| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
कथं देवेन रुद्रेण शंकरेणातितेजसा ।कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ ३१.१
kathaṃ devena rudreṇa śaṃkareṇātitejasā .kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi .. 31.1
सूत उवाच ।
श्रृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् ।माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ ३१.२
śrṛṇudhvamṛṣayaḥ puṇyāṃ kathāṃ pāpapraṇāśanīm .māhātmyaṃ devadevasya mahādevasya dhīmataḥ .. 31.2
पुरा पितामहं देवं मेरुश्रृङ्गे महर्षयः ।प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ ३१.३
purā pitāmahaṃ devaṃ meruśrṛṅge maharṣayaḥ .procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam .. 31.3
स मायया महेशस्य मोहितो लोकसंभवः ।अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ ३१.४
sa māyayā maheśasya mohito lokasaṃbhavaḥ .avijñāya paraṃ bhāvaṃ svātmānaṃ prāha dharṣiṇam .. 31.4
अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः ।अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ ३१.५
ahaṃ dhātā jagadyoniḥ svayaṃbhūreka īśvaraḥ .anādimatparaṃ brahma māmabhyarcya vimucyate .. 31.5
अहं हि सर्वदेवानां प्रवर्त्तकनिवर्त्तकः ।न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ ३१.६
ahaṃ hi sarvadevānāṃ pravarttakanivarttakaḥ .na vidyate cābhyadhiko matto lokeṣu kaścana .. 31.6
तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः ।प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ ३१.७
tasyaivaṃ manyamānasya jajñe nārāyaṇāṃśajaḥ .provāca prahasan vākyaṃ roṣatāmravilocanaḥ .. 31.7
किं कारणमिदं ब्रह्मन् वर्त्तते तव सांप्रतम् ।अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ ३१.८
kiṃ kāraṇamidaṃ brahman varttate tava sāṃpratam .ajñānayogayuktasya na tvetaducitaṃ tava .. 31.8
अहं धाता हि लोकानां जज्ञे नारायणात्प्रभोः ।न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ ३१.९
ahaṃ dhātā hi lokānāṃ jajñe nārāyaṇātprabhoḥ .na māmṛte'sya jagato jīvanaṃ sarvadā kvacit .. 31.9
अहमेव परं ज्योतिरहमेव परा गतिः ।मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ ३१.१०
ahameva paraṃ jyotirahameva parā gatiḥ .matpreritena bhavatā sṛṣṭaṃ bhuvanamaṇḍalam .. 31.10
एवं विवदतोर्मोहात् परस्परजयैषिणोः ।आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ ३१.११
evaṃ vivadatormohāt parasparajayaiṣiṇoḥ .ājagmuryatra tau devau vedāścatvāra eva hi .. 31.11
अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् ।प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ ३१.१२
anvīkṣya devaṃ brahmāṇaṃ yajñātmānaṃ ca saṃsthitam .procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ .. 31.12
ऋग्वेद उवाच ।
यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्त्तते ।यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ ३१.१३
