| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः ।चतुर्थमायुषो भागं संन्यासेन नयेत् क्रमात् ॥ २८.१
evaṃ vanāśrame sthitvā tṛtīyaṃ bhāgamāyuṣaḥ .caturthamāyuṣo bhāgaṃ saṃnyāsena nayet kramāt .. 28.1
अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् ।योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २८.२
agnīnātmanī saṃsthāpya dvijaḥ pravrajito bhavet .yogābhyāsarataḥ śānto brahmavidyāparāyaṇaḥ .. 28.2
यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु ।तदा संन्यासमिच्छन्ति पतितः स्याद् विपर्यये ॥ २८.३
yadā manasi saṃjātaṃ vaitṛṣṇyaṃ sarvavastuṣu .tadā saṃnyāsamicchanti patitaḥ syād viparyaye .. 28.3
प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः ।दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ २८.४
prājāpatyāṃ nirūpyeṣṭimāgneyīmathavā punaḥ .dāntaḥ pakvakaṣāyo'sau brahmāśramamupāśrayet .. 28.4
ज्ञानसंन्यासिनः केचिद् वेदसंन्यासिनः परे ।कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ २८.५
jñānasaṃnyāsinaḥ kecid vedasaṃnyāsinaḥ pare .karmasaṃnyāsinastvanye trividhāḥ parikīrtitāḥ .. 28.5
यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः ।प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ २८.६
yaḥ sarvasaṅganirmukto nirdvandvaścaiva nirbhayaḥ .procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ .. 28.6
वेदमेवाभ्यसेन्नित्यं निर्द्वन्दो निष्परिग्रहः ।प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ २८.७
vedamevābhyasennityaṃ nirdvando niṣparigrahaḥ .procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ .. 28.7
यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः ।ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ २८.८
yastvagnīnātmasātkṛtvā brahmārpaṇaparo dvijaḥ .jñeyaḥ sa karmasaṃnyāsī mahāyajñaparāyaṇaḥ .. 28.8
त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः ।न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ २८.९
trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ .na tasya vidyate kāryaṃ na liṅgaṃ vā vipaścitaḥ .. 28.9
निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः ।जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ २८.१०
nirmamo nirbhayaḥ śānto nirdvandvaḥ parṇabhojanaḥ .jīrṇakaupīnavāsāḥ syānnagno vā dhyānatatparaḥ .. 28.10
ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् ।अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ २८.११
brahmacārī mitāhāro grāmādannaṃ samāharet .adhyātmamatirāsīta nirapekṣo nirāmiṣaḥ .. 28.11
आत्मनैव सहायेन सुखार्थी विचरेदिह ।नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ २८.१२
ātmanaiva sahāyena sukhārthī vicarediha .nābhinandeta maraṇaṃ nābhinandeta jīvitam .. 28.12
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन ।२८.१३
kālameva pratīkṣeta nideśaṃ bhṛtako yathā .nādhyetavyaṃ na vaktavyaṃ śrotavyaṃ na kadācana .28.13
एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते।एकवासाऽथवा विद्वान् कौपीनाच्छादनस्तथा ।२८.१४
evaṃ jñātvā paro yogī brahmabhūyāya kalpate.ekavāsā'thavā vidvān kaupīnācchādanastathā .28.14
मुण्डी शिखी वाऽथ भवेत् त्रिदण्डी निष्परिग्रहः ।काषायवासाः सततं ध्यानयोगपरायणः ॥ २८.१५
muṇḍī śikhī vā'tha bhavet tridaṇḍī niṣparigrahaḥ .kāṣāyavāsāḥ satataṃ dhyānayogaparāyaṇaḥ .. 28.15
ग्रामान्ते वृक्षमूले वा वसेद् देवालयेऽपि वा ।समः शत्रौ च मित्रे च तथा मानापमानयोः ।२८.१६
grāmānte vṛkṣamūle vā vased devālaye'pi vā .samaḥ śatrau ca mitre ca tathā mānāpamānayoḥ .28.16
