Kurma Purana - Adhyaya 34

Expiatory rites (continued)

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca |vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu || 34.1

Adhyaya:   34

Shloka :   1

द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvā'nyaveśmanaḥ |caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye || 34.2

Adhyaya:   34

Shloka :   2

धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ |svajātīyagṛhādeva kṛcchrārddhena viśuddhyati || 34.3

Adhyaya:   34

Shloka :   3

भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४
bhakṣyabhojyopaharaṇe yānaśayyāsanasya ca |puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam || 34.4

Adhyaya:   34

Shloka :   4

तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca |cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam || 34.5

Adhyaya:   34

Shloka :   5

मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।अयः स्कांतोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६
maṇimuktāpravālānāṃ tāmrasya rajatasya ca |ayaḥ skāṃtopalānāṃ ca dvādaśāhaṃ kāṇāśanam || 34.6

Adhyaya:   34

Shloka :   6

कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca |puṣpagandhauṣadhīnāṃ ca pibeccaiva tryahaṃ payaḥ || 34.7

Adhyaya:   34

Shloka :   7

नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ।३४.८
naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret |kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca |34.8

Adhyaya:   34

Shloka :   8

वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ।३४.९
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati |kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca |34.9

Adhyaya:   34

Shloka :   9

गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।शिशुमारं तथाचाषं मत्यमांसं तथैव च॥३४.१०
gogomāyukapīnāṃ ca tadeva vratamācaret |śiśumāraṃ tathācāṣaṃ matyamāṃsaṃ tathaiva ca||34.10

Adhyaya:   34

Shloka :   10

उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ।नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ।३४.११
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam |nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret |34.11

Adhyaya:   34

Shloka :   11

श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati |vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu || 34.12

Adhyaya:   34

Shloka :   12

बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३
bakaṃ caiva balākāñca haṃsaṃ kāraṇḍavaṃ tathā |cakravākapalaṃ jagghvā dvādaśāhamabhojanam || 34.13

Adhyaya:   34

Shloka :   13

कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥ ३४.१४
kapotaṃ ṭiṭṭibhāñcaiva śukaṃ sārasameva ca |ulūkaṃ jālapādaṃ ca jagdhvā'pyetad vrataṃ caret || 34.14

Adhyaya:   34

Shloka :   14

शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ ३४.१५
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca |jagdhvā caiva kaṭāhārametadeva cared vratam || 34.15

Adhyaya:   34

Shloka :   15

कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६
kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā |gomūtrayāvakāhāro māsenaikena śuddhyati || 34.16

Adhyaya:   34

Shloka :   16

जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७
jalecarāṃśca jalajān praṇudānathaviṣkirān |raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret || 34.17

Adhyaya:   34

Shloka :   17

शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam |bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye || 34.18

Adhyaya:   34

Shloka :   18

वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९
vṛntākaṃ bhustṛṇaṃ śigruṃ kubhāṇḍaṃ karakaṃ tathā |prājāpatyaṃ carejjagdhvā khaḍgaṃ kumbhīkameva ca || 34.19

Adhyaya:   34

Shloka :   19

पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret |nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati || 34.20

Adhyaya:   34

Shloka :   20

अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati |prājāpatyena śuddhiḥ syāt kusumbhasya ca bhakṣaṇe || 34.21

Adhyaya:   34

Shloka :   21

अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥वृथा कृसरसंयावं पायसापूपसंकुलम् ।भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।एतेषां च विकाराणि पीत्वा मोहेन वा पुनः।३४.२२
alābu kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret |udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati ||vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam |bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati ||pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ |gomūtrayāvakāhāro māsenaikena śuddhyati ||anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca |saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret |eteṣāṃ ca vikārāṇi pītvā mohena vā punaḥ|34.22

Adhyaya:   34

Shloka :   22

गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ।३४.२३
gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati |bhuktvā caiva navaśrāddhe mṛtake sūtake tathā |34.23

