Kurma Purana - Adhyaya 26

Rules of offering religious gifts

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अर्थानामुदिते पात्रे श्रद्‌धया प्रतिपादनम् ।दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ।। २६.२
arthānāmudite pātre śrad‌dhayā pratipādanam |dānamityabhinirdiṣṭaṃ bhuktimuktiphalapradam || 26.2

Adhyaya:   26

Shloka :   1

यद् ददाति विशिष्टेभ्यः श्रद्‌धया परया युतः ।तदविचित्रमहं मन्ये शेषं कस्यापि रक्षति ।। २६.३
yad dadāti viśiṣṭebhyaḥ śrad‌dhayā parayā yutaḥ |tadavicitramahaṃ manye śeṣaṃ kasyāpi rakṣati || 26.3

Adhyaya:   26

Shloka :   2

नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते ।चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ।। २६.४
nityaṃ naimittikaṃ kāmyaṃ trividhaṃ dānamucyate |caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam || 26.4

Adhyaya:   26

Shloka :   3

अहन्यहनि यत् किंचिद् दीयतेऽनुपकारिणे ।अनुद्दिश्य फलं तस्माद् ब्राह्मणाय तु नित्यकम् ।। २६.५
ahanyahani yat kiṃcid dīyate'nupakāriṇe |anuddiśya phalaṃ tasmād brāhmaṇāya tu nityakam || 26.5

Adhyaya:   26

Shloka :   4

यत् तु पापोपशान्त्यर्थं दीयते विदुषां करे ।नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ।। २६.६
yat tu pāpopaśāntyarthaṃ dīyate viduṣāṃ kare |naimittikaṃ taduddiṣṭaṃ dānaṃ sadbhiranuṣṭhitam || 26.6

Adhyaya:   26

Shloka :   5

अपत्यविजयैश्वर्यस्वर्गार्थं यत् प्रदीयते ।दानं तत् काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ।। २६.७
apatyavijayaiśvaryasvargārthaṃ yat pradīyate |dānaṃ tat kāmyamākhyātamṛṣibhirdharmacintakaiḥ || 26.7

Adhyaya:   26

Shloka :   6

यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते ।चेतसा धर्मयुक्तेन दानं तद् विमलं शिवम् ।। २६.८
yadīśvaraprīṇanārthaṃ brahmavitsu pradīyate |cetasā dharmayuktena dānaṃ tad vimalaṃ śivam || 26.8

Adhyaya:   26

Shloka :   7

दानधर्मं निषेवेत पात्रमासाद्य शक्तितः ।उत्पत्स्यते हि तत्पात्रं यत् तारयति सर्वतः ।। २६.९
dānadharmaṃ niṣeveta pātramāsādya śaktitaḥ |utpatsyate hi tatpātraṃ yat tārayati sarvataḥ || 26.9

Adhyaya:   26

Shloka :   8

कुटुम्बभक्तवसनाद् देयं यदतिरिच्यते ।अन्यथा दीयते यद्धि न तद् दानं फलप्रदम् ।। २६.१०
kuṭumbabhaktavasanād deyaṃ yadatiricyate |anyathā dīyate yaddhi na tad dānaṃ phalapradam || 26.10

Adhyaya:   26

Shloka :   9

श्रोत्रियाय कुलीनाय विनीताय तपस्विने ।वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ।। २६.११
śrotriyāya kulīnāya vinītāya tapasvine |vṛttasthāya daridrāya pradeyaṃ bhaktipūrvakam || 26.11

Adhyaya:   26

Shloka :   10

यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये ।स याति परमं स्थानं यत्र गत्वा न शोचति ।। २६.१२
yastu dadyānmahīṃ bhaktyā brāhmaṇāyāhitāgnaye |sa yāti paramaṃ sthānaṃ yatra gatvā na śocati || 26.12

Adhyaya:   26

Shloka :   11

इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् ।ददाति वेदविदुषे यः स भूयो न जायते ।। २६.१३
ikṣubhiḥ saṃtatāṃ bhumiṃ yavagodhūmaśalinīm |dadāti vedaviduṣe yaḥ sa bhūyo na jāyate || 26.13

Adhyaya:   26

Shloka :   12

गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति ।ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ।। २६.१४
gocarmamātrāmapi vā yo bhūmiṃ saṃprayacchati |brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate || 26.14

