| |
|

This overlay will guide you through the buttons:

प्रणवार्थसावित्रीमाहात्म्योपनयनविधिवर्णनञ्च
अथ चतुर्थोध्यायः ॥
atha caturthodhyāyaḥ ..
सुमन्तुरुवाच
केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोर्द्वाविंशे वैश्यस्य त्र्यधिके ततः ॥ १॥
keśāntaḥ ṣoḍaśe varṣe brāhmaṇasya vidhīyate . rājanyabandhordvāviṃśe vaiśyasya tryadhike tataḥ .. 1..
अमन्त्रिका सदा कार्या स्त्रीणां चूडा महीपते । संस्कारहेतोः कायस्य यथाकालं विभागशः ॥ २॥
amantrikā sadā kāryā strīṇāṃ cūḍā mahīpate . saṃskārahetoḥ kāyasya yathākālaṃ vibhāgaśaḥ .. 2..
वैवाहिको विधिः स्त्रीणां संस्कारो नैगमः स्मृतः । निवसेद्वा गुरोर्वापि गृहे वाग्निपरिक्रिया ॥ ३॥
vaivāhiko vidhiḥ strīṇāṃ saṃskāro naigamaḥ smṛtaḥ . nivasedvā gurorvāpi gṛhe vāgniparikriyā .. 3..
एष ते कथितो राजन्नौपनायनिको विधिः । द्विजातीनां महाबाहो उत्पत्तिव्यञ्जकः परः ॥ ४॥
eṣa te kathito rājannaupanāyaniko vidhiḥ . dvijātīnāṃ mahābāho utpattivyañjakaḥ paraḥ .. 4..
कर्मयोगमिदानीं ते कथयामि महाबल । उपनीय गुरुः शिष्यं प्रथमं शौचमादिशेत् ॥ ५॥
karmayogamidānīṃ te kathayāmi mahābala . upanīya guruḥ śiṣyaṃ prathamaṃ śaucamādiśet .. 5..
आचारमग्निकार्यं च सन्ध्योपासनमेव च । अध्यापयेत्तु सच्छिष्यान्सदाचान्त उदङ्मुखः ॥ ६॥
ācāramagnikāryaṃ ca sandhyopāsanameva ca . adhyāpayettu sacchiṣyānsadācānta udaṅmukhaḥ .. 6..
ब्रह्माञ्जलिकरो नित्यमध्याप्यो विजितेन्द्रियः । लघुवासास्तथैकाग्रः सुमना सुप्रतिष्ठितः ॥ ७॥
brahmāñjalikaro nityamadhyāpyo vijitendriyaḥ . laghuvāsāstathaikāgraḥ sumanā supratiṣṭhitaḥ .. 7..
ब्रह्मारम्भेऽवसाने च पादौ पूज्यौ गुरोः सदा । संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः ॥ ८॥
brahmārambhe'vasāne ca pādau pūjyau guroḥ sadā . saṃhatya hastāvadhyeyaṃ sa hi brahmāñjaliḥ smṛtaḥ .. 8..
व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ ९॥
vyatyastapāṇinā kāryamupasaṅgrahaṇaṃ guroḥ . savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ .. 9..
अध्येष्यमाणं तु गुरुर्नित्यकालमतन्द्रितः । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति वारयेत् ॥ १०॥
adhyeṣyamāṇaṃ tu gururnityakālamatandritaḥ . adhīṣva bho iti brūyādvirāmo'stviti vārayet .. 10..
ब्रह्मणः प्रणवं कुर्यादादावन्ते च सर्वदा । स्रवत्यनोङ्कृतं पूर्वं परस्ताच्च विशीर्यते ॥ ११॥
brahmaṇaḥ praṇavaṃ kuryādādāvante ca sarvadā . sravatyanoṅkṛtaṃ pūrvaṃ parastācca viśīryate .. 11..
श्रूयतां चापि राजेन्द्र यथोङ्कारं द्विजोऽर्हति । प्राक्कूलान्पर्युपासीनः पवित्रैश्चैव पावितः ॥ १२॥
śrūyatāṃ cāpi rājendra yathoṅkāraṃ dvijo'rhati . prākkūlānparyupāsīnaḥ pavitraiścaiva pāvitaḥ .. 12..
प्राणायामैस्त्रिभिः पूतस्ततस्त्वोङ्कारमर्हति । ॐकारलक्षणं चापि शृणुष्व कुरुनन्दन ॥ १३॥
prāṇāyāmaistribhiḥ pūtastatastvoṅkāramarhati . oṃkāralakṣaṇaṃ cāpi śṛṇuṣva kurunandana .. 13..
अकारं चाप्युकारं च मकारं च प्रजापतिः । वेदत्रयात्तु निर्गृह्य भूर्भुवः स्वरितीति च ॥ १४॥
akāraṃ cāpyukāraṃ ca makāraṃ ca prajāpatiḥ . vedatrayāttu nirgṛhya bhūrbhuvaḥ svaritīti ca .. 14..
त्रिभ्य एव तु वेदेभ्यः पादंपादमदूदुहत् । तदित्यृचोऽस्याः सावित्र्याः परमेष्ठी प्रजापतिः ॥ १५॥
tribhya eva tu vedebhyaḥ pādaṃpādamadūduhat . tadityṛco'syāḥ sāvitryāḥ parameṣṭhī prajāpatiḥ .. 15..
एतदक्षरमेतां च जपन्व्याहृतिपूर्विकाम् । सन्ध्ययोरुभयोर्विप्रो वेद पुण्येन युज्यते ॥ १६॥
etadakṣarametāṃ ca japanvyāhṛtipūrvikām . sandhyayorubhayorvipro veda puṇyena yujyate .. 16..
सहस्रकृत्वस्त्वभ्यस्य बहिरेतत्त्रिकं द्विजः । महतोऽप्येनसो मासात्त्वचेवाहिर्विमुच्यते ॥ १७॥
sahasrakṛtvastvabhyasya bahiretattrikaṃ dvijaḥ . mahato'pyenaso māsāttvacevāhirvimucyate .. 17..
एतयर्चा विसंयुक्तः काले च क्रियया स्वया । विप्रक्षत्रियविड्योनिर्गर्हणां याति साधुषु ॥ १८॥
etayarcā visaṃyuktaḥ kāle ca kriyayā svayā . viprakṣatriyaviḍyonirgarhaṇāṃ yāti sādhuṣu .. 18..
शृणुष्वैकमना राजन्परमं ब्रह्मणो मुखम् । ॐकारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः ॥ १९॥
śṛṇuṣvaikamanā rājanparamaṃ brahmaṇo mukham . oṃkārapūrvikāstisro mahāvyāhṛtayo'vyayāḥ .. 19..
त्रिपदा चैव सावित्री विज्ञेया ब्रह्मणो मुखम् । योऽधीतेऽहन्यहन्येतां त्रीणि वर्षाण्यतन्द्रितः ॥ २०॥
tripadā caiva sāvitrī vijñeyā brahmaṇo mukham . yo'dhīte'hanyahanyetāṃ trīṇi varṣāṇyatandritaḥ .. 20..
स ब्रह्म परमभ्येति वायुभूतः खमूर्तिमान् । एकाक्षरं परं ब्रह्म प्राणायामः परन्तप ॥ २१॥
sa brahma paramabhyeti vāyubhūtaḥ khamūrtimān . ekākṣaraṃ paraṃ brahma prāṇāyāmaḥ parantapa .. 21..
सावित्र्यास्तु परं नास्ति मौनात्सत्यं विशिष्यते । तपः किया होमक्रिया तथा दानक्रिया नृप ॥ २२॥
sāvitryāstu paraṃ nāsti maunātsatyaṃ viśiṣyate . tapaḥ kiyā homakriyā tathā dānakriyā nṛpa .. 22..
अक्षयान्ताः सदा राजन्यथाह भगवान्मनुः । अवरं स्वक्षरं ज्ञेयं ब्रह्म चैव प्रजापतिः ॥ २३॥
akṣayāntāḥ sadā rājanyathāha bhagavānmanuḥ . avaraṃ svakṣaraṃ jñeyaṃ brahma caiva prajāpatiḥ .. 23..
विधियज्ञात्सदा राजञ्जपयज्ञो विशिष्यते । नानाविधैर्गुणोद्देशैः सूक्ष्माख्यातैर्नृपोत्तम ॥ २४॥
vidhiyajñātsadā rājañjapayajño viśiṣyate . nānāvidhairguṇoddeśaiḥ sūkṣmākhyātairnṛpottama .. 24..
पांशुः स्याल्लक्षगुणः सहस्रो मानसः स्मृतः । ये पाकयज्ञाश्चत्वारो विधियज्ञेन चान्विताः ॥ २५॥
pāṃśuḥ syāllakṣaguṇaḥ sahasro mānasaḥ smṛtaḥ . ye pākayajñāścatvāro vidhiyajñena cānvitāḥ .. 25..
सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् । जपादेव तु संसिध्येद्द्ब्राह्मणो नात्र संशयः ॥ २६॥
sarve te japayajñasya kalāṃ nārhanti ṣoḍaśīm . japādeva tu saṃsidhyeddbrāhmaṇo nātra saṃśayaḥ .. 26..
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते । पूर्वां सन्ध्यां जपंस्तिष्ठेत्सावित्रीमार्कदर्शनात् ॥ २७॥
kuryādanyanna vā kuryānmaitro brāhmaṇa ucyate . pūrvāṃ sandhyāṃ japaṃstiṣṭhetsāvitrīmārkadarśanāt .. 27..