Adhyaya:   34

Shloka :   23

चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ।३४.२४
cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ |yasyāgnau hūyate nityamannasyāgraṃ na dīyate |34.24

Adhyaya:   34

Shloka :   24

चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ।३४.२५
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ |abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam |34.25

Adhyaya:   34

Shloka :   25

अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।३४.२६
antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati ||cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret |34.26

Adhyaya:   34

Shloka :   26

बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।३४.२७
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca |asurāmadyapānena kuryāccāndrāyaṇavratam |34.27

Adhyaya:   34

Shloka :   27

अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ।३४.२८
abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati |viṇmūtraprāśanaṃ kṛtvā retasaścaitadācaret |34.28

Adhyaya:   34

Shloka :   28

अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।विड्‌वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।३४.२९
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ |viḍ‌varāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ |34.29

Adhyaya:   34

Shloka :   29

प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।३४.३०
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret |ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca |34.30

Adhyaya:   34

Shloka :   30

पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ।३४.३१
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ |kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam |34.31

Adhyaya:   34

Shloka :   31

महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ |bhāsamaṇḍūkakurare viṣkire kṛcchramācaret || 34.32

Adhyaya:   34

Shloka :   32

प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ।क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ।३४.३३
prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane |kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam |34.33

Adhyaya:   34

Shloka :   33

शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ।३४.३४
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam |surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret |34.34

Adhyaya:   34

Shloka :   34

समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५
samucchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati |gomūtrayāvakāhāraḥ pītaśeṣaṃ ca vā gavām || 34.35

Adhyaya:   34

Shloka :   35

अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā |tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam || 34.36

Adhyaya:   34

Shloka :   36

चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam |caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam || 34.37

Adhyaya:   34

Shloka :   37

चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ |trirātreṇa viśuddhyeta pañcagavyena caiva hi || 34.38

Adhyaya:   34

Shloka :   38

महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९
mahāpātakisaṃsparśe bhuktvā snātvā dvijo yadi |buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret || 34.39

Adhyaya:   34

Shloka :   39

स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām |pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati || 34.40

Adhyaya:   34

Shloka :   40

स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१
snānārho yadi bhuñjīta ahorātreṇa śuddhyati |buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ || 34.41

Adhyaya:   34

Shloka :   41

शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२
śuṣkaparyuṣitādīni gavādipratidūṣitāḥ |bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā || 34.42

Adhyaya:   34

Shloka :   42

संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ |ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ || 34.43

Adhyaya:   34

Shloka :   43

व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca |abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati || 34.44

Adhyaya:   34

Shloka :   44

ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ |gomūtrayāvakāhāraḥ prājāpatyena śuddhyati || 34.45

Adhyaya:   34

Shloka :   45

तैलाभ्यक्तोऽथवा कुर्याद् यदि मूत्रपुरीषके ।अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६
tailābhyakto'thavā kuryād yadi mūtrapurīṣake |ahorātreṇa śuddhyeta śmaśrukarmāṇi maithune || 34.46

Adhyaya:   34

Shloka :   46

एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७
ekāhena vihāyāgniṃ parihārya dvijottamaḥ |trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ || 34.47

Adhyaya:   34

Shloka :   47

दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८
daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ |kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye || 34.48

Adhyaya:   34

Shloka :   48

पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।चरेत् सांतपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९
patitād dravyamādāya tadutsargeṇa śuddhyati |caret sāṃtapanaṃ kṛcchramityāha bhagavān manuḥ || 34.49

Adhyaya:   34

Shloka :   49

अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०
anāśakānnivṛttāstu pravrajyāvasitāstathā |careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca || 34.50

Adhyaya:   34

Shloka :   50

पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१
punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ |śuddhyeyustad vrataṃ samyak careyurdharmavarddhanāḥ || 34.51

Adhyaya:   34

Shloka :   51

अनुपासितसंध्यस्तु तदहर्यावके वसेत् ।अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ३४.५२
anupāsitasaṃdhyastu tadaharyāvake vaset |anaśnan saṃyatamanā rātrau ced rātrimeva hi || 34.52