भैक्ष्येण वर्त्तयेन्नित्यं नैकान्नादी भवेत् क्वचित् ।यस्तु मोहेन वान्यस्मादेकान्नादी भवेद् यतिः ।२८.१७
bhaikṣyeṇa varttayennityaṃ naikānnādī bhavet kvacit .yastu mohena vānyasmādekānnādī bhaved yatiḥ .28.17
न तस्य निष्कृतिः काचिद् धर्मशास्त्रेषु कथ्यते ।रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः ।२८.१८
na tasya niṣkṛtiḥ kācid dharmaśāstreṣu kathyate .rāgadveṣavimuktātmā samaloṣṭāśmakāñcanaḥ .28.18
प्राणिहंसानिवृत्तश्च मौनी स्यात् सर्वनिस्पृहः ।दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् ।शास्त्रपूतां वदेद् वाणीं मनः पूतं समाचरेत् ॥ २८.१९
prāṇihaṃsānivṛttaśca maunī syāt sarvanispṛhaḥ .dṛṣṭipūtaṃ nyaset pādaṃ vastrapūtaṃ jalaṃ pibet .śāstrapūtāṃ vaded vāṇīṃ manaḥ pūtaṃ samācaret .. 28.19
नैकत्र निवसेद् देशे वर्षाभ्योऽन्यत्र भिक्षुकः ।स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ २८.२०
naikatra nivased deśe varṣābhyo'nyatra bhikṣukaḥ .snānaśaucarato nityaṃ kamaṇḍalukaraḥ śuciḥ .. 28.20
ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् ।मोक्षशास्त्रेषु निरतो ब्रह्मचारी जितेन्द्रियः ॥ २८.२१
brahmacaryarato nityaṃ vanavāsarato bhavet .mokṣaśāstreṣu nirato brahmacārī jitendriyaḥ .. 28.21
दम्भाहंकारनिर्मुक्तो निन्दापैशुन्यवर्जितः ।आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २८.२२
dambhāhaṃkāranirmukto nindāpaiśunyavarjitaḥ .ātmajñānaguṇopeto yatirmokṣamavāpnuyāt .. 28.22
अभ्यसेत् सततं वेदं प्रणवाख्यं सनातनम् ।स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ २८.२३
abhyaset satataṃ vedaṃ praṇavākhyaṃ sanātanam .snātvācamya vidhānena śucirdevālayādiṣu .. 28.23
यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः ।धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २८.२४
yajñopavītī śāntātmā kuśapāṇiḥ samāhitaḥ .dhautakāṣāyavasano bhasmacchannatanūrahaḥ .. 28.24
अधियज्ञं ब्रह्म जपेदाधिदैविकमेव वा ।आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २८.२५
adhiyajñaṃ brahma japedādhidaivikameva vā .ādhyātmikaṃ ca satataṃ vedāntābhihitaṃ ca yat .. 28.25
पुत्रेषु चाऽथ निवसन् ब्रह्मचारी यतिर्मुनिः ।वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २८.२६
putreṣu cā'tha nivasan brahmacārī yatirmuniḥ .vedamevābhyasennityaṃ sa yāti paramāṃ gatim .. 28.26
अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् ।क्षमा दया च सन्तोषो व्रतान्यस्य विशेषतः ॥ २८.२७
ahiṃsā satyamasteyaṃ brahmacaryaṃ tapaḥ param .kṣamā dayā ca santoṣo vratānyasya viśeṣataḥ .. 28.27
वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः ।ज्ञान ध्यान समायुक्तो भिक्षार्थे नैव तेन हि।२८.२८
vedāntajñānaniṣṭho vā pañca yajñān samāhitaḥ .jñāna dhyāna samāyukto bhikṣārthe naiva tena hi.28.28
होममन्त्राञ्जपेन्नित्यं काले काले समाहितः ।स्वाध्यायं चान्वहं कुर्यात् सावित्रीं संध्ययोर्जपेत् ॥ २८.२९
homamantrāñjapennityaṃ kāle kāle samāhitaḥ .svādhyāyaṃ cānvahaṃ kuryāt sāvitrīṃ saṃdhyayorjapet .. 28.29
ध्यायीत सततं देवमेकान्ते परमेश्वरम् ।एकान्नं वर्ज्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २८.३०
dhyāyīta satataṃ devamekānte parameśvaram .ekānnaṃ varjjayennityaṃ kāmaṃ krodhaṃ parigraham .. 28.30
एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् ।कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ २८.३१
ekavāsā dvivāsā vā śikhī yajñopavītavān .kamaṇḍalukaro vidvān tridaṇḍī yāti tatparam .. 28.31
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागेऽष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge'ṣṭāviṃśo'dhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In