Bhavishya Purana

Brahma Parva

Adhyaya - 165

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
उभयसप्तमीवर्णनम्
अथ पञ्चषष्ट्योत्तरशततमोऽध्यायः
atha pañcaṣaṣṭyottaraśatatamo'dhyāyaḥ
। । सुमंतुरुवाच । ।। ।
अहं ते संप्रवक्ष्यामि सूर्यस्यव्रत्तमुत्तमम् ।। धर्मकामार्थमोक्षाणां प्रतिपादनमुत्तमम् ।। १ ।।
ahaṃ te saṃpravakṣyāmi sūryasyavrattamuttamam||dharmakāmārthamokṣāṇāṃ pratipādanamuttamam||1||
पौषमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।। जितेंद्रियः सत्यवादी शालिगोधूमगोरसैः ।। २ ।।
pauṣamāse tu saṃprāpte yaḥ kuryānnaktabhojanam||jiteṃdriyaḥ satyavādī śāligodhūmagorasaiḥ ||2||
पक्षयोः सप्तमीं यत्नादुपवासेन यापयेत् ।। त्रिसंध्यमर्चयेद्भानुं शांडिलेयं च सुव्रत ।। ३ ।।
pakṣayoḥ saptamīṃ yatnādupavāsena yāpayet ||trisaṃdhyamarcayedbhānuṃ śāṃḍileyaṃ ca suvrata||3||
अधःशायी भवेन्नित्यं सर्वभोगविव र्जितः ।। मासि पूर्णे तु सप्तम्यां घृतादिभिररिंदम ।। ४ ।।
adhaḥśāyī bhavennityaṃ sarvabhogaviva rjitaḥ ||māsi pūrṇe tu saptamyāṃ ghṛtādibhirariṃdama || 4 ||
कृत्वा स्नानं महापूजां सूर्यदेवस्य भास्त ।। नैवेद्यं मोदकप्रस्थं क्षीरं सिद्धं निवेदयेत् ।। ५ ।।
kṛtvā snānaṃ mahāpūjāṃ sūryadevasya bhāsta||naivedyaṃ modakaprasthaṃ kṣīraṃ siddhaṃ nivedayet ||5||
भोजयेच्च द्विजानष्टौ भगार्चा शुभलक्षणाम् ।। गां च दत्त्वा महाराज कपिलां भास्कराय तु ।। ६ ।।
bhojayecca dvijānaṣṭau bhagārcā śubhalakṣaṇām ||gāṃ ca dattvā mahārāja kapilāṃ bhāskarāya tu ||6||
य एवं कुरुते पुण्यं सूर्यस्य व्रतमुत्तमम् ।। तस्य पुण्य फलं वच्मि सर्वकामसमन्वितम् ।। ७ ।।
ya evaṃ kurute puṇyaṃ sūryasya vratamuttamam||tasya puṇya phalaṃ vacmi sarvakāmasamanvitam||7||
सूर्यकोटिप्रतीकाशैर्विमानैः सार्वकामिकैः ।। अप्सरोगणसंकीर्णैर्महाविभवसंयुतैः ।। ८ ।।
sūryakoṭipratīkāśairvimānaiḥ sārvakāmikaiḥ ||apsarogaṇasaṃkīrṇairmahāvibhavasaṃyutaiḥ ||8||
संगीतनृत्यवाद्याद्यैर्गंधर्वगणशोभितैः ।। दोधूयमानश्चमरैः स्तूयमानः सुरासुरैः ।। ९ ।।
saṃgītanṛtyavādyādyairgaṃdharvagaṇaśobhitaiḥ ||dodhūyamānaścamaraiḥ stūyamānaḥ surāsuraiḥ ||9||
सहस्रकिरणाभासः सौरैः सूर्यसमन्वितैः ।। स याति परमं स्थानं यत्रास्ते रविरंशुमान् ।। 1.165.१० ।।
sahasrakiraṇābhāsaḥ sauraiḥ sūryasamanvitaiḥ ||sa yāti paramaṃ sthānaṃ yatrāste raviraṃśumān||1.165.10||
रोमसंख्या तु या तस्यास्तत्प्रसूतिः कुलेषु च ।। तावद्युगसहस्राणि सूरलोके महीयते ।। ११ ।।
romasaṃkhyā tu yā tasyāstatprasūtiḥ kuleṣu ca ||tāvadyugasahasrāṇi sūraloke mahīyate ||11||
त्रिःसप्तकुलजैः सार्धं भोगान्भुक्त्वा यथेप्सितान् ।। ज्ञानयोगं समासाद्य पुनरेव प्रमुच्यते ।। १२ ।।
