Kurma Purana - Adhyaya 31

Importance of Kapala-mocana Tirtha

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
कथं देवेन रुद्रेण शंकरेणातितेजसा ।कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ।। ३१.१
kathaṃ devena rudreṇa śaṃkareṇātitejasā |kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi || 31.1

Adhyaya:   31

Shloka :   1

सूत उवाच ।
श्रृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।माहात्म्यं देवदेवस्य महादेवस्य धीमतः ।। ३१.२
śrṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm |māhātmyaṃ devadevasya mahādevasya dhīmataḥ || 31.2

Adhyaya:   31

Shloka :   2

पुरा पितामहं देवं मेरुश्रृङ्गे महर्षयः ।प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ।। ३१.३
purā pitāmahaṃ devaṃ meruśrṛṅge maharṣayaḥ |procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam || 31.3

Adhyaya:   31

Shloka :   3

स मायया महेशस्य मोहितो लोकसंभवः ।अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ।। ३१.४
sa māyayā maheśasya mohito lokasaṃbhavaḥ |avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam || 31.4

Adhyaya:   31

Shloka :   4

अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः ।अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ।। ३१.५
ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ |anādimatparaṃ brahma māmabhyarcya vimucyate || 31.5

Adhyaya:   31

Shloka :   5

अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ।। ३१.६
ahaṃ hi sarvadevānāṃ pravarttakanivarttakaḥ |na vidyate cābhyadhiko matto lokeṣu kaścana || 31.6

Adhyaya:   31

Shloka :   6

तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ।। ३१.७
tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ |provāca prahasan vākyaṃ roṣatāmravilocanaḥ || 31.7

Adhyaya:   31

Shloka :   7

किं कारणमिदं ब्रह्मन् वर्त्तते तव सांप्रतम् ।अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ।। ३१.८
kiṃ kāraṇamidaṃ brahman varttate tava sāṃpratam |ajñānayogayuktasya na tvetaducitaṃ tava || 31.8

Adhyaya:   31

Shloka :   8

अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ।। ३१.९
ahaṃ dhātā hi lokānāṃ jajñe nārāyaṇātprabhoḥ |na māmṛte'sya jagato jīvanaṃ sarvadā kvacit || 31.9

Adhyaya:   31

Shloka :   9

अहमेव परं ज्योतिरहमेव परा गतिः ।मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ।। ३१.१०
ahameva paraṃ jyotirahameva parā gatiḥ |matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam || 31.10

Adhyaya:   31

Shloka :   10

एवं विवदतोर्मोहात् परस्परजयैषिणोः ।आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ।। ३१.११
evaṃ vivadatormohāt parasparajayaiṣiṇoḥ |ājagmuryatra tau devau vedāścatvāra eva hi || 31.11

Adhyaya:   31

Shloka :   11

अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ।। ३१.१२
anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam |procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ || 31.12

Adhyaya:   31

Shloka :   12

ऋग्वेद उवाच ।
यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ।। ३१.१३
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravarttate |yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ || 31.13

Adhyaya:   31

Shloka :   13

यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ।। ३१.१४
yo yajñairakhilairīśo yogena ca samarcyate |yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk || 31.14

Adhyaya:   31

Shloka :   14

सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ।। ३१.१५
yenedaṃ bhrāmyate viśvaṃ yadākāśāntaraṃ śivam |yogibhirvidyate tattvaṃ mahādevaḥ sa śaṃkaraḥ || 31.15

Adhyaya:   31

Shloka :   15

अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।महेशं पुरुषं रुद्रं स देवो भगवान् भवः ।। ३१.१६
yaṃ prapaśyanti deveśaṃ yatanto yatayaḥ param |maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ || 31.16

Adhyaya:   31

Shloka :   16

एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।श्रुत्वाह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ।। ३१.१७
evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham |śrutvāha prahasan vākyaṃ viśvātmā'pi vimohitaḥ || 31.17

Adhyaya:   31

Shloka :   17

कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ।। ३१.१८
kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam |ramate bhāryayā sārddhaṃ pramathaiścātigarvitaiḥ || 31.18

Adhyaya:   31

Shloka :   18

इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ।। ३१.१९
itirite'tha bhagavān praṇavātmā sanātanaḥ |amūrtto mūrtimān bhūtvā vacaḥ prāha pitāmaham || 31.19

