Kurma Purana - Adhyaya 20

Procedure of Performance of Sraddha

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः ।पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ।। २०.१
atha śrāddhamamāvāsyāṃ prāpya kāryaṃ dvijottamaiḥ |piṇḍānvāhāryakaṃ bhaktyā bhuktimuktiphalapradam || 20.1

Adhyaya:   20

Shloka :   1

पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते ।अपराह्णे द्विजातीनां प्रशस्तेनामिषेण च ।। २०.२
piṇḍānvāhāryakaṃ śrāddhaṃ kṣīṇe rājani śasyate |aparāhṇe dvijātīnāṃ praśastenāmiṣeṇa ca || 20.2

Adhyaya:   20

Shloka :   2

प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके ।चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तरे ।। २०.३
pratipatprabhṛti hyanyāstithayaḥ kṛṣṇapakṣake |caturdaśīṃ varjayitvā praśastā hyuttarottare || 20.3

Adhyaya:   20

Shloka :   3

अमावास्याष्टकास्तिस्रः पौषमासादिषु त्रिषु ।तिस्रस्तास्त्वष्टकाः पुण्या माघी पञ्चदशी तथा ।। २०.४
amāvāsyāṣṭakāstisraḥ pauṣamāsādiṣu triṣu |tisrastāstvaṣṭakāḥ puṇyā māghī pañcadaśī tathā || 20.4

Adhyaya:   20

Shloka :   4

त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः ।शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ।। २०.५
trayodaśī maghāyuktā varṣāsu tu viśeṣataḥ |śasyāpākaśrāddhakālā nityāḥ proktā dine dine || 20.5

Adhyaya:   20

Shloka :   5

नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः ।बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ।। २०.६
naimittikaṃ tu kartavyaṃ grahaṇe candrasūryayoḥ |bāndhavānāṃ ca maraṇe nārakī syādato'nyathā || 20.6

Adhyaya:   20

Shloka :   6

काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ।अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ।। २०.७
kāmyāni caiva śrāddhāni śasyante grahaṇādiṣu |ayane viṣuve caiva vyatīpāte'pyanantakam || 20.7

Adhyaya:   20

Shloka :   7

संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ।नक्षत्रेषु च सर्वेषु कार्यं काले विशेषतः ।। २०.८
saṃkrāntyāmakṣayaṃ śrāddhaṃ tathā janmadineṣvapi |nakṣatreṣu ca sarveṣu kāryaṃ kāle viśeṣataḥ || 20.8

Adhyaya:   20

Shloka :   8

स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः ।अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ।। २०.९
svargaṃ ca labhate kṛtvā kṛttikāsu dvijottamaḥ |apatyamatha rohiṇyāṃ saumye tu brahmavarcasam || 20.9

Adhyaya:   20

Shloka :   9

रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च ।पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ।। २०.१०
raudrāṇāṃ karmaṇāṃ siddhimārdrāyāṃ śauryameva ca |punarvasau tathā bhūmiṃ śriyaṃ puṣye tathaiva ca || 20.10

Adhyaya:   20

Shloka :   10

सर्वान् कामांस्तथा सर्प्ये पित्र्ये सौभाग्यमेव च ।अर्यम्णे तु धनं विन्द्यात् फाल्गुन्यां पापनाशनम् ।। २०.११
sarvān kāmāṃstathā sarpye pitrye saubhāgyameva ca |aryamṇe tu dhanaṃ vindyāt phālgunyāṃ pāpanāśanam || 20.11

Adhyaya:   20

Shloka :   11

ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् ।वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ।। २०.१२
jñātiśraiṣṭhyaṃ tathā haste citrāyāṃ ca bahūn sutān |vāṇijyasiddhiṃ svātau tu viśākhāsu suvarṇakam || 20.12

Adhyaya:   20

Shloka :   12

मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च ।मूले कृषिं लभेद् ज्ञानं सिद्धिमाप्ये समुद्रतः ।। २०.१३
maitre bahūni mitrāṇi rājyaṃ śākre tathaiva ca |mūle kṛṣiṃ labhed jñānaṃ siddhimāpye samudrataḥ || 20.13

