| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।द्विजातेः परमो धर्मो वर्त्तनानि निबोधत ॥ २५.१
eṣa vo'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ .dvijāteḥ paramo dharmo varttanāni nibodhata .. 25.1
द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयंकृतम् ॥ २५.२
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ .adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham .kusīdakṛṣivāṇijyaṃ prakurvantaḥ svayaṃkṛtam .. 25.2
कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।आपत्कल्पस्त्वयं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ २५.३
kṛṣerabhāve vāṇijyaṃ tadabhāve kusīdakam .āpatkalpastvayaṃ jñeyaḥ pūrvokto mukhya iṣyate .. 25.3
स्वयं वा कर्षणाकुर्याद् वाणिज्यं वा कुसीदकम् ।कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ॥ २५.४
svayaṃ vā karṣaṇākuryād vāṇijyaṃ vā kusīdakam .kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tadvivarjayet .. 25.4
क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।तस्मात् क्षात्रेण वर्त्तेत वर्त्ततेऽनापदि द्विजः ॥ २५.५
kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ .tasmāt kṣātreṇa vartteta varttate'nāpadi dvijaḥ .. 25.5
तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।न कथंचन कुर्वीत ब्राह्मणः कर्म कर्षणम् ॥ २५.६
tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet .na kathaṃcana kurvīta brāhmaṇaḥ karma karṣaṇam .. 25.6
लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ २५.७
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet .te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ .. 25.7
देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् ।त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ॥ २५.८
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam .triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati .. 25.8
वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः ।कृषीपालान्न दोषेण युज्यते नात्र संशयः ॥ २५.९
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ .kṛṣīpālānna doṣeṇa yujyate nātra saṃśayaḥ .. 25.9
शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ २५.१०
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ .vidyāśilpādayastvanye bahavo vṛttihetavaḥ .. 25.10
असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ २५.११
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ .śiloñche tasya kathite dve vṛttī paramarṣibhiḥ .. 25.11
अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ २५.१२
amṛtenāthavā jīvenmṛtenāpyathavā yadi .ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam .. 25.12
कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।त्र्यह्निको वापि च भवेदश्वस्तनिक एव च ॥ २५.१३
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā .tryahniko vāpi ca bhavedaśvastanika eva ca .. 25.13
चतुर्णामपि वै तेषां द्विजानां गृहमेधिनाम् ।श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ २५.१४
caturṇāmapi vai teṣāṃ dvijānāṃ gṛhamedhinām .śreyān paraḥ paro jñeyo dharmato lokajittamaḥ .. 25.14
षट्कर्मको भवेत्तेषां त्रिभिरन्यः प्रवर्त्तते ।द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ २५.१५
ṣaṭkarmako bhavetteṣāṃ tribhiranyaḥ pravarttate .dvābhyāmekaścaturthastu brahmasatreṇa jīvati .. 25.15
वर्त्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।इष्टिः पार्वायणान्तायाः केवला निर्वपेत् सदा ॥ २५.१६
varttayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ .iṣṭiḥ pārvāyaṇāntāyāḥ kevalā nirvapet sadā .. 25.16
न लोकवृतिं वर्त्तेत वृत्तिहेतोः कथंचन ।अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ॥ २५.१७
na lokavṛtiṃ vartteta vṛttihetoḥ kathaṃcana .ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām .. 25.17
याचित्वा वाऽपि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् ।याचयेद् वा शुचिं दान्तं तेन तृप्येत स्वयं ततः ॥ २५.१८
yācitvā vā'pi sadbhyo'nnaṃ pitṝndevāṃstu toṣayet .yācayed vā śuciṃ dāntaṃ tena tṛpyeta svayaṃ tataḥ .. 25.18
यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यधः ॥ २५.१९
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu .devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyadhaḥ .. 25.19
धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।धर्माद्विरुद्धः कामः स्याद् ब्राह्मणानां तु नेतरः ॥ २५.२०
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam .dharmādviruddhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ .. 25.20
योऽर्थो धर्माय नात्मार्थं सोऽर्थोऽनार्थस्तथेतरः ।तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् द्विजः॥ २५.२१
yo'rtho dharmāya nātmārthaṃ so'rtho'nārthastathetaraḥ .tasmādarthaṃ samāsādya dadyād vai juhuyād dvijaḥ.. 25.21
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चविंशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In