| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः ।सन्निमन्त्र्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥ २२.१
gomayenodakairbhūmiṃ śodhayitvā samāhitaḥ .sannimantrya dvijān sarvān sādhubhiḥ sannimantrayet .. 22.1
श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च ।असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २२.२
śvo bhaviṣyati me śrāddhaṃ pūrvedyurabhipūjya ca .asaṃbhave paredyurvā yathoktairlakṣaṇairyutān .. 22.2
तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् ।अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ॥ २२.३
tasya te pitaraḥ śrutvā śrāddhakālamupasthitam .anyonyaṃ manasā dhyātvā saṃpatanti manojavāḥ .. 22.3
ब्राह्मणैस्तै सहाश्नन्ति पितरो ह्यन्तरिक्षगाः ।वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २२.४
brāhmaṇaistai sahāśnanti pitaro hyantarikṣagāḥ .vāyubhūtāstu tiṣṭhanti bhuktvā yānti parāṃ gatim .. 22.4
आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते ।वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ २२.५
āmantritāśca te viprāḥ śrāddhakāla upasthite .vaseyurniyatāḥ sarve brahmacaryaparāyaṇāḥ .. 22.5
अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः ।भारं मैथुनमध्वानं श्राद्धकृद् वर्जयेज्जपम् ॥ २२.६
akrodhano'tvaro'mattaḥ satyavādī samāhitaḥ .bhāraṃ maithunamadhvānaṃ śrāddhakṛd varjayejjapam .. 22.6
आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् ।स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ २२.७
āmantrito brāhmaṇo vā yo'nyasmai kurute kṣaṇam .sa yāti narakaṃ ghoraṃ sūkaratvāṃ prāyāti ca .. 22.7
आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद् द्विजः ।स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥ २२.८
āmantrayitvā yo mohādanyaṃ cāmantrayed dvijaḥ .sa tasmādadhikaḥ pāpī viṣṭhākīṭo'bhijāyate .. 22.8
श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति ।ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ २२.९
śrāddhe nimantrito vipro maithunaṃ yo'dhigacchati .brahmahatyāmavāpnoti tiryagyonau ca jāyate .. 22.9
निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः ।भवन्ति पितरस्तस्य तन्मासं पापभोजनाः ॥ २२.१०
nimantritastu yo vipro hyadhvānaṃ yāti durmatiḥ .bhavanti pitarastasya tanmāsaṃ pāpabhojanāḥ .. 22.10
निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात् कलहं द्विजः ।भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ २२.११
nimantritastu yaḥ śrāddhe prakuryāt kalahaṃ dvijaḥ .bhavanti tasya tanmāsaṃ pitaro malabhojanāḥ .. 22.11
तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद् द्विजः ।अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ २२.१२
tasmānnimantritaḥ śrāddhe niyatātmā bhaved dvijaḥ .akrodhanaḥ śaucaparaḥ kartā caiva jitendriyaḥ .. 22.12
श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः ।समूलानाहरेद् वारि दक्षिणाग्रान् सुनिर्मलान् ॥ २२.१३
śvobhūte dakṣiṇāṃ gatvā diśaṃ darbhān samāhitaḥ .samūlānāhared vāri dakṣiṇāgrān sunirmalān .. 22.13
दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् ।शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ २२.१४
dakṣiṇāpravaṇaṃ snigdhaṃ vibhaktaṃ śubhalakṣaṇam .śuciṃ deśaṃ viviktaṃ ca gomayenopalepayet .. 22.14
नदीतीरेषु तीर्थेषु स्वभूमौ चैव नाम्बुषु ।विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २२.१५
nadītīreṣu tīrtheṣu svabhūmau caiva nāmbuṣu .vivikteṣu ca tuṣyanti dattena pitaraḥ sadā .. 22.15
पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् ।स्वामिभिस्तद् विहन्येत मोहाद् यत् क्रियते नरैः ॥ २२.१६
pārakye bhūmibhāge tu pitṝṇāṃ naiva nirvapet .svāmibhistad vihanyeta mohād yat kriyate naraiḥ .. 22.16
अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च ।सर्वाण्यस्वामिकान्याहुर्न ह्येतेषु परिग्रहः ॥ २२.१७
aṭavyaḥ parvatāḥ puṇyāstīrthānyāyatanāni ca .sarvāṇyasvāmikānyāhurna hyeteṣu parigrahaḥ .. 22.17
तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजां ।असुरोपहतं श्राद्धं तिलैः शुद्ध्यत्यजेन वा ॥ २२.१८
tilān pravikirettatra sarvato bandhayedajāṃ .asuropahataṃ śrāddhaṃ tilaiḥ śuddhyatyajena vā .. 22.18
ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् ।चोष्यं पेयं समृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ २२.१९
tato'nnaṃ bahusaṃskāraṃ naikavyañjanamacyutam .coṣyaṃ peyaṃ samṛddhaṃ ca yathāśaktyā prakalpayet .. 22.19
ततो निवृत्ते मध्याह्ने लुप्तरोमनखान् द्विजान् ।अभिगम्य यथामार्गं प्रयच्छेद् दन्तधावनम् ॥ २२.२०
tato nivṛtte madhyāhne luptaromanakhān dvijān .abhigamya yathāmārgaṃ prayacched dantadhāvanam .. 22.20
तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् ।पात्रैरौदुम्बरैर्दद्याद् वैश्वदैवत्यपूर्वकम् ॥ २२.२१
tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham .pātrairaudumbarairdadyād vaiśvadaivatyapūrvakam .. 22.21
ततःस्नानान्निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः ।पाद्यमाचमनीयं च संप्रयच्छेद् यथाक्रमम् ॥ २२.२२
tataḥsnānānnivṛttebhyaḥ pratyutthāyakṛtāñjaliḥ .pādyamācamanīyaṃ ca saṃprayacched yathākramam .. 22.22
ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः ।प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २२.२३
ye cātra viśvedevānāṃ viprāḥ pūrvaṃ nimantritāḥ .prāṅmukhānyāsanānyeṣāṃ tridarbhopahitāni ca .. 22.23
दक्षिणामुखमुक्तानि पितॄणामासनानि च ।दक्षिणाग्रेषु दर्भेषु प्रोक्षितानि तिलोदकैः ॥ २२.२४
dakṣiṇāmukhamuktāni pitṝṇāmāsanāni ca .dakṣiṇāgreṣu darbheṣu prokṣitāni tilodakaiḥ .. 22.24
तेषूपवेशयेदेतानासनं संस्पृशन्नपि।आसध्वमिति संजल्पन्नासीरंस्ते पृथक् पृथक् ॥ २२.२५
teṣūpaveśayedetānāsanaṃ saṃspṛśannapi.āsadhvamiti saṃjalpannāsīraṃste pṛthak pṛthak .. 22.25
द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा ।एकैकं वा भवेत् तत्र देवमातामहेष्वपि ॥ २२.२६
dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā .ekaikaṃ vā bhavet tatra devamātāmaheṣvapi .. 22.26
सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् ।पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २२.२७
satkriyāṃ deśakālau ca śaucaṃ brāhmaṇasaṃpadam .pañcaitān vistaro hanti tasmānneheta vistaram .. 22.27
अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् ।श्रुतशीलादिसंपन्नमलक्षणविवर्जितम् ॥ २२.२८
api vā bhojayedekaṃ brāhmaṇaṃ vedapāragam .śrutaśīlādisaṃpannamalakṣaṇavivarjitam .. 22.28
उद्धृत्य पात्रे चान्नं तत् सर्वस्मात् प्रकृतात् पुनः ।देवतायतने वासौ निवेद्यान्यत्प्रवर्त्तयेत् ॥ २२.२९
uddhṛtya pātre cānnaṃ tat sarvasmāt prakṛtāt punaḥ .devatāyatane vāsau nivedyānyatpravarttayet .. 22.29
प्रास्येदग्नौ तदन्नं तु दद्याद् वा ब्रह्मचारिणे ।तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद् द्विजम् ॥ २२.३०
prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe .tasmādekamapi śreṣṭhaṃ vidvāṃsaṃ bhojayed dvijam .. 22.30
भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः ।उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ २२.३१
bhikṣuko brahmacārī vā bhojanārthamupasthitaḥ .upaviṣṭeṣu yaḥ śrāddhe kāmaṃ tamapi bhojayet .. 22.31
अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते ।तस्मात् प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ २२.३२
atithiryasya nāśnāti na tacchrāddhaṃ praśasyate .tasmāt prayatnācchrāddheṣu pūjyā hyatithayo dvijaiḥ .. 22.32
आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः ।काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ २२.३३
ātithyarahite śrāddhe bhuñjate ye dvijātayaḥ .kākayoniṃ vrajantyete dātā caiva na saṃśayaḥ .. 22.33
हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ ।कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ २२.३४
hīnāṅgaḥ patitaḥ kuṣṭhī vraṇī pukkasanāstikau .kukkuṭāḥ śūkarāḥ śvāno varjyāḥ śrāddheṣu dūrataḥ .. 22.34
बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् ।नीलकाषायवसनपाषण्डांश्च विवर्जयेत् ॥ २२.३५
bībhatsumaśuciṃ nagnaṃ mattaṃ dhūrtaṃ rajasvalām .nīlakāṣāyavasanapāṣaṇḍāṃśca vivarjayet .. 22.35
यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ।तत्सर्वमेव कर्त्तव्यं वैश्वदैवत्यपूर्वकम् ॥ २२.३६
yat tatra kriyate karma paitṛkaṃ brāhmaṇān prati .tatsarvameva karttavyaṃ vaiśvadaivatyapūrvakam .. 22.36
यथोपविष्टान् सर्वांस्तानलंकुर्याद् विभूषणैः ।स्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥ २२.३७
yathopaviṣṭān sarvāṃstānalaṃkuryād vibhūṣaṇaiḥ .sragdāmabhiḥ śiroveṣṭairdhūpavāso'nulepanaiḥ .. 22.37
ततस्त्वावाहयेद् देवान् ब्राह्मणानामनुज्ञया ।उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ २२.३८
tatastvāvāhayed devān brāhmaṇānāmanujñayā .udaṅmukho yathānyāyaṃ viśve devāsa ityṛcā .. 22.38
द्वे पवित्रे गृहीत्वाऽथ भाजने क्षालिते पुनः ।शंनो देवी जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २२.३९
dve pavitre gṛhītvā'tha bhājane kṣālite punaḥ .śaṃno devī jalaṃ kṣiptvā yavo'sīti yavāṃstathā .. 22.39
या दिव्या इति मन्त्रेण हस्ते त्वर्घं विनिक्षिपेत् ।प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥ २२.४०
yā divyā iti mantreṇa haste tvarghaṃ vinikṣipet .pradadyād gandhamālyāni dhūpādīni ca śaktitaḥ .. 22.40
अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः ।आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ २२.४१
