| |
|

This overlay will guide you through the buttons:

रविपूजाविधिवर्णनम्
अथ षोडशोत्तरशततमोऽध्यायः ॥
atha ṣoḍaśottaraśatatamo'dhyāyaḥ ..
ब्रह्मोवाच
कृष्ण राजा महानासीद्ययातिकुलसम्भवः । सत्राजिदिति विख्यातश्चक्रवर्ती महाबलः ॥ १॥
kṛṣṇa rājā mahānāsīdyayātikulasambhavaḥ . satrājiditi vikhyātaścakravartī mahābalaḥ .. 1..
प्रभावैस्तेजसा कान्त्या क्षान्त्या बलसमन्वितः । धैर्यगम्भीर्यसम्पन्नो वदान्यो यशसान्वितः ॥ २॥
prabhāvaistejasā kāntyā kṣāntyā balasamanvitaḥ . dhairyagambhīryasampanno vadānyo yaśasānvitaḥ .. 2..
बुद्ध्या विक्रमदक्षश्च सम्पन्नो ब्राह्मणायतः । कृती कविस्तथा शूरः षट्पदाख्यैर्न निर्जितः ॥ ३॥
buddhyā vikramadakṣaśca sampanno brāhmaṇāyataḥ . kṛtī kavistathā śūraḥ ṣaṭpadākhyairna nirjitaḥ .. 3..
सदा पञ्चसु रक्तश्च वसुमद्भिर्न निर्जितः । रुद्रता वसुभिर्जातैः सत्त्वश्रद्धासमन्वितः ॥ ४॥
sadā pañcasu raktaśca vasumadbhirna nirjitaḥ . rudratā vasubhirjātaiḥ sattvaśraddhāsamanvitaḥ .. 4..
अम्बुजस्याण्डजस्येव आत्रेयस्य तथाच्युत । अम्बुजायास्तथा कृष्ण वार्यपात्रं स वै विभो ॥ ५॥
ambujasyāṇḍajasyeva ātreyasya tathācyuta . ambujāyāstathā kṛṣṇa vāryapātraṃ sa vai vibho .. 5..
गाङ्गेयेन बले तुल्यः पौलस्त्यार्चाश्रमो यथा । गाङ्गेयस्य तथा कृष्ण धिषणस्य हरेर्यथा ॥ ६॥
gāṅgeyena bale tulyaḥ paulastyārcāśramo yathā . gāṅgeyasya tathā kṛṣṇa dhiṣaṇasya hareryathā .. 6..
काम्यश्च द्विजभक्तस्तु तथा वाल्मीकिवत्सदा । व्यासस्य देवशार्दूल जामदग्न्यस्य वा विभोः ॥ ७॥
kāmyaśca dvijabhaktastu tathā vālmīkivatsadā . vyāsasya devaśārdūla jāmadagnyasya vā vibhoḥ .. 7..
एषां नैकैर्गुणैर्युक्तः स राजा क्ष्मातले विभो । शशास स महाबाहुः सप्तद्वीपां वसुन्धराम् ॥ ८॥
eṣāṃ naikairguṇairyuktaḥ sa rājā kṣmātale vibho . śaśāsa sa mahābāhuḥ saptadvīpāṃ vasundharām .. 8..
यस्मिन्गाथां प्रगायन्ति ये पुराणविदो जनाः । सत्राजिते महाबाहौ कृष्ण धात्रीं समाश्रिते ॥ ९॥
yasmingāthāṃ pragāyanti ye purāṇavido janāḥ . satrājite mahābāhau kṛṣṇa dhātrīṃ samāśrite .. 9..
यावत्सूर्य उदेति स्म यावच्च प्रतितिष्ठति । सत्राजितं तु तत्सर्वं क्षेत्रमित्यमिधीयते ॥ 1.116.१०॥
yāvatsūrya udeti sma yāvacca pratitiṣṭhati . satrājitaṃ tu tatsarvaṃ kṣetramityamidhīyate .. 1.116.10..
स सर्वरत्नसंयुक्तां सप्तद्वीपवतीं महीम् । शशास धर्मेण पुरा चक्रवर्ती महाबलः ॥ ११॥
sa sarvaratnasaṃyuktāṃ saptadvīpavatīṃ mahīm . śaśāsa dharmeṇa purā cakravartī mahābalaḥ .. 11..
नान्यायकृन्न चाशक्तो वदान्यो बलवत्तरः । तस्याभूत्पुरुषा राज्ञः सम्यग्धर्मानुशासिनः ॥ १२॥
nānyāyakṛnna cāśakto vadānyo balavattaraḥ . tasyābhūtpuruṣā rājñaḥ samyagdharmānuśāsinaḥ .. 12..
चत्वारः सचिवास्तस्य राज्ञः सत्राजितस्य तु । बभूवुरप्रतिहताः सदा वाति बलस्य वै ॥ १३॥
catvāraḥ sacivāstasya rājñaḥ satrājitasya tu . babhūvurapratihatāḥ sadā vāti balasya vai .. 13..
तस्य भक्तिरतीवासीन्निसर्गादेव भूपतेः । दिवाकरे जगद्भानौ रक्तचन्दनमालिनि ॥ १४॥
tasya bhaktiratīvāsīnnisargādeva bhūpateḥ . divākare jagadbhānau raktacandanamālini .. 14..
तस्योर्ध्वमहिमानं च विलोक्य पृथिवीपतेः । न केवलं जनस्यापि ह्यभवत्तस्य विस्मयः ॥ १५॥
tasyordhvamahimānaṃ ca vilokya pṛthivīpateḥ . na kevalaṃ janasyāpi hyabhavattasya vismayaḥ .. 15..
सञ्चिन्तयामास नृपः समृद्ध्या विस्मितस्तथा । कथं स्यात् सम्पदेषा मे पुनरप्यन्यजन्मनि ॥ १६॥
sañcintayāmāsa nṛpaḥ samṛddhyā vismitastathā . kathaṃ syāt sampadeṣā me punarapyanyajanmani .. 16..
