Kurma Purana - Adhyaya 22

Rules for performance of Sraddha

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ।। २२.१
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ |sannimantrya dvijān sarvān sādhubhiḥ sannimantrayet || 22.1

Adhyaya:   22

Shloka :   1

श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ।। २२.२
śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca |asaṃbhave paredyurvā yathoktairlakṣaṇairyutān || 22.2

Adhyaya:   22

Shloka :   2

तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ।। २२.३
tasya te pitaraḥ śrutvā śrāddhakālamupasthitam |anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ || 22.3

Adhyaya:   22

Shloka :   3

ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ।। २२.४
brāhmaṇaistai sahāśnanti pitaro hyantarikṣagāḥ |vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim || 22.4

Adhyaya:   22

Shloka :   4

आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ।। २२.५
āmantritāśca te viprāḥ śrāddhakāla upasthite |vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ || 22.5

Adhyaya:   22

Shloka :   5

अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ।। २२.६
akrodhano'tvaro'mattaḥ satyavādī samāhitaḥ |bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam || 22.6

Adhyaya:   22

Shloka :   6

आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।स याति नरकं घोरं सूकरत्वां प्रायाति च ।। २२.७
āmantrito brāhmaṇo vā yo'nyasmai kurute kṣaṇam |sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca || 22.7

Adhyaya:   22

Shloka :   7

आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजः ।स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ।। २२.८
āmantrayitvā yo mohādanyaṃ cāmantrayed dvijaḥ |sa tasmādadhikaḥ pāpī viṣṭhākīṭo'bhijāyate || 22.8

Adhyaya:   22

Shloka :   8

श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ।। २२.९
śrāddhe nimantrito vipro maithunaṃ yo'dhigacchati |brahmahatyāmavāpnoti tiryagyonau ca jāyate || 22.9

Adhyaya:   22

Shloka :   9

निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ।। २२.१०
nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ |bhavanti pitarastasya tanmāsaṃ pāpabhojanāḥ || 22.10

Adhyaya:   22

Shloka :   10

निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।भवन्ति तस्य तन्मासं पितरो मलभोजनाः ।। २२.११
nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ |bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ || 22.11

Adhyaya:   22

Shloka :   11

तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद्‌ द्विजः ।अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ।। २२.१२
tasmānnimantritaḥ śrāddhe niyatātmā bhaved‌ dvijaḥ |akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ || 22.12

Adhyaya:   22

Shloka :   12

श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ।। २२.१३
śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ |samūlānāhared vāri dakṣiṇāgrān sunirmalān || 22.13

Adhyaya:   22

Shloka :   13

दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ।। २२.१४
dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam |śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet || 22.14

Adhyaya:   22

Shloka :   14

नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ।। २२.१५
nadītīreṣu tīrtheṣu svabhūmau caiva nāmbuṣu |vivikteṣu ca tuṣyanti dattena pitaraḥ sadā || 22.15

Adhyaya:   22

Shloka :   15

पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ।। २२.१६
pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet |svāmibhistad vihanyeta mohād yat kriyate naraiḥ || 22.16

Adhyaya:   22

Shloka :   16

अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ।। २२.१७
aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca |sarvāṇyasvāmikānyāhurna hyeteṣu parigrahaḥ || 22.17

Adhyaya:   22

Shloka :   17

तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजां ।असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ।। २२.१८
tilān pravikirettatra sarvato bandhayedajāṃ |asuropahataṃ śrāddhaṃ tilaiḥ śuddhyatyajena vā || 22.18

Adhyaya:   22

Shloka :   18

ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ।। २२.१९
tato'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam |coṣyaṃ peyaṃ samṛddhaṃ ca yathāśaktyā prakalpayet || 22.19

Adhyaya:   22

Shloka :   19

ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ।। २२.२०
tato nivṛtte madhyāhne luptaromanakhān dvijān |abhigamya yathāmārgaṃ prayacched dantadhāvanam || 22.20

Adhyaya:   22

Shloka :   20

तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ।। २२.२१
tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham |pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam || 22.21