apasavyaṃ tataḥ kṛtvā pitṝṇāṃ dakṣiṇāmukhaḥ .āvāhanaṃ tataḥ kuryāduśantastvetyṛcā budhaḥ .. 22.41
आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः ।शंनो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ २२.४२
āvāhya tadanujñāto japedāyantu nastataḥ .śaṃno devyodakaṃ pātre tilo'sīti tilāṃstathā .. 22.42
क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः ।संस्रवांश्च ततः सर्वान् पात्रे कुर्यात् समाहितः ।२२.४३
kṣiptvā cārghaṃ yathāpūrvaṃ dattvā hasteṣu vai punaḥ .saṃsravāṃśca tataḥ sarvān pātre kuryāt samāhitaḥ .22.43
पितृभ्यः स्थानमेतच्च न्युब्जपात्रं निधापयेत् ।अग्नौ करिष्यन्नादाय पृच्छेदन्नं घृतप्लुतम् ।कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ २२.४४
pitṛbhyaḥ sthānametacca nyubjapātraṃ nidhāpayet .agnau kariṣyannādāya pṛcchedannaṃ ghṛtaplutam .kuruṣvetyabhyanujñāto juhuyādupavītavān .. 22.44
यज्ञोपवीतिना होमः कर्त्तव्यः कुशपाणिना ।प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवित् ॥ २२.४५
yajñopavītinā homaḥ karttavyaḥ kuśapāṇinā .prācīnāvītinā pitryaṃ vaiśvadevaṃ tu homavit .. 22.45
दक्षिणं पातयेज्जानुं देवान् परिचरन् सदा ।पितृणां परिचर्यासु पातयेदितरं तथा ॥ २२.४६
dakṣiṇaṃ pātayejjānuṃ devān paricaran sadā .pitṛṇāṃ paricaryāsu pātayeditaraṃ tathā .. 22.46
सोमाय वै पितृमते स्वधा नम इति ब्रुवन् ।अग्नये कव्यवाहनाय स्वधेति जुहुयात् ततः ॥ २२.४७
somāya vai pitṛmate svadhā nama iti bruvan .agnaye kavyavāhanāya svadheti juhuyāt tataḥ .. 22.47
अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् ।महादेवान्तिके वाऽथ गोष्ठे वा सुसमाहितः ॥ २२.४८
agnyabhāve tu viprasya pāṇāvevopapādayet .mahādevāntike vā'tha goṣṭhe vā susamāhitaḥ .. 22.48
ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् ।गोमयेनोपलिप्योर्वीं स्थानं कुर्यात्ससैकतम् ॥ २२.४९
tatastairabhyanujñāto gatvā vai dakṣiṇāṃ diśam .gomayenopalipyorvīṃ sthānaṃ kuryātsasaikatam .. 22.49
मण्डलं चतुरस्रं वा दक्षिणाप्रवणं शुभम् ।त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥ २२.५०
maṇḍalaṃ caturasraṃ vā dakṣiṇāpravaṇaṃ śubham .trirullikhettasya madhyaṃ darbheṇaikena caiva hi .. 22.50
ततः संस्तीर्य तत्स्थाने दर्भान्वै दक्षिणाग्रकान् ।त्रीन् पिण्डान् निर्वपेत् तत्र हविः शेषात्समाहितः ॥ २२.५१
tataḥ saṃstīrya tatsthāne darbhānvai dakṣiṇāgrakān .trīn piṇḍān nirvapet tatra haviḥ śeṣātsamāhitaḥ .. 22.51
लुप्त पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् ।तेषु दर्भेष्वथाचम्य त्रिराचम्य शनैरसून् ।तदन्नं तु नमस्कुर्यात् पितॄनेव च मन्त्रवित् ॥ २२.५२
lupta piṇḍāṃstu taṃ hastaṃ nimṛjyāllepabhāginām .teṣu darbheṣvathācamya trirācamya śanairasūn .tadannaṃ tu namaskuryāt pitṝneva ca mantravit .. 22.52
उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः ।अवजिघ्रेच्च तान् पिण्डान् यथान्युप्त्वा समाहितः ॥ २२.५३
udakaṃ ninayeccheṣaṃ śanaiḥ piṇḍāntike punaḥ .avajighrecca tān piṇḍān yathānyuptvā samāhitaḥ .. 22.53
अथ पिण्डाच्च शिष्टान्नं विधिना भोजयेद् द्विजान् ।मांसान्यपूपान् विविधान् दद्यात् कृशरपायसम् ॥ २२.५४