Adhyaya:   26

Shloka :   13

भूमिदानात् परं दानं विद्यते नेह किञ्चन ।अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ।। २६.१५
bhūmidānāt paraṃ dānaṃ vidyate neha kiñcana |annadānaṃ tena tulyaṃ vidyādānaṃ tato'dhikam || 26.15

Adhyaya:   26

Shloka :   14

यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने ।ददाति विद्यां विधिना ब्रह्मलोके महीयते ।। २६.१६
yo brāhmaṇāya śāntāya śucaye dharmaśāline |dadāti vidyāṃ vidhinā brahmaloke mahīyate || 26.16

Adhyaya:   26

Shloka :   15

दद्यादहरहस्त्वन्नं श्रद्‌धया ब्रह्मचारिणे ।सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ।। २६.१७
dadyādaharahastvannaṃ śrad‌dhayā brahmacāriṇe |sarvapāpavinirmukto brahmaṇaḥ sthānamāpnuyāt || 26.17

Adhyaya:   26

Shloka :   16

गृहस्थायान्नदानेन फलं प्राप्नोति मानवः ।आममेचास्य दातव्यं दत्त्वाप्नोति परां गतिम् ।। २६.१८
gṛhasthāyānnadānena phalaṃ prāpnoti mānavaḥ |āmamecāsya dātavyaṃ dattvāpnoti parāṃ gatim || 26.18

Adhyaya:   26

Shloka :   17

वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा ।उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ।। २६.१९
vaiśākhyāṃ paurṇamāsyāṃ tu brāhmaṇān sapta pañca vā |upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ || 26.19

Adhyaya:   26

Shloka :   18

पूजयित्वा तिलैः कृष्णैर्मधुना च विशेषतः ।गन्धादिभिः समभ्यर्च्य वाचयेद् वा स्व्यं वदेत् ।। २६.२०
pūjayitvā tilaiḥ kṛṣṇairmadhunā ca viśeṣataḥ |gandhādibhiḥ samabhyarcya vācayed vā svyaṃ vadet || 26.20

Adhyaya:   26

Shloka :   19

प्रीयतां धर्मराजेति यद् वा मनसि वर्त्तते ।यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ।। २६.२१
prīyatāṃ dharmarājeti yad vā manasi varttate |yāvajjīvakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 26.21

Adhyaya:   26

Shloka :   20

कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी ।ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ।। २६.२२
kṛṣṇājine tilān kṛttvā hiraṇyaṃ madhusarpiṣī |dadāti yastu viprāya sarvaṃ tarati duṣkṛtam || 26.22

Adhyaya:   26

Shloka :   21

कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः ।निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ।। २६.२३
kṛtānnamudakumbhaṃ ca vaiśākhyāṃ ca viśeṣataḥ |nirdiśya dharmarājāya viprebhyo mucyate bhayāt || 26.23

Adhyaya:   26

Shloka :   22

सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा ।तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ।। २६.२४
suvarṇatilayuktaistu brāhmaṇān sapta pañca vā |tarpayedudapātraistu brahmahatyāṃ vyapohati || 26.24

Adhyaya:   26

Shloka :   23

(माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः ।)शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।
(māghamāse tu viprastu dvādaśyāṃ samupoṣitaḥ |)śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam |

Adhyaya:   26

Shloka :   24

शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ।प्रदद्याद् ब्राह्मणेभ्यस्तु तिलानेव समाहितः ।जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ।। २६.२५
śuklāmvaradharaḥ kṛṣṇaistilairhutvā hutāśanam |pradadyād brāhmaṇebhyastu tilāneva samāhitaḥ |janmaprabhṛti yatpāpaṃ sarvaṃ tarati vai dvijaḥ || 26.25

Adhyaya:   26

Shloka :   25

अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने ।यत्किचिद् देवदेवेशं दद्याद्बोद्दिश्य शंकरम् ।। २६.२६
amāvasyāmanuprāpya brāhmaṇāya tapasvine |yatkicid devadeveśaṃ dadyādboddiśya śaṃkaram || 26.26

Adhyaya:   26

Shloka :   26

प्रीयतामीश्वरः सोमो महादेवः सनातनः ।सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ।। २६.२७
prīyatāmīśvaraḥ somo mahādevaḥ sanātanaḥ |saptajanmakṛtaṃ pāpaṃ tatkṣaṇādeva naśyati || 26.27