एवं स बहुशो राजा तदा कृष्ण महायशाः । चिन्तयन्नपि तन्मूलं नासदन्निश्चयान्वितः ॥ १७॥
evaṃ sa bahuśo rājā tadā kṛṣṇa mahāyaśāḥ . cintayannapi tanmūlaṃ nāsadanniścayānvitaḥ .. 17..
यदा न निश्चयं राजा स ययौ भार्गवीप्रियः । तदा पप्रच्छ धर्मज्ञान्स विप्रान्समुपागतान् ॥ १८॥
yadā na niścayaṃ rājā sa yayau bhārgavīpriyaḥ . tadā papraccha dharmajñānsa viprānsamupāgatān .. 18..
सर्वाश्च ससुखान्वीर विविक्तान्तः पुरस्थितः । प्रणिपत्य महाबाहुर्ग्रहीतुं शासनक्रियाः ॥ १९॥
sarvāśca sasukhānvīra viviktāntaḥ purasthitaḥ . praṇipatya mahābāhurgrahītuṃ śāsanakriyāḥ .. 19..
विश्वासानुग्रहा बुद्धिर्भवतां मयि सत्तमाः । तदहं प्रष्टुमिच्छामि किञ्चित्तद्वक्तुमर्हथ ॥ 1.116.२०॥
viśvāsānugrahā buddhirbhavatāṃ mayi sattamāḥ . tadahaṃ praṣṭumicchāmi kiñcittadvaktumarhatha .. 1.116.20..
सद्विद्याखिलविज्ञानसम्यग्धौतान्तरात्मभिः । भवद्भिर्यद्यनुग्राह्यः स्यामहं वेदवित्तमाः ॥ २१॥
sadvidyākhilavijñānasamyagdhautāntarātmabhiḥ . bhavadbhiryadyanugrāhyaḥ syāmahaṃ vedavittamāḥ .. 21..
तद्यथावन्मया पृष्टा भवन्तो मत्प्रसादिनः । वक्तुमर्हथ विद्वांसः सर्वस्यैवोपकारिणः ॥ २२॥
tadyathāvanmayā pṛṣṭā bhavanto matprasādinaḥ . vaktumarhatha vidvāṃsaḥ sarvasyaivopakāriṇaḥ .. 22..
ब्रह्मोवाच
यस्ते मनसि सन्देहस्तं पृच्छाद्य महीपते । वदिष्यामो यथान्यायं यत्ते१ मनसि वर्त्तते ॥ २३॥
yaste manasi sandehastaṃ pṛcchādya mahīpate . vadiṣyāmo yathānyāyaṃ yatte1 manasi varttate .. 23..
वयं हि नृपशार्दूल भवता पारितोषिताः । सम्यक्प्रजां पालयित्रा ददता भोजनं सदा ॥ २४॥
vayaṃ hi nṛpaśārdūla bhavatā pāritoṣitāḥ . samyakprajāṃ pālayitrā dadatā bhojanaṃ sadā .. 24..
सन्तुष्टो ब्राह्मणोऽश्नीयाच्छिंद्याद्वा धर्मसंशयम् । हितं चोपदिशेद्वर्त्म अहिताद्वा निवर्तयेत् ॥ २५॥
santuṣṭo brāhmaṇo'śnīyācchiṃdyādvā dharmasaṃśayam . hitaṃ copadiśedvartma ahitādvā nivartayet .. 25..
विवक्षुमथ भूपालं भार्या तस्यैव धीमतः । प्रणिपातेन चाहेदं विनयात्प्रणयान्वितम् ॥ २६॥
vivakṣumatha bhūpālaṃ bhāryā tasyaiva dhīmataḥ . praṇipātena cāhedaṃ vinayātpraṇayānvitam .. 26..
न स्त्रीणामवनीपाल वक्तुमीदृगिहेष्यते । तथापि भूपते वक्ष्ये सम्पदीदृक्सुदुर्लभा ॥ २७॥
na strīṇāmavanīpāla vaktumīdṛgiheṣyate . tathāpi bhūpate vakṣye sampadīdṛksudurlabhā .. 27..
भूयोऽपि संशयान्प्रष्टुमलमीशो भवानृषीन् । नन्वहं पुरषव्याघ्र सदान्तः पुरचारिणी ॥ २८॥
bhūyo'pi saṃśayānpraṣṭumalamīśo bhavānṛṣīn . nanvahaṃ puraṣavyāghra sadāntaḥ puracāriṇī .. 28..
तत्प्रसादं यदि भवान्करोति मम पार्थिव । तन्मदीयमृषीन्प्रष्टुं सन्देहं पार्थिवार्हसि ॥ २९॥
tatprasādaṃ yadi bhavānkaroti mama pārthiva . tanmadīyamṛṣīnpraṣṭuṃ sandehaṃ pārthivārhasi .. 29..
सत्राजित उवाच
ब्रूहि सुभ्रूर्मतं यत्ते प्रष्टव्या यन्मया द्विजाः । भूयोऽहमात्मसन्देहं प्रक्ष्याम्येतद्द्विजोत्तमान् ॥ 1.116.३०॥
brūhi subhrūrmataṃ yatte praṣṭavyā yanmayā dvijāḥ . bhūyo'hamātmasandehaṃ prakṣyāmyetaddvijottamān .. 1.116.30..
विमलवत्युवाच
श्रूयन्ते पृथिवीपाल नृपा ये तु चिरन्तनाः । येषां च सम्पद्भूपाल यथा तेऽद्य किलाभवत् ॥ ३१॥
śrūyante pṛthivīpāla nṛpā ye tu cirantanāḥ . yeṣāṃ ca sampadbhūpāla yathā te'dya kilābhavat .. 31..
तदीदृक्सम्पदो धाम तवाशेषं क्षितीश्वर । येन कर्मविपाकेन तद्वदन्तु महर्षयः ॥ ३२॥
tadīdṛksampado dhāma tavāśeṣaṃ kṣitīśvara . yena karmavipākena tadvadantu maharṣayaḥ .. 32..
