Kurma Purana - Adhyaya 25

The Means of Livelihood of a Brahmana Householder

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः ।द्विजातेः परमो धर्मो वर्त्तनानि निबोधत ।। २५.१
eṣa vo'bhihitaḥ kṛtsno gṛhasthāśramavāsinaḥ |dvijāteḥ paramo dharmo varttanāni nibodhata || 25.1

Adhyaya:   25

Shloka :   1

द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः ।अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् ।कुसीदकृषिवाणिज्यं प्रकुर्वन्तः स्वयंकृतम् ।। २५.२
dvividhastu gṛhī jñeyaḥ sādhakaścāpyasādhakaḥ |adhyāpanaṃ yājanaṃ ca pūrvasyāhuḥ pratigraham |kusīdakṛṣivāṇijyaṃ prakurvantaḥ svayaṃkṛtam || 25.2

Adhyaya:   25

Shloka :   2

कृषेरभावे वाणिज्यं तदभावे कुसीदकम् ।आपत्कल्पस्त्वयं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ।। २५.३
kṛṣerabhāve vāṇijyaṃ tadabhāve kusīdakam |āpatkalpastvayaṃ jñeyaḥ pūrvokto mukhya iṣyate || 25.3

Adhyaya:   25

Shloka :   3

स्वयं वा कर्षणाकुर्याद् वाणिज्यं वा कुसीदकम् ।कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ।। २५.४
svayaṃ vā karṣaṇākuryād vāṇijyaṃ vā kusīdakam |kaṣṭā pāpīyasī vṛttiḥ kusīdaṃ tadvivarjayet || 25.4

Adhyaya:   25

Shloka :   4

क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः ।तस्मात् क्षात्रेण वर्त्तेत वर्त्ततेऽनापदि द्विजः ।। २५.५
kṣātravṛttiṃ parāṃ prahurna svayaṃ karṣaṇaṃ dvijaiḥ |tasmāt kṣātreṇa vartteta varttate'nāpadi dvijaḥ || 25.5

Adhyaya:   25

Shloka :   5

तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ।न कथंचन कुर्वीत ब्राह्मणः कर्म कर्षणम् ।। २५.६
tena cāvāpyajīvaṃstu vaiśyavṛttiṃ kṛṣiṃ vrajet |na kathaṃcana kurvīta brāhmaṇaḥ karma karṣaṇam || 25.6

Adhyaya:   25

Shloka :   6

लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् ।ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ।। २५.७
labdhalābhaḥ pitṝn devān brāhmaṇāṃścāpi pūjayet |te tṛptāstasya taṃ doṣaṃ śamayanti na saṃśayaḥ || 25.7

Adhyaya:   25

Shloka :   7

देवेभ्यश्च पितृभ्यश्च दद्याद् भागं तु विंशकम् ।त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन् न दुष्यति ।। २५.८
devebhyaśca pitṛbhyaśca dadyād bhāgaṃ tu viṃśakam |triṃśadbhāgaṃ brāhmaṇānāṃ kṛṣiṃ kurvan na duṣyati || 25.8

Adhyaya:   25

Shloka :   8

वणिक् प्रदद्याद् द्विगुणं कुसीदी त्रिगुणं पुनः ।कृषीपालान्न दोषेण युज्यते नात्र संशयः ।। २५.९
vaṇik pradadyād dviguṇaṃ kusīdī triguṇaṃ punaḥ |kṛṣīpālānna doṣeṇa yujyate nātra saṃśayaḥ || 25.9

Adhyaya:   25

Shloka :   9

शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ।विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ।। २५.१०
śiloñchaṃ vāpyādadīta gṛhasthaḥ sādhakaḥ punaḥ |vidyāśilpādayastvanye bahavo vṛttihetavaḥ || 25.10

Adhyaya:   25

Shloka :   10

असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ।शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ।। २५.११
asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ |śiloñche tasya kathite dve vṛttī paramarṣibhiḥ || 25.11

