| |
|

This overlay will guide you through the buttons:

अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् ।दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २६.२
arthānāmudite pātre śraddhayā pratipādanam .dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam .. 26.2
यद् ददाति विशिष्टेभ्यः श्रद्धया परया युतः ।तदविचित्रमहं मन्ये शेषं कस्यापि रक्षति ॥ २६.३
yad dadāti viśiṣṭebhyaḥ śraddhayā parayā yutaḥ .tadavicitramahaṃ manye śeṣaṃ kasyāpi rakṣati .. 26.3
नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ २६.४
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate .caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam .. 26.4
अहन्यहनि यत् किंचिद् दीयतेऽनुपकारिणे ।अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ॥ २६.५
ahanyahani yat kiṃcid dīyate'nupakāriṇe .anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam .. 26.5
यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ २६.६
yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare .naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam .. 26.6
अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ २६.७
apatyavijayaiśvaryasvargārthaṃ yat pradīyate .dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ .. 26.7
यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ॥ २६.८
yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate .cetasā dharmayuktena dānaṃ tad vimalaṃ śivam .. 26.8
दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ॥ २६.९
dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ .utpatsyate hi tatpātraṃ yat tārayati sarvataḥ .. 26.9
कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ॥ २६.१०
kuṭumbabhaktavasanād deyaṃ yadatiricyate .anyathā dīyate yaddhi na tad dānaṃ phalapradam .. 26.10
श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ २६.११
śrotriyāya kulīnāya vinītāya tapasvine .vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam .. 26.11
यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।स याति परमं स्थानं यत्र गत्वा न शोचति ॥ २६.१२
yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye .sa yāti paramaṃ sthānaṃ yatra gatvā na śocati .. 26.12
इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् ।ददाति वेदविदुषे यः स भूयो न जायते ॥ २६.१३
ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm .dadāti vedaviduṣe yaḥ sa bhūyo na jāyate .. 26.13
गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ।ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ २६.१४
gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati .brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate .. 26.14
भूमिदानात् परं दानं विद्यते नेह किञ्चन ।अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ २६.१५
bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana .annadānaṃ tena tulyaṃ vidyādānaṃ tato'dhikam .. 26.15
यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ २६.१६
yo brāhmaṇāya śāntāya śucaye dharmaśāline .dadāti vidyāṃ vidhinā brahmaloke mahīyate .. 26.16
दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे ।सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ २६.१७
dadyādaharahastvannaṃ śraddhayā brahmacāriṇe .sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt .. 26.17
गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।आममेचास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ २६.१८
gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ .āmamecāsya dātavyaṃ dattvāpnoti parāṃ gatim .. 26.18
वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ २६.१९
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā .upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ .. 26.19
पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ॥ २६.२०
pūjayitvā tilaiḥ kṛṣṇairmadhunā ca viśeṣataḥ .gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet .. 26.20
प्रीयतां धर्मराजेति यद् वा मनसि वर्त्तते ।यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२१
prīyatāṃ dharmarājeti yad vā manasi varttate .yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .. 26.21
कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २६.२२
kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī .dadāti yastu viprāya sarvaṃ tarati duṣkṛtam .. 26.22
कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २६.२३
kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ .nirdiśya dharmarājāya viprebhyo mucyate bhayāt .. 26.23
सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २६.२४
suvarṇatilayuktaistu brāhmaṇān sapta pañca vā .tarpayedudapātraistu brahmahatyāṃ vyapohati .. 26.24
(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
(māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ .)śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam .
शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २६.२५
śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam .pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ .janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ .. 26.25
अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।यत्किचिद् देवदेवेशं दद्याद्बोद्दिश्य शंकरम् ॥ २६.२६
amāvasyāmanuprāpya brāhmaṇāya tapasvine .yatkicid devadeveśaṃ dadyādboddiśya śaṃkaram .. 26.26
प्रीयतामीश्वरः सोमो महादेवः सनातनः ।सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २६.२७
prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ .saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati .. 26.27
यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २६.२८
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam .ārādhayed dvijamukhe na tasyāsti punarbhavaḥ .. 26.28
कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ २६.२९
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye .snātvā'bhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ .. 26.29
प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ २६.३०
prīyatāṃ me mahādevo dadyāddravyaṃ svakīyakam .sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim .. 26.30
द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ २६.३१
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ .amāvāsyāyāṃ vai bhaktaistu pūjanīyastrilocanaḥ .. 26.31
एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ॥ २६.३२
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam .arcayed bāhmaṇamukhe sa gacchet paramaṃ padam .. 26.32
एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ॥ २६.३३
eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake .tasyāmārādhayed devaṃ prayatnena janārdanam .. 26.33
यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ २६.३४
yatkiñcid devamīśānamuddiśya brāhmaṇe śucau .dīyate viṣṇave vāpi tadanantaphalapradam .. 26.34
यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषहेतुतः ॥ २६.३५
yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ .brāhmaṇān pūjayed yatnāt satasyāṃ toṣahetutaḥ .. 26.35
द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ २६.३६
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ .pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit .. 26.36
तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ २६.३७
tasmāt sarvaprayatnena tat tat phalamabhīpsubhiḥ .dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ .. 26.37
विभूतिकामः सततं पूजयेद् वै पुरंदरम् ।ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ २६.३८
vibhūtikāmaḥ satataṃ pūjayed vai puraṃdaram .brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ .. 26.38
आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ॥ २६.३९
ārogyakāmo'tha raviṃ dhanakāmo hutāśanam .karmaṇāṃ siddhikāmastu pūjayed vai vināyakam .. 26.39