अहं च भवतो भार्या सर्वसीमन्तिनीवरा । अतीव कर्मणा येन तद्विज्ञाने कुतूहलम् ॥ ३३॥
ahaṃ ca bhavato bhāryā sarvasīmantinīvarā . atīva karmaṇā yena tadvijñāne kutūhalam .. 33..
तथा सम्पत्समृद्धत्वमन्येष्वपि हि विद्यते । निरस्तातिशयत्वेन नूनं नाल्पेन कर्मणा ॥ ३४॥
tathā sampatsamṛddhatvamanyeṣvapi hi vidyate . nirastātiśayatvena nūnaṃ nālpena karmaṇā .. 34..
तदन्यजन्मचरितं नरनाथ निजं भवान् । मुनीन्पृच्छ त्वया चाहं यन्मया च पुरा कृतम् ॥ ३५॥
tadanyajanmacaritaṃ naranātha nijaṃ bhavān . munīnpṛccha tvayā cāhaṃ yanmayā ca purā kṛtam .. 35..
ब्रह्मोवाच
स तथोक्तस्तया राजा पत्न्या विस्मितमानसः । मुनीनां पुरतो मायां प्रशंसन्वाक्यमब्रवीत् ॥ ३६॥
sa tathoktastayā rājā patnyā vismitamānasaḥ . munīnāṃ purato māyāṃ praśaṃsanvākyamabravīt .. 36..
साधु देवि मतं यन्मे त्वया यदिदमीरितम् । सत्यं मुनिवचः पुंसां स्याद्ध वै गृहिणी तथा ॥ ३७॥
sādhu devi mataṃ yanme tvayā yadidamīritam . satyaṃ munivacaḥ puṃsāṃ syāddha vai gṛhiṇī tathā .. 37..
सोऽहमेतन्महाभागे पृच्छाम्येतान्महामुनीन् । तेषामविदितं किञ्चित्त्रिषु लोकेषु न विद्यते ॥ ३८॥
so'hametanmahābhāge pṛcchāmyetānmahāmunīn . teṣāmaviditaṃ kiñcittriṣu lokeṣu na vidyate .. 38..
एवमुक्त्वा प्रियां राजा प्रणिपत्य च तानृषीन् । यथावदेतदखिलं पप्रच्छ धरणीधरः ॥ ३९॥
evamuktvā priyāṃ rājā praṇipatya ca tānṛṣīn . yathāvadetadakhilaṃ papraccha dharaṇīdharaḥ .. 39..
राजोवाच
भगवन्तो ममाशेषं प्रसादावृतचेतसः । कथयन्तु यथावृत्तं यन्मया सुकृतं कृतम् ॥ 1.116.४ ०॥
bhagavanto mamāśeṣaṃ prasādāvṛtacetasaḥ . kathayantu yathāvṛttaṃ yanmayā sukṛtaṃ kṛtam .. 1.116.4 0..
कोऽहमासं पुरा विप्राः किंस्वित्कर्म मया कृतम् । किं वानया तु चार्वंग्या मम पत्न्या कृतं द्विजाः ॥ ४ १॥
ko'hamāsaṃ purā viprāḥ kiṃsvitkarma mayā kṛtam . kiṃ vānayā tu cārvaṃgyā mama patnyā kṛtaṃ dvijāḥ .. 4 1..
येनावयोरियं लक्ष्मीर्मर्त्यलोके सुदुर्लभा । चत्वारश्चाप्रतिहता अमात्या मम गच्छतः ॥ ४ २॥
yenāvayoriyaṃ lakṣmīrmartyaloke sudurlabhā . catvāraścāpratihatā amātyā mama gacchataḥ .. 4 2..
अशेषा भूभृतो वश्या धनस्यान्तो न विद्यते । बलं चैवाप्रतिहतं शरीरारोग्यमेव च ॥ ४ ३॥
aśeṣā bhūbhṛto vaśyā dhanasyānto na vidyate . balaṃ caivāpratihataṃ śarīrārogyameva ca .. 4 3..
प्रतिभाति च मे कान्त्या भार्यायामखिलं जगत् । ममापि वपुषस्तेजो न कश्चित्सहते द्विजाः । ४४॥
pratibhāti ca me kāntyā bhāryāyāmakhilaṃ jagat . mamāpi vapuṣastejo na kaścitsahate dvijāḥ . 44..
सोऽहमिच्छामि तज्ज्ञातुं तथैवेयमनिन्दिता । निजानुष्ठानमखिलं यस्याशेषमिदं फलम् ॥ ४५॥
so'hamicchāmi tajjñātuṃ tathaiveyamaninditā . nijānuṣṭhānamakhilaṃ yasyāśeṣamidaṃ phalam .. 45..
ब्रह्मोवाच
इति पृष्टा नरेन्द्रेण समस्तास्ते तपोधनाः । परावसुमथोचुस्ते कथ्यतामस्य भूभृतः ॥ ४६॥
iti pṛṣṭā narendreṇa samastāste tapodhanāḥ . parāvasumathocuste kathyatāmasya bhūbhṛtaḥ .. 46..
चोदितः सोऽपि धर्मज्ञैर्महाशूरा महामतिः । योगमास्थाय सुचिरं यथावद्यतमानसः ॥ ४७॥
coditaḥ so'pi dharmajñairmahāśūrā mahāmatiḥ . yogamāsthāya suciraṃ yathāvadyatamānasaḥ .. 47..
ज्ञातवान्नृपतेस्तस्य पूर्वदेहविचेष्टितम् । स तमाह मुनिर्भूपं विज्ञानेच्छं महामतिम् ॥ ४८॥
jñātavānnṛpatestasya pūrvadehaviceṣṭitam . sa tamāha munirbhūpaṃ vijñānecchaṃ mahāmatim .. 48..
