Kurma Purana - Adhyaya 12

The Path of Action—Duties of celibate students

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
श्रृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् ।कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ।। १२.१
śrṛṇudhvamṛṣayaḥ sarve vakṣyamāṇaṃ sanātanam |karmayogaṃ brāhmaṇānāmātyantikaphalapradam || 12.1

Adhyaya:   12

Shloka :   1

आम्नायसिद्धमखिलं बाह्मणानां प्रदर्शितम् ।ऋषीणां श्रृण्वतां पूर्वं मनुराह प्रजापतिः ।। १२.२
āmnāyasiddhamakhilaṃ bāhmaṇānāṃ pradarśitam |ṛṣīṇāṃ śrṛṇvatāṃ pūrvaṃ manurāha prajāpatiḥ || 12.2

Adhyaya:   12

Shloka :   2

सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् ।समाहितधियो यूयं श्रृणुध्वं गदतो मम ।। १२.३
sarvapāpaharaṃ puṇyamṛṣisaṅghairniṣevitam |samāhitadhiyo yūyaṃ śrṛṇudhvaṃ gadato mama || 12.3

Adhyaya:   12

Shloka :   3

कृतोपनयनो वेदानधीयीत द्विजोत्तमाः ।गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ।। १२.४
kṛtopanayano vedānadhīyīta dvijottamāḥ |garbhāṣṭame'ṣṭame vābde svasūtroktavidhānataḥ || 12.4

Adhyaya:   12

Shloka :   4

दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः ।भिक्षाहारो गुरुहितो वीक्षमाणो गुरोर्मुखम् ।। १२.५
daṇḍī ca mekhalī sūtrī kṛṣṇājinadharo muniḥ |bhikṣāhāro guruhito vīkṣamāṇo gurormukham || 12.5

Adhyaya:   12

Shloka :   5

कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा ।ब्राह्मणानां त्रिवित् सूत्रं कौशं वा वस्त्रमेव वा ।। १२.६
kārpāsamupavītārthaṃ nirmitaṃ brahmaṇā purā |brāhmaṇānāṃ trivit sūtraṃ kauśaṃ vā vastrameva vā || 12.6

Adhyaya:   12

Shloka :   6

सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः ।अन्यथा यत् कृतं कर्म तद् भवत्ययथाकृतम् ।। १२.७
sadopavītī caiva syāt sadā baddhaśikho dvijaḥ |anyathā yat kṛtaṃ karma tad bhavatyayathākṛtam || 12.7

Adhyaya:   12

Shloka :   7

वसेदविकृतं वासः कार्पासं वा कषायकम् ।तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ।। १२.८
vasedavikṛtaṃ vāsaḥ kārpāsaṃ vā kaṣāyakam |tadeva paridhānīyaṃ śuklamacchidramuttamam || 12.8

Adhyaya:   12

Shloka :   8

उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् ।अभावे दिव्यमजिनं रौरवं वा विधीयते ।। १२.९
uttaraṃ tu samākhyātaṃ vāsaḥ kṛṣṇājinaṃ śubham |abhāve divyamajinaṃ rauravaṃ vā vidhīyate || 12.9

Adhyaya:   12

Shloka :   9

उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् ।उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ।। १२.१०
uddhṛtya dakṣiṇaṃ bāhuṃ savye bāhau samarpitam |upavītaṃ bhavennityaṃ nivītaṃ kaṇṭhasajjane || 12.10

Adhyaya:   12

Shloka :   10

सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः ।प्राचीनावीतमित्युक्तं पैत्रे कर्मणि योजयेत् ।। १२.११
savyaṃ bāhuṃ samuddhṛtya dakṣiṇe tu dhṛtaṃ dvijāḥ |prācīnāvītamityuktaṃ paitre karmaṇi yojayet || 12.11

Adhyaya:   12

Shloka :   11

अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च ।स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ।। १२.१२
agnyagāre gavāṃ goṣṭhe home japye tathaiva ca |svādhyāye bhojane nityaṃ brāhmaṇānāṃ ca sannidhau || 12.12