Adhyaya:   25

Shloka :   11

अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि ।अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ।। २५.१२
amṛtenāthavā jīvenmṛtenāpyathavā yadi |ayācitaṃ syādamṛtaṃ mṛtaṃ bhekṣaṃ tu yācitam || 25.12

Adhyaya:   25

Shloka :   12

कुशूलधान्यको वा स्यात् कुम्भीधान्यक एव वा ।त्र्यह्निको वापि च भवेदश्वस्तनिक एव च ।। २५.१३
kuśūladhānyako vā syāt kumbhīdhānyaka eva vā |tryahniko vāpi ca bhavedaśvastanika eva ca || 25.13

Adhyaya:   25

Shloka :   13

चतुर्णामपि वै तेषां द्विजानां गृहमेधिनाम् ।श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ।। २५.१४
caturṇāmapi vai teṣāṃ dvijānāṃ gṛhamedhinām |śreyān paraḥ paro jñeyo dharmato lokajittamaḥ || 25.14

Adhyaya:   25

Shloka :   14

षट्‌कर्मको भवेत्तेषां त्रिभिरन्यः प्रवर्त्तते ।द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ।। २५.१५
ṣaṭ‌karmako bhavetteṣāṃ tribhiranyaḥ pravarttate |dvābhyāmekaścaturthastu brahmasatreṇa jīvati || 25.15

Adhyaya:   25

Shloka :   15

वर्त्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः ।इष्टिः पार्वायणान्तायाः केवला निर्वपेत् सदा ।। २५.१६
varttayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ |iṣṭiḥ pārvāyaṇāntāyāḥ kevalā nirvapet sadā || 25.16

Adhyaya:   25

Shloka :   16

न लोकवृतिं वर्त्तेत वृत्तिहेतोः कथंचन ।अजिह्मामशठां शुद्धां जीवेद् ब्राह्मणजीविकाम् ।। २५.१७
na lokavṛtiṃ vartteta vṛttihetoḥ kathaṃcana |ajihmāmaśaṭhāṃ śuddhāṃ jīved brāhmaṇajīvikām || 25.17

Adhyaya:   25

Shloka :   17

याचित्वा वाऽपि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् ।याचयेद् वा शुचिं दान्तं तेन तृप्येत स्वयं ततः ।। २५.१८
yācitvā vā'pi sadbhyo'nnaṃ pitṝndevāṃstu toṣayet |yācayed vā śuciṃ dāntaṃ tena tṛpyeta svayaṃ tataḥ || 25.18

Adhyaya:   25

Shloka :   18

यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु ।देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यधः ।। २५.१९
yastu dravyārjanaṃ kṛtvā gṛhasthastoṣayenna tu |devān pitṛṃśca vidhinā śunāṃ yoniṃ vrajatyadhaḥ || 25.19

Adhyaya:   25

Shloka :   19

धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् ।धर्माद्विरुद्‌धः कामः स्याद् ब्राह्मणानां तु नेतरः ।। २५.२०
dharmaścārthaśca kāmaśca śreyo mokṣaścatuṣṭayam |dharmādvirud‌dhaḥ kāmaḥ syād brāhmaṇānāṃ tu netaraḥ || 25.20

Adhyaya:   25

Shloka :   20

योऽर्थो धर्माय नात्मार्थं सोऽर्थोऽनार्थस्तथेतरः ।तस्मादर्थं समासाद्य दद्याद् वै जुहुयाद् द्विजः।। २५.२१
yo'rtho dharmāya nātmārthaṃ so'rtho'nārthastathetaraḥ |tasmādarthaṃ samāsādya dadyād vai juhuyād dvijaḥ|| 25.21

Adhyaya:   25

Shloka :   21

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे पञ्चविंशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge pañcaviṃśo'dhyāyaḥ ||

Adhyaya:   25

Shloka :   22

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In