| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
स्नात्वा यथोक्तं संतर्प्य पितॄंश्चन्द्रक्षये द्विजः ।पिण्डान्वाहार्यकं श्राद्धं कुर्यात् सौम्यमनाः शुचिः ॥ २१.१
snātvā yathoktaṃ saṃtarpya pitṝṃścandrakṣaye dvijaḥ .piṇḍānvāhāryakaṃ śrāddhaṃ kuryāt saumyamanāḥ śuciḥ .. 21.1
पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् ।तीर्थं तद् हव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २१.२
pūrvameva parīkṣeta brāhmaṇaṃ vedapāragam .tīrthaṃ tad havyakavyānāṃ pradāne cātithiḥ smṛtaḥ .. 21.2
ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः ।व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ २१.३
ye somapā virajaso dharmajñāḥ śāntacetasaḥ .vratino niyamasthāśca ṛtukālābhigāminaḥ .. 21.3
पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च ।बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाऽथ योऽभवत् ॥ २१.४
pañcāgnirapyadhīyāno yajurvedavideva ca .bahvṛcaśca trisauparṇastrimadhurvā'tha yo'bhavat .. 21.4
त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च ।अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥ २१.५
triṇāciketacchandogo jyeṣṭhasāmaga eva ca .atharvaśiraso'dhyetā rudrādhyāyī viśeṣataḥ .. 21.5
अग्निहोत्रपरो विद्वान् न्यायविच्च षडङ्गवित् ।मन्त्रब्राह्मणविच्चैव यश्च स्याद् धर्मपाठकः ॥ २१.६
agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit .mantrabrāhmaṇaviccaiva yaśca syād dharmapāṭhakaḥ .. 21.6
ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः ।ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः ॥ २१.७
ṛṣivratī ṛṣīkaśca tathā dvādaśavārṣikaḥ .brahmadeyānusaṃtāno garbhaśuddhaḥ sahasradaḥ .. 21.7
चान्द्रायणव्रतचरः सत्यवादी पुराणवित् ।गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ २१.८
cāndrāyaṇavratacaraḥ satyavādī purāṇavit .gurudevāgnipūjāsu prasakto jñānatatparaḥ .. 21.8
विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः ।महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ २१.९
vimuktaḥ sarvato dhīro brahmabhūto dvijottamaḥ .mahādevārcanarato vaiṣṇavaḥ paṅktipāvanaḥ .. 21.9
अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा ।सत्री च दाननिरता विज्ञेयः पङ्क्तिपावनः ॥ २१.१०
ahiṃsānirato nityamapratigrahaṇastathā .satrī ca dānaniratā vijñeyaḥ paṅktipāvanaḥ .. 21.10
युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः ।सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ।कुलानां श्रुतवन्तश्च शीलवन्तस्तपस्विनः ।अग्निचित्स्नातका विप्रः विज्ञेयाः पङ्क्तिपावनाः ।मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः ।अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ २१.११
yuvānaḥ śrotriyāḥ svasthā mahāyajñaparāyaṇāḥ .sāvitrījāpaniratā brāhmaṇāḥ paṅktipāvanāḥ .kulānāṃ śrutavantaśca śīlavantastapasvinaḥ .agnicitsnātakā vipraḥ vijñeyāḥ paṅktipāvanāḥ .mātāpitrorhite yuktaḥ prātaḥ snāyī tathā dvijaḥ .adhyātmavinmunirdānto vijñeyaḥ paṅktipāvanaḥ .. 21.11
ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः ।श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१२
jñānaniṣṭho mahāyogī vedāntārthavicintakaḥ .śraddhāluḥ śrāddhanirato brāhmaṇaḥ paṅktipāvanaḥ .. 21.12
वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा ।अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ २१.१३
vedavidyārataḥ snāto brahmacaryaparaḥ sadā .atharvaṇo mumukṣuśca brāhmaṇaḥ paṅktipāvanaḥ .. 21.13
असमानप्रवरको ह्यसगोत्रस्तथैव च ।असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ २१.१४
asamānapravarako hyasagotrastathaiva ca .asaṃbandhī ca vijñeyo brāhmaṇaḥ paṅktipāvanaḥ .. 21.14
भोजयेद् योगिनं शान्तं तत्त्वज्ञानरतं यतः।अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ २१.१५