Adhyaya:   12

Shloka :   12

उपासने गुरूणां च संध्ययोः साधुसंगमे ।उपवीती भवेन्नित्यं विधिरेष सनातनः ।। १२.१३
upāsane gurūṇāṃ ca saṃdhyayoḥ sādhusaṃgame |upavītī bhavennityaṃ vidhireṣa sanātanaḥ || 12.13

Adhyaya:   12

Shloka :   13

मौञ्जी त्रिवृत् समा श्लक्ष्णा कार्या विप्रस्य मेखला ।मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ।। १२.१४
mauñjī trivṛt samā ślakṣṇā kāryā viprasya mekhalā |muñjābhāve kuśenāhurgranthinaikena vā tribhiḥ || 12.14

Adhyaya:   12

Shloka :   14

धारयेद् बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः ।यज्ञार्हवृक्षजं वाऽथ सौम्यमव्रणमेव च ।। १२.१५
dhārayed bailvapālāśau daṇḍau keśāntakau dvijaḥ |yajñārhavṛkṣajaṃ vā'tha saumyamavraṇameva ca || 12.15

Adhyaya:   12

Shloka :   15

सायं प्रातर्द्विजः संध्यामुपासीत समाहितः ।कामाल्लोभाद् भयान्मोहात् त्यक्तेन पतितो भवेत् ।। १२.१६
sāyaṃ prātardvijaḥ saṃdhyāmupāsīta samāhitaḥ |kāmāllobhād bhayānmohāt tyaktena patito bhavet || 12.16

Adhyaya:   12

Shloka :   16

अग्निकार्यं ततः कुर्यात् सायं प्रातः प्रसन्नधीः ।स्नात्वा संतर्पयेद् देवानृषीन् पितृगणांस्तथा ।। १२.१७
agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ |snātvā saṃtarpayed devānṛṣīn pitṛgaṇāṃstathā || 12.17

Adhyaya:   12

Shloka :   17

देवताभ्यर्चनं कुर्यात् पुष्पैः पत्रेण चाम्बुना ।अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ।। १२.१८
devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa cāmbunā |abhivādanaśīlaḥ syānnityaṃ vṛddheṣu dharmataḥ || 12.18

Adhyaya:   12

Shloka :   18

असावहं भो नामेति सम्यक् प्रणतिपूर्वकम् ।आयुरारोग्यसिद्ध्यर्थं द्रव्यादिपरिवर्जितम् ।। १२.१९
asāvahaṃ bho nāmeti samyak praṇatipūrvakam |āyurārogyasiddhyarthaṃ dravyādiparivarjitam || 12.19

Adhyaya:   12

Shloka :   19

आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने ।अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ।। १२.२०
āyuṣṇān bhava saumyeti vācyo vipro'bhivādane |akāraścāsya nāmno'nte vācyaḥ pūrvākṣaraḥ plutaḥ || 12.20

Adhyaya:   12

Shloka :   20

न कुर्याद् योऽभिवादस्य द्विजः प्रत्यभिवादनम् ।नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ।। १२.२१
na kuryād yo'bhivādasya dvijaḥ pratyabhivādanam |nābhivādyaḥ sa viduṣā yathā śūdrastathaiva saḥ || 12.21

Adhyaya:   12

Shloka :   21

सव्य्स्तपाणिना कार्यमुपसंग्रहणं गुरोः ।सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ।। १२.२२
savystapāṇinā kāryamupasaṃgrahaṇaṃ guroḥ |savyena savyaḥ spraṣṭavyo dakṣiṇena tu dakṣiṇaḥ || 12.22

Adhyaya:   12

Shloka :   22

लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा ।आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ।। १२.२३
laukikaṃ vaidikaṃ cāpi tathādhyātmikameva vā |ādadīta yato jñānaṃ taṃ pūrvamabhivādayet || 12.23

Adhyaya:   12

Shloka :   23

नोदकं धारयेद् भैक्षं पुष्पाणि समिधस्तथा ।एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ।। १२.२४
nodakaṃ dhārayed bhaikṣaṃ puṣpāṇi samidhastathā |evaṃvidhāni cānyāni na daivādyeṣu karmasu || 12.24

Adhyaya:   12

Shloka :   24

ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धुमनामयम् ।वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ।। १२.२५
brāhmaṇaṃ kuśalaṃ pṛcchet kṣatrabandhumanāmayam |vaiśyaṃ kṣemaṃ samāgamya śūdramārogyameva tu || 12.25