पश्चिमां तु समासीनः सम्यगृक्षविभावनात् । दिनस्यादौ भवेत्पूर्वा शर्वर्यादौ तथा परा ॥ २८॥
paścimāṃ tu samāsīnaḥ samyagṛkṣavibhāvanāt . dinasyādau bhavetpūrvā śarvaryādau tathā parā .. 28..
सनक्षत्रा परा ज्ञेया अपरा सदिवाकरा । जपंस्तिष्ठन्परां सन्ध्यां नैशमेनो व्यपोहति ॥ २९॥
sanakṣatrā parā jñeyā aparā sadivākarā . japaṃstiṣṭhanparāṃ sandhyāṃ naiśameno vyapohati .. 29..
अपरां तु समासीनो मलं हन्ति दिवाकृतम् । नोपतिष्ठति यः पूर्वां नोपास्ते पश्चिमां नृप ॥ ३०॥
aparāṃ tu samāsīno malaṃ hanti divākṛtam . nopatiṣṭhati yaḥ pūrvāṃ nopāste paścimāṃ nṛpa .. 30..
स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मणः । अपां समीपे नियतो नैत्यकं विधिमास्थितः ॥ ३१॥
sa śūdravadbahiṣkāryaḥ sarvasmāddvijakarmaṇaḥ . apāṃ samīpe niyato naityakaṃ vidhimāsthitaḥ .. 31..
सावित्रीमप्यधीयीत गत्याऽरण्यं समाहितः । वेदोपकरणे राजन्स्वाध्याये चैव नैत्यके ॥ ३२॥
sāvitrīmapyadhīyīta gatyā'raṇyaṃ samāhitaḥ . vedopakaraṇe rājansvādhyāye caiva naityake .. 32..
नात्र दोषोस्त्यनध्याये होममन्त्रेषु वा विभो । नैत्यके नास्त्वनध्यायो ब्रह्मसत्रं हि तत्कृतम् ॥ ३३॥
nātra doṣostyanadhyāye homamantreṣu vā vibho . naityake nāstvanadhyāyo brahmasatraṃ hi tatkṛtam .. 33..
ब्रह्माहुतिहुतं पुष्यमनध्यायवषट्कृतम् । ऋगेकां यस्त्वधीयीत विधिना नियतो द्विजः ॥ ३४॥
brahmāhutihutaṃ puṣyamanadhyāyavaṣaṭkṛtam . ṛgekāṃ yastvadhīyīta vidhinā niyato dvijaḥ .. 34..
तस्य नित्यं क्षरत्येषा पयो मेध्यं घृतं मधु । अग्निशुश्रूषणं भैक्षमधः शय्यां गुरोर्हितम् ॥ ३५॥
tasya nityaṃ kṣaratyeṣā payo medhyaṃ ghṛtaṃ madhu . agniśuśrūṣaṇaṃ bhaikṣamadhaḥ śayyāṃ gurorhitam .. 35..
आसमावर्तनात्कुर्यात्कृतोपनयनो द्विजः । आचार्यपुत्रशुश्रूषां ज्ञानदो धार्मिकः शुचिः ॥ ३६॥
āsamāvartanātkuryātkṛtopanayano dvijaḥ . ācāryaputraśuśrūṣāṃ jñānado dhārmikaḥ śuciḥ .. 36..
आप्तः शक्तोन्नदः साधुः स्वाध्याप्या दश धर्मतः । नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ॥ ३७॥
āptaḥ śaktonnadaḥ sādhuḥ svādhyāpyā daśa dharmataḥ . nāpṛṣṭaḥ kasyacidbrūyānna cānyāyena pṛcchataḥ .. 37..
जानन्नपि हि मेधावी जडवल्लोक आचरेत् । अधर्मेण च यः प्राह यश्चाधर्मेण पृच्छति ॥ ३८॥
jānannapi hi medhāvī jaḍavalloka ācaret . adharmeṇa ca yaḥ prāha yaścādharmeṇa pṛcchati .. 38..
तयोरन्यतरः प्रैति विद्वेषं वा निगच्छति । धर्मार्थौ यत्र न स्यातां शुश्रूषा चापि तद्विधा ॥ न तत्र विद्या वप्तव्या शुभं बीजमिवोषरे ॥ ३९॥
tayoranyataraḥ praiti vidveṣaṃ vā nigacchati . dharmārthau yatra na syātāṃ śuśrūṣā cāpi tadvidhā .. na tatra vidyā vaptavyā śubhaṃ bījamivoṣare .. 39..
विद्ययैव समं कामं मर्तव्यं ब्रह्मवादिना । आपद्यपि हि घोरायां न त्वेनामीरिणे वपेत् ॥ ४ ०॥
vidyayaiva samaṃ kāmaṃ martavyaṃ brahmavādinā . āpadyapi hi ghorāyāṃ na tvenāmīriṇe vapet .. 4 0..
विद्या ब्राह्मणमित्याह शेवधिस्तेऽस्मि रक्ष माम् । असूयकाय मा प्रादास्तथा स्यां वीर्यवत्तमा ॥ ४ १॥
vidyā brāhmaṇamityāha śevadhiste'smi rakṣa mām . asūyakāya mā prādāstathā syāṃ vīryavattamā .. 4 1..
शेवं सुखमुशन्तीह केचिज्ज्ञानं प्रचक्षते । तौ धारयति वै यस्माच्छेवधिस्तेन सोच्यते ॥ ४२॥
śevaṃ sukhamuśantīha kecijjñānaṃ pracakṣate . tau dhārayati vai yasmācchevadhistena socyate .. 42..
यमेव तु शुचिं विद्यान्नियतं ब्रह्मचारिणम् । तस्मै मां ब्रूहि विप्राय निधिपायाप्रमादिने ॥ ४ ३॥
yameva tu śuciṃ vidyānniyataṃ brahmacāriṇam . tasmai māṃ brūhi viprāya nidhipāyāpramādine .. 4 3..
ब्रह्म यस्त्वननुज्ञातमधीयानादवाप्नुयात् ॥ ४४॥
brahma yastvananujñātamadhīyānādavāpnuyāt .. 44..
लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । स याति नरकं घोरं रौरवं भीमदर्शनम् ॥ ४५॥
laukikaṃ vaidikaṃ vāpi tathādhyātmikameva ca . sa yāti narakaṃ ghoraṃ rauravaṃ bhīmadarśanam .. 45..
अणुमात्रात्मकं देहं षोडशार्धमिति स्मृतम् । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ ४६॥
aṇumātrātmakaṃ dehaṃ ṣoḍaśārdhamiti smṛtam . ādadīta yato jñānaṃ taṃ pūrvamabhivādayet .. 46..
सावित्रीसारमात्रोऽपि वरो विप्रः सुयन्त्रितः । नायन्त्रितस्त्रिवेदोऽपि सर्वाशी सर्वविक्रयी ॥ ४७॥
sāvitrīsāramātro'pi varo vipraḥ suyantritaḥ . nāyantritastrivedo'pi sarvāśī sarvavikrayī .. 47..
शय्यासनेध्याचरिते श्रेयसा न समाविशेत् । शय्यासनस्थश्चैवेनं प्रत्युत्थायाभिवादयेत् ॥ ४८॥
śayyāsanedhyācarite śreyasā na samāviśet . śayyāsanasthaścaivenaṃ pratyutthāyābhivādayet .. 48..
ऊर्ध्वं प्राणा ह्युत्क्रामन्ति यूनः स्थविर आगते । प्रत्युत्थानाभिवादाभ्यां पुनस्तान्प्रतिपद्यते ॥ ४९॥
ūrdhvaṃ prāṇā hyutkrāmanti yūnaḥ sthavira āgate . pratyutthānābhivādābhyāṃ punastānpratipadyate .. 49..
अभिवादनशीलस्य नित्यं वृद्धोपसेविनः । चत्वारि सम्यग्वर्धन्ते आयुः प्रज्ञा यशो बलम् ॥ 1.4.५०॥
abhivādanaśīlasya nityaṃ vṛddhopasevinaḥ . catvāri samyagvardhante āyuḥ prajñā yaśo balam .. 1.4.50..
अभिवादपरो विप्रो ज्यायांसमभिवादयेत् । असौ नामाहमस्मीति स्वनाम परिकीर्तयेत् ॥ ५१॥
abhivādaparo vipro jyāyāṃsamabhivādayet . asau nāmāhamasmīti svanāma parikīrtayet .. 51..
नामधेयस्य ये केचिदभिवादं न जानते । तान्प्राज्ञोऽहमिति ब्रूयात्स्त्रियः सर्वास्तथैव च ॥ ५२॥
nāmadheyasya ye kecidabhivādaṃ na jānate . tānprājño'hamiti brūyātstriyaḥ sarvāstathaiva ca .. 52..
भोः शब्दं कीर्तयेदन्ते स्वस्य नाम्नोभिवादने । नाम्नः स्वरूपभावो हि भो भाव ऋषिभिः स्मृतः ॥ ५३॥
bhoḥ śabdaṃ kīrtayedante svasya nāmnobhivādane . nāmnaḥ svarūpabhāvo hi bho bhāva ṛṣibhiḥ smṛtaḥ .. 53..
आयुष्मान्भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ ५४॥
āyuṣmānbhava saumyeti vācyo vipro'bhivādane . akāraścāsya nāmno'nte vācyaḥ pūrvākṣaraḥ plutaḥ .. 54..
यो न वेत्त्यभिवादस्य विप्रः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ ५५॥
yo na vettyabhivādasya vipraḥ pratyabhivādanam . nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ .. 55..
