Kurma Purana - Adhyaya 29

Duties of an Ascetic

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् ।भैक्षेण वर्त्तनं प्रोक्तं फलमूलैरथापि वा ।। २९.१
evaṃ svāśramaniṣṭhānāṃ yatīnāṃ niyatātmanām |bhaikṣeṇa varttanaṃ proktaṃ phalamūlairathāpi vā || 29.1

Adhyaya:   29

Shloka :   1

एककालं चरेद् भैक्षं न प्रसज्येत विस्तरे ।भैक्ष्य प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ।। २९.२
ekakālaṃ cared bhaikṣaṃ na prasajyeta vistare |bhaikṣya prasakto hi yatirviṣayeṣvapi sajjati || 29.2

Adhyaya:   29

Shloka :   2

सप्तागारं चरेद् भैक्षमलाभात् तु पुनश्चरेत् ।प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत् तु पुनः ।। २९.३
saptāgāraṃ cared bhaikṣamalābhāt tu punaścaret |prakṣālya pātre bhuñjīyādadbhiḥ prakṣālayet tu punaḥ || 29.3

Adhyaya:   29

Shloka :   3

अथवाऽन्यदुपादाय पात्रे भुञ्जीत नित्यशः ।भुक्त्वा तत् संत्यजेत् पात्रं यात्रामात्रमलोलुपः ।। २९.४
athavā'nyadupādāya pātre bhuñjīta nityaśaḥ |bhuktvā tat saṃtyajet pātraṃ yātrāmātramalolupaḥ || 29.4

Adhyaya:   29

Shloka :   4

विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने ।वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ।। २९.५
vidhūme sannamusale vyaṅgāre bhuktavajjane |vṛtte śarāvasaṃpāte bhikṣāṃ nityaṃ yatiścaret || 29.5

Adhyaya:   29

Shloka :   5

गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः ।भिक्षेत्युक्त्वा सकृत् तूष्णीमश्नीयाद् वाग्यतः शुचिः ।। २९.६
godohamātraṃ tiṣṭheta kālaṃ bhikṣuradhomukhaḥ |bhikṣetyuktvā sakṛt tūṣṇīmaśnīyād vāgyataḥ śuciḥ || 29.6

Adhyaya:   29

Shloka :   6

प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि ।आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्‌मुखोत्तरः ।। २९.७
prakṣālya pāṇipādau ca samācamya yathāvidhi |āditye darśayitvānnaṃ bhuñjīta prāṅ‌mukhottaraḥ || 29.7

Adhyaya:   29

Shloka :   7

हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः ।आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ।। २९.८
hutvā prāṇāhutīḥ pañca grāsānaṣṭau samāhitaḥ |ācamya devaṃ brahmāṇaṃ dhyāyīta parameśvaram || 29.8

Adhyaya:   29

Shloka :   8

अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः ।चत्वारि यतिपात्राणि मनुराह प्रजापतिः ।। २९.९
alābuṃ dārupātraṃ ca mṛṇmayaṃ vaiṇavaṃ tataḥ |catvāri yatipātrāṇi manurāha prajāpatiḥ || 29.9

Adhyaya:   29

Shloka :   9

प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च ।संध्यास्वग्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ।। २९.१०
prāgrātre pararātre ca madhyarātre tathaiva ca |saṃdhyāsvagni viśeṣeṇa cintayennityamīśvaram || 29.10

Adhyaya:   29

Shloka :   10

कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् ।आत्मानं सर्वभूतानां परस्तात् तमसः स्थितम् ।। २९.११
kṛtvā hṛtpadmanilaye viśvākhyaṃ viśvasaṃbhavam |ātmānaṃ sarvabhūtānāṃ parastāt tamasaḥ sthitam || 29.11

Adhyaya:   29

Shloka :   11

सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् ।प्रधानपुरुषातीतमाकाशं दहनं शिवम् ।। २९.१२
sarvasyādhārabhūtānāmānandaṃ jyotiravyayam |pradhānapuruṣātītamākāśaṃ dahanaṃ śivam || 29.12

Adhyaya:   29

Shloka :   12

तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् ।ध्यायेदनादिमध्यान्तमानन्दादिगुणालयम् ।। २९.१३
tadantaḥ sarvabhāvānāmīśvaraṃ brahmarūpiṇam |dhyāyedanādimadhyāntamānandādiguṇālayam || 29.13