Adhyaya:   22

Shloka :   21

ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।पाद्यमाचमनीयं च संप्रयच्छेद् यथाक्रमम् ।। २२.२२
tataḥsnānānnivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ |pādyamācamanīyaṃ ca saṃprayacched yathākramam || 22.22

Adhyaya:   22

Shloka :   22

ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।प्राङ्‌मुखान्यासनान्येषां त्रिदर्भोपहितानि च ।। २२.२३
ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ |prāṅ‌mukhānyāsanānyeṣāṃ tridarbhopahitāni ca || 22.23

Adhyaya:   22

Shloka :   23

दक्षिणामुखमुक्तानि पितॄणामासनानि च ।दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ।। २२.२४
dakṣiṇāmukhamuktāni pitṝṇāmāsanāni ca |dakṣiṇāgreṣu darbheṣu prokṣitāni tilodakaiḥ || 22.24

Adhyaya:   22

Shloka :   24

तेषूपवेशयेदेतानासनं संस्पृशन्नपि।आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ।। २२.२५
teṣūpaveśayedetānāsanaṃ saṃspṛśannapi|āsadhvamiti saṃjalpannāsīraṃste pṛthak pṛthak || 22.25

Adhyaya:   22

Shloka :   25

द्वौ दैवे प्राङ्‌मुखौ पित्र्ये त्रयश्चोदङ्‌मुखास्तथा ।एकैकं वा भवेत् तत्र देवमातामहेष्वपि ।। २२.२६
dvau daive prāṅ‌mukhau pitrye trayaścodaṅ‌mukhāstathā |ekaikaṃ vā bhavet tatra devamātāmaheṣvapi || 22.26

Adhyaya:   22

Shloka :   26

सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ।। २२.२७
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam |pañcaitān vistaro hanti tasmānneheta vistaram || 22.27

Adhyaya:   22

Shloka :   27

अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।श्रुतशीलादिसंपन्नमलक्षणविवर्जितम् ।। २२.२८
api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam |śrutaśīlādisaṃpannamalakṣaṇavivarjitam || 22.28

Adhyaya:   22

Shloka :   28

उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ।। २२.२९
uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ |devatāyatane vāsau nivedyānyatpravarttayet || 22.29

Adhyaya:   22

Shloka :   29

प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ।। २२.३०
prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe |tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam || 22.30

Adhyaya:   22

Shloka :   30

भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ।। २२.३१
bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ |upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet || 22.31

Adhyaya:   22

Shloka :   31

अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ।। २२.३२
atithiryasya nāśnāti na tacchrāddhaṃ praśasyate |tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ || 22.32

Adhyaya:   22

Shloka :   32

आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।काकयोनिं व्रजन्त्येते दाता चैव न संशयः ।। २२.३३
ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ |kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ || 22.33

Adhyaya:   22

Shloka :   33

हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ।। २२.३४
hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau |kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ || 22.34

Adhyaya:   22

Shloka :   34

बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ।। २२.३५
bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām |nīlakāṣāyavasanapāṣaṇḍāṃśca vivarjayet || 22.35

Adhyaya:   22

Shloka :   35

यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ।। २२.३६
yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati |tatsarvameva karttavyaṃ vaiśvadaivatyapūrvakam || 22.36

Adhyaya:   22

Shloka :   36

यथोपविष्टान् सर्वांस्तानलंकुर्याद् विभूषणैः ।स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ।। २२.३७
yathopaviṣṭān sarvāṃstānalaṃkuryād vibhūṣaṇaiḥ |sragdāmabhiḥ śiroveṣṭairdhūpavāso'nulepanaiḥ || 22.37

Adhyaya:   22

Shloka :   37

ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।उदङ्‌मुखो यथान्यायं विश्वे देवास इत्यृचा ।। २२.३८
tatastvāvāhayed devān brāhmaṇānāmanujñayā |udaṅ‌mukho yathānyāyaṃ viśve devāsa ityṛcā || 22.38

Adhyaya:   22

Shloka :   38

द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।शंनो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ।। २२.३९
dve pavitre gṛhītvā'tha bhājane kṣālite punaḥ |śaṃno devī jalaṃ kṣiptvā yavo'sīti yavāṃstathā || 22.39

