| |
|

This overlay will guide you through the buttons:

गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि ।प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ ३३.१
gatvā duhitaraṃ vipraḥ svasāraṃ vā snuṣāmapi .praviśejjvalanaṃ dīptaṃ matipūrvamiti sthitiḥ .. 33.1
मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् ।भागिनेयीं समारुह्य कुर्यात् कृच्छ्रातिकृच्छ्रकौ ॥ ३३.२
mātṛṣvasāṃ mātulānīṃ tathaiva ca pitṛṣvasām .bhāgineyīṃ samāruhya kuryāt kṛcchrātikṛcchrakau .. 33.2
चान्द्रायणं च कुर्वीत तस्य पापस्य शान्तये ।ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ ३३.३
cāndrāyaṇaṃ ca kurvīta tasya pāpasya śāntaye .dhyāyan devaṃ jagadyonimanādinidhanaṃ param .. 33.3
भ्रातृभार्यां समारुह्य कुर्यात् तत्पापशान्तये ।चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ ३३.४
bhrātṛbhāryāṃ samāruhya kuryāt tatpāpaśāntaye .cāndrāyaṇāni catvāri pañca vā susamāhitaḥ .. 33.4
पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रीयां मातुरेव च ।मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् ॥ ३३.५
paitṛṣvastreyīṃ gatvā tu svastrīyāṃ mātureva ca .mātulasya sutāṃ vā'pi gatvā cāndrāyaṇaṃ caret .. 33.5
सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च ।अहोरात्रोषितो भूत्वा ततः कृच्छ्रं समाचरेत् ॥ ३३.६
sakhibhāryāṃ samāruhya gatvā śyālīṃ tathaiva ca .ahorātroṣito bhūtvā tataḥ kṛcchraṃ samācaret .. 33.6
उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति ।चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः ।३३.७
udakyāgamane viprastrirātreṇa viśudhyati .cāṇḍālīgamane caiva taptakṛcchratrayaṃ viduḥ .33.7
शुद्धि सांतपनेनास्यान्नान्यथा निष्कृतिः स्मृता।मातृगोत्रां समारुह्य समानप्रवरां तथा ।३३.८
śuddhi sāṃtapanenāsyānnānyathā niṣkṛtiḥ smṛtā.mātṛgotrāṃ samāruhya samānapravarāṃ tathā .33.8
चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ।ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् ।३३.९
cādrāyaṇena śudhyeta prayatātmā samāhitaḥ .brāhmaṇo brāhmaṇīṃ gatvā gṛcchramekaṃ samācaret .33.9
कन्यकान् दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ।अमानुषीषु पुरुष उदक्यायामयोनिषु ।३३.१०
kanyakān dūṣayitvā tu careccāndrāyaṇavratam .amānuṣīṣu puruṣa udakyāyāmayoniṣu .33.10
रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ।वार्द्धिकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति ।३३.११
retaḥ siktvā jale caiva kṛcchraṃ sāntapanaṃ caret .vārddhikīgamane viprastrirātreṇa viśuddhyati .33.11
गवि मैथुनमासेव्य चरेच्चान्द्रायणव्रतम् ।वेश्यायां मैथुनं कृत्वा प्राजापत्यं चरेद् द्विजः ।३३.१२
gavi maithunamāsevya careccāndrāyaṇavratam .veśyāyāṃ maithunaṃ kṛtvā prājāpatyaṃ cared dvijaḥ .33.12
पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ।पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् ।३३.१३
patitāṃ ca striyaṃ gatvā tribhiḥ kṛcchrai rviśuddhyati .pulkasīgamane caiva kracchraṃ cāndrāyaṇaṃ caret .33.13
नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् ।गत्वा चान्द्रायणं कुर्यात् तथा चर्मोपजीविनीम् ॥ ३३.१४
naṭīṃ śailūṣakīṃ caiva rajakīṃ veṇujīvinīm .gatvā cāndrāyaṇaṃ kuryāt tathā carmopajīvinīm .. 33.14
ब्रहमचारी स्त्रियं गच्छेत् कथञ्चित्काममोहितः ।सप्तागारं चरेद् भैक्षं वसित्वा गर्दभाजिनम् ॥ ३३.१५
brahamacārī striyaṃ gacchet kathañcitkāmamohitaḥ .saptāgāraṃ cared bhaikṣaṃ vasitvā gardabhājinam .. 33.15
उपस्पृशेत् त्रिषवणं स्वपापं परिकीर्त्तयन् ।संवत्सरेण चैकेन तस्मात् पापात् प्रमुच्यते ॥ ३३.१६
upaspṛśet triṣavaṇaṃ svapāpaṃ parikīrttayan .saṃvatsareṇa caikena tasmāt pāpāt pramucyate .. 33.16
ब्रह्महत्याव्रतश्चापि षण्मासानाचरेद् यमी ।मुच्यते ह्यवकीर्णी तु ब्राह्मणानुमते स्थितः ॥ ३३.१७
brahmahatyāvrataścāpi ṣaṇmāsānācared yamī .mucyate hyavakīrṇī tu brāhmaṇānumate sthitaḥ .. 33.17
सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् ।रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ ३३.१८
saptarātramakṛtvā tu bhaikṣacaryāgnipūjanam .retasaśca samutsarge prāyaścittaṃ samācaret .. 33.18
ओंकारपूर्विकाभिस्तु महाव्याहृतिभिः सदा ।संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ ३३.१९
oṃkārapūrvikābhistu mahāvyāhṛtibhiḥ sadā .saṃvatsaraṃ tu bhuñjāno naktaṃ bhikṣāśanaḥ śuciḥ .. 33.19
सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः ।नदीतीरेषु तीर्थेषु तस्मात् पापाद् विमुच्यते ॥ ३३.२०
sāvitrīṃ ca japeccaiva nityaṃ krodhavivarjitaḥ .nadītīreṣu tīrtheṣu tasmāt pāpād vimucyate .. 33.20
हत्वा तु क्षत्रियं विप्रः कुर्याद् ब्रह्महणो व्रतम् ।अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ ३३.२१
hatvā tu kṣatriyaṃ vipraḥ kuryād brahmahaṇo vratam .akāmato vai ṣaṇmāsān dadyān pañcaśataṃ gavām .. 33.21
अब्दं चरेद्यानयतो वनवासी समाहितः ।प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ ३३.२२
abdaṃ caredyānayato vanavāsī samāhitaḥ .prājāpatyaṃ sāntapanaṃ taptakṛcchraṃ tu vā svayam .. 33.22
प्रमादात्कामतो वैश्यं कुर्यात् संवत्सरत्रयम् ।गोसहस्रन्तु पादं च दद्याद् ब्रह्महणो व्रतम् ।३३.२३
pramādātkāmato vaiśyaṃ kuryāt saṃvatsaratrayam .gosahasrantu pādaṃ ca dadyād brahmahaṇo vratam .33.23
कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ।संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः ।३३.२४
kṛcchrātikṛcchrau vā kuryāccāndrāyaṇamathāvi vā .saṃvatsaraṃ vrataṃ kuryācchūdraṃ hatvā pramādataḥ .33.24
गोसहस्रार्द्धपादं च दद्यात् तत्पापशान्तये ।अष्टौ वर्षाणि वा त्रीणि कुर्याद् ब्रह्महणो व्रतम् ।हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ ३३.२५
gosahasrārddhapādaṃ ca dadyāt tatpāpaśāntaye .aṣṭau varṣāṇi vā trīṇi kuryād brahmahaṇo vratam .hatvā tu kṣatriyaṃ vaiśyaṃ śūdraṃ caiva yathākramam .. 33.25
निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् ।राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् ।३३.२६
nihatya brāhmaṇīṃ viprastvaṣṭavarṣaṃ vrataṃ caret .rājanyāṃ varṣaṣaṭkaṃ tu vaiśyāṃ saṃvatsaratrayam .33.26
वत्सरेण विशुद्ध्येत शूदीं हत्वा द्विजोत्तमः ।वैश्यां हत्वा द्विजातिस्तु किञ्चिद् दद्याद् द्विजातये ।३३.२७