Adhyaya:   29

Shloka :   13

महान्तं पुरुषं ब्रह्म ब्रह्माणं सत्यमव्ययम् ।तरुणादित्यसंकाशं महेशं विश्वरूपिणम् ।। २९.१४
mahāntaṃ puruṣaṃ brahma brahmāṇaṃ satyamavyayam |taruṇādityasaṃkāśaṃ maheśaṃ viśvarūpiṇam || 29.14

Adhyaya:   29

Shloka :   14

ओंकारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि ।आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ।। २९.१५
oṃkārānte'tha cātmānaṃ saṃsthāpya paramātmani |ākāśe devamīśānaṃ dhyāyītākāśamadhyagam || 29.15

Adhyaya:   29

Shloka :   15

कारणं सर्वभावानामानन्दैकसमाश्रयम् ।पुराणं पुरुषं शुभ्रं ध्यायन् मुच्येत बन्धनात् ।। २९.१६
kāraṇaṃ sarvabhāvānāmānandaikasamāśrayam |purāṇaṃ puruṣaṃ śubhraṃ dhyāyan mucyeta bandhanāt || 29.16

Adhyaya:   29

Shloka :   16

यद्वा गुहायां प्रकृतं जगत्संमोहनालये ।विचिन्त्य परमं व्योम सर्वभूतैककारणम् ।। २९.१७
yadvā guhāyāṃ prakṛtaṃ jagatsaṃmohanālaye |vicintya paramaṃ vyoma sarvabhūtaikakāraṇam || 29.17

Adhyaya:   29

Shloka :   17

जीवनं सर्वभूतानां यत्र लोकः प्रलीयते ।आनन्दं ब्रह्मणः सूक्ष्मं यत् पश्यन्ति मुमुक्षवः ।। २९.१८
jīvanaṃ sarvabhūtānāṃ yatra lokaḥ pralīyate |ānandaṃ brahmaṇaḥ sūkṣmaṃ yat paśyanti mumukṣavaḥ || 29.18

Adhyaya:   29

Shloka :   18

तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् ।अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ।। २९.१९
tanmadhye nihitaṃ brahma kevalaṃ jñānalakṣaṇam |anantaṃ satyamīśānaṃ vicintyāsīta saṃyataḥ || 29.19

Adhyaya:   29

Shloka :   19

गुह्याद् गुह्यतमं ज्ञानं यतीनामेतदीरितम् ।योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ।। २९.२०
guhyād guhyatamaṃ jñānaṃ yatīnāmetadīritam |yo'nutiṣṭhenmaheśena so'śnute yogamaiśvaram || 29.20

Adhyaya:   29

Shloka :   20

तस्माद् ध्यानरतो नित्यमात्मविद्यापरायणः ।ज्ञानं समभ्यसेद् ब्राह्मं येन मुच्येत बन्धनात् ।। २९.२१
tasmād dhyānarato nityamātmavidyāparāyaṇaḥ |jñānaṃ samabhyased brāhmaṃ yena mucyeta bandhanāt || 29.21

Adhyaya:   29

Shloka :   21

गत्वा पृथक् स्वमात्मानं सर्वस्मादेव केवलम् ।आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ।। २९.२२
gatvā pṛthak svamātmānaṃ sarvasmādeva kevalam |ānandamajaraṃ jñānaṃ dhyāyīta ca punaḥ param || 29.22

Adhyaya:   29

Shloka :   22

यस्मात् भवन्ति भूतानि यद् गत्वा नेह जायते ।स तस्मादीश्वरो देवः परस्माद् योऽधितिष्ठति ।। २९.२३
yasmāt bhavanti bhūtāni yad gatvā neha jāyate |sa tasmādīśvaro devaḥ parasmād yo'dhitiṣṭhati || 29.23

Adhyaya:   29

Shloka :   23

यदन्तरे तद् गगनं शाश्वतं शिवमच्युतम् ।यदाहुस्तत्परो यः स्यात् स देवः स्यान्महेश्वरः ।। २९.२४
yadantare tad gaganaṃ śāśvataṃ śivamacyutam |yadāhustatparo yaḥ syāt sa devaḥ syānmaheśvaraḥ || 29.24

