vedavittamāḥ | | 21
तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः । वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः ।। २२।।
tadyathāvanmayā pṛṣṭā bhavanto matprasādinaḥ |vaktumarhatha vidvāṃsaḥ sarvasyaivopakāriṇaḥ | | 22
ब्रह्मोवाच
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते । वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते ।। २३।।
yaste manasi sandehastaṃ pṛcchādya mahīpate |vadiṣyāmo yathānyāyaṃ yatte1 manasi varttate | | 23
वयं हि नृपशार्दूल भवता पारितोषिताः । सम्यक्प्रजां पालयित्रा ददता भोजनं सदा ।। २४।।
vayaṃ hi nṛpaśārdūla bhavatā pāritoṣitāḥ |samyakprajāṃ pālayitrā dadatā bhojanaṃ sadā | | 24
सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् । हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् ।। २५।।
santuṣṭo brāhmaṇo'śnīyācchiṃdyādvā dharmasaṃśayam |hitaṃ copadiśedvartma ahitādvā nivartayet | | 25
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः । प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् ।। २६।।
vivakṣumatha bhūpālaṃ bhāryā tasyaiva dhīmataḥ |praṇipātena cāhedaṃ vinayātpraṇayānvitam | | 26
न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते । तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा ।। २७।।
na strīṇāmavanīpāla vaktumīdṛgiheṣyate |tathāpi bhūpate vakṣye sampadīdṛksudurlabhā | | 27
भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् । नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी ।। २८।।
bhūyo'pi saṃśayānpraṣṭumalamīśo bhavānṛṣīn |nanvahaṃ puraṣavyāghra sadāntaḥ puracāriṇī | | 28
तत्प्रसादं यदि भवान्करोति मम पार्थिव । तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि ।। २९।।
tatprasādaṃ yadi bhavānkaroti mama pārthiva |tanmadīyamṛṣīnpraṣṭuṃ sandehaṃ pārthivārhasi | | 29
सत्राजित उवाच
ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः । भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् ।। 1.116.३०।।
brūhi subhrūrmataṃ yatte praṣṭavyā yanmayā dvijāḥ |bhūyo'hamātmasandehaṃ prakṣyāmyetaddvijottamān | | 1.116.30
विमलवत्युवाच
श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः । येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् ।। ३१।।
śrūyante pṛthivīpāla nṛpā ye tu cirantanāḥ |yeṣāṃ ca sampadbhūpāla yathā te'dya kilābhavat | | 31
तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर । येन कर्मविपाकेन तद्वदन्तु महर्षयः ।। ३२।।
tadīdṛksampado dhāma tavāśeṣaṃ kṣitīśvara |yena karmavipākena tadvadantu maharṣayaḥ | | 32
अहं च भवतो भार्या सर्वसीमन्तिनीवरा । अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ।। ३३।।
ahaṃ ca bhavato bhāryā sarvasīmantinīvarā |atīva karmaṇā yena tadvijñāne kutūhalam | | 33
तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते । निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ।। ३४।।
tathā sampatsamṛddhatvamanyeṣvapi hi vidyate |nirastātiśayatvena nūnaṃ nālpena karmaṇā | | 34
तदन्यजन्मचरितं नरनाथ निजं भवान् । मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् ।। ३५।।
tadanyajanmacaritaṃ naranātha nijaṃ bhavān |munīnpṛccha tvayā cāhaṃ yanmayā ca purā kṛtam | | 35
ब्रह्मोवाच
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः । मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् ।। ३६।।
sa tathoktastayā rājā patnyā vismitamānasaḥ |munīnāṃ purato māyāṃ praśaṃsanvākyamabravīt | | 36
साधु देवि मतं यन्मे त्वया यदिदमीरितम् । सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा ।। ३७।।