सत्राजितं महात्मानं जितशत्रुं मनस्विनम् । सपत्नीकं महाबुद्धिं ब्राह्मणान्सत्यवादिनः ॥ ४९॥
satrājitaṃ mahātmānaṃ jitaśatruṃ manasvinam . sapatnīkaṃ mahābuddhiṃ brāhmaṇānsatyavādinaḥ .. 49..
परावसुरुवाच
शृणु भूपाल सकलं यस्येदं कर्मणः फलम् । तव राज्यादिकं सुभ्रूर्येयं चासीन्महीपते ॥ 1.116.५०॥
śṛṇu bhūpāla sakalaṃ yasyedaṃ karmaṇaḥ phalam . tava rājyādikaṃ subhrūryeyaṃ cāsīnmahīpate .. 1.116.50..
त्वमासीः शूद्रजातीयः परहिंसापरायणः । कुष्ठार्तो दण्डपारुष्ये निःस्नेहः सर्वजन्तुषु ॥ ५१॥
tvamāsīḥ śūdrajātīyaḥ parahiṃsāparāyaṇaḥ . kuṣṭhārto daṇḍapāruṣye niḥsnehaḥ sarvajantuṣu .. 51..
द्वयं च भवतो भार्या पूर्वमप्यायतेक्षणा । नित्यं बभूव त्वच्चित्ता भवच्छुश्रूषणे रता ॥ ५२॥
dvayaṃ ca bhavato bhāryā pūrvamapyāyatekṣaṇā . nityaṃ babhūva tvaccittā bhavacchuśrūṣaṇe ratā .. 52..
पतिव्रता महाभागा भर्त्स्यमानापि निष्ठुरम् । त्वद्वाक्येषु च सर्वेषु वीर कर्मसु चोद्यता । ५३॥
pativratā mahābhāgā bhartsyamānāpi niṣṭhuram . tvadvākyeṣu ca sarveṣu vīra karmasu codyatā . 53..
नैश्वर्यादसहायस्य त्यज्यमानस्य बन्धुभिः । क्षयं जगाम योर्थोऽभूत्सञ्चितः प्रपितामहैः ॥ ५४॥
naiśvaryādasahāyasya tyajyamānasya bandhubhiḥ . kṣayaṃ jagāma yortho'bhūtsañcitaḥ prapitāmahaiḥ .. 54..
तस्मिन्क्षीणे कृषिपरस्त्वमासीः पृथिवीपते । सापि कर्मविपाकेन कृषिर्विफलतां गता ॥ ५५॥
tasminkṣīṇe kṛṣiparastvamāsīḥ pṛthivīpate . sāpi karmavipākena kṛṣirviphalatāṃ gatā .. 55..
ततो निःस्वं परिक्षीणं परेषां भृत्यतां गतम् । तत्याज साध्वी नेयं त्वां त्यज्यमानापि पार्थिव ॥ ५६॥
tato niḥsvaṃ parikṣīṇaṃ pareṣāṃ bhṛtyatāṃ gatam . tatyāja sādhvī neyaṃ tvāṃ tyajyamānāpi pārthiva .. 56..
अनया तु समं साध्व्या भानोरावसथे त्वया । कृतं शुश्रूषणं वृत्त्या भक्त्या सम्मार्जनादिकम् ॥ ५७॥
anayā tu samaṃ sādhvyā bhānorāvasathe tvayā . kṛtaṃ śuśrūṣaṇaṃ vṛttyā bhaktyā sammārjanādikam .. 57..
निःस्नेहः सर्वकामेभ्यस्तन्मयस्त्वं तदर्पणः । अहन्यहनि विस्रम्भात्तस्मिन्नावसथे रवेः ॥ ५८॥
niḥsnehaḥ sarvakāmebhyastanmayastvaṃ tadarpaṇaḥ . ahanyahani visrambhāttasminnāvasathe raveḥ .. 58..
कान्यकुब्जपुरे वीर महाशुश्रूषितं त्वया । दिवाकरालये नित्यं कृतं तन्मार्जनं त्वया ॥ ५९॥
kānyakubjapure vīra mahāśuśrūṣitaṃ tvayā . divākarālaye nityaṃ kṛtaṃ tanmārjanaṃ tvayā .. 59..
तथैवाभ्युक्षणं भूप नित्यं चैवानुलेपनम् । पत्न्यानया नृप तथा युष्मच्चित्तानुवृत्तया ॥ 1.116.६०॥
tathaivābhyukṣaṇaṃ bhūpa nityaṃ caivānulepanam . patnyānayā nṛpa tathā yuṣmaccittānuvṛttayā .. 1.116.60..
कारितं श्रवणं पुण्यमितिहासपुराणयोः । दत्त्वाङ्गुलीयकं राजन्पितृदत्तं तु वाचके ॥ ६१॥
kāritaṃ śravaṇaṃ puṇyamitihāsapurāṇayoḥ . dattvāṅgulīyakaṃ rājanpitṛdattaṃ tu vācake .. 61..
अहन्यहनि यत्कर्म युवयोर्नृपकुर्वतोः । तत्रैव तन्मयत्वेन पापहानिरजायत ॥ ६२॥
ahanyahani yatkarma yuvayornṛpakurvatoḥ . tatraiva tanmayatvena pāpahānirajāyata .. 62..
भानोः कार्यं मया कार्यं परं शुश्रूषणं तथा । नाप्रभातं प्रभातं वा चिन्तेयमभवन्निशि ॥ ६३॥
bhānoḥ kāryaṃ mayā kāryaṃ paraṃ śuśrūṣaṇaṃ tathā . nāprabhātaṃ prabhātaṃ vā cinteyamabhavanniśi .. 63..
एवमायतनं रम्यमित्येवं च सुखावहम् । सूर्यवच्चैवमेतत्स्यादित्यासीत्ते मनस्तदा ॥ ६४॥
evamāyatanaṃ ramyamityevaṃ ca sukhāvaham . sūryavaccaivametatsyādityāsītte manastadā .. 64..