अभिवादे कृते यस्तु न करोत्यभिवादनम् । आशीर्वा कुरुशार्दूल स याति नरकं ध्रुवम् ॥ ५६॥
abhivāde kṛte yastu na karotyabhivādanam . āśīrvā kuruśārdūla sa yāti narakaṃ dhruvam .. 56..
अभीति भगवान्विष्णुार्वादयामीति शङ्करः । द्वावेव पूजितौ तेन यः करोत्यभिवादनम् ॥ ५७॥
abhīti bhagavānviṣṇuārvādayāmīti śaṅkaraḥ . dvāveva pūjitau tena yaḥ karotyabhivādanam .. 57..
ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ ५८॥
brāhmaṇaṃ kuśalaṃ pṛcchetkṣatrabandhumanāmayam . vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu .. 58..
न वाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भो भवत्पूर्वकत्वेन इति स्वायम्भुवोऽब्रवीत् । ५९॥
na vācyo dīkṣito nāmnā yavīyānapi yo bhavet . bho bhavatpūrvakatvena iti svāyambhuvo'bravīt . 59..
परपत्नी तु या राजन्नसम्बद्धा तु योनितः । वक्तव्या भवतीत्येवं सुभगे भगनीति च ॥ ६०॥
parapatnī tu yā rājannasambaddhā tu yonitaḥ . vaktavyā bhavatītyevaṃ subhage bhaganīti ca .. 60..
पितृव्यान्मातुलान्राजञ्छ्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयात्प्रत्युत्थाय जघन्यजः ॥ ६१॥
pitṛvyānmātulānrājañchvaśurānṛtvijo gurūn . asāvahamiti brūyātpratyutthāya jaghanyajaḥ .. 61..
मातृष्वसा मातुलानी श्वश्रूरथ पितृष्वसा । सम्पूज्या गुरुपत्नी च समास्ता गुरुभार्यया ॥ ६२॥
mātṛṣvasā mātulānī śvaśrūratha pitṛṣvasā . sampūjyā gurupatnī ca samāstā gurubhāryayā .. 62..
ज्येष्ठस्य भ्रातुर्या भार्या सवर्णाहन्यहन्यपि । २पूजयन्प्रयतो विप्रो याति विष्णुसदो नृप ॥ ६३॥
jyeṣṭhasya bhrāturyā bhāryā savarṇāhanyahanyapi . 2pūjayanprayato vipro yāti viṣṇusado nṛpa .. 63..
प्रवासादेत्य सम्पूज्या ज्ञातिसम्बन्धियोषितः । पितुर्या भगिनी राजन्मातुश्चापि विशाम्पते ॥ ६४॥
pravāsādetya sampūjyā jñātisambandhiyoṣitaḥ . pituryā bhaginī rājanmātuścāpi viśāmpate .. 64..
आत्मनो भगिनी या च ज्येष्ठा कुरुकुलोद्वह । सदा स्वमातृवद्धृत्तिमातिष्ठेद्भारतोत्तम ॥ ६५॥
ātmano bhaginī yā ca jyeṣṭhā kurukulodvaha . sadā svamātṛvaddhṛttimātiṣṭhedbhāratottama .. 65..
गरीयसी ततस्ताभ्यो माता ज्ञेया नराधिप । पुत्रमित्रभागिनेया द्रष्टव्या ह्यात्मना समाः ॥ ६६॥
garīyasī tatastābhyo mātā jñeyā narādhipa . putramitrabhāgineyā draṣṭavyā hyātmanā samāḥ .. 66..
दशाब्दाख्यं पौरसख्यं पञ्चाब्दाख्यं कलाभृताम् । अब्दपूर्वं श्रोत्रियाणां स्वल्पेनापि स्वयोनिषु ॥ ६७॥
daśābdākhyaṃ paurasakhyaṃ pañcābdākhyaṃ kalābhṛtām . abdapūrvaṃ śrotriyāṇāṃ svalpenāpi svayoniṣu .. 67..
ब्राह्मणं दशवर्षं च शतवर्षं च भूमिपम् । पितापुत्रौ विजानीयाद्ब्राह्मणस्तु तयोः पिता ॥ ६८॥
brāhmaṇaṃ daśavarṣaṃ ca śatavarṣaṃ ca bhūmipam . pitāputrau vijānīyādbrāhmaṇastu tayoḥ pitā .. 68..
इत्येवं क्षत्रियपिता वैश्यस्यापि पितामहः । प्रपितामहश्च शूद्रस्य प्रोक्तो विप्रो मनीषिभिः ॥ ६९॥
ityevaṃ kṣatriyapitā vaiśyasyāpi pitāmahaḥ . prapitāmahaśca śūdrasya prokto vipro manīṣibhiḥ .. 69..
वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ ७०॥
vittaṃ bandhurvayaḥ karma vidyā bhavati pañcamī . etāni mānyasthānāni garīyo yadyaduttaram .. 70..
पञ्चानां त्रिषु वर्गेषु भूयांसि गुणवन्ति च । यस्य स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ ७१॥
pañcānāṃ triṣu vargeṣu bhūyāṃsi guṇavanti ca . yasya syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ .. 71..
चक्रिणो दशमीस्थस्य रोगिणो भारिणः १ स्त्रियाः । स्नातकस्य तु राज्ञश्च पन्था देयो वरस्य च ॥ ७२॥
cakriṇo daśamīsthasya rogiṇo bhāriṇaḥ 1 striyāḥ . snātakasya tu rājñaśca panthā deyo varasya ca .. 72..
एषां समागमे तात पूज्यौ स्नातकपार्थिवौ । आभ्यां समागमे राजन्स्नातको नृपमानभाक् ॥ ७३॥
eṣāṃ samāgame tāta pūjyau snātakapārthivau . ābhyāṃ samāgame rājansnātako nṛpamānabhāk .. 73..
अध्यापयेद्यस्तु शिष्यं कृत्वोपनयनं द्विजः । सरहस्यं सकल्पं च वेदं भरतसत्तम ॥ तमाचार्यं महाबाहो प्रवदन्ति मनीषिणः ॥ ७४॥
adhyāpayedyastu śiṣyaṃ kṛtvopanayanaṃ dvijaḥ . sarahasyaṃ sakalpaṃ ca vedaṃ bharatasattama .. tamācāryaṃ mahābāho pravadanti manīṣiṇaḥ .. 74..
एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । योऽध्यापयति वृत्त्यर्थमुपाध्यायः स उच्यते ॥ ७५॥
ekadeśaṃ tu vedasya vedāṅgānyapi vā punaḥ . yo'dhyāpayati vṛttyarthamupādhyāyaḥ sa ucyate .. 75..
निषेकादीनि कार्याणि यः करोति नृपोत्तम । अध्यापयति चान्येन स विप्रो गुरुरुच्यते ॥ ७६॥
niṣekādīni kāryāṇi yaḥ karoti nṛpottama . adhyāpayati cānyena sa vipro gururucyate .. 76..
अग्न्याधेयं पाकयज्ञानग्निष्टोमादिकान्मखान् । यः करोति वृतो यस्य स तस्यर्त्विगिहोच्यते ॥ ७७॥
agnyādheyaṃ pākayajñānagniṣṭomādikānmakhān . yaḥ karoti vṛto yasya sa tasyartvigihocyate .. 77..
य आवृणोत्यवितथं ब्रह्मणा श्रवणावुभौ । स माता स पिता ज्ञेयस्तं न द्रुह्येत्कथञ्चन १ ॥ ७८॥
ya āvṛṇotyavitathaṃ brahmaṇā śravaṇāvubhau . sa mātā sa pitā jñeyastaṃ na druhyetkathañcana 1 .. 78..
उपाध्यायान्दशाचार्यं आचार्याणां शतं पिता । सहस्रेण पितुर्माता गौरवेणातिरिच्यते ॥ ७९॥
upādhyāyāndaśācāryaṃ ācāryāṇāṃ śataṃ pitā . sahasreṇa piturmātā gauraveṇātiricyate .. 79..
उत्पादकब्रह्मदात्रोर्गरीयान्ब्रह्मदः पिता । ब्रह्मजन्म हि विप्रस्य प्रेत्य चेह च शाश्वतम् ॥ 1.4.८०॥
utpādakabrahmadātrorgarīyānbrahmadaḥ pitā . brahmajanma hi viprasya pretya ceha ca śāśvatam .. 1.4.80..
कामान्माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्याद्यद्योनावभिजायते ॥ ८१॥
kāmānmātā pitā cainaṃ yadutpādayato mithaḥ . sambhūtiṃ tasya tāṃ vidyādyadyonāvabhijāyate .. 81..
आचार्यस्तस्य तां जातिं विधिद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साऽजरामरा ॥ ८२॥
ācāryastasya tāṃ jātiṃ vidhidvedapāragaḥ . utpādayati sāvitryā sā satyā sā'jarāmarā .. 82..
उपाध्यायमादितः कृत्वा ये पूज्याः कथितास्तव । महागुरुर्महाबाहो सर्वेषामधिकः स्मृतः ॥ ८३॥
upādhyāyamāditaḥ kṛtvā ye pūjyāḥ kathitāstava . mahāgururmahābāho sarveṣāmadhikaḥ smṛtaḥ .. 83..
सहस्रशतसंख्योऽसावाचार्याणामिदं मतम् । चतुर्णामपि वर्णानां स महागुरुरुच्यते ॥ ८४॥
sahasraśatasaṃkhyo'sāvācāryāṇāmidaṃ matam . caturṇāmapi varṇānāṃ sa mahāgururucyate .. 84..