Adhyaya:   29

Shloka :   24

व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च ।एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ।। २९.२५
vratāni yāni bhikṣūṇāṃ tathaivopavratāni ca |ekaikātikrame teṣāṃ prāyaścittaṃ vidhīyate || 29.25

Adhyaya:   29

Shloka :   25

उपेत्य च स्त्रियं कामात् प्रायश्चित्तं समाहितः ।प्राणायामसमायुक्तः कुर्यात् सांतपनं शुचिः ।। २९.२६
upetya ca striyaṃ kāmāt prāyaścittaṃ samāhitaḥ |prāṇāyāmasamāyuktaḥ kuryāt sāṃtapanaṃ śuciḥ || 29.26

Adhyaya:   29

Shloka :   26

ततश्चरेत नियमात् कृच्छ्रं संयतमानसः ।पुनराश्रममागम्य चरेद् भिश्रुरतन्द्रितः ।। २९.२७
tataścareta niyamāt kṛcchraṃ saṃyatamānasaḥ |punarāśramamāgamya cared bhiśruratandritaḥ || 29.27

Adhyaya:   29

Shloka :   27

न नर्मयुक्तमनृतं हिनस्तीति मनीषिणः ।तथापि च न कर्त्तव्यं प्रसङ्गो ह्येष दारुणः ।। २९.२८
na narmayuktamanṛtaṃ hinastīti manīṣiṇaḥ |tathāpi ca na karttavyaṃ prasaṅgo hyeṣa dāruṇaḥ || 29.28

Adhyaya:   29

Shloka :   28

एकरात्रोपवासश्च प्राणायामशतं तथा ।उक्त्वा नूनं प्रकर्तव्यं यतिना धर्मलिप्सुना ।। २९.२९
ekarātropavāsaśca prāṇāyāmaśataṃ tathā |uktvā nūnaṃ prakartavyaṃ yatinā dharmalipsunā || 29.29

Adhyaya:   29

Shloka :   29

परमापद्‌गतेनापि न कार्यं स्तेयमन्यतः ।स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः ।२९.३०
paramāpad‌gatenāpi na kāryaṃ steyamanyataḥ |steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ |29.30

Adhyaya:   29

Shloka :   30

हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ।यदेतद् द्रविणं नाम प्राण ह्येते बहिश्वराः ।२९.३१
hiṃsā caiṣāparā diṣṭā yā cātmajñānanāśikā |yadetad draviṇaṃ nāma prāṇa hyete bahiśvarāḥ |29.31

Adhyaya:   29

Shloka :   31

स तस्य हरति प्राणान् यो यस्य हरते धनम् ।एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताहतः ।भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ।। २९.३२
sa tasya harati prāṇān yo yasya harate dhanam |evaṃ kṛtvā sa duṣṭātmā bhinnavṛtto vratāhataḥ |bhūyo nirvedamāpannaścareccāndrāyaṇavratam || 29.32

Adhyaya:   29

Shloka :   32

विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः ।भूयो निर्वेदमापन्नश्चरेद् भिक्षुरतन्द्रितः ।। २९.३३
vidhinā śāstradṛṣṭena saṃvatsaramiti śrutiḥ |bhūyo nirvedamāpannaścared bhikṣuratandritaḥ || 29.33

Adhyaya:   29

Shloka :   33

अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् ।कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ।। २९.३४
akasmādeva hiṃsāṃ tu yadi bhikṣuḥ samācaret |kuryātkṛchrātikṛcchraṃ tu cāndrāyaṇamathāpi vā || 29.34

Adhyaya:   29

Shloka :   34

स्कन्नमिन्द्रियदौर्बल्यात् स्त्रियं दृष्ट्वा यतिर्यदि ।तेन धारयितव्या वै प्राणायामास्तु षोडश ।२९.३५
skannamindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi |tena dhārayitavyā vai prāṇāyāmāstu ṣoḍaśa |29.35

Adhyaya:   29

Shloka :   35

दिवास्कन्ने त्रिरात्रं स्यात् प्राणायामशतं तथा ।एकान्ते मधुमांसे च नवश्राद्धे तथैव च ।प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ।। २९.३६
divāskanne trirātraṃ syāt prāṇāyāmaśataṃ tathā |ekānte madhumāṃse ca navaśrāddhe tathaiva ca |pratyakṣalavaṇe coktaṃ prājāpatyaṃ viśodhanam || 29.36