Adhyaya:   12

Shloka :   25

उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः ।मातुलः श्वशुरस्त्राता मातामहपितामहौ ।१२.२६
upādhyāyaḥ pitā jyeṣṭho bhrātā caiva mahīpatiḥ |mātulaḥ śvaśurastrātā mātāmahapitāmahau |12.26

Adhyaya:   12

Shloka :   26

वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ।माता मातामही गुर्वी पितुर्मातुश्च सोदराः ।१२.२७
varṇajyeṣṭhaḥ pitṛvyaśca puṃso'tra guravaḥ smṛtāḥ |mātā mātāmahī gurvī piturmātuśca sodarāḥ |12.27

Adhyaya:   12

Shloka :   27

श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ।इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः ।१२.२८
śvaśrūḥ pitāmahījyeṣṭhā dhātrī ca guravaḥ striyaḥ |ityukto guruvargo'yaṃ mātṛtaḥ pitṛto dvijāḥ |12.28

Adhyaya:   12

Shloka :   28

अनुवर्त्तनमेतेषां मनोवाक्‌कायकर्मभिः ।गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः ।१२.२९
anuvarttanameteṣāṃ manovāk‌kāyakarmabhiḥ |guruṃ dṛṣṭvā samuttiṣṭhedabhivādya kṛtāñjaliḥ |12.29

Adhyaya:   12

Shloka :   29

नैतैरुपविशेत् सार्द्धं विवदेन्नात्मकारणात् ।जीवितार्थमपि द्वेषाद् गुरुभिर्नैव भाषणम् ।१२.३०
naitairupaviśet sārddhaṃ vivadennātmakāraṇāt |jīvitārthamapi dveṣād gurubhirnaiva bhāṣaṇam |12.30

Adhyaya:   12

Shloka :   30

उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ।गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः ।१२.३१
udito'pi guṇairanyairgurudveṣī patatyadhaḥ |gurūṇāmapi sarveṣāṃ pūjyāḥ pañca viśeṣataḥ |12.31

Adhyaya:   12

Shloka :   31

तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ।यो भावयति या सूते येन विद्योपदिश्यते ।१२.३२
teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā |yo bhāvayati yā sūte yena vidyopadiśyate |12.32

Adhyaya:   12

Shloka :   32

ज्येष्ठो भ्राता च भर्त्ता च पञ्चैते गुरवः स्मृताः ।आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः ।१२.३३
jyeṣṭho bhrātā ca bharttā ca pañcaite guravaḥ smṛtāḥ |ātmanaḥ sarvayatnena prāṇatyāgena vā punaḥ |12.33

Adhyaya:   12

Shloka :   33

पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ।यावत् पिता च माता च द्वावेतौ निर्विकारिणौ ।१२.३४
pūjanīyā viśeṣeṇa pañcaite bhūtimicchatā |yāvat pitā ca mātā ca dvāvetau nirvikāriṇau |12.34

Adhyaya:   12

Shloka :   34

तावत् सर्वं परित्यज्य पुत्रः स्यात् तत्परायणः ।पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि ।१२.३५
tāvat sarvaṃ parityajya putraḥ syāt tatparāyaṇaḥ |pitā mātā ca suprītau syātāṃ putraguṇairyadi |12.35

Adhyaya:   12

Shloka :   35

स पुत्रः सकलं धर्ममाप्नुयात् तेन कर्मणा ।नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः ।१२.३६
sa putraḥ sakalaṃ dharmamāpnuyāt tena karmaṇā |nāsti mātṛsamaṃ daivaṃ nāsti pitṛsamo guruḥ |12.36

Adhyaya:   12

Shloka :   36

तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ।तयोर्नित्यं प्रियं कुर्यात् कर्मणा मनसा गिरा ।१२.३७
tayoḥ pratyupakāro'pi na kathañcana vidyate |tayornityaṃ priyaṃ kuryāt karmaṇā manasā girā |12.37

Adhyaya:   12

Shloka :   37

न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ।वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा ।१२.३८
na tābhyāmananujñāto dharmamanyaṃ samācaret |varjayitvā muktiphalaṃ nityaṃ naimittikaṃ tathā |12.38