योगिनां सुखदं कर्म तथैव सुखमित्यपि । भवच्चित्तमभूत्तत्र योगकर्मण्यहर्निशम् ॥ ६५॥
yogināṃ sukhadaṃ karma tathaiva sukhamityapi . bhavaccittamabhūttatra yogakarmaṇyaharniśam .. 65..
एवं तन्मनसस्तत्र कृतोद्योगस्य पार्थिव । भूतानुमानिनः सम्यग्यथोक्ताधिककारिणः ॥ ६६॥
evaṃ tanmanasastatra kṛtodyogasya pārthiva . bhūtānumāninaḥ samyagyathoktādhikakāriṇaḥ .. 66..
स्मरतो गोपतिं नित्यं चित्तेनापि दृढात्मनः । निःशेषमुपशांतं ते पापं सूर्यनिषेवणात् ॥ ६७॥
smarato gopatiṃ nityaṃ cittenāpi dṛḍhātmanaḥ . niḥśeṣamupaśāṃtaṃ te pāpaṃ sūryaniṣevaṇāt .. 67..
ततोऽधिकं पुरस्तस्मादगारस्यानुलेपनम् । संमार्जनं च बहुशः सपत्नीकेन यत्कृतम् ॥ ६८॥
tato'dhikaṃ purastasmādagārasyānulepanam . saṃmārjanaṃ ca bahuśaḥ sapatnīkena yatkṛtam .. 68..
केवलं धर्ममाश्रित्य त्यक्त्वा वृत्तिमशेषतः । अनया श्रवणं पुण्यं कारितं वाचकात्सदा । ६९॥
kevalaṃ dharmamāśritya tyaktvā vṛttimaśeṣataḥ . anayā śravaṇaṃ puṇyaṃ kāritaṃ vācakātsadā . 69..
नानाधातुविकारैस्तु गोमयेन मृदा तथा । उपलेपनं कृतं भक्त्या त्वया पूर्वं सुरालये ॥ 1.116.७०॥
nānādhātuvikāraistu gomayena mṛdā tathā . upalepanaṃ kṛtaṃ bhaktyā tvayā pūrvaṃ surālaye .. 1.116.70..
अथाजगाम वै तत्र कुवलाश्वो महीपतिः । महासैन्यपरीवारः प्रभूतगजवाहनः ॥ ७१॥
athājagāma vai tatra kuvalāśvo mahīpatiḥ . mahāsainyaparīvāraḥ prabhūtagajavāhanaḥ .. 71..
सर्वसम्पदुपेतं तं सर्वाभरणभूषितम् । वृतं भार्यासहस्रेण दृष्ट्वा संक्रन्दनोद्बलम् ॥ स्पृहा कृता त्वया तत्र चारुमौलिनि पार्थिवे ॥ ७२॥
sarvasampadupetaṃ taṃ sarvābharaṇabhūṣitam . vṛtaṃ bhāryāsahasreṇa dṛṣṭvā saṃkrandanodbalam .. spṛhā kṛtā tvayā tatra cārumaulini pārthive .. 72..
सर्वकामप्रदं कर्म क्रियते भास्काराश्रितम् । तेनैतदखिलं राज्यमशेषं चाप्तवान्महीम् ॥ ७३॥
sarvakāmapradaṃ karma kriyate bhāskārāśritam . tenaitadakhilaṃ rājyamaśeṣaṃ cāptavānmahīm .. 73..
तेजश्चैवाधिकं यत्ते तथैव शृणु पार्थिव । योगप्रभावतो लब्धं कथयाम्यखिलं तव ॥ ७४॥
tejaścaivādhikaṃ yatte tathaiva śṛṇu pārthiva . yogaprabhāvato labdhaṃ kathayāmyakhilaṃ tava .. 74..
तत्रैवावसथे दीपः प्रशान्तः स्नेहसंक्षयात् । निजभोजनतैलेन पुनः प्रज्वलितस्त्वया ॥ ७५॥
tatraivāvasathe dīpaḥ praśāntaḥ snehasaṃkṣayāt . nijabhojanatailena punaḥ prajvalitastvayā .. 75..
अन्या चोत्तरीयेण वीर वर्त्योपबृंहितः । तव पत्न्या स्वयं ज्वाल्य कान्तिरस्यास्ततोऽधिका ॥ ७६॥
anyā cottarīyeṇa vīra vartyopabṛṃhitaḥ . tava patnyā svayaṃ jvālya kāntirasyāstato'dhikā .. 76..
तवाप्यखिलभूपालमनः क्षोभकरं पुनः । तेजो नरेन्द्र एतस्मात्किमुताराध्य भास्करम् ॥ ७७॥
tavāpyakhilabhūpālamanaḥ kṣobhakaraṃ punaḥ . tejo narendra etasmātkimutārādhya bhāskaram .. 77..
एवं नरेन्द्रः शूद्रत्वाद्भानुकर्मपरायणः । तन्मयत्वेन सम्प्राप्तो महिमानमनुत्तमम् ॥ ७८॥
evaṃ narendraḥ śūdratvādbhānukarmaparāyaṇaḥ . tanmayatvena samprāpto mahimānamanuttamam .. 78..
किं पुनर्यो नरो भक्त्या नित्यं शुश्रूषणावृतः । करोति सततं पूजां निष्कामो नान्यमानसः ॥ ७९॥
kiṃ punaryo naro bhaktyā nityaṃ śuśrūṣaṇāvṛtaḥ . karoti satataṃ pūjāṃ niṣkāmo nānyamānasaḥ .. 79..
सर्वामृद्धिमिमां लब्ध्वा सर्वलोकमहेश्वरः । पूजयित्वार्कमीशेशं तमाराध्य न सीदति ॥ 1.116.८०॥
sarvāmṛddhimimāṃ labdhvā sarvalokamaheśvaraḥ . pūjayitvārkamīśeśaṃ tamārādhya na sīdati .. 1.116.80..