triḥsaptakulajaiḥ sārdhaṃ bhogānbhuktvā yathepsitān ||jñānayogaṃ samāsādya punareva pramucyate || 12 ||
योगाद्दुःखांतमाप्नोति ज्ञानयोगं प्रवर्तते ।। सौरधर्माद्भवेज्ज्ञानं सौरधर्मो भगार्चनात् ।।।। १३ ।।
yogādduḥkhāṃtamāpnoti jñānayogaṃ pravartate ||sauradharmādbhavejjñānaṃ sauradharmo bhagārcanāt|| || 13 ||
इत्येवं ते समाख्यातं भवार्णवव्यपोहनम् ।। सौरमोक्षक्रमोपायं सूराश्रयनिषेवणम् ।। १४ ।।
ityevaṃ te samākhyātaṃ bhavārṇavavyapohanam||sauramokṣakramopāyaṃ sūrāśrayaniṣevaṇam || 14 ||
माघमासे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।। पिण्याकं घृतसंयुक्तं भुंजानः स जितेन्द्रियः ।। १५ ।।
māghamāse tu saṃprāpte yaḥ kuryānnaktabhojanam ||piṇyākaṃ ghṛtasaṃyuktaṃ bhuṃjānaḥ sa jitendriyaḥ || 15 ||
सोपवासश्च सप्तम्यां भवेदुभयपक्षयोः ।। घृताभिषेकमष्टम्यां कुर्याद्भानोर्नराधिप ।। गां च दयाद्दिनेशाय तरुणीं नीलसंनिभाम् ।। १६ ।।
sopavāsaśca saptamyāṃ bhavedubhayapakṣayoḥ ||ghṛtābhiṣekamaṣṭamyāṃ kuryādbhānornarādhipa ||gāṃ ca dayāddineśāya taruṇīṃ nīlasaṃnibhām|| 16 ||
इन्द्रनीलप्रतीकाशैर्विमानैः शिखिसंयुतैः ।। गत्वादित्यपुरं रम्यं भोगान्भुंक्ते यथेप्सितान् ।। १७ ।।
indranīlapratīkāśairvimānaiḥ śikhisaṃyutaiḥ ||gatvādityapuraṃ ramyaṃ bhogānbhuṃkte yathepsitān || 17 ||
राजेंद्र फाल्गुने मासि यः कुर्यान्नक्तभोजनम् ।। श्यामाकक्षीरनीवारैर्जितक्रोधो जितेन्द्रियः ।। १८ ।।
rājeṃdra phālgune māsi yaḥ kuryānnaktabhojanam ||śyāmākakṣīranīvārairjitakrodho jitendriyaḥ || 18 ||
षष्ठ्यां वाप्यथ सप्तम्यामुपवासपरो नरः ।। अष्टम्यां तु महास्नानं पञ्चगव्यघृतादिभिः ।। १९ ।।
ṣaṣṭhyāṃ vāpyatha saptamyāmupavāsaparo naraḥ ||aṣṭamyāṃ tu mahāsnānaṃ pañcagavyaghṛtādibhiḥ ||19||
वल्मीकजादिमृद्भिश्च गोमूत्रशकृदादिभिः ।। त्वग्भिश्च क्षीरवृक्षाणां स्नापयित्वा प्रमार्जयेत् ।। 1.165.२० ।।
valmīkajādimṛdbhiśca gomūtraśakṛdādibhiḥ||tvagbhiśca kṣīravṛkṣāṇāṃ snāpayitvā pramārjayet ||1.165.20||
सौरभेयीं ततो दद्याद्रक्ताभां रक्तमालिने ।। पद्मरागप्रतीकाशैर्विमानैर्हस्तिसंयुतैः ।। गत्वादित्यपुरं रम्यं मोदते शाश्वतीः समाः ।। २१ ।।
saurabheyīṃ tato dadyādraktābhāṃ raktamāline ||padmarāgapratīkāśairvimānairhastisaṃyutaiḥ ||gatvādityapuraṃ ramyaṃ modate śāśvatīḥ samāḥ || 21 ||
मासि चैत्रे तु संप्राप्ते यः कुर्यान्नक्तभोजनम् ।। शाल्यन्नं पायसैर्युक्तं भुञ्जानश्च जितेन्द्रियः ।। भानवे पाटलां दद्याद्वैष्णवीं तरुणीं नृप ।। २२ ।।
māsi caitre tu saṃprāpte yaḥ kuryānnaktabhojanam ||śālyannaṃ pāyasairyuktaṃ bhuñjānaśca jitendriyaḥ ||bhānave pāṭalāṃ dadyādvaiṣṇavīṃ taruṇīṃ nṛpa || 22 ||
