Kurma Purana - Adhyaya 19

Daily Duties of a Householder : Mode of taking meals

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
प्राङ्‌मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा ।आसीनस्वासने शुद्धे भूम्यां पादौ निधाय तु ।। १९.१
prāṅ‌mukho'nnāni bhuñjīta sūryābhimukha eva vā |āsīnasvāsane śuddhe bhūmyāṃ pādau nidhāya tu || 19.1

Adhyaya:   19

Shloka :   1

आयुष्यं प्राङ्‌मुखो भुङ्‌क्ते यशस्यं दक्षिणामुखः ।श्रियं प्रत्यङ्‌मुखो भुङ्‌क्ते ऋतं भुङ्‌क्ते उदङ्‌मुखाः ।। १९.२
āyuṣyaṃ prāṅ‌mukho bhuṅ‌kte yaśasyaṃ dakṣiṇāmukhaḥ |śriyaṃ pratyaṅ‌mukho bhuṅ‌kte ṛtaṃ bhuṅ‌kte udaṅ‌mukhāḥ || 19.2

Adhyaya:   19

Shloka :   2

पञ्चार्द्रो भोजनं कुर्याद् भूमौ पात्रं निधाय तु ।उपवासेन तत्तुल्यं मनुराह प्रजापतिः ।। १९.३
pañcārdro bhojanaṃ kuryād bhūmau pātraṃ nidhāya tu |upavāsena tattulyaṃ manurāha prajāpatiḥ || 19.3

Adhyaya:   19

Shloka :   3

उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ ।आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रो भोजनं चरेत् ।। १९.४
upalipte śucau deśe pādau prakṣālya vai karau |ācamyārdrānano'krodhaḥ pañcārdro bhojanaṃ caret || 19.4

Adhyaya:   19

Shloka :   4

महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु ।अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ।। १९.५
mahāvyahṛtibhistvannaṃ paridhāyodakena tu |amṛtopastaraṇamasītyāpośānakriyāṃ caret || 19.5

Adhyaya:   19

Shloka :   5

स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः ।अपानाय ततो भुक्त्वा व्यानाय तदनन्तरम् ।। १९.६
svāhāpraṇavasaṃyuktāṃ prāṇāyādyāhutiṃ tataḥ |apānāya tato bhuktvā vyānāya tadanantaram || 19.6

Adhyaya:   19

Shloka :   6

उदानाय ततः कुर्यात् समानायेति पञ्चमम् ।विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ।। १९.७
udānāya tataḥ kuryāt samānāyeti pañcamam |vijñāya tattvameteṣāṃ juhuyādātmani dvijaḥ || 19.7

Adhyaya:   19

Shloka :   7

शेषमन्नं यथाकामं भुञ्जीत व्यंजनैर्युतम् ।ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ।। १९.८
śeṣamannaṃ yathākāmaṃ bhuñjīta vyaṃjanairyutam |dhyātvā tanmanasā devamātmānaṃ vai prajāpatim || 19.8

Adhyaya:   19

Shloka :   8

अमृतापिधानमसीत्युपरिष्टादपः पिबेत् ।आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ।। १९.९
amṛtāpidhānamasītyupariṣṭādapaḥ pibet |ācāntaḥ punarācāmedāyaṃ gauriti mantrataḥ || 19.9

Adhyaya:   19

Shloka :   9

द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् ।प्राणानां ग्रन्थिरसीत्यालभेत हृदयं ततः ।। १९.१०
drupadāṃ vā trirāvartya sarvapāpapraṇāśanīm |prāṇānāṃ granthirasītyālabheta hṛdayaṃ tataḥ || 19.10

Adhyaya:   19

Shloka :   10

आचम्याङ्‌गुष्ठमात्रेण पादाङ्‌गुष्ठेन दक्षिणे ।निःस्रावयेद् हस्तजलमूर्द्ध्वहस्तः समाहितः ।। १९.११
ācamyāṅ‌guṣṭhamātreṇa pādāṅ‌guṣṭhena dakṣiṇe |niḥsrāvayed hastajalamūrddhvahastaḥ samāhitaḥ || 19.11