भोगकामस्तु शशिनं बलकामः समीरणम् ।मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ॥ २६.४०
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam .mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim .. 26.40
यस्तु योगं तथा मोक्षम् इच्छेत्तज्ज्ञानमैश्वरम् ।सोऽर्चयेद् वै विरूपाक्षं प्रयत्नेन महेश्वरम् ॥ २६.४१
yastu yogaṃ tathā mokṣam icchettajjñānamaiśvaram .so'rcayed vai virūpākṣaṃ prayatnena maheśvaram .. 26.41
ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ २६.४२
ye vāñchanti mahāyogān jñānāni ca maheśvaram .te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ .. 26.42
वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २६.४३
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ .tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam .. 26.43
भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २६.४४
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ .gṛhado'gryāṇi veśmāni rūpyado rūpamuttamam .. 26.44
वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २६.४५
vāsodaścandrasālokyamaśvisālokyamaśvadaḥ .anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam .. 26.45
यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ २६.४६
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ .dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām .. 26.46
धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ २६.४७
dhānyānyapi yathāśakti vipreṣu pratipādayet .vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute .. 26.47
गवां वा संप्रदानेन सर्वपापैः प्रमुच्यते ।इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ २६.४८
gavāṃ vā saṃpradānena sarvapāpaiḥ pramucyate .indhanānāṃ pradānena dīptāgnirjāyate naraḥ .. 26.48
फलमूलानि शाकानि भोज्यानि विविधानि च ।प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ २६.४९
phalamūlāni śākāni bhojyāni vividhāni ca .pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet .. 26.49
औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ २६.५०
auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye .dadāno rogarahitaḥ sukhī dīrghāyureva ca .. 26.50
असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ २६.५१
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam .tīvritāpaṃ ca tarati chatropānatprado naraḥ .. 26.51
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ॥ २६.५२
yadyadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe .tattad guṇavate deyaṃ tadevākṣyamicchatā .. 26.52
अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ २६.५३
ayane viṣuve caiva grahaṇe candrasūryayoḥ .saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam .. 26.53
प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ २६.५४
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca .dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca .. 26.54
दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ २६.५५
dānadharmāt paro dharmo bhūtānāṃ neha vidyate .tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ .. 26.55
स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ॥ २६.५६
svagāyurbhūtikāmena tathā pāpopaśāntaye .mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathā'nvaham .. 26.56
दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ॥ २६.५७
dīyamānaṃ tu yo mohād goviprāgnisureṣu ca .nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ .. 26.57
यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ॥ २६.५८
yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān .sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet .. 26.58
यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ २६.५९
yastu durbhikṣavelāyāmannādyaṃ na prayacchati .mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ .. 26.59
न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ॥ २६.६०
na tasmāt pratigṛhṇīyāt na vai deyañca tasya hi .aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet .. 26.60
यस्त्वसद्भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ २६.६१
yastvasadbhyo dadātīha na dravyaṃ dharmasādhanam .sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ .. 26.61
स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ॥ २६.६२
svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ .satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ .. 26.62
सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ २६.६३
subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam .na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam .. 26.63
सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ २६.६४
sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati .sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam .. 26.64
यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ २६.६५
yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam .tasmai yatnena dātavyaṃ atikramyāpi sannidhim .. 26.65
योर्च्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २६.६६
yorccitaṃ pratigṛhṇīyād dadyādarcitameva ca .tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye .. 26.66
न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ २६.६७
na vāryapi prayaccheta nāstike haituke'pi ca .pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit .. 26.67
अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ २६.६८
apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān .avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat .. 26.68
द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ॥ २६.६९
dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ .api vā jātimātrebhyo na tu śūdrāt kathañcana .. 26.69
वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ २६.७०
vṛttisaṅkocamanvicchenneheta dhanavistaram .dhanalobhe prasaktastu brāhmaṇyādeva hīyate .. 26.70
वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ॥ २६.७१
vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ .na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt .. 26.71
प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ २६.७२
pratigraharucirna syāt yātrārthaṃ tu dhanaṃ haret .sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim .. 26.72
यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ २६.७३
yastu yācanako nityaṃ na sa svargasya bhājanam .udvejayati bhūtāni yathā caurastathaiva saḥ .. 26.73
गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयंततः ॥ २६.७४
gurūn bhṛtyāṃścojjihīrṣan arciṣyan devatātithīn .sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃtataḥ .. 26.74
एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।वर्त्तमानः संयातात्मा याति तत् परमं पदम् ॥ २६.७५
evaṃ gṛhastho yuktātmā devatā'tithipūjakaḥ .varttamānaḥ saṃyātātmā yāti tat paramaṃ padam .. 26.75
पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ २६.७६
putre nidhāya vā sarvaṃ gatvā'raṇyaṃ tu tattvavit .ekākī vicarennityamudāsīnaḥ samāhitaḥ .. 26.76
एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।ज्ञात्वाऽतु तिष्ठेन्नियतं तथाऽनुष्ठापयेद् द्विजान् ॥ २६.७७
eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ .jñātvā'tu tiṣṭhenniyataṃ tathā'nuṣṭhāpayed dvijān .. 26.77
इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम्समतीत्य स सर्वभूतयोनिं प्रकृतिं वै स परं न याति जन्म ॥ २६.७८
iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayedajasramsamatītya sa sarvabhūtayoniṃ prakṛtiṃ vai sa paraṃ na yāti janma .. 26.78
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षड्विंशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍviṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In