atha piṇḍācca śiṣṭānnaṃ vidhinā bhojayed dvijān .māṃsānyapūpān vividhān dadyāt kṛśarapāyasam .. 22.54
ततोऽन्नमुत्सृजेद्भुक्तेष्वग्रतो विकिरन्भुवि।पृष्ट्वा तदन्नमित्येव तृप्तानाचामयेत्ततः।२२.५५
tato'nnamutsṛjedbhukteṣvagrato vikiranbhuvi.pṛṣṭvā tadannamityeva tṛptānācāmayettataḥ.22.55
आचान्ताननुजानीयादभितो रम्यतामिति।स्वधास्त्विति च ते ब्रूयुर्ब्राह्मणास्तदनन्तरम्॥२२.५६
ācāntānanujānīyādabhito ramyatāmiti.svadhāstviti ca te brūyurbrāhmaṇāstadanantaram..22.56
ततो भुक्तवतां तेषां अन्नशेषं निवेदयेत्।यथा ब्रूयुः स्तथा कुर्यात् अनुज्ञातस्तु तैर्द्विजैः॥२२.५७
tato bhuktavatāṃ teṣāṃ annaśeṣaṃ nivedayet.yathā brūyuḥ stathā kuryāt anujñātastu tairdvijaiḥ..22.57
पित्रे स्वदितमित्येव वाच्यं गोष्टेषु सुश्रितम्।सम्पन्नमित्यभ्युदये देवे सेवितमित्यपि॥२२.५८
pitre svaditamityeva vācyaṃ goṣṭeṣu suśritam.sampannamityabhyudaye deve sevitamityapi..22.58
विसृज्य ब्राह्मणान् तान्वै पितृपूर्वन्तु वाग्यतः।दक्षिणान्दिशमाकांक्षन्याचेतेमान्वरान् पितॄन्॥२२.५९
visṛjya brāhmaṇān tānvai pitṛpūrvantu vāgyataḥ.dakṣiṇāndiśamākāṃkṣanyācetemānvarān pitṝn..22.59
दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।श्रद्धा च नो मा विगमद्बहुदेयञ्च नोस्त्विति॥२२.६०
dātāro no'bhivardhantāṃ vedāḥ santatireva ca .śraddhā ca no mā vigamadbahudeyañca nostviti..22.60
पिण्डांस्तु गोऽजविप्रेभ्यः दद्यादग्नौ जलेऽपि वा।मध्यमन्तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी॥२२.६१
piṇḍāṃstu go'javiprebhyaḥ dadyādagnau jale'pi vā.madhyamantu tataḥ piṇḍamadyātpatnī sutārthinī..22.61
प्रक्षाल्य हस्त वाचम्य ज्ञातिं शेषेण तोषयेत्।सूपशाकफलानीक्षून् पयो दधि घृतं मधु ।२२.६२
prakṣālya hasta vācamya jñātiṃ śeṣeṇa toṣayet.sūpaśākaphalānīkṣūn payo dadhi ghṛtaṃ madhu .22.62
अन्नं चैव यथाकामं विविधं भोज्यपेयकम् ।यद् यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् ।२२.६३
annaṃ caiva yathākāmaṃ vividhaṃ bhojyapeyakam .yad yadiṣṭaṃ dvijendrāṇāṃ tatsarvaṃ vinivedayet .22.63
धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ।उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता ।अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ २२.६४
dhānyāṃstilāṃśca vividhān śarkarā vividhāstathā .uṣṇamannaṃ dvijātibhyo dātavyaṃ śreya icchatā .anyatra phalamūlebhyaḥ pānakebhyastathaiva ca .. 22.64
नभूमौ पातयेज्जानुं न कुप्येन्नानृतं वदेत् ।न पादेन स्पृशेदन्नं न चैवमवधूनयेत् ॥ २२.६५
nabhūmau pātayejjānuṃ na kupyennānṛtaṃ vadet .na pādena spṛśedannaṃ na caivamavadhūnayet .. 22.65
क्रोधेनैवच यत्भुक्तं यद्भुक्तं त्वयथाविधि ।यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ २२.६६
krodhenaivaca yatbhuktaṃ yadbhuktaṃ tvayathāvidhi .yātudhānā vilumpanti jalpatā copapāditam .. 22.66
स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजोत्तमाः ।नच पश्येत काकादीन् पक्षिणः प्रतिषेधयेत् ।तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ २२.६७
svinnagātro na tiṣṭheta sannidhau tu dvijottamāḥ .naca paśyeta kākādīn pakṣiṇaḥ pratiṣedhayet .tadrūpāḥ pitarastatra samāyānti bubhukṣavaḥ .. 22.67