Adhyaya:   19

Shloka :   11

कृतानुमन्त्रणं कुर्यात् सन्ध्यायामिति मन्त्रतः ।अथाक्षरेण स्वात्मानं योजयेद् ब्रह्मणेति हि ।। १९.१२
kṛtānumantraṇaṃ kuryāt sandhyāyāmiti mantrataḥ |athākṣareṇa svātmānaṃ yojayed brahmaṇeti hi || 19.12

Adhyaya:   19

Shloka :   12

सर्वेषामेव यागानामात्मयोगः परः स्मृतः ।योऽनेन विधिना कुर्यात् स याति ब्रह्मणः क्षयम् ।। १९.१३
sarveṣāmeva yāgānāmātmayogaḥ paraḥ smṛtaḥ |yo'nena vidhinā kuryāt sa yāti brahmaṇaḥ kṣayam || 19.13

Adhyaya:   19

Shloka :   13

यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालंकृतः शुचिः ।सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ।। १९.१४
yajñopavītī bhuñjīta straggandhālaṃkṛtaḥ śuciḥ |sāyaṃprāparnāntarā vai saṃdhyāyāṃ tu viśeṣataḥ || 19.14

Adhyaya:   19

Shloka :   14

नाद्यात् सूर्यग्रहात् पूर्वं प्रति सायं शशिग्रहात् ।ग्रहकाले च नाश्नीयात् स्नात्वाऽश्नीयात्विमुक्तये ।। १९.१५
nādyāt sūryagrahāt pūrvaṃ prati sāyaṃ śaśigrahāt |grahakāle ca nāśnīyāt snātvā'śnīyātvimuktaye || 19.15

Adhyaya:   19

Shloka :   15

मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा ।अमुक्तयोरस्तंगतयोरद्याद् दृष्ट्वा परेऽहनि ।। १९.१६
mukte śaśini bhuñjīta yadi na syānmahāniśā |amuktayorastaṃgatayoradyād dṛṣṭvā pare'hani || 19.16

Adhyaya:   19

Shloka :   16

नाश्नीयात् प्रेक्षमाणानामप्रदायैव दुर्मतिः ।यज्ञावशिष्टमद्याद्वा न क्रुद्धो नान्यमानसः ।। १९.१७
nāśnīyāt prekṣamāṇānāmapradāyaiva durmatiḥ |yajñāvaśiṣṭamadyādvā na kruddho nānyamānasaḥ || 19.17

Adhyaya:   19

Shloka :   17

आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् ।वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ।। १९.१८
ātmārthaṃ bhojanaṃ yasya ratyarthaṃ yasya maithunam |vṛtyarthaṃ yasya cādhītaṃ niṣphalaṃ tasya jīvitam || 19.18

Adhyaya:   19

Shloka :   18

यद्‌भुङ्‌क्ते वेष्टितशिरा यच्च भुङ्‌क्ते उदङ्‌मुखः ।सोपानत्कश्च यद् भुङ्‌क्ते सर्वं विद्यात् तदासुरम् ।। १९.१९
yad‌bhuṅ‌kte veṣṭitaśirā yacca bhuṅ‌kte udaṅ‌mukhaḥ |sopānatkaśca yad bhuṅ‌kte sarvaṃ vidyāt tadāsuram || 19.19

Adhyaya:   19

Shloka :   19

नार्द्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् ।न च भिन्नासनगतो न शयानः स्थितोऽपि वा ।। १९.२०
nārddharātre na madhyāhne nājīrṇe nārdravastradhṛk |na ca bhinnāsanagato na śayānaḥ sthito'pi vā || 19.20