yasyāntaḥ sthāni bhūtāni yasmātsarvaṃ pravarttate .yadāhustatparaṃ tattvaṃ sa devaḥ syānmaheśvaraḥ .. 31.13
यजुर्वेद उवाच ।
यो यज्ञैरखिलैरीशो योगेन च समर्च्यते ।यमाहुरीश्वरं देवं स देवः स्यात् पिनाकधृक् ॥ ३१.१४
yo yajñairakhilairīśo yogena ca samarcyate .yamāhurīśvaraṃ devaṃ sa devaḥ syāt pinākadhṛk .. 31.14
सामवेद उवाच ।
येनेदं भ्राम्यते विश्वं यदाकाशान्तरं शिवम् ।योगिभिर्विद्यते तत्त्वं महादेवः स शंकरः ॥ ३१.१५
yenedaṃ bhrāmyate viśvaṃ yadākāśāntaraṃ śivam .yogibhirvidyate tattvaṃ mahādevaḥ sa śaṃkaraḥ .. 31.15
अथर्ववेद उवाच ।
यं प्रपश्यन्ति देवेशं यतन्तो यतयः परम् ।महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ ३१.१६
yaṃ prapaśyanti deveśaṃ yatanto yatayaḥ param .maheśaṃ puruṣaṃ rudraṃ sa devo bhagavān bhavaḥ .. 31.16
एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् ।श्रुत्वाह प्रहसन् वाक्यं विश्वात्माऽपि विमोहितः ॥ ३१.१७
evaṃ sa bhagavān brahmā vedānāmīritaṃ śubham .śrutvāha prahasan vākyaṃ viśvātmā'pi vimohitaḥ .. 31.17
कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् ।रमते भार्यया सार्द्धं प्रमथैश्चातिगर्वितैः ॥ ३१.१८
kathaṃ tatparamaṃ brahma sarvasaṅgavivarjitam .ramate bhāryayā sārddhaṃ pramathaiścātigarvitaiḥ .. 31.18
इतिरितेऽथ भगवान् प्रणवात्मा सनातनः ।अमूर्त्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ ३१.१९
itirite'tha bhagavān praṇavātmā sanātanaḥ .amūrtto mūrtimān bhūtvā vacaḥ prāha pitāmaham .. 31.19
प्रणव उवाच ।
न ह्येष भगवानीशः स्वात्मनो व्यतिरिक्तया ।कदाचिद् रमते रुद्रस्तादृशो हि महेश्वरः ॥ ३१.२०
na hyeṣa bhagavānīśaḥ svātmano vyatiriktayā .kadācid ramate rudrastādṛśo hi maheśvaraḥ .. 31.20
अयं स भगवानीशः स्वयंज्योतिः सनातनः ।स्वानन्दभूता कथिता देवी आगन्तुका शिवा ॥ ३१.२१
ayaṃ sa bhagavānīśaḥ svayaṃjyotiḥ sanātanaḥ .svānandabhūtā kathitā devī āgantukā śivā .. 31.21
इत्येवमुक्तेऽपि तदा यज्ञमूर्त्तेरजस्य च ।नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ ३१.२२
ityevamukte'pi tadā yajñamūrtterajasya ca .nājñānamagamannāśamīśvarasyaiva māyayā .. 31.22
तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः ।प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ ३१.२३
tadantare mahājyotirviriñco viśvabhāvanaḥ .prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram .. 31.23
तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् ।व्योममध्यगतं दिव्यं प्रादुरासीद् द्विजोत्तमाः ॥ ३१.२४
tanmadhyasaṃsthaṃ vimalaṃ maṇḍalaṃ tejasojjvalam .vyomamadhyagataṃ divyaṃ prādurāsīd dvijottamāḥ .. 31.24
स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः ।तैजसं मण्जलं घोरमालोकयदनिन्दितम् ॥ ३१.२५
sa dṛṣṭvā vadanaṃ divyaṃ mūrdhni lokapitāmahaḥ .taijasaṃ maṇjalaṃ ghoramālokayadaninditam .. 31.25
प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः ।क्षणादपश्यत महान् पुरुषो नीललोहितः ॥ ३१.२६
prajajvālātikopena brahmaṇaḥ pañcamaṃ śiraḥ .kṣaṇādapaśyata mahān puruṣo nīlalohitaḥ .. 31.26