Adhyaya:   12

Shloka :   38

धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ।सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया ।१२.३९
dharmasāraḥ samuddiṣṭaḥ pretyānantaphalapradaḥ |samyagārādhya vaktāraṃ visṛṣṭastadanujñayā |12.39

Adhyaya:   12

Shloka :   39

शिष्यो विद्याफलं भुङ्‌क्ते प्रेत्य वा पूज्यते दिवि ।यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते ।१२.४०
śiṣyo vidyāphalaṃ bhuṅ‌kte pretya vā pūjyate divi |yo bhrātaraṃ pitṛsamaṃ jyeṣṭhaṃ mūrkho'vamanyate |12.40

Adhyaya:   12

Shloka :   40

तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ।पुंसा वर्त्मनितिष्टेत पूज्यो भर्त्ता तु सर्वदा ।१२.४१
tena doṣeṇa sa pretya nirayaṃ ghoramṛcchati |puṃsā vartmanitiṣṭeta pūjyo bharttā tu sarvadā |12.41

Adhyaya:   12

Shloka :   41

अपि मातरि लोकेऽस्मिन् उपकाराद्धि गौरवम् ।येनरा भर्त्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि ।१२.४२
api mātari loke'smin upakārāddhi gauravam |yenarā bharttṛpiṇḍārthaṃ svān prāṇān saṃtyajanti hi |12.42

Adhyaya:   12

Shloka :   42

तेषामथाक्षयाँल्लोकान् प्रोवाच भगवान् मनुः ।मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् ।१२.४३
teṣāmathākṣayāँllokān provāca bhagavān manuḥ |mātulāṃśca pitṛvyāṃśca śvaśurānṛtvijo gurūn |12.43

Adhyaya:   12

Shloka :   43

असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ।अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् ।१२.४४
asāvahamiti brūyuḥ pratyutthāya yavīyasaḥ |avācyo dīkṣito nāmnā yavīyānapi yo bhavet |12.44

Adhyaya:   12

Shloka :   44

भोभवत्‌पूर्वकत्वेनमभिभाषेत धर्मवित् ।अभिवाद्यश्च पूज्यश्च शिरसा वन्द्य एव च ।१२.४५
bhobhavat‌pūrvakatvenamabhibhāṣeta dharmavit |abhivādyaśca pūjyaśca śirasā vandya eva ca |12.45

Adhyaya:   12

Shloka :   45

ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ।नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन ।१२.४६
brāhmaṇaḥ kṣatriyādyaiśca śrīkāmaiḥ sādaraṃ sadā |nābhivādyāstu vipreṇa kṣatriyādyāḥ kathañcana |12.46

Adhyaya:   12

Shloka :   46

ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ।ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति श्रुतिः ।१२.४७
jñānakarmaguṇopetā yadyapyete bahuśrutāḥ |brāhmaṇaḥ sarvavarṇānāṃ svasti kuryāditi śrutiḥ |12.47

Adhyaya:   12

Shloka :   47

सवर्णेषु सवर्णानां काम्यमेवाभिवादनम् ।गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः ।१२.४८
savarṇeṣu savarṇānāṃ kāmyamevābhivādanam |gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ |12.48

Adhyaya:   12

Shloka :   48

पतिरेव गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ।विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् ।१२.४९
patireva guruḥ strīṇāṃ sarvatrābhyāgato guruḥ |vidyā karma vayo bandhurvittaṃ bhavati pañcamam |12.49

Adhyaya:   12

Shloka :   49

मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ।पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च ।१२.५०
mānyasthānāni pañcāhuḥ pūrvaṃ pūrvaṃ gurūttarāt |pañcānāṃ triṣu varṇeṣu bhūyāṃsi balavanti ca |12.50

Adhyaya:   12

Shloka :   50

यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ।पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे ।१२.५१
yatra syuḥ so'tra mānārhaḥ śūdro'pi daśamīṃ gataḥ |panthā deyo brāhmaṇāya striyai rājñe hyacakṣuṣe |12.51