Adhyaya:   19

Shloka :   20

न भिन्नभाजने चैव न भूम्यां न च पाणिषु ।नोच्छिष्टो घृतमादद्यान्न मूर्द्धानं स्पृशेदपि ।। १९.२१
na bhinnabhājane caiva na bhūmyāṃ na ca pāṇiṣu |nocchiṣṭo ghṛtamādadyānna mūrddhānaṃ spṛśedapi || 19.21

Adhyaya:   19

Shloka :   21

न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया ।नान्धकारे न चाकाशे न च देवालयादिषु ।। १९.२२
na brahma kīrtayan vāpi na niḥ śeṣaṃ na bhāryayā |nāndhakāre na cākāśe na ca devālayādiṣu || 19.22

Adhyaya:   19

Shloka :   22

नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः ।न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ।। १९.२३
naikavastrastu bhuñjīta na yānaśayanasthitaḥ |na pādukānirgato'tha na hasan vilapannapi || 19.23

Adhyaya:   19

Shloka :   23

भुक्त्वा वै सुखमास्थाय तदन्नं परिणामयेत् ।इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ।। १९.२४
bhuktvā vai sukhamāsthāya tadannaṃ pariṇāmayet |itihāsapurāṇābhyāṃ vedārthānupabṛṃhayet || 19.24

Adhyaya:   19

Shloka :   24

ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः ।आसीनस्तु जपेद् देवीं गायत्रीं पश्चिमां प्रति ।। १९.२५
tataḥ saṃdhyāmupāsīta pūrvoktavidhinā dvijaḥ |āsīnastu japed devīṃ gāyatrīṃ paścimāṃ prati || 19.25

Adhyaya:   19

Shloka :   25

न तिष्ठति तु यः पुर्वां आस्ते संध्यां तु पश्चिमाम् ।स शूद्रेण समो लोके सर्वधर्मविवर्जितः ।। १९.२६
na tiṣṭhati tu yaḥ purvāṃ āste saṃdhyāṃ tu paścimām |sa śūdreṇa samo loke sarvadharmavivarjitaḥ || 19.26

Adhyaya:   19

Shloka :   26

हुत्वाऽग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् ।सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ।। १९.२७
hutvā'gniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam |sabhṛtyabāndhavajanaḥ svapecchuṣkapado niśi || 19.27

Adhyaya:   19

Shloka :   27

नोत्तराभिमुखः स्वप्यात् पश्चिमाभिमुखो न च ।न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ।। १९.२८
nottarābhimukhaḥ svapyāt paścimābhimukho na ca |na cākāśe na nagno vā nāśucirnāsane kvacit || 19.28

Adhyaya:   19

Shloka :   28

न शीर्णायां तु खट्वायां शून्यागारे न चैव हि ।नानुवंशे न पालाशे शयने वा कदाचन ।। १९.२९
na śīrṇāyāṃ tu khaṭvāyāṃ śūnyāgāre na caiva hi |nānuvaṃśe na pālāśe śayane vā kadācana || 19.29

Adhyaya:   19

Shloka :   29

इत्येतदखिलेनोक्तमहन्यहनि वै मया ।ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ।। १९.३०
ityetadakhilenoktamahanyahani vai mayā |brāhmaṇānāṃ kṛtyajātamapavargaphalapradam || 19.30

Adhyaya:   19

Shloka :   30

नास्तिक्यादथवालस्यात् ब्राह्मणो न करोति यः ।स याति नरकान् घोरान् काकयोनौ च जायते ।। १९.३१
nāstikyādathavālasyāt brāhmaṇo na karoti yaḥ |sa yāti narakān ghorān kākayonau ca jāyate || 19.31

Adhyaya:   19

Shloka :   31

नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् ।तस्मात् कर्माणि कुर्वीत तुष्टये परमेष्ठिनः ।। १९.३२
nānyo vimuktaye panthā muktvāśramavidhiṃ svakam |tasmāt karmāṇi kurvīta tuṣṭaye parameṣṭhinaḥ || 19.32

Adhyaya:   19

Shloka :   32

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकोनविंशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ekonaviṃśo'dhyāyaḥ ||

Adhyaya:   19

Shloka :   33

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In