sādhu devi mataṃ yanme tvayā yadidamīritam |satyaṃ munivacaḥ puṃsāṃ syāddha vai gṛhiṇī tathā | | 37
सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् । तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते ।। ३८।।
so'hametanmahābhāge pṛcchāmyetānmahāmunīn |teṣāmaviditaṃ kiñcittriṣu lokeṣu na vidyate | | 38
एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् । यथावदेतदखिलं पप्रच्छ धरणीधरः ।। ३९।।
evamuktvā priyāṃ rājā praṇipatya ca tānṛṣīn |yathāvadetadakhilaṃ papraccha dharaṇīdharaḥ | | 39
राजोवाच
भगवन्तो ममाशेषं प्रसादावृतचेतसः । कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ।। 1.116.४ ०।।
bhagavanto mamāśeṣaṃ prasādāvṛtacetasaḥ |kathayantu yathāvṛttaṃ yanmayā sukṛtaṃ kṛtam | |1.116.4 0
कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् । किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः ।। ४ १।।
ko'hamāsaṃ purā viprāḥ kiṃsvitkarma mayā kṛtam |kiṃ vānayā tu cārvaṃgyā mama patnyā kṛtaṃ dvijāḥ | |4 1
येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा । चत्वारश्चाप्रतिहता अमात्या मम गच्छतः ।। ४ २।।
yenāvayoriyaṃ lakṣmīrmartyaloke sudurlabhā |catvāraścāpratihatā amātyā mama gacchataḥ | |4 2
अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते । बलं चैवाप्रतिहतं शरीरारोग्यमेव च ।। ४ ३।।
aśeṣā bhūbhṛto vaśyā dhanasyānto na vidyate |balaṃ caivāpratihataṃ śarīrārogyameva ca | |4 3
प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् । ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः । ४४।।
pratibhāti ca me kāntyā bhāryāyāmakhilaṃ jagat |mamāpi vapuṣastejo na kaścitsahate dvijāḥ |44
सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता । निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ।। ४५।।
so'hamicchāmi tajjñātuṃ tathaiveyamaninditā |nijānuṣṭhānamakhilaṃ yasyāśeṣamidaṃ phalam | |45
ब्रह्मोवाच
इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः । परावसुमथोचुस्ते कथ्यतामस्य भूभृतः ।। ४६।।
iti pṛṣṭā narendreṇa samastāste tapodhanāḥ |parāvasumathocuste kathyatāmasya bhūbhṛtaḥ | | 46
चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः । योगमास्थाय सुचिरं यथावद्यतमानसः ।। ४७।।
coditaḥ so'pi dharmajñairmahāśūrā mahāmatiḥ |yogamāsthāya suciraṃ yathāvadyatamānasaḥ | | 47
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् । स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् ।। ४८।।
jñātavānnṛpatestasya pūrvadehaviceṣṭitam |sa tamāha munirbhūpaṃ vijñānecchaṃ mahāmatim | | 48
सत्राजितं महात्मानं जितशत्रुं मनस्विनम् । सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः ।। ४९।।
satrājitaṃ mahātmānaṃ jitaśatruṃ manasvinam |sapatnīkaṃ mahābuddhiṃ brāhmaṇānsatyavādinaḥ | | 49
परावसुरुवाच
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् । तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ।। 1.116.५०।।
śṛṇu bhūpāla sakalaṃ yasyedaṃ karmaṇaḥ phalam |tava rājyādikaṃ subhrūryeyaṃ cāsīnmahīpate | | 1.116.50
त्वमासीः शूद्रजातीयः परहिंसापरायणः । कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु ।। ५१।।
tvamāsīḥ śūdrajātīyaḥ parahiṃsāparāyaṇaḥ |kuṣṭhārto daṇḍapāruṣye niḥsnehaḥ sarvajantuṣu | | 51
द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा । नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता ।। ५२।।
dvayaṃ ca bhavato bhāryā pūrvamapyāyatekṣaṇā |nityaṃ babhūva tvaccittā bhavacchuśrūṣaṇe ratā | | 52
पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् । त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३।।
pativratā mahābhāgā bhartsyamānāpi niṣṭhuram |tvadvākyeṣu ca sarveṣu vīra karmasu codyatā | 53
नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः । क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः ।। ५४।।
naiśvaryādasahāyasya tyajyamānasya bandhubhiḥ |kṣayaṃ jagāma yortho'bhūtsañcitaḥ prapitāmahaiḥ | | 54
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते । सापि कर्मविपाकेन कृषिर्विफलतां गता ।। ५५।।
tasminkṣīṇe kṛṣiparastvamāsīḥ pṛthivīpate |sāpi karmavipākena kṛṣirviphalatāṃ gatā | | 55
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् । तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव ।। ५६।।
tato niḥsvaṃ parikṣīṇaṃ pareṣāṃ bhṛtyatāṃ gatam |tatyāja sādhvī neyaṃ tvāṃ tyajyamānāpi pārthiva | | 56
अनया तु समं साध्व्या भानोरावसथे त्वया । कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् ।। ५७।।
anayā tu samaṃ sādhvyā bhānorāvasathe tvayā |kṛtaṃ śuśrūṣaṇaṃ vṛttyā bhaktyā sammārjanādikam | | 57
निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः । अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः ।। ५८।।
niḥsnehaḥ sarvakāmebhyastanmayastvaṃ tadarpaṇaḥ |ahanyahani visrambhāttasminnāvasathe raveḥ | | 58
कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया । दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया ।। ५९।।
kānyakubjapure vīra mahāśuśrūṣitaṃ tvayā |divākarālaye nityaṃ kṛtaṃ tanmārjanaṃ tvayā | | 59
तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् । पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया ।। 1.116.६०।।
tathaivābhyukṣaṇaṃ bhūpa nityaṃ caivānulepanam |patnyānayā nṛpa tathā yuṣmaccittānuvṛttayā | | 1.116.60
कारितं श्रवणं पुण्यमितिहासपुराणयोः । दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके ।। ६१।।
kāritaṃ śravaṇaṃ puṇyamitihāsapurāṇayoḥ |dattvāṅgulīyakaṃ rājanpitṛdattaṃ tu vācake | | 61
अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः । तत्रैव तन्मयत्वेन पापहानिरजायत ।। ६२।।
ahanyahani yatkarma yuvayornṛpakurvatoḥ |tatraiva tanmayatvena pāpahānirajāyata | | 62
भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा । नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि ।। ६३।।
bhānoḥ kāryaṃ mayā kāryaṃ paraṃ śuśrūṣaṇaṃ tathā |nāprabhātaṃ prabhātaṃ vā cinteyamabhavanniśi | | 63
एवमायतनं रम्यमित्येवं च सुखावहम् । सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा ।। ६४।।
evamāyatanaṃ ramyamityevaṃ ca sukhāvaham |sūryavaccaivametatsyādityāsītte manastadā | | 64
योगिनां सुखदं कर्म तथैव सुखमित्यपि । भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् ।। ६५।।
yogināṃ sukhadaṃ karma tathaiva sukhamityapi |bhavaccittamabhūttatra yogakarmaṇyaharniśam | | 65
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव । भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः ।। ६६।।
evaṃ tanmanasastatra kṛtodyogasya pārthiva |bhūtānumāninaḥ samyagyathoktādhikakāriṇaḥ | | 66
स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः । निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् ।। ६७।।
smarato gopatiṃ nityaṃ cittenāpi dṛḍhātmanaḥ |niḥśeṣamupaśāṃtaṃ te pāpaṃ sūryaniṣevaṇāt | | 67
ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् । संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् ।। ६८।।