Adhyaya:   31

Shloka :   19

प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ।। ३१.२०
na hyeṣa bhagavānīśaḥ svātmano vyatiriktayā |kadācid ramate rudrastādṛśo hi maheśvaraḥ || 31.20

Adhyaya:   31

Shloka :   20

अयं स भगवानीशः स्वयंज्योतिः सनातनः ।स्वानन्दभूता कथिता देवी आगन्तुका शिवा ।। ३१.२१
ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ |svānandabhūtā kathitā devī āgantukā śivā || 31.21

Adhyaya:   31

Shloka :   21

इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ।। ३१.२२
ityevamukte'pi tadā yajñamūrtterajasya ca |nājñānamagamannāśamīśvarasyaiva māyayā || 31.22

Adhyaya:   31

Shloka :   22

तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।प्रापश्यदद्‌भुतं दिव्यं पूरयन् गगनान्तरम् ।। ३१.२३
tadantare mahājyotirviriñco viśvabhāvanaḥ |prāpaśyadad‌bhutaṃ divyaṃ pūrayan gaganāntaram || 31.23

Adhyaya:   31

Shloka :   23

तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ।। ३१.२४
tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam |vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ || 31.24

Adhyaya:   31

Shloka :   24

स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।तैजसं मण्जलं घोरमालोकयदनिन्दितम् ।। ३१.२५
sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ |taijasaṃ maṇjalaṃ ghoramālokayadaninditam || 31.25

Adhyaya:   31

Shloka :   25

प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।क्षणादपश्यत महान् पुरुषो नीललोहितः ।। ३१.२६
prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ |kṣaṇādapaśyata mahān puruṣo nīlalohitaḥ || 31.26

Adhyaya:   31

Shloka :   26

त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।तं प्राह भगवान् ब्रह्मा शंकरं नीललोहितम् ।। ३१.२७
triśūlapiṅgalo devo nāgayajñopavītavān |taṃ prāha bhagavān brahmā śaṃkaraṃ nīlalohitam || 31.27

Adhyaya:   31

Shloka :   27

जानामि भगवान् पूर्वं ललाटादद्य शंकरम् ।प्रादुर्भूतं महेशानं मामतः शरणं व्रज ।। ३१.२८
jānāmi bhagavān pūrvaṃ lalāṭādadya śaṃkaram |prādurbhūtaṃ maheśānaṃ māmataḥ śaraṇaṃ vraja || 31.28

Adhyaya:   31

Shloka :   28

श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ।। ३१.२९
śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ |prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam || 31.29

Adhyaya:   31

Shloka :   29

स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ।। ३१.३०
sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ |cakartta tasya vadanaṃ viriñcasyātha pañcamam || 31.30

Adhyaya:   31

Shloka :   30

निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना ।ममार चेशो योगेन जीवितं प्राप विश्वसृक् ।। ३१.३१
nikṛttavadano devo brahmā devena śaṃbhunā |mamāra ceśo yogena jīvitaṃ prāpa viśvasṛk || 31.31

Adhyaya:   31

Shloka :   31

अथान्वपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।समासीनं महादेव्या महादेवं सनातनम् ।। ३१.३२
athānvapaśyad giriśaṃ maṇḍalāntarasaṃsthitam |samāsīnaṃ mahādevyā mahādevaṃ sanātanam || 31.32

Adhyaya:   31

Shloka :   32

भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ।। ३१.३३
bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam |koṭisūryapratīkāśaṃ jaṭājūṭavirājitam || 31.33

Adhyaya:   31

Shloka :   33

शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ।। ३१.३४
śārdūlacarmavasanaṃ divyamālāsamanvitam |triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam || 31.34

Adhyaya:   31

Shloka :   34

यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ।। ३१.३५
yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram |tamādimekaṃ brahmāṇaṃ mahādevaṃ dadarśa ha || 31.35

Adhyaya:   31

Shloka :   35

यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ।। ३१.३६
yasya sā paramā devī śaktirākāśasaṃsthitā |so'nantaiśvaryayogātmā maheśo dṛśyate kila || 31.36