शतानीक उवाच
य एते भवता प्रोक्ता उपाध्यायमुखा द्विजाः । विदिता एव मे सर्वे न महागुरुरेव हि ॥ ८५॥
ya ete bhavatā proktā upādhyāyamukhā dvijāḥ . viditā eva me sarve na mahāgurureva hi .. 85..
सुमन्तुरुवाच
जयोपजीवी यो विप्रः स महागुरुरुच्यते । अष्टादशपुराणानि रामस्य चरितं तथा ॥ ८६॥
jayopajīvī yo vipraḥ sa mahāgururucyate . aṣṭādaśapurāṇāni rāmasya caritaṃ tathā .. 86..
विष्णुधर्मादयो धर्माः शिवधर्माश्च भारत । कार्ष्णं वेदं पञ्चमं तु यन्महाभारतं स्मृतम् ॥ ८७॥
viṣṇudharmādayo dharmāḥ śivadharmāśca bhārata . kārṣṇaṃ vedaṃ pañcamaṃ tu yanmahābhārataṃ smṛtam .. 87..
श्रौता १ धर्माश्च राजेन्द्र नारदोक्ता महीपते । जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥ ८८॥
śrautā 1 dharmāśca rājendra nāradoktā mahīpate . jayeti nāma eteṣāṃ pravadanti manīṣiṇaḥ .. 88..
एवं विप्रकदम्बस्य धारकः२ प्रवरः स्मृतः । यस्त्वेतानि समस्तानि पुराणानीह विन्दति ॥ ८९॥
evaṃ viprakadambasya dhārakaḥ2 pravaraḥ smṛtaḥ . yastvetāni samastāni purāṇānīha vindati .. 89..
भारतं च महाबाहो स सर्वज्ञो मतो नृणाम् । तस्मात्स पूज्यो राजेन्द्र वर्णैर्विप्रादिभिः सदा ॥ ९०॥
bhārataṃ ca mahābāho sa sarvajño mato nṛṇām . tasmātsa pūjyo rājendra varṇairviprādibhiḥ sadā .. 90..
किं त्वया न श्रुतं वाक्यं यदाह भगवान्विभुः । अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः ॥ तमपीह गुरुं विद्याच्छ्रुतोपक्रियया तया३ ॥ ९१॥
kiṃ tvayā na śrutaṃ vākyaṃ yadāha bhagavānvibhuḥ . alpaṃ vā bahu vā yasya śrutasyopakaroti yaḥ .. tamapīha guruṃ vidyācchrutopakriyayā tayā3 .. 91..
ब्राह्मस्य जन्मनः कर्ता स्वधर्मस्य च शासिता । बालोऽपि विप्रो वृद्धस्य पिता भवति धर्मतः ४ ॥ ९२॥
brāhmasya janmanaḥ kartā svadharmasya ca śāsitā . bālo'pi vipro vṛddhasya pitā bhavati dharmataḥ 4 .. 92..
अध्यापयामास पितॄञ्छिशुराङ्गिरसः कविः । पुत्रका इति होवाच ज्ञानेन परिगृह्य ताम् ॥ ९३॥
adhyāpayāmāsa pitṝñchiśurāṅgirasaḥ kaviḥ . putrakā iti hovāca jñānena parigṛhya tām .. 93..
ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान्समेत्योचुर्न्याय्यं वै शिशुरुक्तवान् ॥ ९४॥
te tamarthamapṛcchanta devānāgatamanyavaḥ . devāścaitānsametyocurnyāyyaṃ vai śiśuruktavān .. 94..
अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ ९५॥
ajño bhavati vai bālaḥ pitā bhavati mantradaḥ . ajñaṃ hi bālamityāhuḥ pitetyeva tu mantradam .. 95..
पितामहेति जयदमित्यूचुस्ते दिवौकसः । जयो मन्त्रास्तथा वेदा देहमेकं त्रिधा कृतम् ॥ ९६॥
pitāmaheti jayadamityūcuste divaukasaḥ . jayo mantrāstathā vedā dehamekaṃ tridhā kṛtam .. 96..
नहायनैर्न पलितैर्न मित्रेण न बन्धुभिः । ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥ ९७॥
nahāyanairna palitairna mitreṇa na bandhubhiḥ . ṛṣayaścakrire dharmaṃ yo'nūcānaḥ sa no mahān .. 97..
ब्राह्मणक्षत्रियविशां शूद्राणां च विशांपते । ज्येष्ठं वन्दन्ति राजेन्द्र सन्देहं शृणु वै यथा ॥ ९८॥
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ ca viśāṃpate . jyeṣṭhaṃ vandanti rājendra sandehaṃ śṛṇu vai yathā .. 98..
ज्ञानतो वीर्यतो राजन्धनतो जन्मतस्तथा । शीलतस्तु प्रधाना ये ते प्रधाना मता मम ॥ ९९॥
jñānato vīryato rājandhanato janmatastathā . śīlatastu pradhānā ye te pradhānā matā mama .. 99..
न तेन स्थविरो भवति येनास्य पलितं शिरः । यो वै युवाप्यधीयानस्तं देवाः स्थविरं विदुः ॥ १००॥
na tena sthaviro bhavati yenāsya palitaṃ śiraḥ . yo vai yuvāpyadhīyānastaṃ devāḥ sthaviraṃ viduḥ .. 100..
यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः । यश्च विप्रोऽनधीयानस्त्रयस्ते नाम १ बिभ्रति ॥ १०१॥
yathā kāṣṭhamayo hastī yathā carmamayo mṛgaḥ . yaśca vipro'nadhīyānastrayaste nāma 1 bibhrati .. 101..
यथा योषाऽफला स्त्रीषु यथा गौर्गवि चाफला । यथा चाज्ञेऽफलं दानं यथा विप्रोऽनृचोऽफलः ॥ १०२॥
yathā yoṣā'phalā strīṣu yathā gaurgavi cāphalā . yathā cājñe'phalaṃ dānaṃ yathā vipro'nṛco'phalaḥ .. 102..
वैश्वदेवेन ये हीना आतिथ्येन विवर्जिताः । सर्वे तु वृषला ज्ञेयाः प्राप्तवेदा अपि द्विजाः ॥ १०३॥
vaiśvadevena ye hīnā ātithyena vivarjitāḥ . sarve tu vṛṣalā jñeyāḥ prāptavedā api dvijāḥ .. 103..
नानृग्ब्राह्मणो भवति न वणिङ्न कुशीलवः । न शूद्रः प्रेषणं कुर्वन्नस्तेनो न चिकित्सकः ॥ १०४॥
nānṛgbrāhmaṇo bhavati na vaṇiṅna kuśīlavaḥ . na śūdraḥ preṣaṇaṃ kurvannasteno na cikitsakaḥ .. 104..
अव्रता ह्यनधीयाना यत्र भैक्षचरा द्विजाः । तं ग्रामं दण्डयेद्राजा चोरभक्तप्रदो हि सः ॥ १०५॥
avratā hyanadhīyānā yatra bhaikṣacarā dvijāḥ . taṃ grāmaṃ daṇḍayedrājā corabhaktaprado hi saḥ .. 105..
सन्तुष्टो यत्र वै विप्रः साग्निकः कुरुनन्दन । याति साफल्यतां वेदैर्देवैरेवं हि भाषितम् ॥ १०६॥
santuṣṭo yatra vai vipraḥ sāgnikaḥ kurunandana . yāti sāphalyatāṃ vedairdevairevaṃ hi bhāṣitam .. 106..
वेदैरुक्तं यथा वीर सुरज्येष्ठमुपेत्य वै । वेपन्ते ब्राह्मणा भूमावभ्यस्यन्ति ह्यनग्निकाः ॥ क्लिश्यन्ते ते किमर्थं हि मूढा वै फलकाम्यया ॥ १०७॥
vedairuktaṃ yathā vīra surajyeṣṭhamupetya vai . vepante brāhmaṇā bhūmāvabhyasyanti hyanagnikāḥ .. kliśyante te kimarthaṃ hi mūḍhā vai phalakāmyayā .. 107..
अनुष्ठानविहीनानामस्मानभ्यसतां भुवि । क्लेशो हि केवलं देव नास्मदभ्यसने फलम् ॥ १०८॥
anuṣṭhānavihīnānāmasmānabhyasatāṃ bhuvi . kleśo hi kevalaṃ deva nāsmadabhyasane phalam .. 108..
अनुष्ठानं परं देवमस्मत्स्वभ्यसनात्सदा । इत्येवं राजशार्दूल वेदा ऊचुर्हि वेधसम् ॥ तस्माच्च वेदाभ्यसनादनुष्ठानं परं मतम् ॥ १०९॥
anuṣṭhānaṃ paraṃ devamasmatsvabhyasanātsadā . ityevaṃ rājaśārdūla vedā ūcurhi vedhasam .. tasmācca vedābhyasanādanuṣṭhānaṃ paraṃ matam .. 109..
चत्वारो वा त्रयो वापि यद्ब्रूयुर्वेदपारगाः । स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ ११०॥
catvāro vā trayo vāpi yadbrūyurvedapāragāḥ . sa dharma iti vijñeyo netareṣāṃ sahasraśaḥ .. 110..
यद्वदन्ति तमोमूढा मूर्खा धर्ममजानतः । तत्पापं शतधा भूत्वा वक्तॄनेवानुगच्छति ॥ १११॥
yadvadanti tamomūḍhā mūrkhā dharmamajānataḥ . tatpāpaṃ śatadhā bhūtvā vaktṝnevānugacchati .. 111..