Adhyaya:   12

Shloka :   51

वृद्धाय भारमग्नाय रोगिणे दुर्बलाय च ।भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् ।१२.५२
vṛddhāya bhāramagnāya rogiṇe durbalāya ca |bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato'nvaham |12.52

Adhyaya:   12

Shloka :   52

निवेद्य गुरवेऽश्नीयाद् वाग्यतस्तदनुज्ञया ।भवत्पूर्वं चरेद् भैक्ष्यमुपनीतो द्विजोत्तमः ।१२.५३
nivedya gurave'śnīyād vāgyatastadanujñayā |bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ |12.53

Adhyaya:   12

Shloka :   53

भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ।मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् ।१२.५४
bhavanmadhyaṃ tu rājanyo vaiśyastu bhavaduttaram |mātaraṃ vā svasāraṃ vā māturvā bhaginīṃ nijām |12.54

Adhyaya:   12

Shloka :   54

भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ।सजातीयगृहेष्वेव सार्ववर्णिकमेव वा ।१२.५५
bhikṣeta bhikṣāṃ prathamaṃ yā cainaṃ na vimānayet |sajātīyagṛheṣveva sārvavarṇikameva vā |12.55

Adhyaya:   12

Shloka :   55

भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ।वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु ।१२.५६
bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam |vedayajñairahīnānāṃ praśastānāṃ svakarmasu |12.56

Adhyaya:   12

Shloka :   56

ब्रह्मचारी हरेद् भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ।गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु ।१२.५७
brahmacārī hared bhaikṣaṃ gṛhebhyaḥ prayato'nvaham |guroḥ kule na bhikṣeta na jñātikulabandhuṣu |12.57

Adhyaya:   12

Shloka :   57

अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ।।सर्वं वा विचरेद् ग्रामं पूर्वोक्तानामसंभवे ।१२.५८
alābhe tvanyagehānāṃ pūrvaṃ pūrvaṃ vivarjayet ||sarvaṃ vā vicared grāmaṃ pūrvoktānāmasaṃbhave |12.58

Adhyaya:   12

Shloka :   58

नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ।समाहृत्य तु तद् भैक्षं यावदर्थममायया ।१२.५९
niyamya prayato vācaṃ diśastvanavalokayan |samāhṛtya tu tad bhaikṣaṃ yāvadarthamamāyayā |12.59

Adhyaya:   12

Shloka :   59

भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ।भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेद् व्रती ।१२.६०
bhuñjīta prayato nityaṃ vāgyato'nanyamānasaḥ |bhaikṣyeṇa varttayennityaṃ naikānnādī bhaved vratī |12.60

Adhyaya:   12

Shloka :   60

भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ।पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् ।१२.६१
bhaikṣyeṇa vratino vṛttirupavāsasamā smṛtā |pūjayedaśanaṃ nityamadyāccaitadakutsayan |12.61

Adhyaya:   12

Shloka :   61

दृष्ट्वा हृष्येत् प्रसीदेच्च ततो भुञ्जीत वाग्यतः १२.६२अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् ।
dṛṣṭvā hṛṣyet prasīdecca tato bhuñjīta vāgyataḥ 12.62anārogyamanāyuṣyamasvargyaṃ cātibhojanam |

Adhyaya:   12

Shloka :   62

अपुण्यं लोकविद्विष्टं तस्मात् तत्परिवर्जयेत् ।। १२.६३प्राङ्‌मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।
apuṇyaṃ lokavidviṣṭaṃ tasmāt tatparivarjayet || 12.63prāṅ‌mukho'nnāni bhuñjīta sūryābhimukha eva vā |

Adhyaya:   12

Shloka :   63

नाद्यादुदङ्‌मुखो नित्यं विधिरेष सनातनः ।। १२.६४प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् ।
nādyādudaṅ‌mukho nityaṃ vidhireṣa sanātanaḥ || 12.64prakṣālya pāṇipādau ca bhuñjāno dvirupaspṛśet |

Adhyaya:   12

Shloka :   64

शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ।। १२.६५
śucau deśe samāsīno bhuktvā ca dvirupaspṛśet || 12.65

Adhyaya:   12

Shloka :   65

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्वादशोऽध्यायः ।।
itī śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge dvādaśo'dhyāyaḥ ||

Adhyaya:   12

Shloka :   66

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In