Kurma Purana - Adhyaya 30

Rules of Expiation

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् ।हिताय सर्वविप्राणां दोषाणामपनुत्तये ।। ३०.१
ataḥ paraṃ pravalakṣyāmi prāyaścittavidhiṃ śubham |hitāya sarvaviprāṇāṃ doṣāṇāmapanuttaye || 30.1

Adhyaya:   30

Shloka :   1

अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च ।दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ।। ३०.२
akṛtvā vihitaṃ karma kṛtvā ninditameva ca |doṣamāpnoti puruṣaḥ prāyaścittaṃ viśodhanam || 30.2

Adhyaya:   30

Shloka :   2

प्रायश्चित्तमकृत्वा तु न तिष्ठेद् ब्राह्मणः क्वचित् ।यद् ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ।। ३०.३
prāyaścittamakṛtvā tu na tiṣṭhed brāhmaṇaḥ kvacit |yad brūyurbrāhmaṇāḥ śāntā vidvāṃsastatsamācaret || 30.3

Adhyaya:   30

Shloka :   3

वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः ।स एव स्यात् परो धर्मो यमेकोऽपि व्यवस्यति ।। ३०.४
vedārthavittamaḥ śānto dharmakāmo'gnimān dvijaḥ |sa eva syāt paro dharmo yameko'pi vyavasyati || 30.4

Adhyaya:   30

Shloka :   4

अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः ।यद् ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ।। ३०.५
anāhitāgnayo viprāstrayo vedārthapāragāḥ |yad brūyurdharmakāmāste tajjñeyaṃ dharmasādhanam || 30.5

Adhyaya:   30

Shloka :   5

अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः ।वेदाध्ययनसंपन्नाः सप्तैते परिकीर्त्तिताः ।। ३०.६
anekadharmaśāstrajñā ūhāpohaviśāradāḥ |vedādhyayanasaṃpannāḥ saptaite parikīrttitāḥ || 30.6

Adhyaya:   30

Shloka :   6

मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः ।एकविंशतिविख्याताः प्रयाश्चित्तं वदन्ति वै ।। ३०.७
mīmāṃsājñānatattvajñā vedāntakuśalā dvijāḥ |ekaviṃśativikhyātāḥ prayāścittaṃ vadanti vai || 30.7

Adhyaya:   30

Shloka :   7

ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च ।महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ।। ३०.८
brahmahā madyapaḥ steno gurutalpaga eva ca |mahāpātakinastvete yaścaitaiḥ saha saṃvaset || 30.8

Adhyaya:   30

Shloka :   8

संवत्सरं तु पतितैः संसर्गं कुरुते तु यः ।यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ।। ३०.९
saṃvatsaraṃ tu patitaiḥ saṃsargaṃ kurute tu yaḥ |yānaśayyāsanairnityaṃ jānan vai patito bhavet || 30.9

Adhyaya:   30

Shloka :   9

याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः ।कृत्वा सद्यः पतत्येव सह भोजनमेव च ।। ३०.१०
yājanaṃ yonisaṃbandhaṃ tathaivādhyāpanaṃ dvijaḥ |kṛtvā sadyaḥ patatyeva saha bhojanameva ca || 30.10

Adhyaya:   30

Shloka :   10

अविज्ञायाथ यो मोहात् कुर्यादध्यापनं द्विजः ।संवत्सरेण पतति सहाध्ययनमेव च ।। ३०.११
avijñāyātha yo mohāt kuryādadhyāpanaṃ dvijaḥ |saṃvatsareṇa patati sahādhyayanameva ca || 30.11

Adhyaya:   30

Shloka :   11

ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् ।भैक्षमात्मविशुद्ध्यर्थे कृत्वा शवशिरोर्ध्वजम् ।। ३०.१२
brahmāhā dvādaśābdāni kuṭiṃ kṛtvā vane vaset |bhaikṣamātmaviśuddhyarthe kṛtvā śavaśirordhvajam || 30.12

Adhyaya:   30

Shloka :   12

ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् ।विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ।। ३०.१३
brāhmaṇāvasathān sarvān devāgārāṇi varjayet |vinindan svayamātmānaṃ brāhmaṇaṃ taṃ ca saṃsmaran || 30.13