शौचहीने व्रतभ्रष्टे विप्रे वेदविवर्जिते । दीयमानं रुदत्यन्नं कि मया दुष्कृतं कृतम् ॥ ११२॥
śaucahīne vratabhraṣṭe vipre vedavivarjite . dīyamānaṃ rudatyannaṃ ki mayā duṣkṛtaṃ kṛtam .. 112..
जपोपजीविने दत्तं यदात्मानं प्रपश्यति । नृत्यति स्म तदा राजन्करावुद्धृत्य भारत ॥ ११३॥
japopajīvine dattaṃ yadātmānaṃ prapaśyati . nṛtyati sma tadā rājankarāvuddhṛtya bhārata .. 113..
विद्यातपोभ्यां सम्पन्ने ब्राह्मणे गृहमागते । क्रीडन्त्यौषधयः सर्वा यास्यामः परमां गतिम् ॥ ११४॥
vidyātapobhyāṃ sampanne brāhmaṇe gṛhamāgate . krīḍantyauṣadhayaḥ sarvā yāsyāmaḥ paramāṃ gatim .. 114..
१अव्रतानाममन्त्राणामजपानां च भारत । प्रतिग्रहो न दातव्यो न शिला तारयेच्छिलाम् ॥ ११५॥
1avratānāmamantrāṇāmajapānāṃ ca bhārata . pratigraho na dātavyo na śilā tārayecchilām .. 115..
श्रोत्रियायैव देयानि हव्यकव्यानि नित्यशः । अश्रोत्रियाय दत्तानि न पितॄन्नापि २ देवताः ॥ ११६॥
śrotriyāyaiva deyāni havyakavyāni nityaśaḥ . aśrotriyāya dattāni na pitṝnnāpi 2 devatāḥ .. 116..
यस्य चैव गृहे मूर्खो दूरे चापि बहुश्रुतः । बहुश्रुताय दातव्यं नास्ति मूर्खव्यतिक्रमः ॥ ११७॥
yasya caiva gṛhe mūrkho dūre cāpi bahuśrutaḥ . bahuśrutāya dātavyaṃ nāsti mūrkhavyatikramaḥ .. 117..
ब्राह्मणातिक्रमो नास्ति मूर्खे जपविवर्जिते । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ ११८॥
brāhmaṇātikramo nāsti mūrkhe japavivarjite . jvalantamagnimutsṛjya na hi bhasmani hūyate .. 118..
न चैतदेव मन्यन्ते .पितरो देवतास्तथा । सगुणं निर्गुणं वापि ब्राह्मणं दैवतं परम् ॥ ११९॥
na caitadeva manyante .pitaro devatāstathā . saguṇaṃ nirguṇaṃ vāpi brāhmaṇaṃ daivataṃ param .. 119..
नातिक्रमेद्गृहासीनं ब्राह्मणं विप्रकर्मणि ३ । अतिक्रमन्महाबाहो रौरवं याति भारत ॥ १२०॥
nātikramedgṛhāsīnaṃ brāhmaṇaṃ viprakarmaṇi 3 . atikramanmahābāho rauravaṃ yāti bhārata .. 120..
गायत्रीमात्रसारोऽपि ब्राह्मणः पूज्यतां गतः । गृहासन्नो विशेषेण न भवेत्पतितस्तु सः ॥ १२१॥
gāyatrīmātrasāro'pi brāhmaṇaḥ pūjyatāṃ gataḥ . gṛhāsanno viśeṣeṇa na bhavetpatitastu saḥ .. 121..
धान्यशून्यो यथा ग्रामो यथा कूपश्च निर्जलः । ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः ॥ १२२॥
dhānyaśūnyo yathā grāmo yathā kūpaśca nirjalaḥ . brāhmaṇaścānadhīyānastrayaste nāmadhārakāḥ .. 122..
यस्त्वेकपङ्क्त्यां विषमं ददाति स्नेहाद्भयाद्वा यदि वार्थहेतोः । वेदेषु दृष्टमृषिभिश्च गीतं तां ब्रह्महत्यां मुनयो वदन्ति ॥ १२३॥
yastvekapaṅktyāṃ viṣamaṃ dadāti snehādbhayādvā yadi vārthahetoḥ . vedeṣu dṛṣṭamṛṣibhiśca gītaṃ tāṃ brahmahatyāṃ munayo vadanti .. 123..
अहिंसयैव भूतानां कार्यं श्रेयोऽनुशासनम् । वाक्चैव मधुरा श्लक्ष्णा प्रयोज्या धर्ममीप्सता ॥ १२४॥
ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo'nuśāsanam . vākcaiva madhurā ślakṣṇā prayojyā dharmamīpsatā .. 124..
यस्य वाङ्मनसी शुद्धे सत्यगुप्ते च भारत । स वै सर्वमवाप्नोति वेदान्तोपगतं फलम् ॥ १२५॥
yasya vāṅmanasī śuddhe satyagupte ca bhārata . sa vai sarvamavāpnoti vedāntopagataṃ phalam .. 125..
नारुन्तुदः स्यादार्तोऽपि न परद्रोहकर्मधीः । ययास्यो द्विजते लोको न तां वाचमुदीरयेत् ॥ १२६॥
nāruntudaḥ syādārto'pi na paradrohakarmadhīḥ . yayāsyo dvijate loko na tāṃ vācamudīrayet .. 126..
यत्करोति शुभं वाचा १ प्रोच्यमाना मनीषिभिः । श्रूयतां कुरुशार्दूल सदा चापि तथोच्यताम् ॥ १२७॥
yatkaroti śubhaṃ vācā 1 procyamānā manīṣibhiḥ . śrūyatāṃ kuruśārdūla sadā cāpi tathocyatām .. 127..
न तथा शशी न सलिलं न चन्दनरसो न शीतलच्छाया । प्रह्लादयति च पुरुषं यथा मधुरभाषिणी वाणी ॥ १२८॥
na tathā śaśī na salilaṃ na candanaraso na śītalacchāyā . prahlādayati ca puruṣaṃ yathā madhurabhāṣiṇī vāṇī .. 128..
अर्हणाद्ब्राह्मणो नित्यमुद्विजेत विषादिव । अमृतस्येव चाकांक्षेदपमानस्य सर्वदा ॥ १२९॥
arhaṇādbrāhmaṇo nityamudvijeta viṣādiva . amṛtasyeva cākāṃkṣedapamānasya sarvadā .. 129..
सुखं ह्यवमतः शेते सुखं च प्रतिबुध्यते । सुखं चरति लोकेस्मिन्नवमन्ता विनश्यति ॥ १३०॥
sukhaṃ hyavamataḥ śete sukhaṃ ca pratibudhyate . sukhaṃ carati lokesminnavamantā vinaśyati .. 130..
अनेन विधिना राजन्संस्कृतात्मा द्विजः शनैः । गुरौ वसन्सेचिनुयाद्ब्रह्माधिगमिदं तपः ॥ १३१॥
anena vidhinā rājansaṃskṛtātmā dvijaḥ śanaiḥ . gurau vasansecinuyādbrahmādhigamidaṃ tapaḥ .. 131..
तपोविशेषैर्विविधैर्व्रतैश्च विविधोदितैः । वेदः कृत्स्नोधिगन्तव्यः सरहस्यो द्विजन्मना ॥ १३२॥
tapoviśeṣairvividhairvrataiśca vividhoditaiḥ . vedaḥ kṛtsnodhigantavyaḥ sarahasyo dvijanmanā .. 132..
वेदमेवाभ्यसेन्नित्यं तपस्तप्यं द्विजोत्तमः । वेदाभ्यासो हि विप्रस्य तपः परमिहोच्यते ॥ १३३॥
vedamevābhyasennityaṃ tapastapyaṃ dvijottamaḥ . vedābhyāso hi viprasya tapaḥ paramihocyate .. 133..
आहैव स नखाग्रेभ्यः परमं तप्यते तपः । यः सुप्तोऽपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ १३४॥
āhaiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ . yaḥ supto'pi dvijo'dhīte svādhyāyaṃ śaktito'nvaham .. 134..
योऽनधीत्य द्विजो वेदमन्यत्र कुरुते श्रमम् । स जीवन्नेव शूद्रत्वमाशु गच्छति सान्वयः ॥ १३५॥
yo'nadhītya dvijo vedamanyatra kurute śramam . sa jīvanneva śūdratvamāśu gacchati sānvayaḥ .. 135..
न यस्य वेदो न जपो न विद्याश्च विशाम्पते । स शूद्र एव मन्तव्य इत्याह भगवान्विभुः ॥ १३६॥
na yasya vedo na japo na vidyāśca viśāmpate . sa śūdra eva mantavya ityāha bhagavānvibhuḥ .. 136..
मातुरग्रे च जननं द्वितीयो मौञ्जिबन्धनम् । तृतीयो यज्ञदीक्षायां द्विजस्य विधिरीरितः ॥ १३७॥
māturagre ca jananaṃ dvitīyo mauñjibandhanam . tṛtīyo yajñadīkṣāyāṃ dvijasya vidhirīritaḥ .. 137..
तत्र यद्ब्रह्म जन्मास्य मौञ्जीबन्धनचिह्नितम् ॥ १३८॥
tatra yadbrahma janmāsya mauñjībandhanacihnitam .. 138..
तत्रास्य माता सावित्री पिता त्वाचार्य उच्यते । वेदप्रदानात्त्वाचार्यं पितरं मनुरब्रवीत् ॥ १३९॥
tatrāsya mātā sāvitrī pitā tvācārya ucyate . vedapradānāttvācāryaṃ pitaraṃ manurabravīt .. 139..