न दद्यात् तत्र हस्तेन प्रत्यक्षं लवणं तथा ।न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ २२.६८
na dadyāt tatra hastena pratyakṣaṃ lavaṇaṃ tathā .na cāyasena pātreṇa na caivāśraddhayā punaḥ .. 22.68
काञ्चनेन तु पात्रेण राजतोदुम्बरेण वादत्तमक्षयतां याति खड्गेन च विशेषतः ॥ २२.६९
kāñcanena tu pātreṇa rājatodumbareṇa vādattamakṣayatāṃ yāti khaḍgena ca viśeṣataḥ .. 22.69
पात्रे तु मृण्मये यो वै श्राद्धे भोजयते द्विजान्।स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ २२.७०
pātre tu mṛṇmaye yo vai śrāddhe bhojayate dvijān.sa yāti narakaṃ ghoraṃ bhoktā caiva purodhasaḥ .. 22.70
न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् ।याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ २२.७१
na paṅktyāṃ viṣamaṃ dadyānna yācenna ca dāpayet .yācitā dāpitā dātā narakān yānti dāruṇān .. 22.71
भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् ।तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २२.७२
bhuñjīran vāgyatāḥ śiṣṭā na brūyuḥ prākṛtān guṇān .tāvaddhi pitaro'śnanti yāvannoktā havirguṇāḥ .. 22.72
नाग्रासनोपविष्टस्तु भुञ्जीत प्रथमं द्विजः ।बहूनां पश्यतां सोऽन्यः पङ्क्त्या हरति किल्बिषम् ॥ २२.७३
nāgrāsanopaviṣṭastu bhuñjīta prathamaṃ dvijaḥ .bahūnāṃ paśyatāṃ so'nyaḥ paṅktyā harati kilbiṣam .. 22.73
न किञ्चिद् वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः ।न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ २२.७४
na kiñcid varjayecchrāddhe niyuktastu dvijottamaḥ .na māṃsaṃ pratiṣedheta na cānyasyānnamīkṣayet .. 22.74
यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि ।स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ २२.७५
yo nāśnāti dvijo māṃsaṃ niyuktaḥ pitṛkarmaṇi .sa pretya paśutāṃ yāti saṃbhavānekaviṃśatim .. 22.75
स्वाध्यायाञ्च्छ्रवयेदेषां धर्मशास्त्राणि चैव हि।इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ २२.७६
svādhyāyāñcchravayedeṣāṃ dharmaśāstrāṇi caiva hi.itihāsapurāṇāni śrāddhakalpāṃśca śobhanān .. 22.76
ततोऽन्नमुत्सृजेद् भुक्ता साग्रतो विकिरन् भुवि ।पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत् ततः ॥ २२.७७
tato'nnamutsṛjed bhuktā sāgrato vikiran bhuvi .pṛṣṭvā tṛptāḥ stha ityevaṃ tṛptānācāmayet tataḥ .. 22.77
आचान्ताननुजानीयादभितो रम्यतामिति ।स्वधाऽस्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २२.७८
ācāntānanujānīyādabhito ramyatāmiti .svadhā'stviti ca taṃ brūyurbrāhmaṇāstadanantaram .. 22.78
ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् ।यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु तैर्द्विजैः ॥ २२.७९
tato bhuktavatāṃ teṣāmannaśeṣaṃ nivedayet .yathā brūyustathā kuryādanujñātastu tairdvijaiḥ .. 22.79
पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूत्रितम् ।संपन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ २२.८०
pitrye svadita ityeva vākyaṃ goṣṭheṣu sūtritam .saṃpannamityabhyudaye daive rocata ityapi .. 22.80
विसृज्य ब्राह्मणान् ल्तुत्वा वै दैवपूर्वं तु वाग्यतः ।दक्षिणां दिशमाकाङ्क्षन्याचेतेमान् वरान् पितॄन् ॥ २२.८१
visṛjya brāhmaṇān ltutvā vai daivapūrvaṃ tu vāgyataḥ .dakṣiṇāṃ diśamākāṅkṣanyācetemān varān pitṝn .. 22.81