त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् ।तं प्राह भगवान् ब्रह्मा शंकरं नीललोहितम् ॥ ३१.२७
triśūlapiṅgalo devo nāgayajñopavītavān .taṃ prāha bhagavān brahmā śaṃkaraṃ nīlalohitam .. 31.27
जानामि भगवान् पूर्वं ललाटादद्य शंकरम् ।प्रादुर्भूतं महेशानं मामतः शरणं व्रज ॥ ३१.२८
jānāmi bhagavān pūrvaṃ lalāṭādadya śaṃkaram .prādurbhūtaṃ maheśānaṃ māmataḥ śaraṇaṃ vraja .. 31.28
श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः ।प्राहिणोत् पुरुषं कालं भैरवं लोकदाहकम् ॥ ३१.२९
śrutvā sagarvavacanaṃ padmayoneratheśvaraḥ .prāhiṇot puruṣaṃ kālaṃ bhairavaṃ lokadāhakam .. 31.29
स कृत्वा सुमहद् युद्धं ब्रह्मणा कालभैरवः ।चकर्त्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ ३१.३०
sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ .cakartta tasya vadanaṃ viriñcasyātha pañcamam .. 31.30
निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना ।ममार चेशो योगेन जीवितं प्राप विश्वसृक् ॥ ३१.३१
nikṛttavadano devo brahmā devena śaṃbhunā .mamāra ceśo yogena jīvitaṃ prāpa viśvasṛk .. 31.31
अथान्वपश्यद् गिरिशं मण्डलान्तरसंस्थितम् ।समासीनं महादेव्या महादेवं सनातनम् ॥ ३१.३२
athānvapaśyad giriśaṃ maṇḍalāntarasaṃsthitam .samāsīnaṃ mahādevyā mahādevaṃ sanātanam .. 31.32
भुजङ्गराजवलयं चन्द्रावयवभूषणम् ।कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ ३१.३३
bhujaṅgarājavalayaṃ candrāvayavabhūṣaṇam .koṭisūryapratīkāśaṃ jaṭājūṭavirājitam .. 31.33
शार्दूलचर्मवसनं दिव्यमालासमन्वितम् ।त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ ३१.३४
śārdūlacarmavasanaṃ divyamālāsamanvitam .triśūlapāṇiṃ duṣprekṣyaṃ yoginaṃ bhūtibhūṣaṇam .. 31.34
यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् ।तमादिमेकं ब्रह्माणं महादेवं ददर्श ह ॥ ३१.३५
yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram .tamādimekaṃ brahmāṇaṃ mahādevaṃ dadarśa ha .. 31.35
यस्य सा परमा देवी शक्तिराकाशसंस्थिता ।सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ ३१.३६
yasya sā paramā devī śaktirākāśasaṃsthitā .so'nantaiśvaryayogātmā maheśo dṛśyate kila .. 31.36
यस्याशेषजगद् बीजं विलयं याति मोहनम् ।सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ ३१.३७
yasyāśeṣajagad bījaṃ vilayaṃ yāti mohanam .sakṛtpraṇāmamātreṇa sa rudraḥ khalu dṛśyate .. 31.37
योऽथ नाचारनिरतास्तद्भक्तानेव केवलम् ।विमोचयति लोकात्मा नायको दृश्यते किल ॥ ३१.३८
yo'tha nācāraniratāstadbhaktāneva kevalam .vimocayati lokātmā nāyako dṛśyate kila .. 31.38
यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः ।अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ ३१.३९
yasya brahmādayo devā ṛṣayo brahmavādinaḥ .arcayanti sadā liṅgaṃ viśveśaḥ khalu dṛśyate .. 31.39
यस्याशेषजगत्सूतिः विज्ञानतनुरीश्वरः।न मुञ्चति सदा पार्श्वं शंकरोऽसौ च दृश्यते॥३१.४०