Adhyaya:   34

Shloka :   52

अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ३४.५३
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ |gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye || 34.53

Adhyaya:   34

Shloka :   53

उपवासी चरेत् संध्यां गृहस्थोऽपि प्रमादतः ।स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४
upavāsī caret saṃdhyāṃ gṛhastho'pi pramādataḥ |snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt || 34.54

Adhyaya:   34

Shloka :   54

वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ३४.५५
vedoditāni nityāni karmāṇi ca vilopya tu |snātakavratalopaṃ tu kṛtvā copavased dinam || 34.55

Adhyaya:   34

Shloka :   55

संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६
saṃvatsaraṃ caret kṛcchramanyotsādī dvijottamaḥ |cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati || 34.56

Adhyaya:   34

Shloka :   56

नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः ।देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७
nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ |devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati || 34.57

Adhyaya:   34

Shloka :   57

उष्ट्रयानं समारुह्य खरयानं च कामतः ।त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८
uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ |trirātreṇa viśuddhyet tu nagno vā praviśejjalam || 34.58

Adhyaya:   34

Shloka :   58

षष्ठान्नकालतामासं संहिताजप एव च ।होमाश्च शाकला नित्यमपाङ्‌क्तानां विशोधनम् ॥ ३४.५९
ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca |homāśca śākalā nityamapāṅ‌ktānāṃ viśodhanam || 34.59

Adhyaya:   34

Shloka :   59

नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi |ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati || 34.60

Adhyaya:   34

Shloka :   60

वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१
vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe |cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ || 34.61

Adhyaya:   34

Shloka :   61

उद्‌बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२
ud‌bandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit |cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ || 34.62

Adhyaya:   34

Shloka :   62

उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३
ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ |pramādād vai japet snātvā gāyatryaṣṭasahasrakam || 34.63

Adhyaya:   34

Shloka :   63

द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४
drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ |trirātropoṣitaḥ samyak pañcagavyena śuddhyati || 34.64

Adhyaya:   34

Shloka :   64

चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ |ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye || 34.65

Adhyaya:   34

Shloka :   65

चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥ ३४.६६
cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām |spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭapatititāstathā || 34.66

Adhyaya:   34

Shloka :   66

चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi |pramādāt tata ācamya japaṃ kuryāt samāhitaḥ || 34.67

Adhyaya:   34

Shloka :   67

तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८
tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ |ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ || 34.68

Adhyaya:   34

Shloka :   68

भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि।कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् व्रतम् ॥ ३४.६९
bhuñjānasya tu viprasya kadācit saṃspṛśet yadi|kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād vratam || 34.69

Adhyaya:   34

Shloka :   69

चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye |spṛṣṭvā'bhyaktastvasaṃspṛśyamahorātreṇa śuddhyati || 34.70

Adhyaya:   34

Shloka :   70

सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ |palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ || 34.71

Adhyaya:   34

Shloka :   71

ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet |nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet || 34.72

Adhyaya:   34

Shloka :   72

स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam |snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ || 34.73

Adhyaya:   34

Shloka :   73

अनिर्वर्त्य महायज्ञान् यो भुङ्‌क्ते तु द्विजोत्तमः ।अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४
anirvartya mahāyajñān yo bhuṅ‌kte tu dvijottamaḥ |anāturaḥ sati dhane kṛcchrārddhena sa śuddhyati || 34.74

Adhyaya:   34

Shloka :   74

आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi |ṛtau na gacched bhāryāṃ vā so'pi kṛcchrārddhamācaret || 34.75

Adhyaya:   34

Shloka :   75

विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६
vinā'dbhirapsu nāpyārttaḥ śarīraṃ sanniveśya ca |sacailo jalamāplutya gāmālabhya viśuddhyati || 34.76

Adhyaya:   34

Shloka :   76

बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ३४.७७
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ |gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī || 34.77

Adhyaya:   34

Shloka :   77

अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ |gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca || 34.78