पुष्पराग प्रभैर्यानैर्नानाहंसादियायिभिः ।। गच्छेत्सूर्यपुरं रम्यं मोदते शाश्वतीः समाः ।। २३ ।।
puṣparāga prabhairyānairnānāhaṃsādiyāyibhiḥ ||gacchetsūryapuraṃ ramyaṃ modate śāśvatīḥ samāḥ ||23||
वैशाखे वीरमासे तु यः कुर्यान्नक्तभोजनम् ।। सूर्ये खंडाज्य संमिश्रं सकृद्दद्यान्निवेदनम् ।। २४ ।।
vaiśākhe vīramāse tu yaḥ kuryānnaktabhojanam ||sūrye khaṃḍājya saṃmiśraṃ sakṛddadyānnivedanam || 24 ||
गां च दद्यान्महाराज भास्कराय शुभानन ।। सामान्यं च विधिं कुर्यात्प्रयुक्तो यो मया तव ।। २५ ।।
gāṃ ca dadyānmahārāja bhāskarāya śubhānana ||sāmānyaṃ ca vidhiṃ kuryātprayukto yo mayā tava || 25 ||
शुद्धस्फटिकसंकाशैर्यानैर्बर्हिणवाहनैः ।। अणिमादिगुणैर्युक्तः सूर्यवद्विचरेद्दिवि ।। २६ ।।
śuddhasphaṭikasaṃkāśairyānairbarhiṇavāhanaiḥ ||aṇimādiguṇairyuktaḥ sūryavadvicareddivi || 26 ||
संप्राप्ते श्रावणे मासि यः कुर्यान्नक्तभोजनम् ।। क्षीरषष्टिकभक्तेन सर्वसत्त्वहिते रतः ।। २७ ।।
saṃprāpte śrāvaṇe māsi yaḥ kuryānnaktabhojanam ||kṣīraṣaṣṭikabhaktena sarvasattvahite rataḥ || 27 ||
पीतवर्णां च गां दद्याद्भास्कराय महात्मने ।। सामान्यमखिलं कुर्याद्विधानं यत्प्रकीर्तितम् ।। २८ ।।
pītavarṇāṃ ca gāṃ dadyādbhāskarāya mahātmane ||sāmānyamakhilaṃ kuryādvidhānaṃ yatprakīrtitam ||28||
स विचित्रैर्महायानैर्हंससारसगामिभिः ।। गत्वादित्यपुरं श्रीमान्पूर्वोक्तं लभते फलम् ।। २९ ।।
sa vicitrairmahāyānairhaṃsasārasagāmibhiḥ ||gatvādityapuraṃ śrīmānpūrvoktaṃ labhate phalam || 29 ||
वीर भाद्रपदे मासि यः कुर्यान्नक्तभोजनम् ।। हुतशेषहविष्याशी वृक्षमूलमुपाश्रितः ।। 1.165.३० ।।
vīra bhādrapade māsi yaḥ kuryānnaktabhojanam ||hutaśeṣahaviṣyāśī vṛkṣamūlamupāśritaḥ || 1.165.30 ||
स्वप्यादायतने रात्रौ सर्वभूतानुकम्पकः ।। दद्याद्गां रोहिणीं श्रेष्ठां भास्कराय महात्मने ।। ३१ ।।
svapyādāyatane rātrau sarvabhūtānukampakaḥ ||dadyādgāṃ rohiṇīṃ śreṣṭhāṃ bhāskarāya mahātmane || 31 ||
निशाकरकरप्रख्यैर्वज्रवैदूर्यसन्निभैः ।। चक्रवाकसमायुक्तैर्विमानैः सार्वकामिकैः ।। ३२ ।।
niśākarakaraprakhyairvajravaidūryasannibhaiḥ ||cakravākasamāyuktairvimānaiḥ sārvakāmikaiḥ || 32 ||
गत्वादित्यपुरं रम्यं सुरासुरसुवन्दितम् ।। मोदते स महाभागो यावदा भूतसंप्लवम् ।। ३३ ।।
gatvādityapuraṃ ramyaṃ surāsurasuvanditam||modate sa mahābhāgo yāvadā bhūtasaṃplavam || 33 ||
श्रीमानाश्वयुजे मासि यः कुर्यान्नक्तभोजनम् ।। मिताशनं प्रभुञ्जानो जितक्रोधो जितेन्द्रियः ।। ३४ ।।
śrīmānāśvayuje māsi yaḥ kuryānnaktabhojanam ||mitāśanaṃ prabhuñjāno jitakrodho jitendriyaḥ || 34 ||
दद्याद्गां पद्मवर्णाभां ,भानवेऽमिततेजसे ।। दिव्याभरणसंपन्नां तरुणीं च पयस्विनीम् ।। ३५ ।।