yasyāśeṣajagatsūtiḥ vijñānatanurīśvaraḥ.na muñcati sadā pārśvaṃ śaṃkaro'sau ca dṛśyate..31.40
विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् ।हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते परः ॥३१.४१
vidyāsahāyo bhagavān yasyāsau maṇḍalāntaram .hiraṇyagarbhaputro'sāvīśvaro dṛśyate paraḥ ..31.41
पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् ।दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥ ३१.४२
puṣpaṃ vā yadi vā patraṃ yatpādayugale jalam .dattvā tarati saṃsāraṃ rudro'sau dṛśyate kila .. 31.42
तत्सन्निधाने सकलं नियच्छति सनातनः ।कालं किल स योगात्मा कालकालो हि दृश्यते ॥ ३१.४३
tatsannidhāne sakalaṃ niyacchati sanātanaḥ .kālaṃ kila sa yogātmā kālakālo hi dṛśyate .. 31.43
जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् ।सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ ३१.४४
jīvanaṃ sarvalokānāṃ trilokasyaiva bhūṣaṇam .somaḥ sa dṛśyate devaḥ somo yasya vibhūṣaṇam .. 31.44
देव्या सह सदा साक्षाद् यस्य योगः स्वभावतः ।गीयते परमा मुक्तिः महादेवः स दृश्यते॥ ३१.४५
devyā saha sadā sākṣād yasya yogaḥ svabhāvataḥ .gīyate paramā muktiḥ mahādevaḥ sa dṛśyate.. 31.45
योगिनो योगतत्त्वज्ञा वियोगाभिमुखोऽनिशम् ।योगं ध्यायन्ति देव्याऽसौ स योगी दृश्यते किल ॥ ३१.४६
yogino yogatattvajñā viyogābhimukho'niśam .yogaṃ dhyāyanti devyā'sau sa yogī dṛśyate kila .. 31.46
सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् ।वरासने समासीनमवाप परमां स्मृतिम् ॥ ३१.४७
so'nuvīkṣya mahādevaṃ mahādevyā sanātanam .varāsane samāsīnamavāpa paramāṃ smṛtim .. 31.47
लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः ।तोषयामास वरदं सोमं सोमविभूषणम् ॥ ३१.४८
labdhvā māheśvarīṃ divyāṃ saṃsmṛtiṃ bhagavānajaḥ .toṣayāmāsa varadaṃ somaṃ somavibhūṣaṇam .. 31.48
ब्रह्मोवाच ।
नमो देवाय महते महादेव्यै नमो नमः ।नमः शिवाय शान्ताय शिवायै सततं नमः ॥ ३१.४९
namo devāya mahate mahādevyai namo namaḥ .namaḥ śivāya śāntāya śivāyai satataṃ namaḥ .. 31.49
ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः ।मूलप्रकृतये तुभ्यं महेशाय नमो नमः ॥ ३१.५०
oṃ namo brahmaṇe tubhyaṃ vidyāyai te namo namaḥ .mūlaprakṛtaye tubhyaṃ maheśāya namo namaḥ .. 31.50
नमो विज्ञानदेहाय चिन्तायै ते नमो नमः ।नमोऽस्तु कालकालाय ईश्वरायै नमो नमः ॥ ३१.५१
namo vijñānadehāya cintāyai te namo namaḥ .namo'stu kālakālāya īśvarāyai namo namaḥ .. 31.51
नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः ।नमो नमस्ते कामाय मायायै च नमो नमः ॥ ३१.५२
namo namo'stu rudrāya rudrāṇyai te namo namaḥ .namo namaste kāmāya māyāyai ca namo namaḥ .. 31.52
नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः ।नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ ३१.५३
niyantre sarvakāryāṇāṃ kṣobhikāyai namo namaḥ .namo'stu te prakṛtaye namo nārāyaṇāya ca .. 31.53
योगादाय नमस्तुभ्यं योगिनां गुरवे नमः ।नमः संसारनाशाय संसारोत्पत्तये नमः ॥ ३१.५६