Adhyaya:   26

Shloka :   27

यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् ।आराधयेद् द्विजमुखे न तस्यास्ति पुनर्भवः ।। २६.२८
yastu kṛṣṇacaturdaśyāṃ snātvā devaṃ pinākinam |ārādhayed dvijamukhe na tasyāsti punarbhavaḥ || 26.28

Adhyaya:   26

Shloka :   28

कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये ।स्नात्वाऽभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ।। २६.२९
kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye |snātvā'bhyarcya yathānyāyaṃ pādaprakṣālanādibhiḥ || 26.29

Adhyaya:   26

Shloka :   29

प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् ।सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ।। २६.३०
prīyatāṃ me mahādevo dadyāddravyaṃ svakīyakam |sarvapāpavinirmuktaḥ prāpnoti paramāṃ gatim || 26.30

Adhyaya:   26

Shloka :   30

द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः ।अमावास्यायां वै भक्तैस्तु पूजनीयस्त्रिलोचनः ।। २६.३१
dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ |amāvāsyāyāṃ vai bhaktaistu pūjanīyastrilocanaḥ || 26.31

Adhyaya:   26

Shloka :   31

एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् ।अर्चयेद् बाह्मणमुखे स गच्छेत् परमं पदम् ।। २६.३२
ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam |arcayed bāhmaṇamukhe sa gacchet paramaṃ padam || 26.32

Adhyaya:   26

Shloka :   32

एषा तिथिर्वैष्णवीं स्याद् द्वादशी शुक्लपक्षके ।तस्यामाराधयेद् देवं प्रयत्नेन जनार्दनम् ।। २६.३३
eṣā tithirvaiṣṇavīṃ syād dvādaśī śuklapakṣake |tasyāmārādhayed devaṃ prayatnena janārdanam || 26.33

Adhyaya:   26

Shloka :   33

यत्किञ्चिद् देवमीशानमुद्दिश्य ब्राह्मणे शुचौ ।दीयते विष्णवे वापि तदनन्तफलप्रदम् ।। २६.३४
yatkiñcid devamīśānamuddiśya brāhmaṇe śucau |dīyate viṣṇave vāpi tadanantaphalapradam || 26.34

Adhyaya:   26

Shloka :   34

यो हि यां देवतामिच्छेत् समाराधयितुं नरः ।ब्राह्मणान् पूजयेद् यत्नात् सतस्यां तोषहेतुतः ।। २६.३५
yo hi yāṃ devatāmicchet samārādhayituṃ naraḥ |brāhmaṇān pūjayed yatnāt satasyāṃ toṣahetutaḥ || 26.35

Adhyaya:   26

Shloka :   35

द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः ।पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ।। २६.३६
dvijānāṃ vapurāsthāya nityaṃ tiṣṭhanti devatāḥ |pūjyante brāhmaṇālābhe pratimādiṣvapi kvacit || 26.36

Adhyaya:   26

Shloka :   36

तस्मात् सर्वप्रयत्नेन तत् तत् फलमभीप्सुभिः ।द्विजेषु देवता नित्यं पूजनीया विशेषतः ।। २६.३७
tasmāt sarvaprayatnena tat tat phalamabhīpsubhiḥ |dvijeṣu devatā nityaṃ pūjanīyā viśeṣataḥ || 26.37

Adhyaya:   26

Shloka :   37

विभूतिकामः सततं पूजयेद् वै पुरंदरम् ।ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ।। २६.३८
vibhūtikāmaḥ satataṃ pūjayed vai puraṃdaram |brahmavarcasakāmastu brahmāṇaṃ brahmakāmukaḥ || 26.38

Adhyaya:   26

Shloka :   38

आरोग्यकामोऽथ रविं धनकामो हुताशनम् ।कर्मणां सिद्धिकामस्तु पूजयेद् वै विनायकम् ।। २६.३९
ārogyakāmo'tha raviṃ dhanakāmo hutāśanam |karmaṇāṃ siddhikāmastu pūjayed vai vināyakam || 26.39