Adhyaya:   22

Shloka :   39

या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ।। २२.४०
yā divyā iti mantreṇa haste tvarghaṃ vinikṣipet |pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ || 22.40

Adhyaya:   22

Shloka :   40

अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ।। २२.४१
apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ |āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ || 22.41

Adhyaya:   22

Shloka :   41

आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।शंनो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ।। २२.४२
āvāhya tadanujñāto japedāyantu nastataḥ |śaṃno devyodakaṃ pātre tilo'sīti tilāṃstathā || 22.42

Adhyaya:   22

Shloka :   42

क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ।२२.४३
kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ |saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ |22.43

Adhyaya:   22

Shloka :   43

पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ।। २२.४४
pitṛbhyaḥ sthānametacca nyubjapātraṃ nidhāpayet |agnau kariṣyannādāya pṛcchedannaṃ ghṛtaplutam |kuruṣvetyabhyanujñāto juhuyādupavītavān || 22.44

Adhyaya:   22

Shloka :   44

यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ।। २२.४५
yajñopavītinā homaḥ karttavyaḥ kuśapāṇinā |prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavit || 22.45

Adhyaya:   22

Shloka :   45

दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।पितृणां परिचर्यासु पातयेदितरं तथा ।। २२.४६
dakṣiṇaṃ pātayejjānuṃ devān paricaran sadā |pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā || 22.46

Adhyaya:   22

Shloka :   46

सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ।। २२.४७
somāya vai pitṛmate svadhā nama iti bruvan |agnaye kavyavāhanāya svadheti juhuyāt tataḥ || 22.47

Adhyaya:   22

Shloka :   47

अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ।। २२.४८
agnyabhāve tu viprasya pāṇāvevopapādayet |mahādevāntike vā'tha goṣṭhe vā susamāhitaḥ || 22.48

Adhyaya:   22

Shloka :   48

ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ।। २२.४९
tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam |gomayenopalipyorvīṃ sthānaṃ kuryātsasaikatam || 22.49

Adhyaya:   22

Shloka :   49

मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ।। २२.५०
maṇḍalaṃ caturasraṃ vā dakṣiṇāpravaṇaṃ śubham |trirullikhettasya madhyaṃ darbheṇaikena caiva hi || 22.50

Adhyaya:   22

Shloka :   50

ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ।। २२.५१
tataḥ saṃstīrya tatsthāne darbhānvai dakṣiṇāgrakān |trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ || 22.51

Adhyaya:   22

Shloka :   51

लुप्त पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ।। २२.५२
lupta piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām |teṣu darbheṣvathācamya trirācamya śanairasūn |tadannaṃ tu namaskuryāt pitṝneva ca mantravit || 22.52

Adhyaya:   22

Shloka :   52

उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ।। २२.५३
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ |avajighrecca tān piṇḍān yathānyuptvā samāhitaḥ || 22.53

Adhyaya:   22

Shloka :   53

अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद् द्विजान् ।मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ।। २२.५४
atha piṇḍācca śiṣṭānnaṃ vidhinā bhojayed dvijān |māṃsānyapūpān vividhān dadyāt kṛśarapāyasam || 22.54

Adhyaya:   22

Shloka :   54

ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि।पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः।२२.५५
tato'nnamutsṛjedbhukteṣvagrato vikiranbhuvi|pṛṣṭvā tadannamityeva tṛptānācāmayettataḥ|22.55

Adhyaya:   22

Shloka :   55

आचान्ताननुजानीयादभितो रम्यतामिति।स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम्।।२२.५६
ācāntānanujānīyādabhito ramyatāmiti|svadhāstviti ca te brūyurbrāhmaṇāstadanantaram||22.56

Adhyaya:   22

Shloka :   56

ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत्।यथा ब्रूयुः स्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः।।२२.५७
tato bhuktavatāṃ teṣāṃ annaśeṣaṃ nivedayet|yathā brūyuḥ stathā kuryāt anujñātastu tairdvijaiḥ||22.57