yogādāya namastubhyaṃ yogināṃ gurave namaḥ .namaḥ saṃsāranāśāya saṃsārotpattaye namaḥ .. 31.56
नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्त्तये ।नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ ३१.५७
nityānandāya vibhave namo'stvānandamūrttaye .namaḥ kāryavihīnāya viśvaprakṛtaye namaḥ .. 31.57
ओंकारमूर्त्तये तुभ्यं तदन्तः संस्थिताय च ।नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ ३१.५८
oṃkāramūrttaye tubhyaṃ tadantaḥ saṃsthitāya ca .namaste vyomasaṃsthāya vyomaśaktyai namo namaḥ .. 31.58
इति सोमाष्टकेनेशं प्रणिपत्य पितामहः ।पपात दण्डवद् भूमौ गृणन् वै शतरुद्रियम् ॥ ३१.५९
iti somāṣṭakeneśaṃ praṇipatya pitāmahaḥ .papāta daṇḍavad bhūmau gṛṇan vai śatarudriyam .. 31.59
अथ देवो महादेवः प्रणतार्तिहरो हरः ।प्रोवाचोत्थाप्य हस्ताभ्यां प्रीतोऽस्मि तव सांप्रतम् ॥ ३१.६०
atha devo mahādevaḥ praṇatārtiharo haraḥ .provācotthāpya hastābhyāṃ prīto'smi tava sāṃpratam .. 31.60
दत्त्वाऽस्मै परमं योगमैश्वर्यमतुलं महत् ।प्रोवाचान्ते स्थितं देवं नीललोहितमीश्वरम् ॥ ३१.५९
dattvā'smai paramaṃ yogamaiśvaryamatulaṃ mahat .provācānte sthitaṃ devaṃ nīlalohitamīśvaram .. 31.59
एष ब्रह्माऽस्य जगतः संपूज्यः प्रथमः स्थितः ।आत्मना रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ ३१.६०
eṣa brahmā'sya jagataḥ saṃpūjyaḥ prathamaḥ sthitaḥ .ātmanā rakṣaṇīyaste gururjyeṣṭhaḥ pitā tava .. 31.60
अयं पुराणपुरुषो न हन्तव्यस्त्वयाऽनघ ।स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ ३१.६१
ayaṃ purāṇapuruṣo na hantavyastvayā'nagha .svayogaiśvaryamāhātmyānmāmeva śaraṇaṃ gataḥ .. 31.61
अयं च यज्ञो भगवान् सगर्वो भवताऽनघ ।शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ ३१.६२
ayaṃ ca yajño bhagavān sagarvo bhavatā'nagha .śāsitavyo viriñcasya dhāraṇīyaṃ śirastvayā .. 31.62
ब्रह्महत्यापनोदार्थं व्रतं लोके प्रदर्शयन् ।चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ ३१.६३
brahmahatyāpanodārthaṃ vrataṃ loke pradarśayan .carasva satataṃ bhikṣāṃ saṃsthāpaya suradvijān .. 31.63
इत्येतदुक्त्वा वचनं भगवान् परमेश्वरम् ।स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ ३१.६४
ityetaduktvā vacanaṃ bhagavān parameśvaram .sthānaṃ svābhāvikaṃ divyaṃ yayau tatparamaṃ padam .. 31.64
ततः स भगवानीशः कपर्दी नीललोहितः ।ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ ३१.६५
tataḥ sa bhagavānīśaḥ kapardī nīlalohitaḥ .grāhayāmāsa vadanaṃ brahmaṇaḥ kālabhairavam .. 31.65
चर त्वं पापनाशार्थं व्रतं लोकहितावहम् ।कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ ३१.६६
cara tvaṃ pāpanāśārthaṃ vrataṃ lokahitāvaham .kapālahasto bhagavān bhikṣāṃ gṛhṇātu sarvataḥ .. 31.66
उक्त्वैवं प्राहिणोत् कन्यां ब्रह्महत्येति विश्रुताम् ।दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ ३१.६७
uktvaivaṃ prāhiṇot kanyāṃ brahmahatyeti viśrutām .daṃṣṭrākarālavadanāṃ jvālāmālāvibhūṣaṇām .. 31.67