Adhyaya:   31

Shloka :   36

यस्याशेषजगद् बीजं विलयं याति मोहनम् ।सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ।। ३१.३७
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam |sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate || 31.37

Adhyaya:   31

Shloka :   37

योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।विमोचयति लोकात्मा नायको दृश्यते किल ।। ३१.३८
yo'tha nācāraniratāstadbhaktāneva kevalam |vimocayati lokātmā nāyako dṛśyate kila || 31.38

Adhyaya:   31

Shloka :   38

यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ।। ३१.३९
yasya brahmādayo devā ṛṣayo brahmavādinaḥ |arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate || 31.39

Adhyaya:   31

Shloka :   39

यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः।न मुञ्चति सदा पार्श्वं शंकरोऽसौ च दृश्यते।।३१.४०
yasyāśeṣajagatsūtiḥ vijñānatanurīśvaraḥ|na muñcati sadā pārśvaṃ śaṃkaro'sau ca dṛśyate||31.40

Adhyaya:   31

Shloka :   40

विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ।।३१.४१
vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram |hiraṇyagarbhaputro'sāvīśvaro dṛśyate paraḥ ||31.41

Adhyaya:   31

Shloka :   41

पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ।। ३१.४२
puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam |dattvā tarati saṃsāraṃ rudro'sau dṛśyate kila || 31.42

Adhyaya:   31

Shloka :   42

तत्सन्निधाने सकलं नियच्छति सनातनः ।कालं किल स योगात्मा कालकालो हि दृश्यते ।। ३१.४३
tatsannidhāne sakalaṃ niyacchati sanātanaḥ |kālaṃ kila sa yogātmā kālakālo hi dṛśyate || 31.43

Adhyaya:   31

Shloka :   43

जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ।। ३१.४४
jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam |somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam || 31.44

Adhyaya:   31

Shloka :   44

देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।गीयते परमा मुक्तिः महादेवः स दृश्यते।। ३१.४५
devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ |gīyate paramā muktiḥ mahādevaḥ sa dṛśyate|| 31.45

Adhyaya:   31

Shloka :   45

योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ।। ३१.४६
yogino yogatattvajñā viyogābhimukho'niśam |yogaṃ dhyāyanti devyā'sau sa yogī dṛśyate kila || 31.46

Adhyaya:   31

Shloka :   46

सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।वरासने समासीनमवाप परमां स्मृतिम् ।। ३१.४७
so'nuvīkṣya mahādevaṃ mahādevyā sanātanam |varāsane samāsīnamavāpa paramāṃ smṛtim || 31.47

Adhyaya:   31

Shloka :   47

लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।तोषयामास वरदं सोमं सोमविभूषणम् ।। ३१.४८
labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ |toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam || 31.48

Adhyaya:   31

Shloka :   48

ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।नमः शिवाय शान्ताय शिवायै सततं नमः ।। ३१.४९
namo devāya mahate mahādevyai namo namaḥ |namaḥ śivāya śāntāya śivāyai satataṃ namaḥ || 31.49

Adhyaya:   31

Shloka :   49

ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।मूलप्रकृतये तुभ्यं महेशाय नमो नमः ।। ३१.५०
oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ |mūlaprakṛtaye tubhyaṃ maheśāya namo namaḥ || 31.50

Adhyaya:   31

Shloka :   50

नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ।। ३१.५१
namo vijñānadehāya cintāyai te namo namaḥ |namo'stu kālakālāya īśvarāyai namo namaḥ || 31.51

Adhyaya:   31

Shloka :   51

नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।नमो नमस्ते कामाय मायायै च नमो नमः ।। ३१.५२
namo namo'stu rudrāya rudrāṇyai te namo namaḥ |namo namaste kāmāya māyāyai ca namo namaḥ || 31.52

Adhyaya:   31

Shloka :   52

नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।नमोऽस्तु ते प्रकृतये नमो नारायणाय च ।। ३१.५३
niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ |namo'stu te prakṛtaye namo nārāyaṇāya ca || 31.53

Adhyaya:   31

Shloka :   53

योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।नमः संसारनाशाय संसारोत्पत्तये नमः ।। ३१.५६
yogādāya namastubhyaṃ yogināṃ gurave namaḥ |namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ || 31.56