Adhyaya:   26

Shloka :   39

भोगकामस्तु शशिनं बलकामः समीरणम् ।मुमुक्षुः सर्वसंसारात् प्रयत्नेनार्चयेद्धरिम् ।। २६.४०
bhogakāmastu śaśinaṃ balakāmaḥ samīraṇam |mumukṣuḥ sarvasaṃsārāt prayatnenārcayeddharim || 26.40

Adhyaya:   26

Shloka :   40

यस्तु योगं तथा मोक्षम् इच्छेत्तज्ज्ञानमैश्वरम् ।सोऽर्चयेद् वै विरूपाक्षं प्रयत्नेन महेश्वरम् ।। २६.४१
yastu yogaṃ tathā mokṣam icchettajjñānamaiśvaram |so'rcayed vai virūpākṣaṃ prayatnena maheśvaram || 26.41

Adhyaya:   26

Shloka :   41

ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् ।ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ।। २६.४२
ye vāñchanti mahāyogān jñānāni ca maheśvaram |te pūjayanti bhūteśaṃ keśavaṃ cāpi bhoginaḥ || 26.42

Adhyaya:   26

Shloka :   42

वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः ।तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ।। २६.४३
vāridastṛptimāpnoti sukhamakṣayyamannadaḥ |tilapradaḥ prajāmiṣṭāṃ dīpadaścakṣuruttamam || 26.43

Adhyaya:   26

Shloka :   43

भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः ।गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ।। २६.४४
bhūmidaḥ sarvamāpnoti dīrghamāyurhiraṇyadaḥ |gṛhado'gryāṇi veśmāni rūpyado rūpamuttamam || 26.44

Adhyaya:   26

Shloka :   44

वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः ।अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ।। २६.४५
vāsodaścandrasālokyamaśvisālokyamaśvadaḥ |anaḍudaḥ śriyaṃ puṣṭāṃ godo vradhnasya viṣṭapam || 26.45

Adhyaya:   26

Shloka :   45

यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः ।धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ।। २६.४६
yānaśayyāprado bhāryāmaiśvaryamabhayapradaḥ |dhānyadaḥ śāśvataṃ saukhyaṃ brahmado brahmasātmyatām || 26.46

Adhyaya:   26

Shloka :   46

धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् ।वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ।। २६.४७
dhānyānyapi yathāśakti vipreṣu pratipādayet |vedavitsu viśiṣṭeṣu pretya svargaṃ samaśnute || 26.47

Adhyaya:   26

Shloka :   47

गवां वा संप्रदानेन सर्वपापैः प्रमुच्यते ।इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ।। २६.४८
gavāṃ vā saṃpradānena sarvapāpaiḥ pramucyate |indhanānāṃ pradānena dīptāgnirjāyate naraḥ || 26.48

Adhyaya:   26

Shloka :   48

फलमूलानि शाकानि भोज्यानि विविधानि च ।प्रदद्याद् ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ।। २६.४९
phalamūlāni śākāni bhojyāni vividhāni ca |pradadyād brāhmaṇebhyastu mudā yuktaḥ sadā bhavet || 26.49

Adhyaya:   26

Shloka :   49

औषधं स्नेहमाहारं रोगिणे रोगशान्तये ।ददानो रोगरहितः सुखी दीर्घायुरेव च ।। २६.५०
auṣadhaṃ snehamāhāraṃ rogiṇe rogaśāntaye |dadāno rogarahitaḥ sukhī dīrghāyureva ca || 26.50

Adhyaya:   26

Shloka :   50

असिपत्रवनं मार्गं क्षुरधारासमन्वितम् ।तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ।। २६.५१
asipatravanaṃ mārgaṃ kṣuradhārāsamanvitam |tīvritāpaṃ ca tarati chatropānatprado naraḥ || 26.51

Adhyaya:   26

Shloka :   51

यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।तत्तद् गुणवते देयं तदेवाक्ष्यमिच्छता ।। २६.५२
yadyadiṣṭatamaṃ loke yaccāpi dayitaṃ gṛhe |tattad guṇavate deyaṃ tadevākṣyamicchatā || 26.52

Adhyaya:   26

Shloka :   52

अयने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः ।संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ।। २६.५३
ayane viṣuve caiva grahaṇe candrasūryayoḥ |saṃkrāntyādiṣu kāleṣu dattaṃ bhavati cākṣayam || 26.53

