| |
|

This overlay will guide you through the buttons:

व्यास उवाच ।
मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च ।वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ ३४.१
manuṣyāṇāṃ tu haraṇaṃ kṛtvā strīṇāṃ gṛhasya ca .vāpīkūpajalānāṃ ca śudhyeccāndrāyaṇena tu .. 34.1
द्रव्याणामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ।चरेत् सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ ३४.२
dravyāṇāmalpasārāṇāṃ steyaṃ kṛtvā'nyaveśmanaḥ .caret sāṃtapanaṃ kṛcchraṃ tanniryātyātmaśuddhaye .. 34.2
धान्यान्नधनचौर्यं तु कृत्वा कामाद् द्विजोत्तमः ।स्वजातीयगृहादेव कृच्छ्रार्द्धेन विशुद्ध्यति ॥ ३४.३
dhānyānnadhanacauryaṃ tu kṛtvā kāmād dvijottamaḥ .svajātīyagṛhādeva kṛcchrārddhena viśuddhyati .. 34.3
भक्ष्यभोज्योपहरणे यानशय्यासनस्य च ।पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ ३४.४
bhakṣyabhojyopaharaṇe yānaśayyāsanasya ca .puṣpamūlaphalānāṃ ca pañcagavyaṃ viśodhanam .. 34.4
तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च ।चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ ३४.५
tṛṇakāṣṭhadrumāṇāṃ ca śuṣkānnasya guḍasya ca .cailacarmāmiṣāṇāṃ ca trirātraṃ syādabhojanam .. 34.5
मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च ।अयः स्कांतोपलानां च द्वादशाहं काणाशनम् ॥ ३४.६
maṇimuktāpravālānāṃ tāmrasya rajatasya ca .ayaḥ skāṃtopalānāṃ ca dvādaśāhaṃ kāṇāśanam .. 34.6
कार्पासकीटजोर्णानां द्विशफैकशफस्य च ।पुष्पगन्धौषधीनां च पिबेच्चैव त्र्यहं पयः ॥ ३४.७
kārpāsakīṭajorṇānāṃ dviśaphaikaśaphasya ca .puṣpagandhauṣadhīnāṃ ca pibeccaiva tryahaṃ payaḥ .. 34.7
नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् ।काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च ।३४.८
naramāṃsāśanaṃ kṛtvā cāndrāyaṇamathācaret .kākaṃ caiva tathā śvānaṃ jagdhvā hastinameva ca .34.8
वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ।क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च ।३४.९
varāhaṃ kukkuṭaṃ cātha taptakṛcchreṇa śudhyati .kravyādānāṃ ca māṃsāni purīṣaṃ mūtrameva ca .34.9
गोगोमायुकपीनां च तदेव व्रतमाचरेत् ।शिशुमारं तथाचाषं मत्यमांसं तथैव च॥३४.१०
gogomāyukapīnāṃ ca tadeva vratamācaret .śiśumāraṃ tathācāṣaṃ matyamāṃsaṃ tathaiva ca..34.10
उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद् घृतम् ।नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् ।३४.११
upoṣya dvādaśāhaṃ tu kūṣmāṇḍairjuhuyād ghṛtam .nakulolūkamārjāraṃ jagdhvā sāṃtapanaṃ caret .34.11
श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति ।व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ ३४.१२
śvāpadoṣṭrakharāñjagdhvā taptakṛcchreṇa śuddhyati .vratavaccaiva saṃskāraṃ pūrveṇa vidhinaiva tu .. 34.12
बकं चैव बलाकाञ्च हंसं कारण्डवं तथा ।चक्रवाकपलं जग्घ्वा द्वादशाहमभोजनम् ॥ ३४.१३
bakaṃ caiva balākāñca haṃsaṃ kāraṇḍavaṃ tathā .cakravākapalaṃ jagghvā dvādaśāhamabhojanam .. 34.13
कपोतं टिट्टिभाञ्चैव शुकं सारसमेव च ।उलूकं जालपादं च जग्ध्वाऽप्येतद् व्रतं चरेत् ॥ ३४.१४
kapotaṃ ṭiṭṭibhāñcaiva śukaṃ sārasameva ca .ulūkaṃ jālapādaṃ ca jagdhvā'pyetad vrataṃ caret .. 34.14
शिशुमारं तथा चाषं मत्स्यमांसं तथैव च ।जग्ध्वा चैव कटाहारमेतदेव चरेद् व्रतम् ॥ ३४.१५
śiśumāraṃ tathā cāṣaṃ matsyamāṃsaṃ tathaiva ca .jagdhvā caiva kaṭāhārametadeva cared vratam .. 34.15
कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा ।गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ ३४.१६
kokilaṃ caiva matsyāṃśca maṇḍukaṃ bhujagaṃ tathā .gomūtrayāvakāhāro māsenaikena śuddhyati .. 34.16
जलेचरांश्च जलजान् प्रणुदानथविष्किरान् ।रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ ३४.१७