Adhyaya:   31

Shloka :   54

नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।नमः कार्यविहीनाय विश्वप्रकृतये नमः ।। ३१.५७
nityānandāya vibhave namo'stvānandamūrttaye |namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ || 31.57

Adhyaya:   31

Shloka :   55

ओंकारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ।। ३१.५८
oṃkāramūrttaye tubhyaṃ tadantaḥ saṃsthitāya ca |namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ || 31.58

Adhyaya:   31

Shloka :   56

इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ।। ३१.५९
iti somāṣṭakeneśaṃ praṇipatya pitāmahaḥ |papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam || 31.59

Adhyaya:   31

Shloka :   57

अथ देवो महादेवः प्रणतार्तिहरो हरः ।प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव सांप्रतम् ।। ३१.६०
atha devo mahādevaḥ praṇatārtiharo haraḥ |provācotthāpya hastābhyāṃ prīto'smi tava sāṃpratam || 31.60

Adhyaya:   31

Shloka :   58

दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ।। ३१.५९
dattvā'smai paramaṃ yogamaiśvaryamatulaṃ mahat |provācānte sthitaṃ devaṃ nīlalohitamīśvaram || 31.59

Adhyaya:   31

Shloka :   59

एष ब्रह्माऽस्य जगतः संपूज्यः प्रथमः स्थितः ।आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ।। ३१.६०
eṣa brahmā'sya jagataḥ saṃpūjyaḥ prathamaḥ sthitaḥ |ātmanā rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava || 31.60

Adhyaya:   31

Shloka :   60

अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ।। ३१.६१
ayaṃ purāṇapuruṣo na hantavyastvayā'nagha |svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ || 31.61

Adhyaya:   31

Shloka :   61

अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ।। ३१.६२
ayaṃ ca yajño bhagavān sagarvo bhavatā'nagha |śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā || 31.62

Adhyaya:   31

Shloka :   62

ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ।। ३१.६३
brahmahatyāpanodārthaṃ vrataṃ loke pradarśayan |carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān || 31.63

Adhyaya:   31

Shloka :   63

इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ।। ३१.६४
ityetaduktvā vacanaṃ bhagavān parameśvaram |sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam || 31.64

Adhyaya:   31

Shloka :   64

ततः स भगवानीशः कपर्दी नीललोहितः ।ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ।। ३१.६५
tataḥ sa bhagavānīśaḥ kapardī nīlalohitaḥ |grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam || 31.65

Adhyaya:   31

Shloka :   65

चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ।। ३१.६६
cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham |kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ || 31.66

Adhyaya:   31

Shloka :   66

उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ।। ३१.६७
uktvaivaṃ prāhiṇot kanyāṃ brahmahatyeti viśrutām |daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām || 31.67

Adhyaya:   31

Shloka :   67

यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलि८म् ।। ३१.६८
yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati |tāvat vibhīṣaṇākārā hyanugaccha triśūli8m || 31.68

Adhyaya:   31

Shloka :   68

एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ।। ३१.६९
evamābhāṣya kālāgniṃ prāha devo maheśvaram |aṭasva nikhilaṃ lokaṃ bhikṣārthī manniyogataḥ || 31.69

Adhyaya:   31

Shloka :   69

यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ।। ३१.७०
yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam |tadā'sau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam || 31.70

Adhyaya:   31

Shloka :   70

स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ।। ३१.७१
sa devadevatāvākyamākarṇya bhagavān haraḥ |kapālapāṇirviśvātmā cacāra bhuvanatrayam || 31.71

Adhyaya:   31

Shloka :   71

आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतम् ३१.७२
āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā |śrīmat pavitraṃ ruciraṃ lecanatrayasaṃyutam 31.72

Adhyaya:   31

Shloka :   72

कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।भाति कालाग्निनयनो महादेवः समावृतः ।। ३१.७३
koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ |bhāti kālāgninayano mahādevaḥ samāvṛtaḥ || 31.73

Adhyaya:   31

Shloka :   73

पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।लीलाविलासूबहुलो लोकानागच्छतीश्वरः ।। ३१.७४
pītvā tadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ |līlāvilāsūbahulo lokānāgacchatīśvaraḥ || 31.74