यावद् वाराणसीं दिव्यां पुरीमेष गमिष्यति ।तावत् विभीषणाकारा ह्यनुगच्छ त्रिशूलि८म् ॥ ३१.६८
yāvad vārāṇasīṃ divyāṃ purīmeṣa gamiṣyati .tāvat vibhīṣaṇākārā hyanugaccha triśūli8m .. 31.68
एवमाभाष्य कालाग्निं प्राह देवो महेश्वरम् ।अटस्व निखिलं लोकं भिक्षार्थी मन्नियोगतः ॥ ३१.६९
evamābhāṣya kālāgniṃ prāha devo maheśvaram .aṭasva nikhilaṃ lokaṃ bhikṣārthī manniyogataḥ .. 31.69
यदा द्रक्ष्यसि देवेशं नारायणमनामयम् ।तदाऽसौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ ३१.७०
yadā drakṣyasi deveśaṃ nārāyaṇamanāmayam .tadā'sau vakṣyati spaṣṭamupāyaṃ pāpaśodhanam .. 31.70
स देवदेवतावाक्यमाकर्ण्य भगवान् हरः ।कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ ३१.७१
sa devadevatāvākyamākarṇya bhagavān haraḥ .kapālapāṇirviśvātmā cacāra bhuvanatrayam .. 31.71
आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा ।श्रीमत् पवित्रं रुचिरं लेचनत्रयसंयुतम् ३१.७२
āsthāya vikṛtaṃ veṣaṃ dīpyamānaṃ svatejasā .śrīmat pavitraṃ ruciraṃ lecanatrayasaṃyutam 31.72
कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः ।भाति कालाग्निनयनो महादेवः समावृतः ॥ ३१.७३
koṭisūryapratīkāśaiḥ pramathaiścātigarvitaiḥ .bhāti kālāgninayano mahādevaḥ samāvṛtaḥ .. 31.73
पीत्वा तदमृतं दिव्यमानन्दं परमेष्ठिनः ।लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ ३१.७४
pītvā tadamṛtaṃ divyamānandaṃ parameṣṭhinaḥ .līlāvilāsūbahulo lokānāgacchatīśvaraḥ .. 31.74
तं दृष्ट्वा कालवदनं शंकरं कालभैरवम् ।रूपलावण्यसंपन्नं नारीकुलमगादनु ॥ ३१.७५
taṃ dṛṣṭvā kālavadanaṃ śaṃkaraṃ kālabhairavam .rūpalāvaṇyasaṃpannaṃ nārīkulamagādanu .. 31.75
गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः ।सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ ३१.७६
gāyanti vividhaṃ gītaṃ nṛtyanti purataḥ prabhoḥ .sasmitaṃ prekṣya vadanaṃ cakrurbhrūbhaṅgameva ca .. 31.76
स देवदानवादीनां देशानभ्येत्य शूलधृक् ।जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ ३१.७७
sa devadānavādīnāṃ deśānabhyetya śūladhṛk .jagāma viṣṇorbhavanaṃ yatrāste madhusūdanaḥ .. 31.77
निरीक्ष्य दिव्यभवनं शंकरो लोकशंकरः ।सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ ३१.७८
nirīkṣya divyabhavanaṃ śaṃkaro lokaśaṃkaraḥ .sahaiva bhūtapravaraiḥ praveṣṭumupacakrame .. 31.78
अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् ।न्यवारयत् त्रिशूलाङ्कं द्वारपालो महाबलः ॥ ३१.७९
avijñāya paraṃ bhāvaṃ divyaṃ tatpārameśvaram .nyavārayat triśūlāṅkaṃ dvārapālo mahābalaḥ .. 31.79
शङ्खचक्रगदापाणिः पीतवासा महाभुजः ।विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ ३१.८०
śaṅkhacakragadāpāṇiḥ pītavāsā mahābhujaḥ .viṣvaksena iti khyāto viṣṇoraṃśasamudbhavaḥ .. 31.80
(अथैनं शंकरगणं युयुधे विष्णुसंभवः ।भीषणो भैरवादेशात् कालवेग इति श्रुतः )॥
(athainaṃ śaṃkaragaṇaṃ yuyudhe viṣṇusaṃbhavaḥ .bhīṣaṇo bhairavādeśāt kālavega iti śrutaḥ )..