Adhyaya:   20

Shloka :   13

सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः ।श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ।। २०.१४
sarvān kāmān vaiśvadeve śraiṣṭhyaṃ tu śravaṇe punaḥ |śraviṣṭhāyāṃ tathā kāmān vāruṇe ca paraṃ balam || 20.14

Adhyaya:   20

Shloka :   14

अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् ।रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा ।याम्येऽथ जीवितन्तु स्याद्यदि श्राद्धं प्रयच्छति ।। २०.१५
ajaikapāde kupyaṃ syādahirbudhne gṛhaṃ śubham |revatyāṃ bahavo gāvo hyaśvinyāṃ turagāṃstathā |yāmye'tha jīvitantu syādyadi śrāddhaṃ prayacchati || 20.15

Adhyaya:   20

Shloka :   15

आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च ।कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ।। २०.१६
ādityavāre tvārogyaṃ candre saubhāgyameva ca |kauje sarvatra vijayaṃ sarvān kāmān budhasya tu || 20.16

Adhyaya:   20

Shloka :   16

विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः ।शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ।। २०.१७
vidyāmabhīṣṭā jīve tu dhanaṃ vai bhārgave punaḥ |śamaiśvare labhedāyuḥ pratipatsu sutān śubhān || 20.17

Adhyaya:   20

Shloka :   17

कन्यका वै द्वितीयायां तृतीयायां तु विन्दति ।पशून्‌क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ।। २०.१८
kanyakā vai dvitīyāyāṃ tṛtīyāyāṃ tu vindati |paśūn‌kṣudrāṃścaturthyāṃ tu pañcamyāṃśobhanān sutān || 20.18

Adhyaya:   20

Shloka :   18

षष्ट्यां द्युतिं कृषिं चापि सप्तम्यां च धनं नरः ।अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ।। २०.१९
ṣaṣṭyāṃ dyutiṃ kṛṣiṃ cāpi saptamyāṃ ca dhanaṃ naraḥ |aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā || 20.19

Adhyaya:   20

Shloka :   19

स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु ।एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ।। २०.२०
syānnavamyāmekakhuraṃ daśamyāṃ dvikhuraṃ bahu |ekādaśyāṃ tathā rūpyaṃ brahmavarcasvinaḥ sutān || 20.20

Adhyaya:   20

Shloka :   20

द्वादश्यां जातरूपं च रजतं कुप्यमेव च ।ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः । पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ।। २०.२१
dvādaśyāṃ jātarūpaṃ ca rajataṃ kupyameva ca |jñātiśraiṣṭhyaṃ trayodaśyāṃ caturdaśyāṃ tu kruprajāḥ | pañcadaśyāṃ sarvakāmānāpnoti śrāddhadaḥ sadā || 20.21

Adhyaya:   20

Shloka :   21

तस्माच्छ्राद्धं न कर्त्तव्यं चतुर्दश्यां द्विजातिभिः ।शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ।। २०.२२
tasmācchrāddhaṃ na karttavyaṃ caturdaśyāṃ dvijātibhiḥ |śastreṇa tu hatānāṃ vai tatra śrāddhaṃ prakalpayet || 20.22

Adhyaya:   20

Shloka :   22

द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः ।तस्माद् भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ।। २०.२३
dravyabrāhmaṇasaṃpattau na kālaniyamaḥ kṛtaḥ |tasmād bhogāpavargārthaṃ śrāddhaṃ kuryurdvijātayaḥ || 20.23

Adhyaya:   20

Shloka :   23

कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः ।पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वसु स्मृतम् ।। २०.२४
karmārambheṣu sarveṣu kuryādābhyudayaṃ punaḥ |putrajanmādiṣu śrāddhaṃ pārvaṇaṃ parvasu smṛtam || 20.24

Adhyaya:   20

Shloka :   24

अहन्यहनि नित्यं स्यात् काम्यं नैमित्तिकं पुनः ।एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ।। २०.२५
ahanyahani nityaṃ syāt kāmyaṃ naimittikaṃ punaḥ |ekoddiṣṭādi vijñeyaṃ vṛddhiśrāddhaṃ tu pārvaṇam || 20.25