dadyādgāṃ padmavarṇābhāṃ ,bhānave'mitatejase ||divyābharaṇasaṃpannāṃ taruṇīṃ ca payasvinīm ||35||
स्वस्तिमौक्तिकसंकाशैरिंद्रनीलोपशोभितैः ।। जीवो जीवकसंयुक्तविमानैः सार्वकामिकैः ।। गच्छेद्भानुसलोकत्वं भुञ्जानः स जितेन्द्रियः ।। ३६ ।।
svastimauktikasaṃkāśairiṃdranīlopaśobhitaiḥ ||jīvo jīvakasaṃyuktavimānaiḥ sārvakāmikaiḥ ||gacchedbhānusalokatvaṃ bhuñjānaḥ sa jitendriyaḥ || 36 ||
दिवाकराय गां दद्याज्वलनार्कसमप्रभाम् ।। पूर्वोक्तं च विधिं कुर्यात्सूर्य तुल्यो भवेन्नरः ।। ३७ ।।
divākarāya gāṃ dadyājvalanārkasamaprabhām ||pūrvoktaṃ ca vidhiṃ kuryātsūrya tulyo bhavennaraḥ || 37 ||
कालानलशिखप्रख्यैर्महायानैर्नगोपमैः ।। महासिंहकृतारोपैः सूर्यवन्मोदते सुखी ।। ३८ ।।
kālānalaśikhaprakhyairmahāyānairnagopamaiḥ ||mahāsiṃhakṛtāropaiḥ sūryavanmodate sukhī || 38 ||
मार्गशीर्षे शुभे मासि यः कुर्यान्नक्तभोजनम् ।। यच्चान्नं पयसा युक्तं भुञ्जानः स जितेन्द्रियः ।। ३९ ।।
mārgaśīrṣe śubhe māsi yaḥ kuryānnaktabhojanam ||yaccānnaṃ payasā yuktaṃ bhuñjānaḥ sa jitendriyaḥ ||39||
प्रयच्छेद्गां तथा रक्तां नानालंकारभूषिताम् ।। सूर्याय कुरुशार्दूल विधिं चापि समाचरेत् ।। 1.165.४० ।।
prayacchedgāṃ tathā raktāṃ nānālaṃkārabhūṣitām ||sūryāya kuruśārdūla vidhiṃ cāpi samācaret || 1.165.40 ||
सितपद्मनिभैर्यानैः श्वेताश्वरथसंयुतैः ।। गत्वा तत्र पुरे रम्ये प्रभया परयान्वितः ।। ४१ ।।
sitapadmanibhairyānaiḥ śvetāśvarathasaṃyutaiḥ ||gatvā tatra pure ramye prabhayā parayānvitaḥ || 41 ||
अहिंसासत्यवचनमस्तेयं क्षांतिरार्जवम् ।। त्रिषवणाग्निहवनं भूशय्या नक्तभोजनम् ।। ४२ ।।
ahiṃsāsatyavacanamasteyaṃ kṣāṃtirārjavam ||triṣavaṇāgnihavanaṃ bhūśayyā naktabhojanam || 42 ||
पक्षयोरुभयोर्मार्गे सप्तम्यां कुरुनंदन ।। एतान्गुणान्समाश्रित्य कुर्वाणो व्रतमुत्त मम् ।। ४३ ।।
pakṣayorubhayormārge saptamyāṃ kurunaṃdana ||etānguṇānsamāśritya kurvāṇo vratamutta mam || 43 ||
सप्तम्योभयविख्यातं सर्वपापभयापहम् ।। सर्वरोगप्रशमनं सर्वकामफलप्रदम् ।। ४४ ।।
saptamyobhayavikhyātaṃ sarvapāpabhayāpaham ||sarvarogapraśamanaṃ sarvakāmaphalapradam ||44||
इत्येवमादीन्नियमांश्चरेत्सूर्यव्रती सदा ।। य इच्छेद्विपुलं स्थानं भानोरमिततेजसः ।। ४५ ।।।।
ityevamādīnniyamāṃścaretsūryavratī sadā||ya icchedvipulaṃ sthānaṃ bhānoramitatejasaḥ ||45|| ||
इति श्रीभविष्ये महापुराणे ब्राह्मे पर्वणि सप्तमीकल्प उभयसप्तमीवर्णनं नाम पंचषष्ट्युत्तरशततमोऽध्यायः ।। १६५ ।। छ
iti śrībhaviṣye mahāpurāṇe brāhme parvaṇi saptamīkalpa ubhayasaptamīvarṇanaṃ nāma paṃcaṣaṣṭyuttaraśatatamo'dhyāyaḥ || 165 || cha

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In