Adhyaya:   26

Shloka :   53

प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च ।दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ।। २६.५४
prayāgādiṣu tīrtheṣu puṇyeṣvāyataneṣu ca |dattvā cākṣayamāpnoti nadīṣu ca vaneṣu ca || 26.54

Adhyaya:   26

Shloka :   54

दानधर्मात् परो धर्मो भूतानां नेह विद्यते ।तस्माद् विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ।। २६.५५
dānadharmāt paro dharmo bhūtānāṃ neha vidyate |tasmād viprāya dātavyaṃ śrotriyāya dvijātibhiḥ || 26.55

Adhyaya:   26

Shloka :   55

स्वगायुर्भूतिकामेन तथा पापोपशान्तये ।मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथाऽन्वहम् ।। २६.५६
svagāyurbhūtikāmena tathā pāpopaśāntaye |mumukṣuṇā ca dātavyaṃ brāhmaṇebhyastathā'nvaham || 26.56

Adhyaya:   26

Shloka :   56

दीयमानं तु यो मोहाद् गोविप्राग्निसुरेषु च ।निवारयति पापात्मा तिर्यग्योनिं व्रजेत् तु सः ।। २६.५७
dīyamānaṃ tu yo mohād goviprāgnisureṣu ca |nivārayati pāpātmā tiryagyoniṃ vrajet tu saḥ || 26.57

Adhyaya:   26

Shloka :   57

यस्तु द्रव्यार्जनं कृत्वा नार्चयेद् ब्राह्मणान् सुरान् ।सर्वस्वमपहृत्यैनं राजा राष्ट्रात् प्रवासयेत् ।। २६.५८
yastu dravyārjanaṃ kṛtvā nārcayed brāhmaṇān surān |sarvasvamapahṛtyainaṃ rājā rāṣṭrāt pravāsayet || 26.58

Adhyaya:   26

Shloka :   58

यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति ।म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ।। २६.५९
yastu durbhikṣavelāyāmannādyaṃ na prayacchati |mriyamāṇeṣu vipreṣu brāhmaṇaḥ sa tu garhitaḥ || 26.59

Adhyaya:   26

Shloka :   59

न तस्मात् प्रतिगृह्णीयात् न वै देयञ्च तस्य हि ।अङ्कयित्वा स्वकाद् राष्ट्रात् तं राजा विप्रवासयेत् ।। २६.६०
na tasmāt pratigṛhṇīyāt na vai deyañca tasya hi |aṅkayitvā svakād rāṣṭrāt taṃ rājā vipravāsayet || 26.60

Adhyaya:   26

Shloka :   60

यस्त्वसद्‌भ्यो ददातीह न द्रव्यं धर्मसाधनम् ।स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ।। २६.६१
yastvasad‌bhyo dadātīha na dravyaṃ dharmasādhanam |sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ || 26.61

Adhyaya:   26

Shloka :   61

स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः ।सत्यसंयमसंयुक्तास्तेभ्यो दद्याद् द्विजोत्तमाः ।। २६.६२
svādhyāyavanto ye viprā vidyāvanto jitendriyāḥ |satyasaṃyamasaṃyuktāstebhyo dadyād dvijottamāḥ || 26.62

Adhyaya:   26

Shloka :   62

सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद् द्विजम् ।न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ।। २६.६३
subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam |na tu mūrkhamavṛttasthaṃ daśarātramupoṣitam || 26.63

Adhyaya:   26

Shloka :   63

सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति ।स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ।। २६.६४
sannikṛṣṭamatikramya śrotriyaṃ yaḥ prayacchati |sa tena karmaṇā pāpī dahatyāsaptamaṃ kulam || 26.64

Adhyaya:   26

Shloka :   64

यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् ।तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ।। २६.६५
yadisyādadhiko vipraḥ śīlavidyādibhiḥ svayam |tasmai yatnena dātavyaṃ atikramyāpi sannidhim || 26.65

Adhyaya:   26

Shloka :   65

योर्च्चितं प्रतिगृह्णीयाद् दद्यादर्चितमेव च ।तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ।। २६.६६
yorccitaṃ pratigṛhṇīyād dadyādarcitameva ca |tāvubhau gacchataḥ svargaṃ narakaṃ tu viparyaye || 26.66

Adhyaya:   26

Shloka :   66

न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च ।पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ।। २६.६७
na vāryapi prayaccheta nāstike haituke'pi ca |pāṣaṇḍeṣu ca sarveṣu nāvedavidi dharmavit || 26.67