Adhyaya:   34

Shloka :   78

कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam |sacaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam || 34.79

Adhyaya:   34

Shloka :   79

पङ्‌क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम् ॥ ३४.८०
paṅ‌ktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati |chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam || 34.80

Adhyaya:   34

Shloka :   80

ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā |mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati || 34.81

Adhyaya:   34

Shloka :   81

कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ३४.८२
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram |kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī || 34.82

Adhyaya:   34

Shloka :   82

हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३
huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ |snātvā'naśnannahaḥ śeṣaṃ praṇipatya prasādayet || 34.83

Adhyaya:   34

Shloka :   83

ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā |vivāde vāpi nirjitya praṇipatya prasādayet || 34.84

Adhyaya:   34

Shloka :   84

अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५
avagūrya caret kṛcchramatikṛcchraṃ nipātane |kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam || 34.85

Adhyaya:   34

Shloka :   85

गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam |ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye || 34.86

Adhyaya:   34

Shloka :   86

देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७
devarṣīṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte |ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam || 34.87

Adhyaya:   34

Shloka :   87

देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ |chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā || 34.88

Adhyaya:   34

Shloka :   88

देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ |śiśnasyotkarttanaṃ kṛtvā cāndrāyaṇamathācaret || 34.89

Adhyaya:   34

Shloka :   89

देवतानामृषीणां च देवानां चैव कुत्सनम् ।कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०
devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam |kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ || 34.90

Adhyaya:   34

Shloka :   90

तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet |dṛṣṭvā vīkṣeta bhāsvantaṃ smṛtvā viśeśvaraṃ smaret || 34.91

Adhyaya:   34

Shloka :   91

यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati |na tasya niṣkṛtiḥ śakyā karttuṃ varṣaśatairapi || 34.92

Adhyaya:   34

Shloka :   92

चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रक् ।प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ३४.९३
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrak |prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate || 34.93

Adhyaya:   34

Shloka :   93

सर्वस्वदानं विधिवत् सर्वपापविशोधन।चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४
sarvasvadānaṃ vidhivat sarvapāpaviśodhana|cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam || 34.94

Adhyaya:   34

Shloka :   94

पुण्यक्षेत्राभिगमनं सर्वपापविनाशन ।अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ।३४.९५
puṇyakṣetrābhigamanaṃ sarvapāpavināśana |amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam |34.95

Adhyaya:   34

Shloka :   95

ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६
brāhmaṇān pūjayitvā tu sarvapāpaiḥ pramucyate || 34.96

Adhyaya:   34

Shloka :   96

कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm |saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate || 34.97

Adhyaya:   34

Shloka :   97

त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam |dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ || 34.98

Adhyaya:   34

Shloka :   98

उपोषितश्चतुर्दश्यां कृष्णपक्षे समाह४४तः ।यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāha44taḥ |yamāya dharmarājāya mṛtyave cāntakāya ca || 34.99

Adhyaya:   34

Shloka :   99

वैवस्वताय कालाय सर्वप्रहरणाय च ।प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ।३४.१००
vaivasvatāya kālāya sarvapraharaṇāya ca |pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn |34.100

Adhyaya:   34

Shloka :   100

स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ।३४.१०१
snātvā dadyācca pūrvāhṇe mucyate sarvapātakaiḥ |brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam |34.101

Adhyaya:   34

Shloka :   101

व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ।३४.१०२
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ |amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham |34.102

Adhyaya:   34

Shloka :   102

ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः।षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।३४.१०३
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ|ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ |34.103

Adhyaya:   34

Shloka :   103

सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ।भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ।३४.१०४
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ |bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam |34.104

Adhyaya:   34

Shloka :   104

पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।३४.१०५
pūjayet saptajanmotthairmucyate pātakairnaraḥ ||ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam |34.105

Adhyaya:   34

Shloka :   105

द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ३४४.१०६
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate |tapo japastīrthasevā devabrāhmaṇapūjanam 344.106