vatsareṇa viśuddhyeta śūdīṃ hatvā dvijottamaḥ .vaiśyāṃ hatvā dvijātistu kiñcid dadyād dvijātaye .33.27
अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् ।पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ ३३.२८
antyajānāṃ vadhe caiva kuryāccāndrāyaṇaṃ vratam .parākeṇāthavā śuddhirityāha bhagavānajaḥ .. 33.28
मण्डूकं नकुलं काकं बिडालं खरमूषकौ ।श्वानं हत्वा द्विजः कुर्यात् षोडशांशं व्रतं ततः ॥ ३३.२९
maṇḍūkaṃ nakulaṃ kākaṃ biḍālaṃ kharamūṣakau .śvānaṃ hatvā dvijaḥ kuryāt ṣoḍaśāṃśaṃ vrataṃ tataḥ .. 33.29
पयः पिबेत् त्रिरात्रं तु श्वानं हत्वा ह्ययन्त्रितः ।मार्जारं वाऽथ नकुलं योजनं वाध्वनो व्रजेत् ।३३.३०
payaḥ pibet trirātraṃ tu śvānaṃ hatvā hyayantritaḥ .mārjāraṃ vā'tha nakulaṃ yojanaṃ vādhvano vrajet .33.30
कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ।अर्च्चां कार्ष्णायसीं दद्यात् सर्पं हत्वा द्विजोत्तमः ।३३.३१
kṛcchraṃ dvādaśarātraṃ tu kuryādaśvavadhe dvijaḥ .arccāṃ kārṣṇāyasīṃ dadyāt sarpaṃ hatvā dvijottamaḥ .33.31
पलालभारकं षण्डे सीसकं चैकमाषकम् ।धृतकुम्भं वराहे तु तिलद्रोणं च तित्तिरे।३३.३२
palālabhārakaṃ ṣaṇḍe sīsakaṃ caikamāṣakam .dhṛtakumbhaṃ varāhe tu tiladroṇaṃ ca tittire.33.32
शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ।हत्वा हंसं बलाकां च बकं बर्हिणमेव च ।३३.३३
śukaṃ dvihāyanaṃ vatsaṃ krauñcaṃ hatvā trihāyanam .hatvā haṃsaṃ balākāṃ ca bakaṃ barhiṇameva ca .33.33
वानरं श्येनभासौ च स्पर्शयेद् ब्राह्मणाय गाम् ।क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात् पयस्विनीम् ।३३.३४
vānaraṃ śyenabhāsau ca sparśayed brāhmaṇāya gām .kravyādāṃstu mṛgān hatvā dhenuṃ dadyāt payasvinīm .33.34
अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ।किञ्चिद्देयन्तु विप्राय दद्यादस्थिमतां वधे ।३३.३५
akravyādān vatsatarīmuṣṭraṃ hatvā tu kṛṣṇalam .kiñciddeyantu viprāya dadyādasthimatāṃ vadhe .33.35
अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ।फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् ।३३.३६
anasthnāṃ caiva hiṃsāyāṃ prāṇāyāmena śudhyati .phaladānāṃ tu vṛkṣāṇāṃ chedane japyamṛkśatam .33.36
गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ।अन्येषां चैव वृक्षाणां सरसानां च सर्वशः ॥३३.३७
gulmavallīlatānāṃ tu puṣpitānāṃ ca vīrudhām .anyeṣāṃ caiva vṛkṣāṇāṃ sarasānāṃ ca sarvaśaḥ ..33.37
फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ।हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् ।३३.३८
phalapuṣpodbhavānāṃ ca ghṛtaprāśo viśodhanam .hastināṃ ca vadhe dṛṣṭaṃ taptakṛcchraṃ viśodhanam .33.38
चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः ।मतिपूर्ववधे चास्याः प्रायश्चित्तं न विद्यते ॥ ३३.३९
cāndrāyaṇaṃ parākaṃ vā gāṃ hatvā tu pramādataḥ .matipūrvavadhe cāsyāḥ prāyaścittaṃ na vidyate .. 33.39
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिंशोऽध्यायः ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriṃśo'dhyāyaḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In