पुष्पै धूपैस्तथा वान्यैर्दीपैर्वस्त्रानुलेपनैः । आराधयार्कं तद्वेश्म सदा सम्मार्जनादिना ॥ ८१॥
puṣpai dhūpaistathā vānyairdīpairvastrānulepanaiḥ . ārādhayārkaṃ tadveśma sadā sammārjanādinā .. 81..
यद्यदिष्टतमं किञ्चिद्यद्यन्यत्तु दुर्लभम् । तद्दत्वा च जगद्धात्रे भास्कराय न सीदति ॥ ८२॥
yadyadiṣṭatamaṃ kiñcidyadyanyattu durlabham . taddatvā ca jagaddhātre bhāskarāya na sīdati .. 82..
सुगन्धागुरुकर्पूरचन्दनागुरुकुंकुमैः । वासोभिर्विविधैर्धूपैः पुष्पैः स्रक्चामरध्वजैः ॥ ८३॥
sugandhāgurukarpūracandanāgurukuṃkumaiḥ . vāsobhirvividhairdhūpaiḥ puṣpaiḥ srakcāmaradhvajaiḥ .. 83..
अन्योपहारैर्विविधैः कृतक्षीराभिषेचनैः । गीतवादित्रनृत्याद्यैस्तोषयस्वार्कमादरात् ॥ ८४॥
anyopahārairvividhaiḥ kṛtakṣīrābhiṣecanaiḥ . gītavāditranṛtyādyaistoṣayasvārkamādarāt .. 84..
पुण्यरात्रिषु मार्तण्डं नृत्यगीतैरथोज्ज्वलम् । भूप जागरणैर्भक्त्या होमः कार्यः सदा शुचिः ॥ ८५॥
puṇyarātriṣu mārtaṇḍaṃ nṛtyagītairathojjvalam . bhūpa jāgaraṇairbhaktyā homaḥ kāryaḥ sadā śuciḥ .. 85..
इतिहासपुराणानां श्रवणेन .विशेषतः । तथा वेदस्वनैः पुण्यैर्ऋक्सामयजुभिर्नृप ॥ ८६॥
itihāsapurāṇānāṃ śravaṇena .viśeṣataḥ . tathā vedasvanaiḥ puṇyairṛksāmayajubhirnṛpa .. 86..
एवं सन्तोष्यते भक्त्या भगवान्भवभङ्गकृत् । भूयो वैवस्वतो भूत्वा भवहृद्भास्करो नरैः ॥ ८७॥
evaṃ santoṣyate bhaktyā bhagavānbhavabhaṅgakṛt . bhūyo vaivasvato bhūtvā bhavahṛdbhāskaro naraiḥ .. 87..
तोषितो भगवान्भानुर्ददात्यभिमतं फलम् । दैवकर्मसमर्थानां प्राणिनां स्मृतिसम्भवैः ॥ ८८॥
toṣito bhagavānbhānurdadātyabhimataṃ phalam . daivakarmasamarthānāṃ prāṇināṃ smṛtisambhavaiḥ .. 88..
तोषितो भगवान्कामान्प्रयच्छति दिवाकरः । नैष वृत्तैर्न रत्नौघैः पुष्पैर्धूपानुलेपनैः ॥ सद्भावेनैव मार्तण्डस्तोषमायाति संस्मृतः ॥ ८९॥
toṣito bhagavānkāmānprayacchati divākaraḥ . naiṣa vṛttairna ratnaughaiḥ puṣpairdhūpānulepanaiḥ .. sadbhāvenaiva mārtaṇḍastoṣamāyāti saṃsmṛtaḥ .. 89..
त्वयैकाग्रमनस्केन गृहसम्मार्जनादिकम् । कृत्वाल्पमीदृशं प्राप्तं राज्यमन्येन दुर्लभम् ॥ 1.116.९०॥
tvayaikāgramanaskena gṛhasammārjanādikam . kṛtvālpamīdṛśaṃ prāptaṃ rājyamanyena durlabham .. 1.116.90..
अनया श्रवणं पुण्यं कारयित्वा गृहे रवेः । ईदृक्प्राप्ता सम्पदियं पूजां कृत्वा तु वाचके ॥ ९१॥
anayā śravaṇaṃ puṇyaṃ kārayitvā gṛhe raveḥ . īdṛkprāptā sampadiyaṃ pūjāṃ kṛtvā tu vācake .. 91..
प्राप्तोपकरणैर्यस्तमेकाग्रमतिरण्डजम् । सन्तोषयति नेन्द्रोऽपि भवता वै समः क्वचित् ॥ ९२॥
prāptopakaraṇairyastamekāgramatiraṇḍajam . santoṣayati nendro'pi bhavatā vai samaḥ kvacit .. 92..
तस्मात्त्वमनया देव्या सहात्यन्तविनीतया । भास्कराराधने यत्नं कुरु धर्मभृतां वर ॥ ९३॥
tasmāttvamanayā devyā sahātyantavinītayā . bhāskarārādhane yatnaṃ kuru dharmabhṛtāṃ vara .. 93..
ब्रह्मोवाच
एतन्मुनेर्वचो वीर निशम्य स नराधिपः । भार्यासहायः स तदा संप्रहृष्टतनूरुहः ॥ ९४॥
etanmunervaco vīra niśamya sa narādhipaḥ . bhāryāsahāyaḥ sa tadā saṃprahṛṣṭatanūruhaḥ .. 94..
कृतकार्यमिवात्मानं मन्यमानस्तदाभवत् । उवाच प्रणतो भूत्वा राजा सत्राजितोऽच्युत ॥ ९५॥
kṛtakāryamivātmānaṃ manyamānastadābhavat . uvāca praṇato bhūtvā rājā satrājito'cyuta .. 95..
सत्राजित उवाच
यथामरत्वं सम्प्राप्य यथा वायुर्बलं परम् । परं निर्वाणमाप्नोति तथाहं वचसा तव ॥ ९६॥
yathāmaratvaṃ samprāpya yathā vāyurbalaṃ param . paraṃ nirvāṇamāpnoti tathāhaṃ vacasā tava .. 96..