Adhyaya:   30

Shloka :   13

असंकल्पितयोग्यानि सप्तागाराणि संविशेत् ।विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ।। ३०.१४
asaṃkalpitayogyāni saptāgārāṇi saṃviśet |vidhūme śanakairnityaṃ vyaṅgāre bhuktavajjane || 30.14

Adhyaya:   30

Shloka :   14

एककालं चरेद् भैक्षं दोषं विख्यापयन् नृणाम् ।वन्यमूलफलैर्वापि वर्त्तयेद् वै समाश्रितः ।। ३०.१५
ekakālaṃ cared bhaikṣaṃ doṣaṃ vikhyāpayan nṛṇām |vanyamūlaphalairvāpi varttayed vai samāśritaḥ || 30.15

Adhyaya:   30

Shloka :   15

कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः ।पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ।। ३०.१६
kapālapāṇiḥ khaṭvāṅgī brahmacaryaparāyaṇaḥ |pūrṇe tu dvādaśe varṣe brahmahatyāṃ vyapohati || 30.16

Adhyaya:   30

Shloka :   16

अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् ।कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ।। ३०.१७
akāmataḥ kṛte pāpe prāyaścittamidaṃ śubham |kāmato maraṇācchuddhirjñeyā nānyena kenacit || 30.17

Adhyaya:   30

Shloka :   17

कुर्यादनशनं वाऽथ भृगोः पतनमेव वा ।ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत् स्वयम् ।। ३०.१८
kuryādanaśanaṃ vā'tha bhṛgoḥ patanameva vā |jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam || 30.18

Adhyaya:   30

Shloka :   18

ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् ।ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ।। ३०.१९
brāhmaṇārthe gavārthe vā samyak prāṇān parityajet |brahmahatyāpanodārthamantarā vā mṛtasya tu || 30.19

Adhyaya:   30

Shloka :   19

दीर्घामयाविनं विप्रं कृत्वानामयमेव वा।दत्त्वा चान्नं सुविदुषे ब्रह्महत्यां व्यपोहति ।। ३०.२०
dīrghāmayāvinaṃ vipraṃ kṛtvānāmayameva vā|dattvā cānnaṃ suviduṣe brahmahatyāṃ vyapohati || 30.20

Adhyaya:   30

Shloka :   20

अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः ।सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ।। ३०.२१
aśvamedhāvabhṛthake snātvā vā śudhyate dvijaḥ |sarvasvaṃ vā vedavide brāhmaṇāya pradāya tu || 30.21

Adhyaya:   30

Shloka :   21

सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते ।शुध्येत् त्रिषवणस्नानात् त्रिरात्रोपोषितो द्विजः ।। ३०.२२
sarasvatyāstvaruṇayā saṃgame lokaviśrute |śudhyet triṣavaṇasnānāt trirātropoṣito dvijaḥ || 30.22

Adhyaya:   30

Shloka :   22

गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ ।ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ।। ३०.२३
gatvā rāmeśvaraṃ puṇyaṃ snātvā caiva mahodadhau |brahmacaryādibhiryukto dṛṣṭvā rudraṃ vimucyate || 30.23

Adhyaya:   30

Shloka :   23

कपालमोचनं नाम तीर्थं देवस्य शूलिनः ।स्नात्वाऽभ्यर्च्य पितॄन् देवान् ब्रह्महत्यां व्यपोहति ।। ३०.२४
kapālamocanaṃ nāma tīrthaṃ devasya śūlinaḥ |snātvā'bhyarcya pitṝn devān brahmahatyāṃ vyapohati || 30.24

Adhyaya:   30

Shloka :   24

यत्र देवादिदेवेन भैरवेणामितौजसा ।कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ।। ३०.२५
yatra devādidevena bhairaveṇāmitaujasā |kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ || 30.25

Adhyaya:   30

Shloka :   25

समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् ।तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ।। ३०.२६
samabhyarcya mahādevaṃ tatra bhairavarūpiṇam |tarpapitvā pitṝn snātvā mucyate brahmahatyayā || 30.26

Adhyaya:   30

Shloka :   26

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge triśo'dhyāyaḥ ||

Adhyaya:   30

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In