न ह्यस्य विद्यते कर्म किञ्चिदामौञ्जिबन्धनात् । नाभिव्याहारयेद्ब्रहम स्वधानिनयनादृते १ ॥ १४०॥
na hyasya vidyate karma kiñcidāmauñjibandhanāt . nābhivyāhārayedbrahama svadhāninayanādṛte 1 .. 140..
शूद्रेण तु समं तावद्यावद्वेदे न जायते । कृतोपनयनस्यास्य व्रतादेशनमिष्यते ॥ ब्रह्मणो ग्रहणं चैव क्रमेण विधिपूर्वकम् ॥ १४१॥
śūdreṇa tu samaṃ tāvadyāvadvede na jāyate . kṛtopanayanasyāsya vratādeśanamiṣyate .. brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam .. 141..
यत्सूत्रं चापि यच्चर्म या या चास्य च मेखला । वसनं चापि यो दण्डस्तद्वै तस्य व्रतेष्वपि ॥ १४२॥
yatsūtraṃ cāpi yaccarma yā yā cāsya ca mekhalā . vasanaṃ cāpi yo daṇḍastadvai tasya vrateṣvapi .. 142..
सेवेतेमांस्तु नियमान्ब्रह्मचारी गुरौ वसन् । सन्नियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ १४३॥
sevetemāṃstu niyamānbrahmacārī gurau vasan . sanniyamyendriyagrāmaṃ tapovṛddhyarthamātmanaḥ .. 143..
वृन्दारकर्षिपितॄणां कुर्यात्तर्पणमेव हि । नराणां च महाबाहो नित्यं स्नात्वा प्रयत्नतः ॥ १४४॥
vṛndārakarṣipitṝṇāṃ kuryāttarpaṇameva hi . narāṇāṃ ca mahābāho nityaṃ snātvā prayatnataḥ .. 144..
पुष्पं तोयं फलं चापि समिदाधानमेव ३ च । नानाविधानि काष्ठानि मृत्तिकां च तथा कुशान् ॥ १४५॥
puṣpaṃ toyaṃ phalaṃ cāpi samidādhānameva 3 ca . nānāvidhāni kāṣṭhāni mṛttikāṃ ca tathā kuśān .. 145..
वर्जयेन्मधु मांसं च गन्धमाल्यरथान्स्त्रियः । शुक्लानि चैव सर्वाणि प्राणिनां १ चैव हिंसनम् ॥ १४६॥
varjayenmadhu māṃsaṃ ca gandhamālyarathānstriyaḥ . śuklāni caiva sarvāṇi prāṇināṃ 1 caiva hiṃsanam .. 146..
अभ्यङ्गमञ्जनं चाक्ष्णोरुपानच्छत्रधारणम् । संकल्पं कामजं क्रोधं लोभं गीतं च वादनम् ॥ १४७॥
abhyaṅgamañjanaṃ cākṣṇorupānacchatradhāraṇam . saṃkalpaṃ kāmajaṃ krodhaṃ lobhaṃ gītaṃ ca vādanam .. 147..
नर्तनं च तथा द्यूतं जनवादं तथानृतम् । परिवादं चापि विभो दूरतः परिवर्जयेत् ॥ १४८॥
nartanaṃ ca tathā dyūtaṃ janavādaṃ tathānṛtam . parivādaṃ cāpi vibho dūrataḥ parivarjayet .. 148..
स्त्रीणां च प्रेक्षणालम्बो रपवीतं२ परस्य च । पुंश्चलीभिस्तथा सङ्गं न कुर्यात्कुरुनन्दन ॥ १४९॥
strīṇāṃ ca prekṣaṇālambo rapavītaṃ2 parasya ca . puṃścalībhistathā saṅgaṃ na kuryātkurunandana .. 149..
एकः शयीत सर्वत्र न रेतः स्कन्दयेत्क्वचित् । कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमेव तु ॥ 1.4.१५०॥
ekaḥ śayīta sarvatra na retaḥ skandayetkvacit . kāmāddhi skandayanreto hinasti vratameva tu .. 1.4.150..
सुप्तः क्षरन्ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्चयित्वा तु पुनर्मामित्यृचं जपेत् ॥ १५१॥
suptaḥ kṣaranbrahmacārī dvijaḥ śukramakāmataḥ . snātvārkamarcayitvā tu punarmāmityṛcaṃ japet .. 151..
मनोरपि तथा चात्र श्रूयते परमं वचः । उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् ॥ आहरेद्यावदर्थान्हि भैक्षं चापि हि नित्यशः ॥ १५२॥
manorapi tathā cātra śrūyate paramaṃ vacaḥ . udakumbhaṃ sumanaso gośakṛnmṛttikāṃ kuśān .. āharedyāvadarthānhi bhaikṣaṃ cāpi hi nityaśaḥ .. 152..
गृहेषु येषां कर्तव्यं ताञ्छृणुष्व नृपोत्तम । स्वकर्मसु रता ये वै तथा वेदेषु ये रताः ॥ यज्ञेषु चापि राजेन्द्र ये च श्रद्धासमाश्रिताः ॥ १५३॥
gṛheṣu yeṣāṃ kartavyaṃ tāñchṛṇuṣva nṛpottama . svakarmasu ratā ye vai tathā vedeṣu ye ratāḥ .. yajñeṣu cāpi rājendra ye ca śraddhāsamāśritāḥ .. 153..
ब्रह्मचार्या हरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् । गुरोः कुले न भिक्षेत् स्वज्ञातिकुलबन्धुषु ॥ १५४॥
brahmacāryā haredbhaikṣaṃ gṛhebhyaḥ prayato'nvaham . guroḥ kule na bhikṣet svajñātikulabandhuṣu .. 154..
अलाभे त्वन्यगोत्राणां पूर्वं पूर्वं विवर्जयेत् । सर्वं चापि चरेद्ग्रामं पूर्वोक्तानामसम्भवे ॥ अन्त्यवर्जं महाबाहो इत्याह भगवान्विभुः ॥ १५५॥
alābhe tvanyagotrāṇāṃ pūrvaṃ pūrvaṃ vivarjayet . sarvaṃ cāpi caredgrāmaṃ pūrvoktānāmasambhave .. antyavarjaṃ mahābāho ityāha bhagavānvibhuḥ .. 155..
वाचं नियम्य प्रयतस्त्वग्निं शस्त्रं च वर्जयेत् । चातुर्वर्ण्यं चरेद्भैक्षमलाभे कुरुनन्दन ॥ १५६॥
vācaṃ niyamya prayatastvagniṃ śastraṃ ca varjayet . cāturvarṇyaṃ caredbhaikṣamalābhe kurunandana .. 156..
आरादाहृत्य समिधः. सन्निदध्याद् गृहोपरि । सायंप्रातस्तु जुहुयात्ताभिरग्निमतन्द्रितः ॥ १५७॥
ārādāhṛtya samidhaḥ. sannidadhyād gṛhopari . sāyaṃprātastu juhuyāttābhiragnimatandritaḥ .. 157..
भैक्षाचरणमकृत्वा न तमग्निं समिध्य वै । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ १५८॥
bhaikṣācaraṇamakṛtvā na tamagniṃ samidhya vai . anāturaḥ saptarātramavakīrṇivrataṃ caret .. 158..
वर्तनं चास्य भैक्षेण प्रवदन्ति मनीषिणः । तस्माद्भैक्षेण वै नित्यं नैकान्नादी भवेद्यती ॥ १५९॥
vartanaṃ cāsya bhaikṣeṇa pravadanti manīṣiṇaḥ . tasmādbhaikṣeṇa vai nityaṃ naikānnādī bhavedyatī .. 159..
दैवत्ये व्रतवद्राजन्पित्र्ये कर्मण्यथर्षिवत् ॥ काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ १६०॥
daivatye vratavadrājanpitrye karmaṇyatharṣivat .. kāmamabhyarthito'śnīyādvratamasya na lupyate .. 160..
ब्राह्मणस्य महाबाहो कर्म यत्समुदाहृतम् । राजन्यवैश्ययोर्नैतत्पण्डितैः कुरुनन्दन ॥ १६१॥
brāhmaṇasya mahābāho karma yatsamudāhṛtam . rājanyavaiśyayornaitatpaṇḍitaiḥ kurunandana .. 161..
चोदितोऽचोदितो १ वापि गुरुणा नित्यमेव हि । कुर्यादध्ययने योगमाचार्यस्य हितेषु च ॥ १६२॥
codito'codito 1 vāpi guruṇā nityameva hi . kuryādadhyayane yogamācāryasya hiteṣu ca .. 162..
बुद्धीन्द्रियाणि मनसा शरीरं वाचमेव हि । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ १६३॥
buddhīndriyāṇi manasā śarīraṃ vācameva hi . niyamya prāñjalistiṣṭhedvīkṣamāṇo gurormukham .. 163..
नित्यमुद्धृतपाणिः स्यात्साध्वाचारस्तु संयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ १६४॥
nityamuddhṛtapāṇiḥ syātsādhvācārastu saṃyataḥ . āsyatāmiti coktaḥ sannāsītābhimukhaṃ guroḥ .. 164..
वस्त्रवेषैस्तथान्नैस्तु हीनः स्याद्गुरुसन्निधौ । उत्तिष्ठेत्प्रथमं चास्य जघन्यं चापि संविशेत् ॥ १६५॥
vastraveṣaistathānnaistu hīnaḥ syādgurusannidhau . uttiṣṭhetprathamaṃ cāsya jaghanyaṃ cāpi saṃviśet .. 165..