Adhyaya:   29

Shloka :   36

ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् ।तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ।। २९.३७
dhyānaniṣṭhasya satataṃ naśyate sarvapātakam |tasmānmaheśvaraṃ jñātvā tasya dhyānaparo bhavet || 29.37

Adhyaya:   29

Shloka :   37

यद् ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् ।योऽन्तरा परं ब्रह्म स विज्ञेयो महेश्वरः ।। २९.३८
yad brahma paramaṃ jyotiḥ pratiṣṭhākṣaramadvayam |yo'ntarā paraṃ brahma sa vijñeyo maheśvaraḥ || 29.38

Adhyaya:   29

Shloka :   38

एष देवो महादेवः केवलः परमः शिवः ।तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ।। २९.३९
eṣa devo mahādevaḥ kevalaḥ paramaḥ śivaḥ |tadevākṣaramadvaitaṃ tadādityāntaraṃ param || 29.39

Adhyaya:   29

Shloka :   39

यस्मान्महीयसो देवः स्वधाग्नि ज्ञानसंस्थिते ।आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ।। २९.४०
yasmānmahīyaso devaḥ svadhāgni jñānasaṃsthite |ātmayogāhvaye tattve mahādevastataḥ smṛtaḥ || 29.40

Adhyaya:   29

Shloka :   40

नान्यं देवंमहादेवाद् व्यतिरिक्तं प्रपश्यति ।तमेवात्मानमात्मेति यः स याति परमं पदम् ।। २९.४१
nānyaṃ devaṃmahādevād vyatiriktaṃ prapaśyati |tamevātmānamātmeti yaḥ sa yāti paramaṃ padam || 29.41

Adhyaya:   29

Shloka :   41

मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् ।न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ।। २९.४२
manyate ye svamātmānaṃ vibhinnaṃ parameśvarāt |na te paśyanti taṃ devaṃ vṛthā teṣāṃ pariśramaḥ || 29.42

Adhyaya:   29

Shloka :   42

एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् ।स देवस्तु महादेवो नैतद् विज्ञाय बध्यते ।। २९.४३
ekameva paraṃ brahma vijñeyaṃ tattvamavyayam |sa devastu mahādevo naitad vijñāya badhyate || 29.43

Adhyaya:   29

Shloka :   43

तस्माद् यतेत नियतं यतिः संयतमानसः ।ज्ञानयोगरतः शान्तो महादेवपरायणः ।। २९.४४
tasmād yateta niyataṃ yatiḥ saṃyatamānasaḥ |jñānayogarataḥ śānto mahādevaparāyaṇaḥ || 29.44

Adhyaya:   29

Shloka :   44

एष वः कथितो विप्रो यतीनामाश्रमः शुभः ।पितामहेन विभुना मुनीनां पूर्वमीरितम् ।। २९.४५
eṣa vaḥ kathito vipro yatīnāmāśramaḥ śubhaḥ |pitāmahena vibhunā munīnāṃ pūrvamīritam || 29.45

Adhyaya:   29

Shloka :   45

नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् ।ज्ञानं स्वयंभुना प्रोक्तं यतिधर्माश्रयं शिवम् ।। २९.४६
nāputraśiṣyayogibhyo dadyādidamanuttamam |jñānaṃ svayaṃbhunā proktaṃ yatidharmāśrayaṃ śivam || 29.46

Adhyaya:   29

Shloka :   46

इति यतिनियमानामेतदुक्तं विधानंपशुपतिपरितोषे यद् भवेदेकहेतुः ।न भवति पुनरेषामुद्भवो वा विनाशःप्रणिहितमनसो ये नित्यमेवाचरन्ति ।। २९.४७
iti yatiniyamānāmetaduktaṃ vidhānaṃpaśupatiparitoṣe yad bhavedekahetuḥ |na bhavati punareṣāmudbhavo vā vināśaḥpraṇihitamanaso ye nityamevācaranti || 29.47

Adhyaya:   29

Shloka :   47

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ekonatriṃśo'dhyāyaḥ ||

Adhyaya:   29

Shloka :   48

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In