| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ २०.१
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ .piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam .. 20.1
पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ॥ २०.२
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate .aparāhṇe dvijātīnāṃ praśastenāmiṣeṇa ca .. 20.2
प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ॥ २०.३
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake .caturdaśīṃ varjayitvā praśastā hyuttarottare .. 20.3
अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ २०.४
amāvāsyāṣṭakāstisraḥ pauṣamāsādiṣu triṣu .tisrastāstvaṣṭakāḥ puṇyā māghī pañcadaśī tathā .. 20.4
त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ २०.५
trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ .śasyāpākaśrāddhakālā nityāḥ proktā dine dine .. 20.5
नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥ २०.६
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ .bāndhavānāṃ ca maraṇe nārakī syādato'nyathā .. 20.6
काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥ २०.७
kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu .ayane viṣuve caiva vyatīpāte'pyanantakam .. 20.7
संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ॥ २०.८
saṃkrāntyāmakṣayaṃ śrāddhaṃ tathā janmadineṣvapi .nakṣatreṣu ca sarveṣu kāryaṃ kāle viśeṣataḥ .. 20.8
स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ २०.९
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ .apatyamatha rohiṇyāṃ saumye tu brahmavarcasam .. 20.9
रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ २०.१०
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca .punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca .. 20.10
सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ॥ २०.११
sarvān kāmāṃstathā sarpye pitrye saubhāgyameva ca .aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam .. 20.11
ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ २०.१२
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān .vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam .. 20.12
मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।मूले कृषिं लभेद् ज्ञानं सिद्धिमाप्ये समुद्रतः ॥ २०.१३
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca .mūle kṛṣiṃ labhed jñānaṃ siddhimāpye samudrataḥ .. 20.13
सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ २०.१४
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ .śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam .. 20.14
अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ॥ २०.१५
ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham .revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā .yāmye'tha jīvitantu syādyadi śrāddhaṃ prayacchati .. 20.15
आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ २०.१६
ādityavāre tvārogyaṃ candre saubhāgyameva ca .kauje sarvatra vijayaṃ sarvān kāmān budhasya tu .. 20.16
विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ २०.१७
vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ .śamaiśvare labhedāyuḥ pratipatsu sutān śubhān .. 20.17
कन्यका वै द्वितीयायां तृतीयायां तु विन्दति ।पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ २०.१८
kanyakā vai dvitīyāyāṃ tṛtīyāyāṃ tu vindati .paśūnkṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān .. 20.18
षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ २०.१९
ṣaṣṭyāṃ dyutiṃ kṛṣiṃ cāpi saptamyāṃ ca dhanaṃ naraḥ .aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā .. 20.19
स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २०.२०
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu .ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān .. 20.20
द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः । पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २०.२१
dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca .jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ . pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā .. 20.21
तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २०.२२
tasmācchrāddhaṃ na karttavyaṃ caturdaśyāṃ dvijātibhiḥ .śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet .. 20.22
द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः ।तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २०.२३
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ .tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ .. 20.23
कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ॥ २०.२४
karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ .putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvasu smṛtam .. 20.24
अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २०.२५
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ .ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam .. 20.25
एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २०.२६
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam .yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet .. 20.26
शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २०.२७
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam .daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt .. 20.27
संन्ध्यां रीत्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ॥ २०.२८
saṃndhyāṃ rītrau na karttavyaṃ rāhoranyatra darśanāt .deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam .. 20.28
गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ॥ २०.२९
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge'marakaṇṭake .gāyanti pitaro gāthāṃ kīrttayanti manīṣiṇaḥ .. 20.29
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ॥ २०.३०
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ .teṣāṃ tu samavetānāṃ yadyeko'pi gāyāṃ vrajet .. 20.30
गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् ।तारिताः पितरस्तेन स याति परमां गतिम् ॥ २०.३१
gayāṃ prāpyānuṣaṅgeṇa yadi śrāddhaṃ samācaret .tāritāḥ pitarastena sa yāti paramāṃ gatim .. 20.31
वराहपर्वते चैव गङ्गायां वै विशेषतः ।वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ २०.३२
varāhaparvate caiva gaṅgāyāṃ vai viśeṣataḥ .vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ .. 20.32
गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ २०.३३
gaṅgādvāre prabhāse ca bilvake nīlaparvate .kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye .. 20.33
केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ २०.३४
kedāre phalgutīrthe ca naimiṣāraṇya eva ca .sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ .. 20.34
नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ॥ २०.३५
narmadāyāṃ kuśāvartte śrīśaile bhadrakarṇake .vetravatyāṃ viśākhāyāṃ godāvaryāṃ viśeṣataḥ .. 20.35
एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ २०.३६
evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca .nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā .. 20.36
व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्गुभिः ।गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ २०.३७
vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā .śyāmākaiśca yavaiḥ śākairnīvāraiśca priyaṅgubhiḥ .gaudhūmaiśca tilairmudgairmāsaṃ prīṇayate pitṝn .. 20.37
आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।विदाश्वांश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ २०.३८
āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān .vidāśvāṃśca bharaṇḍāśca śrāddhakāle prādapayet .. 20.38
लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।दद्याच्छ्राद्धे प्रयत्नेन श्रृङ्गाटककशेरुकान् ॥ २०.३९
lājān madhuyutān dadyāt saktūn śarkarayā saha .dadyācchrāddhe prayatnena śrṛṅgāṭakakaśerukān .. 20.39
द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।२०.४०
dvau māsau matsyamāṃsena trīn māsān hāriṇenatu . aurabhreṇātha caturaḥ śākuneneha pañca tu .ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai .20.40
अष्टावेणस्य मांसेन रौरवेण नवैव तु ।दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।२०.४१
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu .daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ .20.41
शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।संवत्सरं तु गव्येन पयसा पायसेन तु । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २०.४२
śaśakūrmaryormāṃsena māsānekādaśaiva tu .saṃvatsaraṃ tu gavyena payasā pāyasena tu . vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī .. 20.42
कालशाकं महाशल्कः खङ्गलोहामिषं मधु ।आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २०.४३
kālaśākaṃ mahāśalkaḥ khaṅgalohāmiṣaṃ madhu .ānantyāyaiva kalpante munyannāni ca sarvaśaḥ .. 20.43
क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ २०.४४
krītvā labdhvā svayaṃ vā'tha mṛtānādṛtya vai dvijaḥ .dadyācchrāddhe prayatnena tadasyākṣayamucyate .. 20.44
पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।कूष्माण्डालाबुवार्त्ताक भूतृणं सुरसं तथा ॥ २०.४५
pippalīṃ kramukaṃ caiva tathā caiva masūrakam .kūṣmāṇḍālābuvārttāka bhūtṛṇaṃ surasaṃ tathā .. 20.45
कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।राजमाषांस्तथा क्षीरं माहिषाजं च विवर्जयेत् ॥ २०.४६
kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca .rājamāṣāṃstathā kṣīraṃ māhiṣājaṃ ca vivarjayet .. 20.46
आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ २०.४७
āḍhakyaḥ kovidārāṃśca pālakyā maricāṃstathā .varjayet sarvayatnena śrāddhakāle dvijottamaḥ .. 20.47
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge viśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In