bhojayed yoginaṃ śāntaṃ tattvajñānarataṃ yataḥ.alābhe naiṣṭhikaṃ dāntamupakurvāṇakaṃ tathā .. 21.15
तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् ।सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ २१.१६
tadalābhe gṛhasthaṃ tu mumukṣuṃ saṅgavarjitam .sarvālābhe sādhakaṃ vā gṛhasthamapi bhojayet .. 21.16
प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः ।फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ २१.१७
prakṛterguṇatattvajño yasyāśnāti yatirhaviḥ .phalaṃ vedavidāṃ tasya sahasrādatiricyate .. 21.17
तस्माद् यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् ।भोजयेद् हव्यकव्येषु अलाभादितरान् द्विजान् ॥ २१.१८
tasmād yatnena yogīndramīśvarajñānatatparam .bhojayed havyakavyeṣu alābhāditarān dvijān .. 21.18
एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः ।अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २१.१९
eṣa vai prathamaḥ kalpaḥ pradāne havyakavyayoḥ .anukalpastvayaṃ jñeyaḥ sadā sadbhiranuṣṭhitaḥ .. 21.19
मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् ।दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २१.२०
mātāmahaṃ mātulaṃ ca svastrīyaṃ śvaśuraṃ gurum .dauhitraṃ viṭpatiṃ bandhumṛtvigyājyau ca bhojayet .. 21.20
न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः ।पैशाची दक्षिणाशा हि नैवामुत्र फलप्रदा ॥ २१.२१
na śrāddhe bhojayenmitraṃ dhanaiḥ kāryo'sya saṃgrahaḥ .paiśācī dakṣiṇāśā hi naivāmutra phalapradā .. 21.21
कामं श्राद्धेऽर्च्चयेन्मित्रं नाभिरूपमपि त्वरिम् ।द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २१.२२
kāmaṃ śrāddhe'rccayenmitraṃ nābhirūpamapi tvarim .dviṣatā hi havirbhuktaṃ bhavati pretya niṣphalam .. 21.22
ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति ।तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २१.२३
brāhmaṇo hyanadhīyānastṛṇāgniriva śāmyati .tasmai havyaṃ na dātavyaṃ na hi bhasmani hūyate .. 21.23
यथोषरे बीजमुप्त्वा न वप्ता लभते फलम् ।तथाऽनृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २१.२४
yathoṣare bījamuptvā na vaptā labhate phalam .tathā'nṛce havirdattvā na dātā labhate phalam .. 21.24
यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् ।तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २१.२५
yāvato grasate piṇḍān havyakavyeṣvamantravit .tāvato grasate pretya dīptān sthūlāṃstvayoguḍān .. 21.25
अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाःयत्रैते भुञ्जते हव्यं तद् भवेदासुरं द्विजाः ॥ २१.२६
api vidyākulairyuktā hīnavṛttā narādhamāḥyatraite bhuñjate havyaṃ tad bhavedāsuraṃ dvijāḥ .. 21.26
यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् ।स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २१.२७
yasya vedaśca vedī ca vicchidyete tripūruṣam .sa vai durbrāhmaṇo nārhaḥ śrāddhādiṣu kadācana .. 21.27
शूद्रप्रेष्यो भृतो राज्ञो वृषली ग्रामयाजकः ।बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ २१.२८
śūdrapreṣyo bhṛto rājño vṛṣalī grāmayājakaḥ .badhabandhopajīvī ca ṣaḍete brahmabandhavaḥ .. 21.28
दत्तानुयोगो द्रव्यार्थं पतितान् मनुरब्रवीत् ।वेदविक्रयिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ २१.२९
dattānuyogo dravyārthaṃ patitān manurabravīt .vedavikrayiṇo hyete śrāddhādiṣu vigarhitāḥ .. 21.29
सुतविक्रयिणो ये तु परपूर्वासमुद्भवाः ।असामान्यान् यजन्ते ये पतितास्ते प्रकीर्तिताः ॥ २१.३०
sutavikrayiṇo ye tu parapūrvāsamudbhavāḥ .asāmānyān yajante ye patitāste prakīrtitāḥ .. 21.30
असंस्कृताध्यापका ये भृत्या वाऽध्यापयन्ति ये ।अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ २१.३१
asaṃskṛtādhyāpakā ye bhṛtyā vā'dhyāpayanti ye .adhīyate tathā vedān patitāste prakīrtitāḥ .. 21.31
वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः ।कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ २१.३२
vṛddhaśrāvakanirgranthāḥ pañcarātravido janāḥ .kāpālikāḥ pāśupatāḥ pāṣaṇḍā ye ca tadvidhāḥ .. 21.32
यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।न तस्य तद् भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ २१.३३
yasyāśnanti havīṃṣyete durātmānastu tāmasāḥ .na tasya tad bhavecchrāddhaṃ pretya ceha phalapradam .. 21.33
अनाश्रमी द्विजो यः स्यादाश्रमी वा निरर्थकः ।मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ २१.३४
anāśramī dvijo yaḥ syādāśramī vā nirarthakaḥ .mithyāśramī ca te viprā vijñeyāḥ paṅktidūṣakāḥ .. 21.34
दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ।विद्ध्यजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥ २१.३५
duścarmā kunakhī kuṣṭhī śvitrī ca śyāvadantakaḥ .viddhyajananaścaiva stenaḥ klībo'tha nāstikaḥ .. 21.35
मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः ।आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ २१.३६
madyapo vṛṣalīsakto vīrahā didhiṣūpatiḥ .āgāradāhī kuṇḍāśī somavikrayiṇo dvijāḥ .. 21.36
परिवेत्ता च हिंस्रः श्च परिवित्तिर्निराकृतिः ।पौनर्भवः कुसीदश्च तथा नक्षत्रदर्शकः ॥ २१.३७
parivettā ca hiṃsraḥ śca parivittirnirākṛtiḥ .paunarbhavaḥ kusīdaśca tathā nakṣatradarśakaḥ .. 21.37
गीतवादित्रनिरतो व्याधितः काण एव च ।हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णीस्तथैव च ॥ २१.३८
gītavāditranirato vyādhitaḥ kāṇa eva ca .hīnāṅgaścātiriktāṅgo hyavakīrṇīstathaiva ca .. 21.38
कान्तादूषी कुण्डगोलौ अभिशस्तोऽथ देवलःमित्रध्रुक् पिशुनश्चैव नित्यं भार्यानुवर्त्तितः ॥ २१.३९
kāntādūṣī kuṇḍagolau abhiśasto'tha devalaḥmitradhruk piśunaścaiva nityaṃ bhāryānuvarttitaḥ .. 21.39
मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव चगोत्रस्पृक् भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ २१.४०
mātāpitrorgurostyāgī dāratyāgī tathaiva cagotraspṛk bhraṣṭaśaucaśca kāṇḍaspṛṣṭastathaiva ca .. 21.40
अनपत्यः कूटसाक्षी याचको रङ्गजीवकः ।समुद्रयायी कृतहा तथा समयभेदकः ॥ २१.४१
anapatyaḥ kūṭasākṣī yācako raṅgajīvakaḥ .samudrayāyī kṛtahā tathā samayabhedakaḥ .. 21.41
देवनिन्दापरश्चैव वेदनिन्दारतस्तथा ।द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ २१.४२
devanindāparaścaiva vedanindāratastathā .dvijanindārataścaite varjyāḥ śrāddhādikarmasu .. 21.42
कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः ।मित्रध्रुक् कुहकश्चैव विशेषात् पङ्क्तिदूषकाः ॥ २१.४३
kṛtaghnaḥ piśunaḥ krūro nāstiko vedanindakaḥ .mitradhruk kuhakaścaiva viśeṣāt paṅktidūṣakāḥ .. 21.43
सर्वे पुनरभोज्यान्नः तदानार्हाश्च कर्मसु ।ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ २१.४४
sarve punarabhojyānnaḥ tadānārhāśca karmasu .brahmabhāvanirastāśca varjanīyāḥ prayatnataḥ .. 21.44
शूद्रान्नरसपुष्टाङ्गः संध्योपासनवर्जितः ।महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४५
śūdrānnarasapuṣṭāṅgaḥ saṃdhyopāsanavarjitaḥ .mahāyajñavihīnaśca brāhmaṇaḥ paṅktidūṣakaḥ .. 21.45
अधीतनाशनश्चैव स्नानहोमविवर्जितः ।तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ २१.४६
adhītanāśanaścaiva snānahomavivarjitaḥ .tāmaso rājasaścaiva brāhmaṇaḥ paṅktidūṣakaḥ .. 21.46
बहुनाऽत्र किमुक्तेन विहितान् ये न कुर्वते ।निन्दितानाचरन्त्येते वर्ज्याः श्राद्धे प्रयत्नतः ॥ २१.४७
bahunā'tra kimuktena vihitān ye na kurvate .ninditānācarantyete varjyāḥ śrāddhe prayatnataḥ .. 21.47
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकविशोऽध्याय ॥ २१ ।
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekaviśo'dhyāya .. 21 .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In