| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् ।तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ ३२.१
surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet .tayā sa kāye nirdagdhe mucyate tu dvijottamaḥ .. 32.1
गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा ।पयो घृतं जलं वाऽथ मुच्यते पातकात् ततः ॥ ३२.२
gomūtramagnivarṇaṃ vā gośakṛdrasameva vā .payo ghṛtaṃ jalaṃ vā'tha mucyate pātakāt tataḥ .. 32.2
जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् ।ब्रह्महत्याव्रतं चाथ चरेत् पापप्रशान्तये ॥ ३२.३
jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim .brahmahatyāvrataṃ cātha caret pāpapraśāntaye .. 32.3
सुवर्णस्तेयकृद् विप्रो राजानमभिगम्य तु ।स्वकर्म ख्यापयन् ब्रूयान्मा भवाननुशास्त्विति ॥ ३२.४
suvarṇasteyakṛd vipro rājānamabhigamya tu .svakarma khyāpayan brūyānmā bhavānanuśāstviti .. 32.4
गृहीत्वा मुसलं राजा सकृद् हन्यात् ततः स्वयम् ।वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसाथवा ॥ ३२.५
gṛhītvā musalaṃ rājā sakṛd hanyāt tataḥ svayam .vadhe tu śuddhyate steno brāhmaṇastapasāthavā .. 32.5
स्कन्धेनादाय मुसलं लकुडं वाऽपि खादिरम् ।शक्तिंचादायतीक्ष्णाग्रामायसं दण्डमेव वा ॥ ३२.६
skandhenādāya musalaṃ lakuḍaṃ vā'pi khādiram .śaktiṃcādāyatīkṣṇāgrāmāyasaṃ daṇḍameva vā .. 32.6
राजा तेन च गन्तव्यो मुक्तकेशेन धावता ।आचक्षाणेन तत्पापमेवंकर्माऽस्मि शाधि माम् ॥ ३२.७
rājā tena ca gantavyo muktakeśena dhāvatā .ācakṣāṇena tatpāpamevaṃkarmā'smi śādhi mām .. 32.7
शासनाद् वा विमोक्षाद् वा स्तेनः स्तेयाद् विमुच्यते ।अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ ३२.८
śāsanād vā vimokṣād vā stenaḥ steyād vimucyate .aśāsitvā tu taṃ rājāstenasyāpnoti kilbiṣam .. 32.8
तपसापनोतुमिच्छस्तु सुवर्णस्तेयजं मलम् ।चीरवासा द्विजोऽरण्ये चरेद् ब्रह्महणो व्रतम् ॥ ३२.९
tapasāpanotumicchastu suvarṇasteyajaṃ malam .cīravāsā dvijo'raṇye cared brahmahaṇo vratam .. 32.9
स्नात्वाऽश्वमेधावभृथे पूतः स्यादथवा द्विजः ।प्रदद्याद् वाऽथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ ३२.१०
snātvā'śvamedhāvabhṛthe pūtaḥ syādathavā dvijaḥ .pradadyād vā'tha viprebhyaḥ svātmatulyaṃ hiraṇyakam .. 32.10
चरेद् वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः ।ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ ३२.११
cared vā vatsaraṃ kṛcchraṃ brahmacaryaparāyaṇaḥ .brāhmaṇaḥ svarṇahārī tu tatpāpasyāpanuttaye .. 32.11
गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः ।अवगूहेत् स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ ३२.१२
gurorbhāryāṃ samāruhya brāhmaṇaḥ kāmamohitaḥ .avagūhet striyaṃ taptāṃ dīptāṃ kārṣṇāyasīṃ kṛtām .. 32.12
स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ ।आतिष्ठेद् दक्षिणामाशामानिपातादजिह्मगः ॥ ३२.१३
svayaṃ vā śiśnavṛṣaṇāvutkṛtyādhāya cāñcalau .ātiṣṭhed dakṣiṇāmāśāmānipātādajihmagaḥ .. 32.13
गुर्वह्गनागमः शुद्ध्यै चरेद् वा ब्रह्महणो व्रतम् ।शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् ।३२.१४
gurvahganāgamaḥ śuddhyai cared vā brahmahaṇo vratam .śākhāṃ vā kaṇṭakopetāṃ pariṣvajyātha vatsaram .32.14
अधः शयीत नियतो मुच्यते गुरुतल्पगः ।कृच्छ्रं वाब्दं चरेद् विप्रश्चीरवासाः समाहितः ।३२.१५
adhaḥ śayīta niyato mucyate gurutalpagaḥ .kṛcchraṃ vābdaṃ cared vipraścīravāsāḥ samāhitaḥ .32.15
अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ।कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती ।३२.१६
aśvamedhāvabhṛthake snātvā vā śuddhyate naraḥ .kāle'ṣṭame vā bhuñjāno brahmacārī sadāvratī .32.16
स्थानाशनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयत्नतः ।अधः शायी त्रिभिर्वर्षैस्तद् व्यपोहति पातकम् ।३२.१७
sthānāśanābhyāṃ viharaṃstrirahno'bhyupayatnataḥ .adhaḥ śāyī tribhirvarṣaistad vyapohati pātakam .32.17
चान्द्रायणानि वा कुर्यात् पञ्च चत्वारि वा पुनः ।पतितैः संप्रयुक्तात्मा अथ वक्ष्यामि निष्कृतिम् ।३२.१८
cāndrāyaṇāni vā kuryāt pañca catvāri vā punaḥ .patitaiḥ saṃprayuktātmā atha vakṣyāmi niṣkṛtim .32.18
पतितेन तु संसर्गं यो येन कुरुते द्विजः ।स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ ३२.१९
patitena tu saṃsargaṃ yo yena kurute dvijaḥ .sa tatpāpāpanodārthaṃ tasyaiva vratamācaret .. 32.19
तप्तकृच्छ्रं चरेद् वाऽथ संवत्सरमतन्द्रितः ।षाण्मासिके तु संसर्गे प्रायश्चित्तार्थंमाचरेत्। ३२.२०
taptakṛcchraṃ cared vā'tha saṃvatsaramatandritaḥ .ṣāṇmāsike tu saṃsarge prāyaścittārthaṃmācaret. 32.20
एभिर्व्रतैरपोहन्ति महापातकिनो मलम् ।पुण्यतीर्थाभिगमनात् पृथिव्यां वाऽथ निष्कृतिः ॥ ३२.२१
ebhirvratairapohanti mahāpātakino malam .puṇyatīrthābhigamanāt pṛthivyāṃ vā'tha niṣkṛtiḥ .. 32.21
ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः ।कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ ३२.२२
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ .kṛtvā taiścāpi saṃsargaṃ brāhmaṇaḥ kāmakārataḥ .. 32.22
कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः ।ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ ३२.२३
kuryādanaśanaṃ vipraḥ puṇyatīrthe samāhitaḥ .jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam .. 32.23
न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः ।तस्मात् पुण्येषु तीर्थेषु दहन्वापि स्वदेहकम् ॥ ३२.२४
na hyanyā niṣkṛtirdṛṣṭā munibhirdharmavādibhiḥ .tasmāt puṇyeṣu tīrtheṣu dahanvāpi svadehakam .. 32.24
इति श्री कूर्मपुराणे द्वात्रिंशोध्यायः ॥
iti śrī kūrmapurāṇe dvātriṃśodhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In