विजित्य तं कालवेगं क्रोधसंरक्तलोचनः ।दुद्रावाभिमुखं रुद्रं चिक्षेप च सुदर्शनम् ॥ ३१.८१
vijitya taṃ kālavegaṃ krodhasaṃraktalocanaḥ .dudrāvābhimukhaṃ rudraṃ cikṣepa ca sudarśanam .. 31.81
अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् ।तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ ३१.८२
atha devo mahādevastripurāristriśūlabhṛt .tamāpatantaṃ sāvajñamālokayadamitrajit .. 31.82
तदन्तरे महद्भूतं युगान्तदहनोपमम् ।शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ ३१.८३
tadantare mahadbhūtaṃ yugāntadahanopamam .śūlenorasi nirbhidya pātayāmāsa taṃ bhuvi .. 31.83
स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् ।तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ ३१.८४
sa śūlābhihato'tyarthaṃ tyaktvā svaṃ paramaṃ balam .tatyāja jīvitaṃ dṛṣṭvā mṛtyuṃ vyādhihatā iva .. 31.84
निहत्य विष्णुपुरुषं सार्धं प्रमथपुंगवैः ।विवेश चान्तरगृहं समादाय कलेवरम् ॥ ३१.८५
nihatya viṣṇupuruṣaṃ sārdhaṃ pramathapuṃgavaiḥ .viveśa cāntaragṛhaṃ samādāya kalevaram .. 31.85
निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः ।शिरो ललाटात् संभिद्य रक्तधारामपातयत् ॥ ३१.८६
nirīkṣya jagato hetumīśvaraṃ bhagavān hariḥ .śiro lalāṭāt saṃbhidya raktadhārāmapātayat .. 31.86
गृहाण भगवन् भिक्षां मदीयाममितद्युते ।न विद्यतेऽन्या ह्युचिता तव त्रिपुरमर्दन ॥ ३१.८७
gṛhāṇa bhagavan bhikṣāṃ madīyāmamitadyute .na vidyate'nyā hyucitā tava tripuramardana .. 31.87
न संपूर्णं कपालं तद् ब्रह्मणः परमेष्ठिनः ।दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ ३१.८८
na saṃpūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ .divyaṃ varṣasahasraṃ tu sā ca dhārā pravāhitā .. 31.88
अथाब्रवीत् कालरुद्रं हरिर्नारायणः प्रभुः ।संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ ३१.८९
athābravīt kālarudraṃ harirnārāyaṇaḥ prabhuḥ .saṃstūya vaidikairmantrairbahumānapuraḥ saram .. 31.89
किमर्थमेतद् वदनं ब्रह्मणो भवता धृतम् ।प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ ३१.९०
kimarthametad vadanaṃ brahmaṇo bhavatā dhṛtam .provāca vṛttamakhilaṃ bhagavān parameśvaraḥ .. 31.90
समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः ।प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ ३१.९१
samāhūya hṛṣīkeśo brahmahatyāmathācyutaḥ .prārthayāmāsa deveśo vimuñceti triśūlinam .. 31.91
न तत्याजाथ सा पार्श्वं व्याहृताऽपि मुरारिणा ।चिरं ध्यात्वा जगद्योनिं शंकरं प्राह सर्ववित् ॥ ३१.९२
na tatyājātha sā pārśvaṃ vyāhṛtā'pi murāriṇā .ciraṃ dhyātvā jagadyoniṃ śaṃkaraṃ prāha sarvavit .. 31.92
व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् ।यत्राखिलजगद्दोषात् क्षिप्रं नाशयतीश्वरः ॥ ३१.९३
vrajasva bhagavan divyāṃ purīṃ vārāṇasīṃ śubhām .yatrākhilajagaddoṣāt kṣipraṃ nāśayatīśvaraḥ .. 31.93
ततः सर्वाणि भूतानि तीर्थान्यायतनानि च ।जगाम लीलया देवो लोकानां हितकाम्यया ॥ ३१.९४
tataḥ sarvāṇi bhūtāni tīrthānyāyatanāni ca .jagāma līlayā devo lokānāṃ hitakāmyayā .. 31.94
संस्तूयमानः प्रमथैर्महायोगैरितस्ततः ।नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ ३१.९५
