व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ।। ३२.१
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet |tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ || 32.1
गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ।। ३२.२
gomūtramagnivarṇaṃ vā gośakṛdrasameva vā |payo ghṛtaṃ jalaṃ vā'tha mucyate pātakāt tataḥ || 32.2
जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ।। ३२.३
jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim |brahmahatyāvrataṃ cātha caret pāpapraśāntaye || 32.3
सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ।। ३२.४
suvarṇasteyakṛd vipro rājānamabhigamya tu |svakarma khyāpayan brūyānmā bhavānanuśāstviti || 32.4
गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ।। ३२.५
gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam |vadhe tu śuddhyate steno brāhmaṇastapasāthavā || 32.5
स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।शक्तिंचादायतीक्ष्णाग्रामायसं दण्डमेव वा ।। ३२.६
skandhenādāya musalaṃ lakuḍaṃ vā'pi khādiram |śaktiṃcādāyatīkṣṇāgrāmāyasaṃ daṇḍameva vā || 32.6
राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम् ।। ३२.७
rājā tena ca gantavyo muktakeśena dhāvatā |ācakṣāṇena tatpāpamevaṃkarmā'smi śādhi mām || 32.7
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ।। ३२.८
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate |aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam || 32.8
तपसापनोतुमिच्छस्तु सुवर्णस्तेयजं मलम् ।चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ।। ३२.९
tapasāpanotumicchastu suvarṇasteyajaṃ malam |cīravāsā dvijo'raṇye cared brahmahaṇo vratam || 32.9
स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।प्रदद्याद् वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ।। ३२.१०
snātvā'śvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ |pradadyād vā'tha viprebhyaḥ svātmatulyaṃ hiraṇyakam || 32.10
चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ।। ३२.११
cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ |brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye || 32.11
गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ।। ३२.१२
gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ |avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām || 32.12
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ।। ३२.१३
svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau |ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ || 32.13
गुर्वह्गनागमः शुद्ध्यै चरेद् वा ब्रह्महणो व्रतम् ।शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ।३२.१४
gurvahganāgamaḥ śuddhyai cared vā brahmahaṇo vratam |śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram |32.14
अधः शयीत नियतो मुच्यते गुरुतल्पगः ।कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ।३२.१५
adhaḥ śayīta niyato mucyate gurutalpagaḥ |kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ |32.15
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ।३२.१६
aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ |kāle'ṣṭame vā bhuñjāno brahmacārī sadāvratī |32.16
स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ।३२.१७
sthānāśanābhyāṃ viharaṃstrirahno'bhyupayatnataḥ |adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam |32.17
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।पतितैः संप्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ।३२.१८
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ |patitaiḥ saṃprayuktātmā atha vakṣyāmi niṣkṛtim |32.18
पतितेन तु संसर्गं यो येन कुरुते द्विजः ।स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ।। ३२.१९
patitena tu saṃsargaṃ yo yena kurute dvijaḥ |sa tatpāpāpanodārthaṃ tasyaiva vratamācaret || 32.19
तप्तकृच्छ्रं चरेद् वाऽथ संवत्सरमतन्द्रितः ।षाण्मासिके तु संसर्गे प्रायश्चित्तार्थंमाचरेत्। ३२.२०
taptakṛcchraṃ cared vā'tha saṃvatsaramatandritaḥ |ṣāṇmāsike tu saṃsarge prāyaścittārthaṃmācaret| 32.20
एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ।। ३२.२१
ebhirvratairapohanti mahāpātakino malam |puṇyatīrthābhigamanāt pṛthivyāṃ vā'tha niṣkṛtiḥ || 32.21
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ।। ३२.२२
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ |kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ || 32.22
कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ।। ३२.२३
kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ |jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam || 32.23
न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ।। ३२.२४
na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ |tasmāt puṇyeṣu tīrtheṣu dahanvāpi svadehakam || 32.24
इति श्री कूर्मपुराणे द्वात्रिंशोध्यायः ।।
iti śrī kūrmapurāṇe dvātriṃśodhyāyaḥ ||
ॐ श्री परमात्मने नमः