| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।आसीनस्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ १९.१
prāṅmukho'nnāni bhuñjīta sūryābhimukha eva vā .āsīnasvāsane śuddhe bhūmyāṃ pādau nidhāya tu .. 19.1
आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः ॥ १९.२
āyuṣyaṃ prāṅmukho bhuṅkte yaśasyaṃ dakṣiṇāmukhaḥ .śriyaṃ pratyaṅmukho bhuṅkte ṛtaṃ bhuṅkte udaṅmukhāḥ .. 19.2
पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ १९.३
pañcārdro bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu .upavāsena tattulyaṃ manurāha prajāpatiḥ .. 19.3
उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ॥ १९.४
upalipte śucau deśe pādau prakṣālya vai karau .ācamyārdrānano'krodhaḥ pañcārdro bhojanaṃ caret .. 19.4
महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु ।अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ १९.५
mahāvyahṛtibhistvannaṃ paridhāyodakena tu .amṛtopastaraṇamasītyāpośānakriyāṃ caret .. 19.5
स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।अपानाय ततो भुक्त्वा व्यानाय तदनन्तरम् ॥ १९.६
svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ .apānāya tato bhuktvā vyānāya tadanantaram .. 19.6
उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ १९.७
udānāya tataḥ kuryāt samānāyeti pañcamam .vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ .. 19.7
शेषमन्नं यथाकामं भुञ्जीत व्यंजनैर्युतम् ।ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ १९.८
śeṣamannaṃ yathākāmaṃ bhuñjīta vyaṃjanairyutam .dhyātvā tanmanasā devamātmānaṃ vai prajāpatim .. 19.8
अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ १९.९
amṛtāpidhānamasītyupariṣṭādapaḥ pibet .ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ .. 19.9
द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।प्राणानां ग्रन्थिरसीत्यालभेत हृदयं ततः ॥ १९.१०
drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm .prāṇānāṃ granthirasītyālabheta hṛdayaṃ tataḥ .. 19.10
आचम्याङ्गुष्ठमात्रेण पादाङ्गुष्ठेन दक्षिणे ।निःस्रावयेद् हस्तजलमूर्द्ध्वहस्तः समाहितः ॥ १९.११
ācamyāṅguṣṭhamātreṇa pādāṅguṣṭhena dakṣiṇe .niḥsrāvayed hastajalamūrddhvahastaḥ samāhitaḥ .. 19.11
कृतानुमन्त्रणं कुर्यात् सन्ध्यायामिति मन्त्रतः ।अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ॥ १९.१२
kṛtānumantraṇaṃ kuryāt sandhyāyāmiti mantrataḥ .athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi .. 19.12
सर्वेषामेव यागानामात्मयोगः परः स्मृतः ।योऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ॥ १९.१३
sarveṣāmeva yāgānāmātmayogaḥ paraḥ smṛtaḥ .yo'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam .. 19.13
यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालंकृतः शुचिः ।सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ॥ १९.१४
yajñopavītī bhuñjīta straggandhālaṃkṛtaḥ śuciḥ .sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ .. 19.14
नाद्यात् सूर्यग्रहात् पूर्वं प्रति सायं शशिग्रहात् ।ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयात्विमुक्तये ॥ १९.१५
nādyāt sūryagrahāt pūrvaṃ prati sāyaṃ śaśigrahāt .grahakāle ca nāśnīyāt snātvā'śnīyātvimuktaye .. 19.15
मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।अमुक्तयोरस्तंगतयोरद्याद् दृष्ट्वा परेऽहनि ॥ १९.१६
mukte śaśini bhuñjīta yadi na syānmahāniśā .amuktayorastaṃgatayoradyād dṛṣṭvā pare'hani .. 19.16
नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।यज्ञावशिष्टमद्याद्वा न क्रुद्धो नान्यमानसः ॥ १९.१७
nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ .yajñāvaśiṣṭamadyādvā na kruddho nānyamānasaḥ .. 19.17
आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ १९.१८
ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam .vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam .. 19.18
यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः ।सोपानत्कश्च यद् भुङ्क्ते सर्वं विद्यात् तदासुरम् ॥ १९.१९
yadbhuṅkte veṣṭitaśirā yacca bhuṅkte udaṅmukhaḥ .sopānatkaśca yad bhuṅkte sarvaṃ vidyāt tadāsuram .. 19.19
नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ १९.२०
nārddharātre na madhyāhne nājīrṇe nārdravastradhṛk .na ca bhinnāsanagato na śayānaḥ sthito'pi vā .. 19.20
न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ॥ १९.२१
na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu .nocchiṣṭo ghṛtamādadyānna mūrddhānaṃ spṛśedapi .. 19.21
न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया ।नान्धकारे न चाकाशे न च देवालयादिषु ॥ १९.२२
na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā .nāndhakāre na cākāśe na ca devālayādiṣu .. 19.22
नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ॥ १९.२३
naikavastrastu bhuñjīta na yānaśayanasthitaḥ .na pādukānirgato'tha na hasan vilapannapi .. 19.23
भुक्त्वा वै सुखमास्थाय तदन्नं परिणामयेत् ।इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ १९.२४
bhuktvā vai sukhamāsthāya tadannaṃ pariṇāmayet .itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet .. 19.24
ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः ।आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ॥ १९.२५
tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ .āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati .. 19.25
न तिष्ठति तु यः पुर्वां आस्ते संध्यां तु पश्चिमाम् ।स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ १९.२६
na tiṣṭhati tu yaḥ purvāṃ āste saṃdhyāṃ tu paścimām .sa śūdreṇa samo loke sarvadharmavivarjitaḥ .. 19.26
हुत्वाऽग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ १९.२७
hutvā'gniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam .sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi .. 19.27
नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ १९.२८
nottarābhimukhaḥ svapyāt paścimābhimukho na ca .na cākāśe na nagno vā nāśucirnāsane kvacit .. 19.28
न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।नानुवंशे न पालाशे शयने वा कदाचन ॥ १९.२९
na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi .nānuvaṃśe na pālāśe śayane vā kadācana .. 19.29
इत्येतदखिलेनोक्तमहन्यहनि वै मया ।ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ १९.३०
ityetadakhilenoktamahanyahani vai mayā .brāhmaṇānāṃ kṛtyajātamapavargaphalapradam .. 19.30
नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः ।स याति नरकान् घोरान् काकयोनौ च जायते ॥ १९.३१
nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ .sa yāti narakān ghorān kākayonau ca jāyate .. 19.31
नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ॥ १९.३२
nānyo vimuktaye panthā muktvāśramavidhiṃ svakam .tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ .. 19.32
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनविंशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In