Adhyaya:   22

Shloka :   57

पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम्।सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि।।२२.५८
pitre svaditamityeva vācyaṃ goṣṭeṣu suśritam|sampannamityabhyudaye deve sevitamityapi||22.58

Adhyaya:   22

Shloka :   58

विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः।दक्षिणान्दिशमाकांक्षन्याचेतेमान्वरान् पितॄन्।।२२.५९
visṛjya brāhmaṇān tānvai pitṛpūrvantu vāgyataḥ|dakṣiṇāndiśamākāṃkṣanyācetemānvarān pitṝn||22.59

Adhyaya:   22

Shloka :   59

दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।श्रद्धा च नो मा विगमद्बहुदेयञ्च नोस्त्विति।।२२.६०
dātāro no'bhivardhantāṃ vedāḥ santatireva ca |śraddhā ca no mā vigamadbahudeyañca nostviti||22.60

Adhyaya:   22

Shloka :   60

पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा।मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी।।२२.६१
piṇḍāṃstu go'javiprebhyaḥ dadyādagnau jale'pi vā|madhyamantu tataḥ piṇḍamadyātpatnī sutārthinī||22.61

Adhyaya:   22

Shloka :   61

प्रक्षाल्य हस्त वाचम्य ज्ञातिं शेषेण तोषयेत्।सूपशाकफलानीक्षून् पयो दधि घृतं मधु ।२२.६२
prakṣālya hasta vācamya jñātiṃ śeṣeṇa toṣayet|sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu |22.62

Adhyaya:   22

Shloka :   62

अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ।२२.६३
annaṃ caiva yathākāmaṃ vividhaṃ bhojyapeyakam |yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet |22.63

Adhyaya:   22

Shloka :   63

धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ।। २२.६४
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā |uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā |anyatra phalamūlebhyaḥ pānakebhyastathaiva ca || 22.64

Adhyaya:   22

Shloka :   64

नभूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ।। २२.६५
nabhūmau pātayejjānuṃ na kupyennānṛtaṃ vadet |na pādena spṛśedannaṃ na caivamavadhūnayet || 22.65

Adhyaya:   22

Shloka :   65

क्रोधेनैवच यत्भुक्तं यद्भुक्तं त्वयथाविधि ।यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ।। २२.६६
krodhenaivaca yatbhuktaṃ yadbhuktaṃ tvayathāvidhi |yātudhānā vilumpanti jalpatā copapāditam || 22.66

Adhyaya:   22

Shloka :   66

स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।नच पश्येत काकादीन् पक्षिणः प्रतिषेधयेत् ।तद्‌रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ।। २२.६७
svinnagātro na tiṣṭheta sannidhau tu dvijottamāḥ |naca paśyeta kākādīn pakṣiṇaḥ pratiṣedhayet |tad‌rūpāḥ pitarastatra samāyānti bubhukṣavaḥ || 22.67

Adhyaya:   22

Shloka :   67

न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।न चायसेन पात्रेण न चैवाश्रद्धया पुनः ।। २२.६८
na dadyāt tatra hastena pratyakṣaṃ lavaṇaṃ tathā |na cāyasena pātreṇa na caivāśraddhayā punaḥ || 22.68

Adhyaya:   22

Shloka :   68

काञ्चनेन तु पात्रेण राजतोदुम्बरेण वादत्तमक्षयतां याति खड्गेन च विशेषतः ।। २२.६९
kāñcanena tu pātreṇa rājatodumbareṇa vādattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ || 22.69

Adhyaya:   22

Shloka :   69

पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान्।स याति नरकं घोरं भोक्ता चैव पुरोधसः ।। २२.७०
pātre tu mṛṇmaye yo vai śrāddhe bhojayate dvijān|sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ || 22.70

Adhyaya:   22

Shloka :   70

न पङ्‌क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।याचिता दापिता दाता नरकान् यान्ति दारुणान् ।। २२.७१
na paṅ‌ktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet |yācitā dāpitā dātā narakān yānti dāruṇān || 22.71

Adhyaya:   22

Shloka :   71

भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ।। २२.७२
bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān |tāvaddhi pitaro'śnanti yāvannoktā havirguṇāḥ || 22.72