कृतकृत्यः सुखासीनो निर्वृतिं परमां गतः । अज्ञानतमसाच्छन्ने यत्प्रदीपस्त्वया धृतः ॥ ९७॥
kṛtakṛtyaḥ sukhāsīno nirvṛtiṃ paramāṃ gataḥ . ajñānatamasācchanne yatpradīpastvayā dhṛtaḥ .. 97..
अहमेषा च तन्वङ्गी विभूतिभ्रंशभीरुकः । द्रव्यमापादितं ब्रह्मन्निहाद्य वचसा तव ॥ ९८॥
ahameṣā ca tanvaṅgī vibhūtibhraṃśabhīrukaḥ . dravyamāpāditaṃ brahmannihādya vacasā tava .. 98..
सम्पदः कथितं बीजमावयोर्भवता मुने । त्वद्वक्त्रादुद्यता वाचो विज्ञाता हि द्विजोत्तम ॥ ९९॥
sampadaḥ kathitaṃ bījamāvayorbhavatā mune . tvadvaktrādudyatā vāco vijñātā hi dvijottama .. 99..
न रत्नैर्न च वित्तौघैर्न च पुष्पानुलेपनैः । आराध्यश्च जगन्नाथो भावशून्यैर्दिवाकरः ॥ 1.116.१००॥
na ratnairna ca vittaughairna ca puṣpānulepanaiḥ . ārādhyaśca jagannātho bhāvaśūnyairdivākaraḥ .. 1.116.100..
बाह्यार्थनिरपेक्षैश्च मनसैव मनोगतिः । निःस्वैराराध्यते देवो भानुः सर्वेश्वरेश्वरः ॥ १०१॥
bāhyārthanirapekṣaiśca manasaiva manogatiḥ . niḥsvairārādhyate devo bhānuḥ sarveśvareśvaraḥ .. 101..
सर्वमेतन्मया ज्ञातं यत्त्वमात्थ महामुने । यच्च पृच्छामि तन्मे त्वं प्रसादसुमुखो वद ॥ १०२॥
sarvametanmayā jñātaṃ yattvamāttha mahāmune . yacca pṛcchāmi tanme tvaṃ prasādasumukho vada .. 102..
कथमाराधितो देवो नरैः स्त्रीभिश्च भास्करः । तोषमायाति विप्रेन्द्र तद्वदस्व महामुने ॥ १०३॥
kathamārādhito devo naraiḥ strībhiśca bhāskaraḥ . toṣamāyāti viprendra tadvadasva mahāmune .. 103..
रहस्यानि च देवस्य प्रीतये या तिथिः सदा । चान्यशेषाणि मे ब्रूहि अर्काराधनकांक्षिणः ॥ १०४॥
rahasyāni ca devasya prītaye yā tithiḥ sadā . cānyaśeṣāṇi me brūhi arkārādhanakāṃkṣiṇaḥ .. 104..
परावसुरुवाच
शृणु भूपाल यैर्भानुर्गृहेष्याराध्यते जनैः । नारीभिश्चातिघोरेऽस्मिन्पतिताभिर्भवार्णवे ॥ १०५॥
śṛṇu bhūpāla yairbhānurgṛheṣyārādhyate janaiḥ . nārībhiścātighore'sminpatitābhirbhavārṇave .. 105..
समभ्यर्च्य जगन्नाथं देवमकं समाधिना । एकमश्नाति यो भक्तं द्वितीयं ब्राह्मणार्पणम् ॥ १०६॥
samabhyarcya jagannāthaṃ devamakaṃ samādhinā . ekamaśnāti yo bhaktaṃ dvitīyaṃ brāhmaṇārpaṇam .. 106..
करोति भास्करप्रीत्यै कार्त्तिकं मासमात्मना । पूर्वे वयसि यत्नेन जानताऽजानतापि वा ॥ १०७॥
karoti bhāskaraprītyai kārttikaṃ māsamātmanā . pūrve vayasi yatnena jānatā'jānatāpi vā .. 107..
पापमाचरितं तस्माद्भिद्यते नात्र संशयः । अनेनैव विधानेन मासि मार्गशिरे पुनः ॥ १०८॥
pāpamācaritaṃ tasmādbhidyate nātra saṃśayaḥ . anenaiva vidhānena māsi mārgaśire punaḥ .. 108..
समभ्यर्च्य मरकतं विप्रेभ्यो यः प्रयच्छति । भगवत्प्रीणनार्थाय फलं तस्य शृणुष्व मे ॥ १०९॥
samabhyarcya marakataṃ viprebhyo yaḥ prayacchati . bhagavatprīṇanārthāya phalaṃ tasya śṛṇuṣva me .. 109..
मध्ये वयसि यत्पापं योषिता पुरुषेण वा । कृतमस्माच्च तेनेक्तो विमोक्षः परमात्मना ॥ 1.116.११०॥
madhye vayasi yatpāpaṃ yoṣitā puruṣeṇa vā . kṛtamasmācca tenekto vimokṣaḥ paramātmanā .. 1.116.110..
तथा चैवेकभक्तं तु यस्तु विप्राय यच्छति । दिवाकरं समभ्यर्च्य पौषे मासि महीपते ॥ १११॥
tathā caivekabhaktaṃ tu yastu viprāya yacchati . divākaraṃ samabhyarcya pauṣe māsi mahīpate .. 111..
तत्तच्च प्रीणयत्यर्कं वार्धिकेनैव यत्कृतम् । स तस्मान्मुच्यते राजन्पुमान्योषिदथापि वा ॥ ११२॥
tattacca prīṇayatyarkaṃ vārdhikenaiva yatkṛtam . sa tasmānmucyate rājanpumānyoṣidathāpi vā .. 112..
त्रिमासिकं व्रतमिदं यः करोति नरेश्वर । स भानुप्रीणनात्पापैर्लघुभिः परिमुच्यते ॥ ११३॥
trimāsikaṃ vratamidaṃ yaḥ karoti nareśvara . sa bhānuprīṇanātpāpairlaghubhiḥ parimucyate .. 113..