दातारो नोऽभिवर्द्धन्तां वेदाः संततिरेव च ।श्रद्धा च नो मा व्यगमद् बहुदेयं च नोस्त्त्विति ॥ २२.८२
dātāro no'bhivarddhantāṃ vedāḥ saṃtatireva ca .śraddhā ca no mā vyagamad bahudeyaṃ ca nosttviti .. 22.82
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ।मध्यमं तु ततः पिण्डमद्यात् पत्नी सुतार्थिनी ॥ २२.८३
piṇḍāṃstu go'javiprebhyo dadyādagnau jale'pi vā .madhyamaṃ tu tataḥ piṇḍamadyāt patnī sutārthinī .. 22.83
प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् ।ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत् ततः ।२२.८४
prakṣālya hastāvācamya jñātīn śeṣeṇa toṣayet .jñātiṣvapi catuṣṭeṣu svān bhṛtyān bhojayot tataḥ .22.84
पश्चात् स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ।नोद्वासयेत् तदुच्छिष्टं यावन्नास्तंगतो रविः ।२२.८५
paścāt svayaṃ ca patnībhiḥ śeṣamannaṃ samācaret .nodvāsayet taducchiṣṭaṃ yāvannāstaṃgato raviḥ .22.85
ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ।दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् ।२२.८६
brahmacārī bhavetāṃ tu dampatī rajanīṃ tu tām .dattvā śrāddhaṃ tathā bhuktvā sevate yastu maithunam .22.86
महारौरवमासाद्य कीटयोनिं व्रजेत् पुनः ।२२.८७
mahārauravamāsādya kīṭayoniṃ vrajet punaḥ .22.87
शुचिरक्रोधनः शान्तः सत्यवादी समाहितः ।स्वाध्यायं च तथाऽध्वानं कर्त्ता भोक्ता च वर्जयेत् ॥ २२.८८
śucirakrodhanaḥ śāntaḥ satyavādī samāhitaḥ .svādhyāyaṃ ca tathā'dhvānaṃ karttā bhoktā ca varjayet .. 22.88
श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः ।महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ २२.८९
śrāddhaṃ bhuktvā paraśrāddhaṃ bhuñjate ye dvijātayaḥ .mahāpātikibhistulyā yānti te narakān bahūn .. 22.89
एष वो विहितः सम्यक् श्राद्धकल्पः सनातनः ।आनेन वर्द्धयेन्नित्यम् ब्राह्मणो व्यसनान्वितः ॥ २२.९०
eṣa vo vihitaḥ samyak śrāddhakalpaḥ sanātanaḥ .ānena varddhayennityam brāhmaṇo vyasanānvitaḥ .. 22.90
आमश्राद्धं द्विजः कुर्याद् विधिज्ञः श्रद्धयान्वितः ।तेनाग्नौ करणं कुर्यात् पिण्डांस्तेनैव निर्वपेत् ॥ २२.९१
āmaśrāddhaṃ dvijaḥ kuryād vidhijñaḥ śraddhayānvitaḥ .tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet .. 22.91
योऽनेन विधिना श्राद्धं कुर्यात् शान्तमानसः ।व्यपेतकल्पषो नित्यं योगिनां वर्त्तते पदम् ॥ २२.९२
yo'nena vidhinā śrāddhaṃ kuryāt śāntamānasaḥ .vyapetakalpaṣo nityaṃ yogināṃ varttate padam .. 22.92
तस्मात् सर्वप्रयत्नेन श्राद्धं कुर्याद् द्विजोत्तमः ।आराधितो भवेदीशस्तेन सम्यक् सनातनः ॥ २२.९३
tasmāt sarvaprayatnena śrāddhaṃ kuryād dvijottamaḥ .ārādhito bhavedīśastena samyak sanātanaḥ .. 22.93
अपि मूलैर्फलैर्वाऽपि प्रकुर्यान्निर्धनो द्विजः ।तिलोदकैस्तर्पयित्वा पितॄन् स्नात्वा समाहितः ॥ २२.९४
api mūlairphalairvā'pi prakuryānnirdhano dvijaḥ .tilodakaistarpayitvā pitṝn snātvā samāhitaḥ .. 22.94
न जीवत्पितृको दद्याद्धोमान्तं वा विधीयते ।येषां वापि पिता दद्यात् तेषां चैके प्रचक्षते ॥ २२.९५
na jīvatpitṛko dadyāddhomāntaṃ vā vidhīyate .yeṣāṃ vāpi pitā dadyāt teṣāṃ caike pracakṣate .. 22.95