Adhyaya:   34

Shloka :   106

ग्रहणादिषु कालेषु महापातकशोधनम् ।यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ।३४.१०७
grahaṇādiṣu kāleṣu mahāpātakaśodhanam |yaḥ sarvapāpayukto'pi puṇyatīrtheṣu mānavaḥ |34.107

Adhyaya:   34

Shloka :   107

नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।३४.१०८
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ |brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam |34.108

Adhyaya:   34

Shloka :   108

भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ।३४.१०९
bharttāramuddharennārī praviṣṭā saha pāvakam |etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ |34.109

Adhyaya:   34

Shloka :   109

सर्वपापसमुद्‌भूतौ नात्र कार्या विचारणा ।पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०
sarvapāpasamud‌bhūtau nātra kāryā vicāraṇā |pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā |na tasyā vidyate pāpamiha loke paratra ca || 34.110

Adhyaya:   34

Shloka :   110

पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११
pativratā dharmaratā bhadrāṇyeva sabhet sadā |nāsyāḥ parābhavaṃ karttuṃ śaknotīha janaḥ kvacit || 34.111

Adhyaya:   34

Shloka :   111

यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२
yathā rāmasya subhagā sītā trailokyaviśrutā |patnī dāśaratherdevī vijigye rākṣaseśvaram || 34.112

Adhyaya:   34

Shloka :   112

रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ |sītāṃ viśālanayanāṃ cakame kālacoditaḥ || 34.113

Adhyaya:   34

Shloka :   113

गृहीत्वा मायया वेषं चरन्तीं विजने वने ।समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane |samāharttuṃ matiṃ cakre tāpasaḥ kila kāminīm || 34.114

Adhyaya:   34

Shloka :   114

विज्ञाय सा च तद्‌भावं स्मृत्वा दाशरथिं पतिम् ।जगाम शरणं वह्निमावसथ्यं शुचिस्मितः ॥ ३४.११५
vijñāya sā ca tad‌bhāvaṃ smṛtvā dāśarathiṃ patim |jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitaḥ || 34.115

Adhyaya:   34

Shloka :   115

उपतस्थे महायोगं सर्वदोषविनाशनम् ।कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ ३४.११६
upatasthe mahāyogaṃ sarvadoṣavināśanam |kṛtāñjalī rāmapatnī sākṣāt patimivācyutam || 34.116

Adhyaya:   34

Shloka :   116

नमस्यामि महायोगं कृतान्तं गहनं परम् ।दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param |dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam || 34.117

Adhyaya:   34

Shloka :   117

नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।योगनं कृत्तिवसनं भूतेशम् परमम्पदम्॥३४.११८
namasye pāvakaṃ devaṃ śāśvataṃ viśvatomukham |yoganaṃ kṛttivasanaṃ bhūteśam paramampadam||34.118

Adhyaya:   34

Shloka :   118

आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम्।तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam|taṃ prapadye jaganmūrttiṃ prabhavaṃ sarvatejasām |mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam || 34.119

Adhyaya:   34

Shloka :   119

प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam |kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam || 34.120

Adhyaya:   34

Shloka :   120

प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१
prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam |hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam || 34.121

Adhyaya:   34

Shloka :   121

वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२
vaiśvānaraṃ prapadye'haṃ sarvabhūteṣvavasthitam |havyakavyavahaṃ devaṃ prapadye vahnimīśvaram || 34.122

Adhyaya:   34

Shloka :   122

प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवं ।भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ śivaṃ |bhārgavāgniparaṃ jyotiḥ rakṣa māṃ havyavāhana || 34.123

Adhyaya:   34

Shloka :   123

इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī |dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā || 34.124

Adhyaya:   34

Shloka :   124

अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५
athāvasathyād bhagavān havyavāho maheśvaraḥ |āvirāsīt sudīptātmā tejasā nirdahanniva || 34.125

Adhyaya:   34

Shloka :   125

सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६
sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā |sītāmādāya dharmiṣṭhāṃ pāvako'ntaradhīyata || 34.126

Adhyaya:   34

Shloka :   126

तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ |samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām || 34.127

