| |
|

This overlay will guide you through the buttons:

एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ॥ २९.१
evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām .bhaikṣeṇa varttanaṃ proktaṃ phalamūlairathāpi vā .. 29.1
एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।भैक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २९.२
ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare .bhaikṣya prasakto hi yatirviṣayeṣvapi sajjati .. 29.2
सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ॥ २९.३
saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret .prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu punaḥ .. 29.3
अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ॥ २९.४
athavā'nyadupādāya pātre bhuñjīta nityaśaḥ .bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ .. 29.4
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ २९.५
vidhūme sannamusale vyaṅgāre bhuktavajjane .vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret .. 29.5
गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ॥ २९.६
godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ .bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ .. 29.6
प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ २९.७
prakṣālya pāṇipādau ca samācamya yathāvidhi .āditye darśayitvānnaṃ bhuñjīta prāṅmukhottaraḥ .. 29.7
हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ २९.८
hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ .ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram .. 29.8
अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ २९.९
alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ .catvāri yatipātrāṇi manurāha prajāpatiḥ .. 29.9
प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।संध्यास्वग्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ २९.१०
prāgrātre pararātre ca madhyarātre tathaiva ca .saṃdhyāsvagni viśeṣeṇa cintayennityamīśvaram .. 29.10
कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ॥ २९.११
kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam .ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam .. 29.11
सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ २९.१२
sarvasyādhārabhūtānāmānandaṃ jyotiravyayam .pradhānapuruṣātītamākāśaṃ dahanaṃ śivam .. 29.12
तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ॥ २९.१३
tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam .dhyāyedanādimadhyāntamānandādiguṇālayam .. 29.13
महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।तरुणादित्यसंकाशं महेशं विश्वरूपिणम् ॥ २९.१४
mahāntaṃ puruṣaṃ brahma brahmāṇaṃ satyamavyayam .taruṇādityasaṃkāśaṃ maheśaṃ viśvarūpiṇam .. 29.14
ओंकारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ २९.१५
oṃkārānte'tha cātmānaṃ saṃsthāpya paramātmani .ākāśe devamīśānaṃ dhyāyītākāśamadhyagam .. 29.15
कारणं सर्वभावानामानन्दैकसमाश्रयम् ।पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ॥ २९.१६
kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam .purāṇaṃ puruṣaṃ śubhraṃ dhyāyan mucyeta bandhanāt .. 29.16
यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ २९.१७
yadvā guhāyāṃ prakṛtaṃ jagatsaṃmohanālaye .vicintya paramaṃ vyoma sarvabhūtaikakāraṇam .. 29.17
जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ॥ २९.१८
jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate .ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ .. 29.18
तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ २९.१९
tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam .anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ .. 29.19
गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥ २९.२०
guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam .yo'nutiṣṭhenmaheśena so'śnute yogamaiśvaram .. 29.20
तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ॥ २९.२१
tasmād dhyānarato nityamātmavidyāparāyaṇaḥ .jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt .. 29.21
गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २९.२२
gatvā pṛthak svamātmānaṃ sarvasmādeva kevalam .ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param .. 29.22
यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।स तस्मादीश्वरो देवः परस्माद् योऽधितिष्ठति ॥ २९.२३
yasmāt bhavanti bhūtāni yad gatvā neha jāyate .sa tasmādīśvaro devaḥ parasmād yo'dhitiṣṭhati .. 29.23
यदन्तरे तद् गगनं शाश्वतं शिवमच्युतम् ।यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ॥ २९.२४
yadantare tad gaganaṃ śāśvataṃ śivamacyutam .yadāhustatparo yaḥ syāt sa devaḥ syānmaheśvaraḥ .. 29.24
व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २९.२५
vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca .ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate .. 29.25
उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।प्राणायामसमायुक्तः कुर्यात् सांतपनं शुचिः ॥ २९.२६
upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ .prāṇāyāmasamāyuktaḥ kuryāt sāṃtapanaṃ śuciḥ .. 29.26
ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ॥ २९.२७
tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ .punarāśramamāgamya cared bhiśruratandritaḥ .. 29.27
न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २९.२८
na narmayuktamanṛtaṃ hinastīti manīṣiṇaḥ .tathāpi ca na karttavyaṃ prasaṅgo hyeṣa dāruṇaḥ .. 29.28
एकरात्रोपवासश्च प्राणायामशतं तथा ।उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २९.२९
ekarātropavāsaśca prāṇāyāmaśataṃ tathā .uktvā nūnaṃ prakartavyaṃ yatinā dharmalipsunā .. 29.29
परमापद्गतेनापि न कार्यं स्तेयमन्यतः ।स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।२९.३०
paramāpadgatenāpi na kāryaṃ steyamanyataḥ .steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ .29.30
हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ।२९.३१
hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā .yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ .29.31
स तस्य हरति प्राणान् यो यस्य हरते धनम् ।एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ २९.३२
sa tasya harati prāṇān yo yasya harate dhanam .evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāhataḥ .bhūyo nirvedamāpannaścareccāndrāyaṇavratam .. 29.32
विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ॥ २९.३३
vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ .bhūyo nirvedamāpannaścared bhikṣuratandritaḥ .. 29.33
अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ २९.३४
akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret .kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā .. 29.34
स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।तेन धारयितव्या वै प्राणायामास्तु षोडश ।२९.३५
skannamindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi .tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa .29.35
दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ २९.३६
divāskanne trirātraṃ syāt prāṇāyāmaśataṃ tathā .ekānte madhumāṃse ca navaśrāddhe tathaiva ca .pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam .. 29.36
ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ २९.३७
dhyānaniṣṭhasya satataṃ naśyate sarvapātakam .tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet .. 29.37
यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।योऽन्तरा परं ब्रह्म स विज्ञेयो महेश्वरः ॥ २९.३८
yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam .yo'ntarā paraṃ brahma sa vijñeyo maheśvaraḥ .. 29.38
एष देवो महादेवः केवलः परमः शिवः ।तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ २९.३९
eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ .tadevākṣaramadvaitaṃ tadādityāntaraṃ param .. 29.39
यस्मान्महीयसो देवः स्वधाग्नि ज्ञानसंस्थिते ।आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ २९.४०
yasmānmahīyaso devaḥ svadhāgni jñānasaṃsthite .ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ .. 29.40
नान्यं देवंमहादेवाद् व्यतिरिक्तं प्रपश्यति ।तमेवात्मानमात्मेति यः स याति परमं पदम् ॥ २९.४१
nānyaṃ devaṃmahādevād vyatiriktaṃ prapaśyati .tamevātmānamātmeti yaḥ sa yāti paramaṃ padam .. 29.41
मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ २९.४२
manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt .na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ .. 29.42
एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ॥ २९.४३
ekameva paraṃ brahma vijñeyaṃ tattvamavyayam .sa devastu mahādevo naitad vijñāya badhyate .. 29.43
तस्माद् यतेत नियतं यतिः संयतमानसः ।ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ २९.४४
tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ .jñānayogarataḥ śānto mahādevaparāyaṇaḥ .. 29.44
एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ २९.४५
eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ .pitāmahena vibhunā munīnāṃ pūrvamīritam .. 29.45
नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।ज्ञानं स्वयंभुना प्रोक्तं यतिधर्माश्रयं शिवम् ॥ २९.४६
nāputraśiṣyayogibhyo dadyādidamanuttamam .jñānaṃ svayaṃbhunā proktaṃ yatidharmāśrayaṃ śivam .. 29.46
इति यतिनियमानामेतदुक्तं विधानंपशुपतिपरितोषे यद् भवेदेकहेतुः ।न भवति पुनरेषामुद्भवो वा विनाशःप्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ २९.४७
iti yatiniyamānāmetaduktaṃ vidhānaṃpaśupatiparitoṣe yad bhavedekahetuḥ .na bhavati punareṣāmudbhavo vā vināśaḥpraṇihitamanaso ye nityamevācaranti .. 29.47
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In