saṃstūyamānaḥ pramathairmahāyogairitastataḥ .nṛtyamāno mahāyogī hastanyastakalevaraḥ .. 31.95
तमभ्यधावद् भगवान् हरिर्नारायणः प्रभुः ।अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ ३१.९६
tamabhyadhāvad bhagavān harirnārāyaṇaḥ prabhuḥ .athāsthāyāparaṃ rūpaṃ nṛtyadarśanalālasaḥ .. 31.96
निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः ।सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ ३१.९७
nirīkṣamāṇo novindaṃ vṛṣendrāṅkitaśāsanaḥ .sasmito'nantayogātmā nṛtyati sma punaḥ punaḥ .. 31.97
अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः ।भेजे महादेवपुरीं वाराणसीति विश्रुताम् ॥ ३१.९८
atha sānucaro rudraḥ saharirdharmavāhanaḥ .bheje mahādevapurīṃ vārāṇasīti viśrutām .. 31.98
प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि ।हा हेत्युक्त्वा सनादं वै पातालं प्राप दुःखिता ॥ ३१.९९
praviṣṭamātre deveśe brahmahatyā kapardini .hā hetyuktvā sanādaṃ vai pātālaṃ prāpa duḥkhitā .. 31.99
प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः ।गणानामग्रतो देवः स्थापयामास शंकरः ॥ ३१.१००
praviśya paramaṃ sthānaṃ kapālaṃ brahmaṇo haraḥ .gaṇānāmagrato devaḥ sthāpayāmāsa śaṃkaraḥ .. 31.100
स्थापयित्वा महादेवो ददौ तच्च कलेवरम् ।उक्त्वा सजीवमस्त्विति विष्णवेऽसौ घृणानिधिः ॥ ३१.१०१
sthāpayitvā mahādevo dadau tacca kalevaram .uktvā sajīvamastviti viṣṇave'sau ghṛṇānidhiḥ .. 31.101
ये स्मरन्ति ममाजस्रं कापालं वेषमुत्तमम् ।तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ ३१.१०२
ye smaranti mamājasraṃ kāpālaṃ veṣamuttamam .teṣāṃ vinaśyati kṣipramihāmutra ca pātakam .. 31.102
आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ।तर्पयित्वा पितॄन् देवान् मुच्यते ब्रह्महत्यया ॥ ३१.१०३
āgamya tīrthapravare snānaṃ kṛtvā vidhānataḥ .tarpayitvā pitṝn devān mucyate brahmahatyayā .. 31.103
अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै ।देहान्ते तत् परं ज्ञानं ददामि परमं पदम् ॥ ३१.१०४
aśāśvataṃ jagajjñātvā ye'smin sthāne vasanti vai .dehānte tat paraṃ jñānaṃ dadāmi paramaṃ padam .. 31.104
इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् ।सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ ३१.१०५
itīdamuktvā bhagavān samāliṅgya janārdanam .sahaiva pramatheśānaiḥ kṣaṇādantaradhīyata .. 31.105
स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः ।स्वंदेशमगत् तूष्णीं गृहीत्वा परमं बुधः ॥ ३१.१०६
sa labdhvā bhagavān kṛṣṇo viṣvaksenaṃ triśūlinaḥ .svaṃdeśamagat tūṣṇīṃ gṛhītvā paramaṃ budhaḥ .. 31.106
एतद् वः कथितं पुण्यं महापातकनाशनम् ।कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ ३१.१०७
etad vaḥ kathitaṃ puṇyaṃ mahāpātakanāśanam .kapālamocanaṃ tīrthaṃ sthāṇoḥ priyakaraṃ śubham .. 31.107
य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः ।वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ ३१.१०८
ya imaṃ paṭhate'dhyāyaṃ brāhmaṇānāṃ samīpataḥ .vācikairmānasaiḥ pāpaiḥ kāyikaiśca vimucyate .. 31.108
इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशोऽध्यायः ॥
iti śrīkūrmapārāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekatriśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In