Adhyaya:   22

Shloka :   72

नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।बहूनां पश्यतां सोऽन्यः पङ्‌क्त्या हरति किल्बिषम् ।। २२.७३
nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ |bahūnāṃ paśyatāṃ so'nyaḥ paṅ‌ktyā harati kilbiṣam || 22.73

Adhyaya:   22

Shloka :   73

न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ।। २२.७४
na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ |na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet || 22.74

Adhyaya:   22

Shloka :   74

यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।स प्रेत्य पशुतां याति संभवानेकविंशतिम् ।। २२.७५
yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi |sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim || 22.75

Adhyaya:   22

Shloka :   75

स्वाध्यायाञ्च्छ्रवयेदेषां धर्मशास्त्राणि चैव हि।इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ।। २२.७६
svādhyāyāñcchravayedeṣāṃ dharmaśāstrāṇi caiva hi|itihāsapurāṇāni śrāddhakalpāṃśca śobhanān || 22.76

Adhyaya:   22

Shloka :   76

ततोऽन्नमुत्सृजेद् भुक्ता साग्रतो विकिरन् भुवि ।पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ।। २२.७७
tato'nnamutsṛjed bhuktā sāgrato vikiran bhuvi |pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ || 22.77

Adhyaya:   22

Shloka :   77

आचान्ताननुजानीयादभितो रम्यतामिति ।स्वधाऽस्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ।। २२.७८
ācāntānanujānīyādabhito ramyatāmiti |svadhā'stviti ca taṃ brūyurbrāhmaṇāstadanantaram || 22.78

Adhyaya:   22

Shloka :   78

ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैः ।। २२.७९
tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet |yathā brūyustathā kuryādanujñātastu tairdvijaiḥ || 22.79

Adhyaya:   22

Shloka :   79

पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूत्रितम् ।संपन्नमित्यभ्युदये दैवे रोचत इत्यपि ।। २२.८०
pitrye svadita ityeva vākyaṃ goṣṭheṣu sūtritam |saṃpannamityabhyudaye daive rocata ityapi || 22.80

Adhyaya:   22

Shloka :   80

विसृज्य ब्राह्मणान् ल्तुत्वा वै दैवपूर्वं तु वाग्यतः ।दक्षिणां दिशमाकाङ्‌क्षन्‌याचेतेमान् वरान् पितॄन् ।। २२.८१
visṛjya brāhmaṇān ltutvā vai daivapūrvaṃ tu vāgyataḥ |dakṣiṇāṃ diśamākāṅ‌kṣan‌yācetemān varān pitṝn || 22.81

Adhyaya:   22

Shloka :   81

दातारो नोऽभिवर्द्धन्तां वेदाः संततिरेव च ।श्रद्धा च नो मा व्यगमद्‌ बहुदेयं च नोस्त्त्विति ।। २२.८२
dātāro no'bhivarddhantāṃ vedāḥ saṃtatireva ca |śraddhā ca no mā vyagamad‌ bahudeyaṃ ca nosttviti || 22.82

Adhyaya:   22

Shloka :   82

पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ।। २२.८३
piṇḍāṃstu go'javiprebhyo dadyādagnau jale'pi vā |madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī || 22.83

Adhyaya:   22

Shloka :   83

प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ।२२.८४
prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet |jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ |22.84

Adhyaya:   22

Shloka :   84

पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।नोद्वासयेत् तदुच्छिष्टं यावन्नास्तंगतो रविः ।२२.८५
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret |nodvāsayet taducchiṣṭaṃ yāvannāstaṃgato raviḥ |22.85

Adhyaya:   22

Shloka :   85

ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ।२२.८६
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām |dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam |22.86

Adhyaya:   22

Shloka :   86

महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ।२२.८७
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ |22.87

Adhyaya:   22

Shloka :   87

शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ।। २२.८८
śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ |svādhyāyaṃ ca tathā'dhvānaṃ karttā bhoktā ca varjayet || 22.88

Adhyaya:   22

Shloka :   88

श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ।। २२.८९
śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ |mahāpātikibhistulyā yānti te narakān bahūn || 22.89