प्रतिश्रवणसम्भाषे तल्पस्थो न समाचरेत् । न चासीनो न भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ १६६॥
pratiśravaṇasambhāṣe talpastho na samācaret . na cāsīno na bhuñjāno na tiṣṭhanna parāṅmukhaḥ .. 166..
आसीनस्य स्थितः कुर्यादभिगच्छंश्च तिष्ठतः । प्रत्युद्गन्ता तु व्रजतः पश्चाद्धावंश्च धावतः ॥ १६७॥
āsīnasya sthitaḥ kuryādabhigacchaṃśca tiṣṭhataḥ . pratyudgantā tu vrajataḥ paścāddhāvaṃśca dhāvataḥ .. 167..
पराङ्मुखस्याभिमुखो दूरस्थस्यैत्य चान्तिकम् । नमस्कृत्य शयानस्य निदेशे तिष्ठेत्सर्वदा ॥ १६८॥
parāṅmukhasyābhimukho dūrasthasyaitya cāntikam . namaskṛtya śayānasya nideśe tiṣṭhetsarvadā .. 168..
नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोश्च चक्षुर्विषये न यथेष्टासनो भवेत् ॥ १६९॥
nīcaṃ śayyāsanaṃ cāsya sarvadā gurusannidhau . gurośca cakṣurviṣaye na yatheṣṭāsano bhavet .. 169..
नामोच्चारणमेवास्य परोक्षमपि सुव्रत । न चैनमनुकुर्वीत गतिभाषणचेष्टितैः ॥ १७०॥
nāmoccāraṇamevāsya parokṣamapi suvrata . na cainamanukurvīta gatibhāṣaṇaceṣṭitaiḥ .. 170..
परीवादस्तथा निन्दा गुरोर्यत्र प्रवर्तते । कर्णौ तत्र पिधातव्यो गन्तव्यं वा ततोऽन्यतः ॥ १७१॥
parīvādastathā nindā guroryatra pravartate . karṇau tatra pidhātavyo gantavyaṃ vā tato'nyataḥ .. 171..
परीवादाद्रासभः स्यात्सारमेयस्तु निन्दकः । परिभोक्ता कृमिर्भवति कीटो भवति मत्सरी ॥ १७२॥
parīvādādrāsabhaḥ syātsārameyastu nindakaḥ . paribhoktā kṛmirbhavati kīṭo bhavati matsarī .. 172..
दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनगतो राजन्नवरुह्याभिवादयेत् ॥ १७३॥
dūrastho nārcayedenaṃ na kruddho nāntike striyāḥ . yānāsanagato rājannavaruhyābhivādayet .. 173..
प्रतिकूले समाने तु नासीत गुरुणा सह । अशृण्वंति गुरौ राजन्न किञ्चिदपि कीर्तयेत् ॥ १७४॥
pratikūle samāne tu nāsīta guruṇā saha . aśṛṇvaṃti gurau rājanna kiñcidapi kīrtayet .. 174..
गोश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलक नौषु च ॥ १७५॥
gośvoṣṭrayānaprāsādaprastareṣu kaṭeṣu ca . āsīta guruṇā sārdhaṃ śilāphalaka nauṣu ca .. 175..
गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । गुरुपुत्रेषु चार्येषु गुरोश्चैव स्वबन्धुषु ॥ १७६॥
gurorgurau sannihite guruvadvṛttimācaret . guruputreṣu cāryeṣu guroścaiva svabandhuṣu .. 176..
बालः समानजन्मा वा विशिष्टो यज्ञकर्मणि । अध्यापयन्गुरुसुतो गुरुवन्मानमर्हति ॥ १७७॥
bālaḥ samānajanmā vā viśiṣṭo yajñakarmaṇi . adhyāpayangurusuto guruvanmānamarhati .. 177..
उत्सादनमथाङ्गानां स्नापनोच्छिष्टभोजने । पादयोर्नेजन राजन्गुरुपुत्रेषु वर्जयेत् ॥ १७८॥
utsādanamathāṅgānāṃ snāpanocchiṣṭabhojane . pādayornejana rājanguruputreṣu varjayet .. 178..
गुरुवत्प्रतिपूज्यास्तु सवर्णा गुरुयोषितः । असवर्णास्तु सम्पूज्याः प्रत्युत्थानाभिवादनैः ॥ १७९॥
guruvatpratipūjyāstu savarṇā guruyoṣitaḥ . asavarṇāstu sampūjyāḥ pratyutthānābhivādanaiḥ .. 179..
अभ्यञ्जनं स स्नपनं गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ १८०॥
abhyañjanaṃ sa snapanaṃ gātrotsādanameva ca . gurupatnyā na kāryāṇi keśānāṃ ca prasādhanam .. 180..
गुरुपत्नीं तु युवतीं नाभिवादेत पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ १८१॥
gurupatnīṃ tu yuvatīṃ nābhivādeta pādayoḥ . pūrṇaviṃśativarṣeṇa guṇadoṣau vijānatā .. 181..
स्वभाव एव नारीणां नराणामिह दूषणम् । अतोर्थान्न प्रमाद्यन्ति प्रतिपाद्य विपश्चितः ॥ १८२॥
svabhāva eva nārīṇāṃ narāṇāmiha dūṣaṇam . atorthānna pramādyanti pratipādya vipaścitaḥ .. 182..
अविद्वांसमलं लोके विद्वांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ १८३॥
avidvāṃsamalaṃ loke vidvāṃsamapi vā punaḥ . pramadā hyutpathaṃ netuṃ kāmakrodhavaśānugam .. 183..
मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ १८४॥
mātrā svasrā duhitrā vā na viviktāsano bhavet . balavānindriyagrāmo vidvāṃsamapi karṣati .. 184..
राजेन्द्र गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्यादसावहमिति ब्रुवन् ॥ १८५॥
rājendra gurupatnīnāṃ yuvatīnāṃ yuvā bhuvi . vidhivadvandanaṃ kuryādasāvahamiti bruvan .. 185..
विप्रोऽस्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वीत सतां धर्ममनुस्मरन् ॥ १८६॥
vipro'sya pādagrahaṇamanvahaṃ cābhivādanam . gurudāreṣu kurvīta satāṃ dharmamanusmaran .. 186..
यथा खनन्खनित्रेण जलमाप्नोति मानवः । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ १८७॥
yathā khanankhanitreṇa jalamāpnoti mānavaḥ . tathā gurugatāṃ vidyāṃ śuśrūṣuradhigacchati .. 187..
मुण्डो वा जटिलो वा स्यादथ वा स्याच्छिखी जटी । नैनं ग्रामेऽभिनिम्लोचेदर्को नाभ्युदियात्क्वचित् ॥ १८८॥
muṇḍo vā jaṭilo vā syādatha vā syācchikhī jaṭī . nainaṃ grāme'bhinimlocedarko nābhyudiyātkvacit .. 188..
तं चेदभ्युदियात्सूर्यः शयानं कामकारतः । निम्लोचेद्वाप्यभिज्ञानाज्जपन्नुपवसेद्दिनम् ॥ १८९॥
taṃ cedabhyudiyātsūryaḥ śayānaṃ kāmakārataḥ . nimlocedvāpyabhijñānājjapannupavaseddinam .. 189..
सूर्येण ह्यभिनिर्मुक्तः शयानोभ्युदितश्च यः । प्रायश्चित्तमकुर्वाणो युक्तः स्यान्महतैनसा ॥ १९०॥
sūryeṇa hyabhinirmuktaḥ śayānobhyuditaśca yaḥ . prāyaścittamakurvāṇo yuktaḥ syānmahatainasā .. 190..
उपस्पृश्य महाराज उभे सन्ध्ये समाहितः । शुचौ देशे जपञ्जप्यमुपासीत यथाविधि ॥ १९१॥
upaspṛśya mahārāja ubhe sandhye samāhitaḥ . śucau deśe japañjapyamupāsīta yathāvidhi .. 191..
यदि स्त्री यद्यवरजः श्रेयः किञ्चित्समाचरेत् । तत्सर्वमाचरेद्युक्तो यत्र वा रमते मनः ॥ १९२॥
yadi strī yadyavarajaḥ śreyaḥ kiñcitsamācaret . tatsarvamācaredyukto yatra vā ramate manaḥ .. 192..
धर्मार्थावुच्यते श्रेयः कामार्थौ धर्ममेव च । अर्थ एवेह वा श्रेयस्त्रिवर्ग इति संस्थितिः ॥ १९३॥
dharmārthāvucyate śreyaḥ kāmārthau dharmameva ca . artha eveha vā śreyastrivarga iti saṃsthitiḥ .. 193..
पिता माता तथा भ्राता आचार्याः कुरुनन्दन । नार्तेनाप्यवमन्तव्या ब्राह्मणेन विशेषतः ॥ १९४॥
pitā mātā tathā bhrātā ācāryāḥ kurunandana . nārtenāpyavamantavyā brāhmaṇena viśeṣataḥ .. 194..
आचार्यो ब्रह्मणो मूर्तिः पिता मूर्तिः प्रजापतेः । माताप्यथादितेर्मूर्तिर्भ्राता स्यान्मूर्तिरात्मनः ॥ १९५॥
ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ . mātāpyathāditermūrtirbhrātā syānmūrtirātmanaḥ .. 195..
यन्माता पितरौ क्लेशं सहेते सम्भवे नृणाम् । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ १९६॥
yanmātā pitarau kleśaṃ sahete sambhave nṛṇām . na tasya niṣkṛtiḥ śakyā kartuṃ varṣaśatairapi .. 196..