Adhyaya:   31

Shloka :   74

तं दृष्ट्वा कालवदनं शंकरं कालभैरवम् ।रूपलावण्यसंपन्नं नारीकुलमगादनु ।। ३१.७५
taṃ dṛṣṭvā kālavadanaṃ śaṃkaraṃ kālabhairavam |rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu || 31.75

Adhyaya:   31

Shloka :   75

गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ।। ३१.७६
gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ |sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca || 31.76

Adhyaya:   31

Shloka :   76

स देवदानवादीनां देशानभ्येत्य शूलधृक् ।जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ।। ३१.७७
sa devadānavādīnāṃ deśānabhyetya śūladhṛk |jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ || 31.77

Adhyaya:   31

Shloka :   77

निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ।। ३१.७८
nirīkṣya divyabhavanaṃ śaṃkaro lokaśaṃkaraḥ |sahaiva bhūtapravaraiḥ praveṣṭumupacakrame || 31.78

Adhyaya:   31

Shloka :   78

अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ।। ३१.७९
avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram |nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ || 31.79

Adhyaya:   31

Shloka :   79

शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ।। ३१.८०
śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ |viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ || 31.80

Adhyaya:   31

Shloka :   80

(अथैनं शंकरगणं युयुधे विष्णुसंभवः ।भीषणो भैरवादेशात् कालवेग इति श्रुतः )।।
(athainaṃ śaṃkaragaṇaṃ yuyudhe viṣṇusaṃbhavaḥ |bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ )||

Adhyaya:   31

Shloka :   81

विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ।। ३१.८१
vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ |dudrāvābhimukhaṃ rudraṃ cikṣepa ca sudarśanam || 31.81

Adhyaya:   31

Shloka :   82

अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।तमापतन्तं सावज्ञमालोकयदमित्रजित् ।। ३१.८२
atha devo mahādevastripurāristriśūlabhṛt |tamāpatantaṃ sāvajñamālokayadamitrajit || 31.82

Adhyaya:   31

Shloka :   83

तदन्तरे महद्‌भूतं युगान्तदहनोपमम् ।शूलेनोरसि निर्भिद्य पातयामास तं भुवि ।। ३१.८३
tadantare mahad‌bhūtaṃ yugāntadahanopamam |śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi || 31.83

Adhyaya:   31

Shloka :   84

स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ।। ३१.८४
sa śūlābhihato'tyarthaṃ tyaktvā svaṃ paramaṃ balam |tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva || 31.84

Adhyaya:   31

Shloka :   85

निहत्य विष्णुपुरुषं सार्धं प्रमथपुंगवैः ।विवेश चान्तरगृहं समादाय कलेवरम् ।। ३१.८५
nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṃgavaiḥ |viveśa cāntaragṛhaṃ samādāya kalevaram || 31.85

Adhyaya:   31

Shloka :   86

निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।शिरो ललाटात् संभिद्य रक्तधारामपातयत् ।। ३१.८६
nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ |śiro lalāṭāt saṃbhidya raktadhārāmapātayat || 31.86

Adhyaya:   31

Shloka :   87

गृहाण भगवन् भिक्षां मदीयाममितद्युते ।न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ।। ३१.८७
gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute |na vidyate'nyā hyucitā tava tripuramardana || 31.87

Adhyaya:   31

Shloka :   88

न संपूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ।। ३१.८८
na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ |divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā || 31.88

Adhyaya:   31

Shloka :   89

अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ।। ३१.८९
athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ |saṃstūya vaidikairmantrairbahumānapuraḥ saram || 31.89

Adhyaya:   31

Shloka :   90

किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ।। ३१.९०
kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam |provāca vṛttamakhilaṃ bhagavān parameśvaraḥ || 31.90

Adhyaya:   31

Shloka :   91

समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ।। ३१.९१
samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ |prārthayāmāsa deveśo vimuñceti triśūlinam || 31.91

Adhyaya:   31

Shloka :   92

न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।चिरं ध्यात्वा जगद्योनिं शंकरं प्राह सर्ववित् ।। ३१.९२
na tatyājātha sā pārśvaṃ vyāhṛtā'pi murāriṇā |ciraṃ dhyātvā jagadyoniṃ śaṃkaraṃ prāha sarvavit || 31.92