Adhyaya:   20

Shloka :   25

एतत् पञ्चविधं श्राद्धं मनुना परिकीर्तितम् ।यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ।। २०.२६
etat pañcavidhaṃ śrāddhaṃ manunā parikīrtitam |yātrāyāṃ ṣaṣṭhamākhyātaṃ tatprayatnena pālayet || 20.26

Adhyaya:   20

Shloka :   26

शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् ।दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ।। २०.२७
śuddhaye saptamaṃ śrāddhaṃ brahmaṇā paribhāṣitam |daivikaṃ cāṣṭamaṃ śrāddhaṃ yatkṛtvā mucyate bhayāt || 20.27

Adhyaya:   20

Shloka :   27

संन्ध्यां रीत्रौ न कर्त्तव्यं राहोरन्यत्र दर्शनात् ।देशानां च विशेषेण भवेत् पुण्यमनन्तकम् ।। २०.२८
saṃndhyāṃ rītrau na karttavyaṃ rāhoranyatra darśanāt |deśānāṃ ca viśeṣeṇa bhavet puṇyamanantakam || 20.28

Adhyaya:   20

Shloka :   28

गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके ।गायन्ति पितरो गाथां कीर्त्तयन्ति मनीषिणः ।। २०.२९
gaṅgāyāmakṣayaṃ śrāddhaṃ prayāge'marakaṇṭake |gāyanti pitaro gāthāṃ kīrttayanti manīṣiṇaḥ || 20.29

Adhyaya:   20

Shloka :   29

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ।। २०.३०
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ |teṣāṃ tu samavetānāṃ yadyeko'pi gāyāṃ vrajet || 20.30

Adhyaya:   20

Shloka :   30

गयां प्राप्यानुषङ्‌गेण यदि श्राद्धं समाचरेत् ।तारिताः पितरस्तेन स याति परमां गतिम् ।। २०.३१
gayāṃ prāpyānuṣaṅ‌geṇa yadi śrāddhaṃ samācaret |tāritāḥ pitarastena sa yāti paramāṃ gatim || 20.31

Adhyaya:   20

Shloka :   31

वराहपर्वते चैव गङ्‌गायां वै विशेषतः ।वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ।। २०.३२
varāhaparvate caiva gaṅ‌gāyāṃ vai viśeṣataḥ |vārāṇasyāṃ viśeṣeṇa yatra devaḥ svayaṃ haraḥ || 20.32

Adhyaya:   20

Shloka :   32

गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते ।कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ।। २०.३३
gaṅgādvāre prabhāse ca bilvake nīlaparvate |kurukṣetre ca kubjāmre bhṛgutuṅge mahālaye || 20.33

Adhyaya:   20

Shloka :   33

केदारे फल्गुतीर्थे च नैमिषारण्य एव च ।सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ।। २०.३४
kedāre phalgutīrthe ca naimiṣāraṇya eva ca |sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ || 20.34

Adhyaya:   20

Shloka :   34

नर्मदायां कुशावर्त्ते श्रीशैले भद्रकर्णके ।वेत्रवत्यां विशाखायां गोदावर्यां विशेषतः ।। २०.३५
narmadāyāṃ kuśāvartte śrīśaile bhadrakarṇake |vetravatyāṃ viśākhāyāṃ godāvaryāṃ viśeṣataḥ || 20.35

Adhyaya:   20

Shloka :   35

एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च ।नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ।। २०.३६
evamādiṣu cānyeṣu tīrtheṣu pulineṣu ca |nadīnāṃ caiva tīreṣu tuṣyanti pitaraḥ sadā || 20.36

Adhyaya:   20

Shloka :   36

व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा ।श्यामाकैश्च यवैः शाकैर्नीवारैश्च प्रियङ्‌गुभिः ।गौधूमैश्च तिलैर्मुद्‌गैर्मासं प्रीणयते पितॄन् ।। २०.३७
vrīhibhiśca yavairmāṣairadbhirmūlaphalena vā |śyāmākaiśca yavaiḥ śākairnīvāraiśca priyaṅ‌gubhiḥ |gaudhūmaiśca tilairmud‌gairmāsaṃ prīṇayate pitṝn || 20.37