tato'dhikaṃ purastasmādagārasyānulepanam |saṃmārjanaṃ ca bahuśaḥ sapatnīkena yatkṛtam | | 68
केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः । अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९।।
kevalaṃ dharmamāśritya tyaktvā vṛttimaśeṣataḥ |anayā śravaṇaṃ puṇyaṃ kāritaṃ vācakātsadā | 69
नानाधातुविकारैस्तु गोमयेन मृदा तथा । उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये ।। 1.116.७०।।
nānādhātuvikāraistu gomayena mṛdā tathā |upalepanaṃ kṛtaṃ bhaktyā tvayā pūrvaṃ surālaye | | 1.116.70
अथाजगाम वै तत्र कुवलाश्वो महीपतिः । महासैन्यपरीवारः प्रभूतगजवाहनः ।। ७१।।
athājagāma vai tatra kuvalāśvo mahīpatiḥ |mahāsainyaparīvāraḥ prabhūtagajavāhanaḥ | | 71
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् । वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् ।। स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ।। ७२।।
sarvasampadupetaṃ taṃ sarvābharaṇabhūṣitam |vṛtaṃ bhāryāsahasreṇa dṛṣṭvā saṃkrandanodbalam | |spṛhā kṛtā tvayā tatra cārumaulini pārthive | | 72
सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् । तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् ।। ७३।।
sarvakāmapradaṃ karma kriyate bhāskārāśritam |tenaitadakhilaṃ rājyamaśeṣaṃ cāptavānmahīm | | 73
तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव । योगप्रभावतो लब्धं कथयाम्यखिलं तव ।। ७४।।
tejaścaivādhikaṃ yatte tathaiva śṛṇu pārthiva |yogaprabhāvato labdhaṃ kathayāmyakhilaṃ tava | | 74
तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् । निजभोजनतैलेन पुनः प्रज्वलितस्त्वया ।। ७५।।
tatraivāvasathe dīpaḥ praśāntaḥ snehasaṃkṣayāt |nijabhojanatailena punaḥ prajvalitastvayā | | 75
अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः । तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका ।। ७६।।
anyā cottarīyeṇa vīra vartyopabṛṃhitaḥ |tava patnyā svayaṃ jvālya kāntirasyāstato'dhikā | | 76
तवाप्यखिलभूपालमनः क्षोभकरं पुनः । तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् ।। ७७।।
tavāpyakhilabhūpālamanaḥ kṣobhakaraṃ punaḥ |tejo narendra etasmātkimutārādhya bhāskaram | | 77
एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः । तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ।। ७८।।
evaṃ narendraḥ śūdratvādbhānukarmaparāyaṇaḥ |tanmayatvena samprāpto mahimānamanuttamam | | 78
किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः । करोति सततं पूजां निष्कामो नान्यमानसः ।। ७९।।
kiṃ punaryo naro bhaktyā nityaṃ śuśrūṣaṇāvṛtaḥ |karoti satataṃ pūjāṃ niṣkāmo nānyamānasaḥ | | 79
सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः । पूजयित्वार्कमीशेशं तमाराध्य न सीदति ।। 1.116.८०।।
sarvāmṛddhimimāṃ labdhvā sarvalokamaheśvaraḥ |pūjayitvārkamīśeśaṃ tamārādhya na sīdati | | 1.116.80
पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः । आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना ।। ८१।।
puṣpai dhūpaistathā vānyairdīpairvastrānulepanaiḥ |ārādhayārkaṃ tadveśma sadā sammārjanādinā | | 81
यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् । तद्दत्वा च जगद्धात्रे भास्कराय न सीदति ।। ८२।।
yadyadiṣṭatamaṃ kiñcidyadyanyattu durlabham |taddatvā ca jagaddhātre bhāskarāya na sīdati | | 82
सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः । वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः ।। ८३।।
sugandhāgurukarpūracandanāgurukuṃkumaiḥ |vāsobhirvividhairdhūpaiḥ puṣpaiḥ srakcāmaradhvajaiḥ | | 83
अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः । गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् ।। ८४।।
anyopahārairvividhaiḥ kṛtakṣīrābhiṣecanaiḥ |gītavāditranṛtyādyaistoṣayasvārkamādarāt | | 84
पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् । भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः ।। ८५।।
puṇyarātriṣu mārtaṇḍaṃ nṛtyagītairathojjvalam |bhūpa jāgaraṇairbhaktyā homaḥ kāryaḥ sadā śuciḥ | | 85
इतिहासपुराणानां श्रवणेन .विशेषतः । तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप ।। ८६।।
itihāsapurāṇānāṃ śravaṇena .viśeṣataḥ |tathā vedasvanaiḥ puṇyairṛksāmayajubhirnṛpa | | 86
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् । भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ।। ८७।।
evaṃ santoṣyate bhaktyā bhagavānbhavabhaṅgakṛt |bhūyo vaivasvato bhūtvā bhavahṛdbhāskaro naraiḥ || 87
तोषितो भगवान्भानुर्ददात्यभिमतं फलम् । दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः ।। ८८।।
toṣito bhagavānbhānurdadātyabhimataṃ phalam |daivakarmasamarthānāṃ prāṇināṃ smṛtisambhavaiḥ | | 88
तोषितो भगवान्कामान्प्रयच्छति दिवाकरः । नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः ।। सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः ।। ८९।।
toṣito bhagavānkāmānprayacchati divākaraḥ |naiṣa vṛttairna ratnaughaiḥ puṣpairdhūpānulepanaiḥ | |sadbhāvenaiva mārtaṇḍastoṣamāyāti saṃsmṛtaḥ | | 89
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् । कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् ।। 1.116.९०।।
tvayaikāgramanaskena gṛhasammārjanādikam |kṛtvālpamīdṛśaṃ prāptaṃ rājyamanyena durlabham | | 1.116.90
अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः । ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके ।। ९१।।
anayā śravaṇaṃ puṇyaṃ kārayitvā gṛhe raveḥ |īdṛkprāptā sampadiyaṃ pūjāṃ kṛtvā tu vācake | | 91
प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् । सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् ।। ९२।।
prāptopakaraṇairyastamekāgramatiraṇḍajam |santoṣayati nendro'pi bhavatā vai samaḥ kvacit | | 92
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया । भास्कराराधने यत्नं कुरु धर्मभृतां वर ।। ९३।।
tasmāttvamanayā devyā sahātyantavinītayā |bhāskarārādhane yatnaṃ kuru dharmabhṛtāṃ vara | | 93
ब्रह्मोवाच
एतन्मुनेर्वचो वीर निशम्य स नराधिपः । भार्यासहायः स तदा संप्रहृष्टतनूरुहः ।। ९४।।
etanmunervaco vīra niśamya sa narādhipaḥ |bhāryāsahāyaḥ sa tadā saṃprahṛṣṭatanūruhaḥ | | 94
कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् । उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत ।। ९५।।
kṛtakāryamivātmānaṃ manyamānastadābhavat |uvāca praṇato bhūtvā rājā satrājito'cyuta | | 95
सत्राजित उवाच
यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् । परं निर्वाणमाप्नोति तथाहं वचसा तव ।। ९६।।
yathāmaratvaṃ samprāpya yathā vāyurbalaṃ param |paraṃ nirvāṇamāpnoti tathāhaṃ vacasā tava | | 96
कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः । अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः ।। ९७।।
kṛtakṛtyaḥ sukhāsīno nirvṛtiṃ paramāṃ gataḥ |ajñānatamasācchanne yatpradīpastvayā dhṛtaḥ | | 97
अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः । द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव ।। ९८।।
ahameṣā ca tanvaṅgī vibhūtibhraṃśabhīrukaḥ |dravyamāpāditaṃ brahmannihādya vacasā tava | | 98