तयोर्नित्यं प्रियं कुर्यादाचार्यस्य च भारत । तेषु हि त्रिषु तुष्टेषु तपः सर्वं समाप्यते ॥ १९७॥
tayornityaṃ priyaṃ kuryādācāryasya ca bhārata . teṣu hi triṣu tuṣṭeṣu tapaḥ sarvaṃ samāpyate .. 197..
तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ १९८॥
teṣāṃ trayāṇāṃ śuśrūṣā paramaṃ tapa ucyate . na tairanabhyanujñāto dharmamanyaṃ samācaret .. 198..
त एव हि त्रयो लोकास्त एव त्रय आश्रमाः १ । त एव च त्रयो वेदास्त एवोक्तास्त्रयोऽग्नयः ॥ १९९॥
ta eva hi trayo lokāsta eva traya āśramāḥ 1 . ta eva ca trayo vedāsta evoktāstrayo'gnayaḥ .. 199..
माता वै गार्हपत्याग्निः पिता वै दक्षिणः स्मृतः । गुरुराहवनीयश्च साग्नित्रेता गरीयसी ॥ २००॥
mātā vai gārhapatyāgniḥ pitā vai dakṣiṇaḥ smṛtaḥ . gururāhavanīyaśca sāgnitretā garīyasī .. 200..
त्रिषु तुष्टेषु चैतेषु त्रींल्लोकाञ्जयते गृही । दीप्यमानः स्ववपुषा देववद्दिवि मोदते ॥ २०१॥
triṣu tuṣṭeṣu caiteṣu trīṃllokāñjayate gṛhī . dīpyamānaḥ svavapuṣā devavaddivi modate .. 201..
इमं लोकं पितृभक्त्या मातृभक्त्या तु मध्यमम् । गुरुशुश्रूषया चैव गच्छेच्छक्रसलोकताम् ॥ २०२॥
imaṃ lokaṃ pitṛbhaktyā mātṛbhaktyā tu madhyamam . guruśuśrūṣayā caiva gacchecchakrasalokatām .. 202..
सर्वे तेनादृता धर्मा यस्यैते त्रय आदृताः । अनादृतास्तु येनैते सर्वास्तस्याफलाः ॥ २०३॥
sarve tenādṛtā dharmā yasyaite traya ādṛtāḥ . anādṛtāstu yenaite sarvāstasyāphalāḥ .. 203..
यावत्त्रयस्ते जीवेयुस्तावन्नान्यत्समाचरेत् । तेष्वेव नित्यं शुश्रूषां कुर्यात्प्रियहिते रतः ॥ २०४॥
yāvattrayaste jīveyustāvannānyatsamācaret . teṣveva nityaṃ śuśrūṣāṃ kuryātpriyahite rataḥ .. 204..
तेषामनुपरोधेन पार्थक्यं २ यद्यदाचरेत् । तत्तन्निवेदयेत्तेभ्यो मनोवचनकर्मभिः ॥ २०५॥
teṣāmanuparodhena pārthakyaṃ 2 yadyadācaret . tattannivedayettebhyo manovacanakarmabhiḥ .. 205..
त्रिष्वेतेष्विति कृत्यं हि पुरुषस्य समाप्यते । एष धर्मः परः साक्षादुपधर्मोऽन्य उच्यते ॥ २०६॥
triṣveteṣviti kṛtyaṃ hi puruṣasya samāpyate . eṣa dharmaḥ paraḥ sākṣādupadharmo'nya ucyate .. 206..
श्रद्धधानः शुभां विद्यामाददीतावरादपि । अन्त्यादपि परं धर्मं स्त्रीरत्नं दुष्कुलादपि ॥ २०७॥
śraddhadhānaḥ śubhāṃ vidyāmādadītāvarādapi . antyādapi paraṃ dharmaṃ strīratnaṃ duṣkulādapi .. 207..
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तममेध्यादपि काञ्चनम् ॥ २०८॥
viṣādapyamṛtaṃ grāhyaṃ bālādapi subhāṣitam . amitrādapi sadvṛttamamedhyādapi kāñcanam .. 208..
स्त्रियो रत्नं नयो विद्या धर्मः शौचं सुभाषितम् । विविधानि च शिल्पानि समादेयानि सर्वशः ॥ २०९॥
striyo ratnaṃ nayo vidyā dharmaḥ śaucaṃ subhāṣitam . vividhāni ca śilpāni samādeyāni sarvaśaḥ .. 209..
अब्राह्मणादध्ययनमापत्काले विधीयते । अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः ॥ २१०॥
abrāhmaṇādadhyayanamāpatkāle vidhīyate . anuvrajyā ca śuśrūṣā yāvadadhyayanaṃ guroḥ .. 210..
नाब्राह्मणे गुरौ शिष्यो वासमात्यन्तिकं वसेत् । ब्राह्मणे चाननूचाने काञ्क्षन्गतिमनुत्तमाम् ॥ २११॥
nābrāhmaṇe gurau śiṣyo vāsamātyantikaṃ vaset . brāhmaṇe cānanūcāne kāñkṣangatimanuttamām .. 211..
यदि त्वात्यन्तिको वासो रोचते च गुरोः कुले । युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ २१२॥
yadi tvātyantiko vāso rocate ca guroḥ kule . yuktaḥ paricaredenamāśarīravimokṣaṇāt .. 212..
आ समाप्तेः शरीरस्य यस्तु शुश्रूषते गुरुम् । स गच्छत्यञ्जसा विप्रो ब्राह्मणः सद्य शाश्वतम् ॥ २१३॥
ā samāpteḥ śarīrasya yastu śuśrūṣate gurum . sa gacchatyañjasā vipro brāhmaṇaḥ sadya śāśvatam .. 213..
न पूर्वं गुरवे किञ्चिदुपकुर्वीत धर्मवित् । स्नानाय गुरुणाज्ञस्तः शक्त्या गुर्वर्थमाहरेत् ॥ २१४॥
na pūrvaṃ gurave kiñcidupakurvīta dharmavit . snānāya guruṇājñastaḥ śaktyā gurvarthamāharet .. 214..
क्षेत्रं हिरण्यं गामश्वं छत्रोपानहमेव च । धान्यं वासांसि शाकं वा गुरवे प्रीतमाहरेत् ॥ २१५॥
kṣetraṃ hiraṇyaṃ gāmaśvaṃ chatropānahameva ca . dhānyaṃ vāsāṃsi śākaṃ vā gurave prītamāharet .. 215..
स्वर्गते गां परित्यज्य गुरौ भरतसत्तम । गुणान्विते गुरुसुते गुरुदारेऽथ वा नृप ॥ सपिण्डे वा गुरोश्चापि गुरुवद्वृत्तिमाचरेत् ॥ २१६॥
svargate gāṃ parityajya gurau bharatasattama . guṇānvite gurusute gurudāre'tha vā nṛpa .. sapiṇḍe vā guroścāpi guruvadvṛttimācaret .. 216..
एतेष्वविद्यमानेषु स्थानासनविहारवान् । प्रयुञ्जानोऽग्निशुश्रूषां साधयेद्देहमात्सनः ॥ वीरस्य कुर्वञ्छुश्रूषां याति वीरसलोकताम् ॥ २१७॥
eteṣvavidyamāneṣu sthānāsanavihāravān . prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātsanaḥ .. vīrasya kurvañchuśrūṣāṃ yāti vīrasalokatām .. 217..
चरत्येवं हि यो विप्रो ब्रह्मचर्यमविप्लुतः । स गत्वा ब्रह्मसदनं ब्रह्मणा सह मोदते ॥ २१८॥
caratyevaṃ hi yo vipro brahmacaryamaviplutaḥ . sa gatvā brahmasadanaṃ brahmaṇā saha modate .. 218..
इत्येष कथितो धर्मः प्रथमं ब्रह्मचारिणः । गृहस्थस्यापि राजेन्द्र शृणु धर्ममशेषतः ॥ २१९॥
ityeṣa kathito dharmaḥ prathamaṃ brahmacāriṇaḥ . gṛhasthasyāpi rājendra śṛṇu dharmamaśeṣataḥ .. 219..
काले प्राप्य व्रतं विप्र ऋतुयोगेन भारत । प्रपालयन्व्रतं याति ब्रह्मसालोक्यतां विभो ॥ २२०॥
kāle prāpya vrataṃ vipra ṛtuyogena bhārata . prapālayanvrataṃ yāti brahmasālokyatāṃ vibho .. 220..
सदोपनयनं शस्तं वसन्ते ब्राह्मणस्य तु । क्षत्रियस्य ततो ग्रीष्मे प्रशस्तं मनुरब्रवीत् ॥ २२१॥
sadopanayanaṃ śastaṃ vasante brāhmaṇasya tu . kṣatriyasya tato grīṣme praśastaṃ manurabravīt .. 221..
प्राप्ते शरदि वैश्यस्य सदोपनयनं परम् । इत्येष त्रिविधः कालः कथितो व्रतयोजने ॥ २२२॥
prāpte śaradi vaiśyasya sadopanayanaṃ param . ityeṣa trividhaḥ kālaḥ kathito vratayojane .. 222..
इति श्रीभविष्ये महापुराणे शतार्द्धसाहस्र्यां संहितायां ब्राह्मे पर्वणि उपनयनविधिवर्णनं नाम चतुर्थोऽध्यायः । ४ । ॥
iti śrībhaviṣye mahāpurāṇe śatārddhasāhasryāṃ saṃhitāyāṃ brāhme parvaṇi upanayanavidhivarṇanaṃ nāma caturtho'dhyāyaḥ . 4 . ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In