Adhyaya:   26

Shloka :   67

अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् ।अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ।। २६.६८
apūpaṃ ca hiraṇyaṃ ca gāmaśvaṃ pṛthivīṃ tilān |avidvān pratigṛhṇāno bhasmī bhavati kāṣṭhavat || 26.68

Adhyaya:   26

Shloka :   68

द्विजातिभ्यो धनं लिप्सेत् प्रशस्तेभ्यो द्विजोत्तमः ।अपि वा जातिमात्रेभ्यो न तु शूद्रात् कथञ्चन ।। २६.६९
dvijātibhyo dhanaṃ lipset praśastebhyo dvijottamaḥ |api vā jātimātrebhyo na tu śūdrāt kathañcana || 26.69

Adhyaya:   26

Shloka :   69

वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् ।धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ।। २६.७०
vṛttisaṅkocamanvicchenneheta dhanavistaram |dhanalobhe prasaktastu brāhmaṇyādeva hīyate || 26.70

Adhyaya:   26

Shloka :   70

वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः ।न तां गतिमवाप्नोति सङ्कोचाद् यामवाप्नुयात् ।। २६.७१
vedānadhītya sakalān yajñāṃścāvāpya sarvaśaḥ |na tāṃ gatimavāpnoti saṅkocād yāmavāpnuyāt || 26.71

Adhyaya:   26

Shloka :   71

प्रतिग्रहरुचिर्न स्यात् यात्रार्थं तु धनं हरेत् ।स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ।। २६.७२
pratigraharucirna syāt yātrārthaṃ tu dhanaṃ haret |sthityarthādadhikaṃ gṛhṇan brāhmaṇo yātyadhogatim || 26.72

Adhyaya:   26

Shloka :   72

यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् ।उद्वेजयति भूतानि यथा चौरस्तथैव सः ।। २६.७३
yastu yācanako nityaṃ na sa svargasya bhājanam |udvejayati bhūtāni yathā caurastathaiva saḥ || 26.73

Adhyaya:   26

Shloka :   73

गुरून् भृत्यांश्चोज्जिहीर्षन् अर्चिष्यन् देवतातिथीन् ।सर्वतः प्रतिगृह्णीयान्न तु तृप्येत् स्वयंततः ।। २६.७४
gurūn bhṛtyāṃścojjihīrṣan arciṣyan devatātithīn |sarvataḥ pratigṛhṇīyānna tu tṛpyet svayaṃtataḥ || 26.74

Adhyaya:   26

Shloka :   74

एवं गृहस्थो युक्तात्मा देवताऽतिथिपूजकः ।वर्त्तमानः संयातात्मा याति तत् परमं पदम् ।। २६.७५
evaṃ gṛhastho yuktātmā devatā'tithipūjakaḥ |varttamānaḥ saṃyātātmā yāti tat paramaṃ padam || 26.75

Adhyaya:   26

Shloka :   75

पुत्रे निधाय वा सर्वं गत्वाऽरण्यं तु तत्त्ववित् ।एकाकी विचरेन्नित्यमुदासीनः समाहितः ।। २६.७६
putre nidhāya vā sarvaṃ gatvā'raṇyaṃ tu tattvavit |ekākī vicarennityamudāsīnaḥ samāhitaḥ || 26.76

Adhyaya:   26

Shloka :   76

एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः ।ज्ञात्वाऽतु तिष्ठेन्नियतं तथाऽनुष्ठापयेद् द्विजान् ।। २६.७७
eṣa vaḥ kathito dharmo gṛhasthānāṃ dvijottamāḥ |jñātvā'tu tiṣṭhenniyataṃ tathā'nuṣṭhāpayed dvijān || 26.77

Adhyaya:   26

Shloka :   77

इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्रम्समतीत्य स सर्वभूतयोनिं प्रकृतिं वै स परं न याति जन्म ।। २६.७८
iti devamanādimekamīśaṃ gṛhadharmeṇa samarcayedajasramsamatītya sa sarvabhūtayoniṃ prakṛtiṃ vai sa paraṃ na yāti janma || 26.78

Adhyaya:   26

Shloka :   78

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे षड्‌विंशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ṣaḍ‌viṃśo'dhyāyaḥ ||

Adhyaya:   26

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In