पिता पितामहश्चैव तथैव प्रपितामहः ।यो यस्य प्रीयते तस्मै देयं नान्यस्य तेन तु ॥ २२.९६
pitā pitāmahaścaiva tathaiva prapitāmahaḥ .yo yasya prīyate tasmai deyaṃ nānyasya tena tu .. 22.96
भोजयेद् वापि जीवन्तं यथाकामं तु भक्तितः ।न जीवन्तमतिक्रम्य ददाति प्रयतः शुचिः॥ २२.९७
bhojayed vāpi jīvantaṃ yathākāmaṃ tu bhaktitaḥ .na jīvantamatikramya dadāti prayataḥ śuciḥ.. 22.97
द्व्यामुष्यायणिको दद्याद् बीजिक्षेत्रिकयोः समम् ।अधिकारी भवेत्सोऽथ नियोगोत्पादितो यदि॥२२.९८
dvyāmuṣyāyaṇiko dadyād bījikṣetrikayoḥ samam .adhikārī bhavetso'tha niyogotpādito yadi..22.98
अनियुक्तः सुतो यश्च शुक्रतो जायते त्विह ।प्रदद्याद् वीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ॥ २२.९९
aniyuktaḥ suto yaśca śukrato jāyate tviha .pradadyād vījine piṇḍaṃ kṣetriṇe tu tato'nyathā .. 22.99
द्वौ पिण्डौ निर्वपेत् ताभ्यां क्षेत्रिणे बीजिने तथा ।कीर्त्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ।मृताहनि तु कर्त्तव्यमेकोदिष्टं विधानतः ।२२.१००
dvau piṇḍau nirvapet tābhyāṃ kṣetriṇe bījine tathā .kīrttayedatha caikasmin bījinaṃ kṣetriṇaṃ tataḥ .mṛtāhani tu karttavyamekodiṣṭaṃ vidhānataḥ .22.100
अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ।पूर्वाह्नि चैव कर्त्तव्यं श्राद्धमभ्युदयार्थिना ।२२.१०१
aśauce sve parikṣīṇe kāmyaṃ vai kāmataḥ punaḥ .pūrvāhni caiva karttavyaṃ śrāddhamabhyudayārthinā .22.101
देववत्सर्वमेव स्याद् नैव कार्याः तिलैः क्रिया ।दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद् द्विजान् ।२२.१०१
devavatsarvameva syād naiva kāryāḥ tilaiḥ kriyā .darbhāśca ṛjavaḥ kāryā yugmān vai bhojayed dvijān .22.101
नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ।मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ।२२.१०३
nāndīmukhāstu pitaraḥ prīyantāmiti vācayet .mātṛśrāddhaṃ tu pūrvaṃ syāt pitṝṇāṃ tadanantaram .22.103
ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम्।दैवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ।२२.१०४
tato mātāmahānāṃ tu vṛddhau śrāddhatrayaṃ smṛtam.daivapūrvaṃ pradadyād vai na kuryādapradakṣiṇam .22.104
प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः ।पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः ।२२.१०५
prāṅmukho nirvapet piṇḍānupavītī samāhitaḥ .pūrvaṃ tu mātaraḥ pūjyā bhaktyā vai sagaṇeśvarāḥ .22.105
स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ।पुष्पैर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि ।२२.१०६
sthaṇḍileṣu vicitreṣu pratimāsu dvijātiṣu .puṣpairdhūpaiśca naivedyairgandhādyairbhūṣaṇairapi .22.106
पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं द्विजः।अकृत्वा मातृयोगं तु यः श्राद्धं परिवेषयेत् ।तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ २२.१०७
pūjayitvā mātṛgaṇaṃ kūryācchrāddhatrayaṃ dvijaḥ.akṛtvā mātṛyogaṃ tu yaḥ śrāddhaṃ pariveṣayet .tasya krodhasamāviṣṭā hiṃsāmicchanti mātaraḥ .. 22.107
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वाविशोऽध्यायः ॥ २२ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge dvāviśo'dhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In