Adhyaya:   34

Shloka :   127

कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८
kṛtvā'tha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ |samādāyābhavat sītāṃ śaṅkākulitamānasaḥ || 34.128

Adhyaya:   34

Shloka :   128

सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९
sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ |viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām || 34.129

Adhyaya:   34

Shloka :   129

दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ |rāmāyādarśayat sītāṃ pāvako'bhūt surapriyaḥ || 34.130

Adhyaya:   34

Shloka :   130

प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१
pragṛhya bharttuścaraṇau karābhyāṃ sā sumadhyamā |cakāra praṇatiṃ bhūmau rāmāya janakātmajā || 34.131

Adhyaya:   34

Shloka :   131

दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ |nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ || 34.132

Adhyaya:   34

Shloka :   132

उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३
uvāca vahnirbhagavān kimeṣā varavarṇinī |dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā || 34.133

Adhyaya:   34

Shloka :   133

तमाह देवो लोकानां दाहको हव्यवाहनः ।यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४
tamāha devo lokānāṃ dāhako havyavāhanaḥ |yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau || 34.134

Adhyaya:   34

Shloka :   134

इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५
iyaṃ sā mithileśena pārvatīṃ rudravallabhām |ārādhya labdhvā tapasā devyāścātyantavallabhā || 34.135

Adhyaya:   34

Shloka :   135

भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६
bharttuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā |bhavānīpārśvamānītā mayā rāvaṇakāmitā || 34.136

Adhyaya:   34

Shloka :   136

या नीता राक्षसेशेन सीता भगवताहृता ।मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७
yā nītā rākṣaseśena sītā bhagavatāhṛtā |mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā || 34.137

Adhyaya:   34

Shloka :   137

तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।मयोपसंहृता चैव हतो लोकविनाशनम् ॥ ३४.१३८
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ |mayopasaṃhṛtā caiva hato lokavināśanam || 34.138

Adhyaya:   34

Shloka :   138

गृहाण विमलामेनां जानकीं वचनान्मम ।पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९
gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama |paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam || 34.139

Adhyaya:   34

Shloka :   139

इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०
ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ |mānito rāghaveṇāgnirbhūtaiścāntaradhīyata || 34.140

Adhyaya:   34

Shloka :   140

एतत् पतिव्रतानां वैं माहात्म्यं कथितं मया ।स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१
etat pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā |strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam || 34.141

Adhyaya:   34

Shloka :   141

अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२
aśeṣapāpayuktastu puruṣo'pi susaṃyataḥ |svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt || 34.142

Adhyaya:   34

Shloka :   142

पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ |mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ || 34.143

Adhyaya:   34

Shloka :   143

व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā |maheśārādhanārthāya jñānayogaṃ ca śāśvatam || 34.144

Adhyaya:   34

Shloka :   144

योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५
yo'nena vidhinā yukto jñānayogaṃ samācaret |sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi || 34.145

Adhyaya:   34

Shloka :   145

स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram |na tasmādadhiko loke sa yogī paramo mataḥ || 34.146

Adhyaya:   34

Shloka :   146

य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७
ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ |sa yogayukto'pi munirnātyarthaṃ bhagavatpriyaḥ || 34.147

Adhyaya:   34

Shloka :   147

तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ |dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai || 34.148

Adhyaya:   34

Shloka :   148

यः पठेद् भवतां नित्यं संवादं मम चैव हि ।सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi |sarvapāpavinirmukto gaccheta paramāṃ gatim || 34.149

Adhyaya:   34

Shloka :   149

श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau |paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ || 34.150

Adhyaya:   34

Shloka :   150

योऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१
yo'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn |sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram || 34.151

Adhyaya:   34

Shloka :   151

एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ |samāśvāsya munīn sūtaṃ jagāma ca yathāgatam || 34.152

Adhyaya:   34

Shloka :   152

इती श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः ॥ ३४ ॥
itī śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo'dhyāyaḥ || 34 ||

Adhyaya:   34

Shloka :   153

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In