| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ ३०.१
ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham .hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye .. 30.1
अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ ३०.२
akṛtvā vihitaṃ karma kṛtvā ninditameva ca .doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam .. 30.2
प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् ।यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ ३०.३
prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit .yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret .. 30.3
वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः ।स एव स्यात् परो धर्मो यमेकोऽपि व्यवस्यति ॥ ३०.४
vedārthavittamaḥ śānto dharmakāmo'gnimān dvijaḥ .sa eva syāt paro dharmo yameko'pi vyavasyati .. 30.4
अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ ३०.५
anāhitāgnayo viprāstrayo vedārthapāragāḥ .yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam .. 30.5
अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।वेदाध्ययनसंपन्नाः सप्तैते परिकीर्त्तिताः ॥ ३०.६
anekadharmaśāstrajñā ūhāpohaviśāradāḥ .vedādhyayanasaṃpannāḥ saptaite parikīrttitāḥ .. 30.6
मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।एकविंशतिविख्याताः प्रयाश्चित्तं वदन्ति वै ॥ ३०.७
mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ .ekaviṃśativikhyātāḥ prayāścittaṃ vadanti vai .. 30.7
ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ ३०.८
brahmahā madyapaḥ steno gurutalpaga eva ca .mahāpātakinastvete yaścaitaiḥ saha saṃvaset .. 30.8
संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ ३०.९
saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ .yānaśayyāsanairnityaṃ jānan vai patito bhavet .. 30.9
याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः ।कृत्वा सद्यः पतत्येव सह भोजनमेव च ॥ ३०.१०
yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ .kṛtvā sadyaḥ patatyeva saha bhojanameva ca .. 30.10
अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।संवत्सरेण पतति सहाध्ययनमेव च ॥ ३०.११
avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ .saṃvatsareṇa patati sahādhyayanameva ca .. 30.11
ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ॥ ३०.१२
brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset .bhaikṣamātmaviśuddhyarthe kṛtvā śavaśirordhvajam .. 30.12
ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ ३०.१३
brāhmaṇāvasathān sarvān devāgārāṇi varjayet .vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran .. 30.13
असंकल्पितयोग्यानि सप्तागाराणि संविशेत् ।विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ ३०.१४
asaṃkalpitayogyāni saptāgārāṇi saṃviśet .vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane .. 30.14
एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।वन्यमूलफलैर्वापि वर्त्तयेद् वै समाश्रितः ॥ ३०.१५
ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām .vanyamūlaphalairvāpi varttayed vai samāśritaḥ .. 30.15
कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ ३०.१६
kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ .pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati .. 30.16
अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ ३०.१७
akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham .kāmato maraṇācchuddhirjñeyā nānyena kenacit .. 30.17
कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ॥ ३०.१८
kuryādanaśanaṃ vā'tha bhṛgoḥ patanameva vā .jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam .. 30.18
ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ ३०.१९
brāhmaṇārthe gavārthe vā samyak prāṇān parityajet .brahmahatyāpanodārthamantarā vā mṛtasya tu .. 30.19
दीर्घामयाविनं विप्रं कृत्वानामयमेव वा।दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ॥ ३०.२०
dīrghāmayāvinaṃ vipraṃ kṛtvānāmayameva vā.dattvā cānnaṃ suviduṣe brahmahatyāṃ vyapohati .. 30.20
अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ ३०.२१
aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ .sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu .. 30.21
सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ॥ ३०.२२
sarasvatyāstvaruṇayā saṃgame lokaviśrute .śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ .. 30.22
गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ ३०.२३
gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau .brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate .. 30.23
कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ॥ ३०.२४
kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ .snātvā'bhyarcya pitṝn devān brahmahatyāṃ vyapohati .. 30.24
यत्र देवादिदेवेन भैरवेणामितौजसा ।कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ ३०.२५
yatra devādidevena bhairaveṇāmitaujasā .kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ .. 30.25
समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ ३०.२६
samabhyarcya mahādevaṃ tatra bhairavarūpiṇam .tarpapitvā pitṝn snātvā mucyate brahmahatyayā .. 30.26
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge triśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In