Adhyaya:   31

Shloka :   93

व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।यत्राखिलजगद्‌दोषात् क्षिप्रं नाशयतीश्वरः ।। ३१.९३
vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām |yatrākhilajagad‌doṣāt kṣipraṃ nāśayatīśvaraḥ || 31.93

Adhyaya:   31

Shloka :   94

ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।जगाम लीलया देवो लोकानां हितकाम्यया ।। ३१.९४
tataḥ sarvāṇi bhūtāni tīrthānyāyatanāni ca |jagāma līlayā devo lokānāṃ hitakāmyayā || 31.94

Adhyaya:   31

Shloka :   95

संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ।। ३१.९५
saṃstūyamānaḥ pramathairmahāyogairitastataḥ |nṛtyamāno mahāyogī hastanyastakalevaraḥ || 31.95

Adhyaya:   31

Shloka :   96

तमभ्यधावद् भगवान् हरिर्नारायणः प्रभुः ।अथास्थायापरं रूपं नृत्यदर्शनलालसः ।। ३१.९६
tamabhyadhāvad bhagavān harirnārāyaṇaḥ prabhuḥ |athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ || 31.96

Adhyaya:   31

Shloka :   97

निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ।। ३१.९७
nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ |sasmito'nantayogātmā nṛtyati sma punaḥ punaḥ || 31.97

Adhyaya:   31

Shloka :   98

अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।भेजे महादेवपुरीं वाराणसीति विश्रुताम् ।। ३१.९८
atha sānucaro rudraḥ saharirdharmavāhanaḥ |bheje mahādevapurīṃ vārāṇasīti viśrutām || 31.98

Adhyaya:   31

Shloka :   99

प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ।। ३१.९९
praviṣṭamātre deveśe brahmahatyā kapardini |hā hetyuktvā sanādaṃ vai pātālaṃ prāpa duḥkhitā || 31.99

Adhyaya:   31

Shloka :   100

प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।गणानामग्रतो देवः स्थापयामास शंकरः ।। ३१.१००
praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ |gaṇānāmagrato devaḥ sthāpayāmāsa śaṃkaraḥ || 31.100

Adhyaya:   31

Shloka :   101

स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ।। ३१.१०१
sthāpayitvā mahādevo dadau tacca kalevaram |uktvā sajīvamastviti viṣṇave'sau ghṛṇānidhiḥ || 31.101

Adhyaya:   31

Shloka :   102

ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ।। ३१.१०२
ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam |teṣāṃ vinaśyati kṣipramihāmutra ca pātakam || 31.102

Adhyaya:   31

Shloka :   103

आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ।। ३१.१०३
āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ |tarpayitvā pitṝn devān mucyate brahmahatyayā || 31.103

Adhyaya:   31

Shloka :   104

अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ।। ३१.१०४
aśāśvataṃ jagajjñātvā ye'smin sthāne vasanti vai |dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam || 31.104

Adhyaya:   31

Shloka :   105

इतीदमुक्त्वा भगवान् समालिङ्‌ग्य जनार्दनम् ।सहैव प्रमथेशानैः क्षणादन्तरधीयत ।। ३१.१०५
itīdamuktvā bhagavān samāliṅ‌gya janārdanam |sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata || 31.105

Adhyaya:   31

Shloka :   106

स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।स्वंदेशमगत् तूष्णीं गृहीत्वा परमं बुधः ।। ३१.१०६
sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ |svaṃdeśamagat tūṣṇīṃ gṛhītvā paramaṃ budhaḥ || 31.106

Adhyaya:   31

Shloka :   107

एतद् वः कथितं पुण्यं महापातकनाशनम् ।कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ।। ३१.१०७
etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam |kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham || 31.107

Adhyaya:   31

Shloka :   108

य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ।। ३१.१०८
ya imaṃ paṭhate'dhyāyaṃ brāhmaṇānāṃ samīpataḥ |vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate || 31.108

Adhyaya:   31

Shloka :   109

इति श्रीकूर्मपाराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशोऽध्यायः ।।
iti śrīkūrmapārāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo'dhyāyaḥ ||

Adhyaya:   31

Shloka :   110

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In