Adhyaya:   22

Shloka :   89

एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।आनेन वर्द्धयेन्नित्यम् ब्राह्मणो व्यसनान्वितः ।। २२.९०
eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ |ānena varddhayennityam brāhmaṇo vyasanānvitaḥ || 22.90

Adhyaya:   22

Shloka :   90

आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ।। २२.९१
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ |tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet || 22.91

Adhyaya:   22

Shloka :   91

योऽनेन विधिना श्राद्धं कुर्यात् शान्तमानसः ।व्यपेतकल्पषो नित्यं योगिनां वर्त्तते पदम् ।। २२.९२
yo'nena vidhinā śrāddhaṃ kuryāt śāntamānasaḥ |vyapetakalpaṣo nityaṃ yogināṃ varttate padam || 22.92

Adhyaya:   22

Shloka :   92

तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।आराधितो भवेदीशस्तेन सम्यक् सनातनः ।। २२.९३
tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ |ārādhito bhavedīśastena samyak sanātanaḥ || 22.93

Adhyaya:   22

Shloka :   93

अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ।। २२.९४
api mūlairphalairvā'pi prakuryānnirdhano dvijaḥ |tilodakaistarpayitvā pitṝn snātvā samāhitaḥ || 22.94

Adhyaya:   22

Shloka :   94

न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ।। २२.९५
na jīvatpitṛko dadyāddhomāntaṃ vā vidhīyate |yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate || 22.95

Adhyaya:   22

Shloka :   95

पिता पितामहश्चैव तथैव प्रपितामहः ।यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ।। २२.९६
pitā pitāmahaścaiva tathaiva prapitāmahaḥ |yo yasya prīyate tasmai deyaṃ nānyasya tena tu || 22.96

Adhyaya:   22

Shloka :   96

भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः।। २२.९७
bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ |na jīvantamatikramya dadāti prayataḥ śuciḥ|| 22.97

Adhyaya:   22

Shloka :   97

द्व्‌यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि।।२२.९८
dv‌yāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam |adhikārī bhavetso'tha niyogotpādito yadi||22.98

Adhyaya:   22

Shloka :   98

अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।प्रदद्याद् वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ।। २२.९९
aniyuktaḥ suto yaśca śukrato jāyate tviha |pradadyād vījine piṇḍaṃ kṣetriṇe tu tato'nyathā || 22.99

Adhyaya:   22

Shloka :   99

द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।मृताहनि तु कर्त्तव्यमेकोदिष्टं विधानतः ।२२.१००
dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā |kīrttayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ |mṛtāhani tu karttavyamekodiṣṭaṃ vidhānataḥ |22.100

Adhyaya:   22

Shloka :   100

अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ।२२.१०१
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ |pūrvāhni caiva karttavyaṃ śrāddhamabhyudayārthinā |22.101

Adhyaya:   22

Shloka :   101

देववत्सर्वमेव स्याद् नैव कार्याः तिलैः क्रिया ।दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ।२२.१०१
devavatsarvameva syād naiva kāryāḥ tilaiḥ kriyā |darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān |22.101

Adhyaya:   22

Shloka :   102

नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।२२.१०३
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet |mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ tadanantaram |22.103

Adhyaya:   22

Shloka :   103

ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम्।दैवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ।२२.१०४
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam|daivapūrvaṃ pradadyād vai na kuryādapradakṣiṇam |22.104

Adhyaya:   22

Shloka :   104

प्राङ्‌मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ।२२.१०५
prāṅ‌mukho nirvapet piṇḍānupavītī samāhitaḥ |pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ |22.105

Adhyaya:   22

Shloka :   105

स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ।२२.१०६
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu |puṣpairdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi |22.106

Adhyaya:   22

Shloka :   106

पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः।अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ।। २२.१०७
pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ dvijaḥ|akṛtvā mātṛyogaṃ tu yaḥ śrāddhaṃ pariveṣayet |tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ || 22.107

Adhyaya:   22

Shloka :   107

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्वाविशोऽध्यायः ।। २२ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo'dhyāyaḥ || 22 ||

Adhyaya:   22

Shloka :   108

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In