सम्पदः कथितं बीजमावयोर्भवता मुने । त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम ।। ९९।।
sampadaḥ kathitaṃ bījamāvayorbhavatā mune |tvadvaktrādudyatā vāco vijñātā hi dvijottama | | 99
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः । आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः ।। 1.116.१००।।
na ratnairna ca vittaughairna ca puṣpānulepanaiḥ |ārādhyaśca jagannātho bhāvaśūnyairdivākaraḥ | | 1.116.100
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः । निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः ।। १०१।।
bāhyārthanirapekṣaiśca manasaiva manogatiḥ |niḥsvairārādhyate devo bhānuḥ sarveśvareśvaraḥ | | 101
सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने । यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ।। १०२।।
sarvametanmayā jñātaṃ yattvamāttha mahāmune |yacca pṛcchāmi tanme tvaṃ prasādasumukho vada | | 102
कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः । तोषमायाति विप्रेन्द्र तद्वदस्व महामुने ।। १०३।।
kathamārādhito devo naraiḥ strībhiśca bhāskaraḥ |toṣamāyāti viprendra tadvadasva mahāmune | | 103
रहस्यानि च देवस्य प्रीतये या तिथिः सदा । चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः ।। १०४।।
rahasyāni ca devasya prītaye yā tithiḥ sadā |cānyaśeṣāṇi me brūhi arkārādhanakāṃkṣiṇaḥ | | 104
परावसुरुवाच
शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः । नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे ।। १०५।।
śṛṇu bhūpāla yairbhānurgṛheṣyārādhyate janaiḥ |nārībhiścātighore'sminpatitābhirbhavārṇave | | 105
समभ्यर्च्य जगन्नाथं देवमकं समाधिना । एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् ।। १०६।।
samabhyarcya jagannāthaṃ devamakaṃ samādhinā |ekamaśnāti yo bhaktaṃ dvitīyaṃ brāhmaṇārpaṇam | | 106
करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना । पूर्वे वयसि यत्नेन जानताऽजानतापि वा ।। १०७।।
karoti bhāskaraprītyai kārttikaṃ māsamātmanā |pūrve vayasi yatnena jānatā'jānatāpi vā | | 107
पापमाचरितं तस्माद्भिद्यते नात्र संशयः । अनेनैव विधानेन मासि मार्गशिरे पुनः ।। १०८।।
pāpamācaritaṃ tasmādbhidyate nātra saṃśayaḥ |anenaiva vidhānena māsi mārgaśire punaḥ | | 108
समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति । भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ।। १०९।।
samabhyarcya marakataṃ viprebhyo yaḥ prayacchati |bhagavatprīṇanārthāya phalaṃ tasya śṛṇuṣva me | | 109
मध्ये वयसि यत्पापं योषिता पुरुषेण वा । कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना ।। 1.116.११०।।
madhye vayasi yatpāpaṃ yoṣitā puruṣeṇa vā |kṛtamasmācca tenekto vimokṣaḥ paramātmanā | | 1.116.110
तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति । दिवाकरं समभ्यर्च्य पौषे मासि महीपते ।। १११।।
tathā caivekabhaktaṃ tu yastu viprāya yacchati |divākaraṃ samabhyarcya pauṣe māsi mahīpate | | 111
तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् । स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा ।। ११२।।
tattacca prīṇayatyarkaṃ vārdhikenaiva yatkṛtam |sa tasmānmucyate rājanpumānyoṣidathāpi vā | | 112
त्रिमासिकं व्रतमिदं यः करोति नरेश्वर । स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते ।। ११३।।
trimāsikaṃ vratamidaṃ yaḥ karoti nareśvara |sa bhānuprīṇanātpāpairlaghubhiḥ parimucyate | | 113
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः । तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ।। ११४।।