Adhyaya:   20

Shloka :   37

आम्रान् पाने रतानिक्षून् मृद्वीकांश्च सदाडिमान् ।विदाश्वांश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ।। २०.३८
āmrān pāne ratānikṣūn mṛdvīkāṃśca sadāḍimān |vidāśvāṃśca bharaṇḍāśca śrāddhakāle prādapayet || 20.38

Adhyaya:   20

Shloka :   38

लाजान् मधुयुतान् दद्यात् सक्तून् शर्करया सह ।दद्याच्छ्राद्धे प्रयत्नेन श्रृङ्‌गाटककशेरुकान् ।। २०.३९
lājān madhuyutān dadyāt saktūn śarkarayā saha |dadyācchrāddhe prayatnena śrṛṅ‌gāṭakakaśerukān || 20.39

Adhyaya:   20

Shloka :   39

द्वौ मासौ मत्स्यमांसेन त्रीन् मासान् हारिणेनतु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ।षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै ।२०.४०
dvau māsau matsyamāṃsena trīn māsān hāriṇenatu | aurabhreṇātha caturaḥ śākuneneha pañca tu |ṣaṇmāsāṃśchāgamāṃsena pārṣatenātha sapta vai |20.40

Adhyaya:   20

Shloka :   40

अष्टावेणस्य मांसेन रौरवेण नवैव तु ।दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः ।२०.४१
aṣṭāveṇasya māṃsena rauraveṇa navaiva tu |daśamāsāṃstu tṛpyanti varāhamahiṣāmiṣaiḥ |20.41

Adhyaya:   20

Shloka :   41

शशकूर्मर्योर्मांसेन मासानेकादशैव तु ।संवत्सरं तु गव्येन पयसा पायसेन तु । वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।। २०.४२
śaśakūrmaryormāṃsena māsānekādaśaiva tu |saṃvatsaraṃ tu gavyena payasā pāyasena tu | vārdhrīṇasasya māṃsena tṛptirdvādaśavārṣikī || 20.42

Adhyaya:   20

Shloka :   42

कालशाकं महाशल्कः खङ्गलोहामिषं मधु ।आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ।। २०.४३
kālaśākaṃ mahāśalkaḥ khaṅgalohāmiṣaṃ madhu |ānantyāyaiva kalpante munyannāni ca sarvaśaḥ || 20.43

Adhyaya:   20

Shloka :   43

क्रीत्वा लब्ध्वा स्वयं वाऽथ मृतानादृत्य वै द्विजः ।दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ।। २०.४४
krītvā labdhvā svayaṃ vā'tha mṛtānādṛtya vai dvijaḥ |dadyācchrāddhe prayatnena tadasyākṣayamucyate || 20.44

Adhyaya:   20

Shloka :   44

पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् ।कूष्माण्डालाबुवार्त्ताक भूतृणं सुरसं तथा ।। २०.४५
pippalīṃ kramukaṃ caiva tathā caiva masūrakam |kūṣmāṇḍālābuvārttāka bhūtṛṇaṃ surasaṃ tathā || 20.45

Adhyaya:   20

Shloka :   45

कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च ।राजमाषांस्तथा क्षीरं माहिषाजं च विवर्जयेत् ।। २०.४६
kusumbhapiṇḍamūlaṃ vai tandulīyakameva ca |rājamāṣāṃstathā kṣīraṃ māhiṣājaṃ ca vivarjayet || 20.46

Adhyaya:   20

Shloka :   46

आढक्यः कोविदारांश्च पालक्या मरिचांस्तथा ।वर्जयेत् सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ।। २०.४७
āḍhakyaḥ kovidārāṃśca pālakyā maricāṃstathā |varjayet sarvayatnena śrāddhakāle dvijottamaḥ || 20.47

Adhyaya:   20

Shloka :   47

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge viśo'dhyāyaḥ ||

Adhyaya:   20

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In