द्वितीये वत्सरे राजन्मुच्यते चोपपातकैः । तद्वत्तृतीयेऽपि कृतं महापातकनाशनम् ॥ ११४॥
dvitīye vatsare rājanmucyate copapātakaiḥ . tadvattṛtīye'pi kṛtaṃ mahāpātakanāśanam .. 114..
व्रतमेतन्नरैः स्त्रीभिस्त्रिभिर्मासैरनुष्ठितम् । त्रिभिः संवत्सरैश्चैव प्रददाति फलं नृणाम् ॥ ११५॥
vratametannaraiḥ strībhistribhirmāsairanuṣṭhitam . tribhiḥ saṃvatsaraiścaiva pradadāti phalaṃ nṛṇām .. 115..
त्रिभिर्मासैरनुष्ठानात्त्रिविधात्पातकान्नृप । त्रीणि नामानि देवस्य मोचयन्ति च वार्षिकैः ॥ ११६॥
tribhirmāsairanuṣṭhānāttrividhātpātakānnṛpa . trīṇi nāmāni devasya mocayanti ca vārṣikaiḥ .. 116..
यतस्ततो व्रतमिदं विविधं समुदाहृतम् । सर्वपापप्रशमनं भास्कराराधने परम् ॥ ११७॥
yatastato vratamidaṃ vividhaṃ samudāhṛtam . sarvapāpapraśamanaṃ bhāskarārādhane param .. 117..
सत्राजित उवाच
कतमाय 'तु विप्राय दातव्यं भक्तितो मुने । द्वितीये द्विजशार्दूल कथयस्वाखिलं मम ॥ ११८॥
katamāya 'tu viprāya dātavyaṃ bhaktito mune . dvitīye dvijaśārdūla kathayasvākhilaṃ mama .. 118..
परावसुरुवाच
देये पुराणविदुषे वस्त्रे विप्रोत्तमाय च । श्रूयतां चापि वचनं यदुक्तं भास्करेण च ॥ अरुणाय महाबाहो पृच्छते यत्पुरा नृप ॥ ११९॥
deye purāṇaviduṣe vastre viprottamāya ca . śrūyatāṃ cāpi vacanaṃ yaduktaṃ bhāskareṇa ca .. aruṇāya mahābāho pṛcchate yatpurā nṛpa .. 119..
उदयाचलमारूढं भास्करं तिमिरापहम् । प्रणम्य शिरसा नूनमिदं वचनमब्रवीत् ॥ 1.116.१२०॥
udayācalamārūḍhaṃ bhāskaraṃ timirāpaham . praṇamya śirasā nūnamidaṃ vacanamabravīt .. 1.116.120..
कानि प्रियाणि ते देव पूजने सन्ति सर्वदा । पुष्पादीनां समस्तानामाराधनविधौ सदा ॥ उपरागादिवस्त्रादौ ब्राह्मणानां तथा रवे ॥ १२१॥
kāni priyāṇi te deva pūjane santi sarvadā . puṣpādīnāṃ samastānāmārādhanavidhau sadā .. uparāgādivastrādau brāhmaṇānāṃ tathā rave .. 121..
भास्कर उवाच
पुष्पाणां करवीराणि तथा रक्तं च चन्दनम् । गुग्गुलञ्चापि धूपानां नैवेद्ये मोदकाः प्रियाः ॥ १२२॥
puṣpāṇāṃ karavīrāṇi tathā raktaṃ ca candanam . guggulañcāpi dhūpānāṃ naivedye modakāḥ priyāḥ .. 122..
पूजाकरो भोजकस्तु घृतदीपस्तथा प्रियः । दानं प्रियं खगश्रेष्ठ वाचकाय प्रदीयते ॥ १२३॥
pūjākaro bhojakastu ghṛtadīpastathā priyaḥ . dānaṃ priyaṃ khagaśreṣṭha vācakāya pradīyate .. 123..
मामुद्दिश्य च यद्दानं दीयते मानवैर्भुवि । वाचकाय१ तु दातव्यं तन्मम प्रीतये खग ॥ १२४॥
māmuddiśya ca yaddānaṃ dīyate mānavairbhuvi . vācakāya1 tu dātavyaṃ tanmama prītaye khaga .. 124..
इतिहासपुराणाम्यामभिज्ञो यस्तु वाचकः । ब्राह्मणो वै खगश्रेष्ठ सम्पूज्यः प्रीतये मम ॥ १२५॥
itihāsapurāṇāmyāmabhijño yastu vācakaḥ . brāhmaṇo vai khagaśreṣṭha sampūjyaḥ prītaye mama .. 125..
पूजितेऽस्मिन्सदा विप्रे पूजितोहं न संशयः । भवामि खगशार्दूल यतस्त्विष्टः स मे सदा ॥ १२६॥
pūjite'sminsadā vipre pūjitohaṃ na saṃśayaḥ . bhavāmi khagaśārdūla yatastviṣṭaḥ sa me sadā .. 126..
वेदवीणामृदङ्गैश्च नातिगन्धविलेपनैः । तथा मे जायते प्रीतिर्यथा श्रुत्वा खगोत्तम ॥ १२७॥
vedavīṇāmṛdaṅgaiśca nātigandhavilepanaiḥ . tathā me jāyate prītiryathā śrutvā khagottama .. 127..
इतिहासपुराणानि वाच्यमानानि वाचकैः । अतः प्रियो वाचको मे पूजाकर्ता च भोजकः ॥ १२८॥
itihāsapurāṇāni vācyamānāni vācakaiḥ . ataḥ priyo vācako me pūjākartā ca bhojakaḥ .. 128..
इति भविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्पे सत्राजितोपाख्याने रविपूजाविधिवर्णनं नाम षोडशाधिकशततमोऽध्यायः । ११६ । ॥
iti bhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpe satrājitopākhyāne ravipūjāvidhivarṇanaṃ nāma ṣoḍaśādhikaśatatamo'dhyāyaḥ . 116 . ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In