dvitīye vatsare rājanmucyate copapātakaiḥ |tadvattṛtīye'pi kṛtaṃ mahāpātakanāśanam | | 114
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् ।। ११५।।
vratametannaraiḥ strībhistribhirmāsairanuṣṭhitam |tribhiḥ saṃvatsaraiścaiva pradadāti phalaṃ nṛṇām | | 115
त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप । त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः ।। ११६।।
tribhirmāsairanuṣṭhānāttrividhātpātakānnṛpa |trīṇi nāmāni devasya mocayanti ca vārṣikaiḥ | | 116
यतस्ततो व्रतमिदं विविधं समुदाहृतम् । सर्वपापप्रशमनं भास्कराराधने परम् ।। ११७।।
yatastato vratamidaṃ vividhaṃ samudāhṛtam |sarvapāpapraśamanaṃ bhāskarārādhane param | | 117
सत्राजित उवाच
कतमाय 'तु विप्राय दातव्यं भक्तितो मुने । द्वितीये द्विजशार्दूल कथयस्वाखिलं मम ।। ११८।।
katamāya 'tu viprāya dātavyaṃ bhaktito mune |dvitīye dvijaśārdūla kathayasvākhilaṃ mama | | 118
परावसुरुवाच
देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च । श्रूयतां चापि वचनं यदुक्तं भास्करेण च ।। अरुणाय महाबाहो पृच्छते यत्पुरा नृप ।। ११९।।
deye purāṇaviduṣe vastre viprottamāya ca |śrūyatāṃ cāpi vacanaṃ yaduktaṃ bhāskareṇa ca | |aruṇāya mahābāho pṛcchate yatpurā nṛpa | | 119
उदयाचलमारूढं भास्करं तिमिरापहम् । प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् ।। 1.116.१२०।।
udayācalamārūḍhaṃ bhāskaraṃ timirāpaham |praṇamya śirasā nūnamidaṃ vacanamabravīt | | 1.116.120
कानि प्रियाणि ते देव पूजने सन्ति सर्वदा । पुष्पादीनां समस्तानामाराधनविधौ सदा ।। उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे ।। १२१।।
kāni priyāṇi te deva pūjane santi sarvadā |puṣpādīnāṃ samastānāmārādhanavidhau sadā | |uparāgādivastrādau brāhmaṇānāṃ tathā rave | | 121
भास्कर उवाच
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः ।। १२२।।
puṣpāṇāṃ karavīrāṇi tathā raktaṃ ca candanam |guggulañcāpi dhūpānāṃ naivedye modakāḥ priyāḥ | | 122
पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः । दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते ।। १२३।।
pūjākaro bhojakastu ghṛtadīpastathā priyaḥ |dānaṃ priyaṃ khagaśreṣṭha vācakāya pradīyate | | 123
मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि । वाचकाय१ तु दातव्यं तन्मम प्रीतये खग ।। १२४।।
māmuddiśya ca yaddānaṃ dīyate mānavairbhuvi |vācakāya1 tu dātavyaṃ tanmama prītaye khaga | | 124
इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः । ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम ।। १२५।।
itihāsapurāṇāmyāmabhijño yastu vācakaḥ |brāhmaṇo vai khagaśreṣṭha sampūjyaḥ prītaye mama | | 125
पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः । भवामि खगशार्दूल यतस्त्विष्टः स मे सदा ।। १२६।।
pūjite'sminsadā vipre pūjitohaṃ na saṃśayaḥ |bhavāmi khagaśārdūla yatastviṣṭaḥ sa me sadā | | 126
वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः । तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम ।। १२७।।
vedavīṇāmṛdaṅgaiśca nātigandhavilepanaiḥ |tathā me jāyate prītiryathā śrutvā khagottama | | 127
इतिहासपुराणानि वाच्यमानानि वाचकैः । अतः प्रियो वाचको मे पूजाकर्ता च भोजकः ।। १२८।।
itihāsapurāṇāni vācyamānāni vācakaiḥ |ataḥ priyo vācako me pūjākartā ca bhojakaḥ | | 128
इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः । ११६ । ।।
iti bhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpe satrājitopākhyāne ravipūjāvidhivarṇanaṃ nāma ṣoḍaśādhikaśatatamo'dhyāyaḥ | 116 |
ॐ श्री परमात्मने नमः