jalecarāṃśca jalajān praṇudānathaviṣkirān .raktapādāṃstathā jagdhvā saptāhaṃ caitadācaret .. 34.17
शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् ।भुक्त्वा मासं चरेदेतत् तत्पापस्यापनुत्तये ॥ ३४.१८
śuno māṃsaṃ śuṣkamāṃsamātmārthaṃ ca tathā kṛtam .bhuktvā māsaṃ caredetat tatpāpasyāpanuttaye .. 34.18
वृन्ताकं भुस्तृणं शिग्रुं कुभाण्डं करकं तथा ।प्राजापत्यं चरेज्जग्ध्वा खड्गं कुम्भीकमेव च ॥ ३४.१९
vṛntākaṃ bhustṛṇaṃ śigruṃ kubhāṇḍaṃ karakaṃ tathā .prājāpatyaṃ carejjagdhvā khaḍgaṃ kumbhīkameva ca .. 34.19
पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् ।नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ ३४.२०
palāṇḍuṃ laśunaṃ caiva bhuktvā cāndrāyaṇaṃ caret .nālikāṃ taṇḍulīyaṃ ca prājāpatyena śuddhyati .. 34.20
अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति ।प्राजापत्येन शुद्धिः स्यात् कुसुम्भस्य च भक्षणे ॥ ३४.२१
aśmāntakaṃ tathā potaṃ taptakṛcchreṇa śuddhyati .prājāpatyena śuddhiḥ syāt kusumbhasya ca bhakṣaṇe .. 34.21
अलाबु किंशुकं चैव भुक्त्वा चैतद् व्रतं चरेत् ।उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥वृथा कृसरसंयावं पायसापूपसंकुलम् ।भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः ।गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च ।संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ।एतेषां च विकाराणि पीत्वा मोहेन वा पुनः।३४.२२
alābu kiṃśukaṃ caiva bhuktvā caitad vrataṃ caret .udumbaraṃ ca kāmena taptakṛcchreṇa śuddhyati ..vṛthā kṛsarasaṃyāvaṃ pāyasāpūpasaṃkulam .bhuktvā caivaṃ vidhaṃ tvannaṃ trirātreṇa viśuddhyati ..pītvā kṣīrāṇyapeyāni brahmacārī samāhitaḥ .gomūtrayāvakāhāro māsenaikena śuddhyati ..anirdaśāhaṃ gokṣīraṃ māhiṣaṃ cājameva ca .saṃdhinyāśca vivatsāyāḥ piban kṣīramidaṃ caret .eteṣāṃ ca vikārāṇi pītvā mohena vā punaḥ.34.22
गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ।भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा ।३४.२३
gomūtrayāvakāhāraḥ saptarātreṇa śuddhyati .bhuktvā caiva navaśrāddhe mṛtake sūtake tathā .34.23
चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ।यस्याग्नौ हूयते नित्यमन्नस्याग्रं न दीयते ।३४.२४
cāndrāyaṇena śuddhyeta brāhmaṇastu samāhitaḥ .yasyāgnau hūyate nityamannasyāgraṃ na dīyate .34.24
चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः ।अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् ।३४.२५
cāndrāyaṇaṃ caret samyak tasyānnaprāśane dvijaḥ .abhojyānāṃ tu sarveṣāṃ bhuktvā cānnamupaskṛtam .34.25
अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् ।३४.२६
antāvasāyināṃ caiva taptakṛcchreṇa śuddhyati ..cāṇḍālānnaṃ dvijo bhuktvā samyak cāndrāyaṇaṃ caret .34.26
बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ।असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् ।३४.२७
buddhipūrvaṃ tu kṛcchrābdaṃ punaḥ saṃskārameva ca .asurāmadyapānena kuryāccāndrāyaṇavratam .34.27
अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ।विण्मूत्रप्राशनं कृत्वा रेतसश्चैतदाचरेत् ।३४.२८
abhojyānnaṃ tu bhuktvā ca prājāpatyena śuddhyati .viṇmūtraprāśanaṃ kṛtvā retasaścaitadācaret .34.28
अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ।विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः ।३४.२९
anādiṣṭeṣu caikāhaṃ sarvatra tu yathārthataḥ .viḍvarāhakharoṣṭrāṇāṃ gomāyoḥ kapikākayoḥ .34.29
प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ।अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च ।३४.३०
prāśya mūtrapurīṣāṇi dvijaścāndrāyaṇaṃ caret .ajñānāt prāśya viṇmūtraṃ surāsaṃspṛṣṭameva ca .34.30
पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ।क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् ।३४.३१
punaḥ saṃskāramarhanti trayo varṇā dvijātayaḥ .kravyādāṃ pakṣiṇāṃ caiva prāśya mūtrapurīṣakam .34.31
महासांतपनं मोहात् तथा कुर्याद् द्विजोत्तमः ।भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ ३४.३२
mahāsāṃtapanaṃ mohāt tathā kuryād dvijottamaḥ .bhāsamaṇḍūkakurare viṣkire kṛcchramācaret .. 34.32
प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने ।क्षत्रिये तप्तकृच्छ्रं स्याद् वैश्ये चैवातिकृच्छ्रकम् ।३४.३३
prājāpatyena śuddhyeta brāhāmaṇocchiṣṭabhojane .kṣatriye taptakṛcchraṃ syād vaiśye caivātikṛcchrakam .34.33
शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ।सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् ।३४.३४
śūdrocchiṣṭaṃ dvijo bhuktvā kuryāccāndrāyaṇavratam .surābhāṇḍodare vāri pītvā cāndrāyaṇaṃ caret .34.34
समुच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति ।गोमूत्रयावकाहारः पीतशेषं च वा गवाम् ॥ ३४.३५
samucchiṣṭaṃ dvijo bhuktvā trirātreṇa viśuddhyati .gomūtrayāvakāhāraḥ pītaśeṣaṃ ca vā gavām .. 34.35
अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद् यदा ।तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ ३४.३६
apo mūtrapurīṣādyairdūṣitāḥ prāśayed yadā .tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam .. 34.36
चाण्डालकूपभाण्डेषु यदि ज्ञानात् पिबेज्जलम् ।चरेत् सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ ३४.३७
cāṇḍālakūpabhāṇḍeṣu yadi jñānāt pibejjalam .caret sāṃtapanaṃ kṛcchraṃ brāhmaṇaḥ pāpaśodhanam .. 34.37
चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः ।त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ ३४.३८
cāṇḍālena tu saṃspṛṣṭaṃ pītvā vāri dvijottamaḥ .trirātreṇa viśuddhyeta pañcagavyena caiva hi .. 34.38
महापातकिसंस्पर्शे भुक्त्वा स्नात्वा द्विजो यदि ।बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ ३४.३९
mahāpātakisaṃsparśe bhuktvā snātvā dvijo yadi .buddhipūrvaṃ tu mūḍhātmā taptakṛcchraṃ samācaret .. 34.39
स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् ।प्रमादाद् भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ ३४.४०
spṛṣṭvā mahāpātakinaṃ cāṇḍālaṃ vā rajasvalām .pramādād bhojanaṃ kṛtvā trirātreṇa viśuddhyati .. 34.40
स्नानार्हो यदि भुञ्जीत अहोरात्रेण शुद्ध्यति ।बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ ३४.४१
snānārho yadi bhuñjīta ahorātreṇa śuddhyati .buddhipūrvaṃ tu kṛcchreṇa bhagavānāha padmajaḥ .. 34.41
शुष्कपर्युषितादीनि गवादिप्रतिदूषिताः ।भुक्त्वोपवासं कुर्वीत कृच्छ्रपादमथापि वा ॥ ३४.४२
śuṣkaparyuṣitādīni gavādipratidūṣitāḥ .bhuktvopavāsaṃ kurvīta kṛcchrapādamathāpi vā .. 34.42
संवत्सरान्ते कृच्छ्रं तु चरेद् विप्रः पुनः पुनः ।अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ ३४.४३
saṃvatsarānte kṛcchraṃ tu cared vipraḥ punaḥ punaḥ .ajñātabhuktaśuddhyarthaṃ jñātasya tu viśeṣataḥ .. 34.43
व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च ।अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ ३४.४४
vrātyānāṃ yajanaṃ kṛtvā pareṣāmantyakarma ca .abhicāramahīnaṃ ca tribhiḥ kṛcchrairviśuddhyati .. 34.44
ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः ।गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ ३४.४५
brāhmaṇādihatānāṃ tu kṛtvā dāhādikāḥ kriyāḥ .gomūtrayāvakāhāraḥ prājāpatyena śuddhyati .. 34.45
तैलाभ्यक्तोऽथवा कुर्याद् यदि मूत्रपुरीषके ।अहोरात्रेण शुद्ध्येत श्मश्रुकर्माणि मैथुने ॥ ३४.४६
tailābhyakto'thavā kuryād yadi mūtrapurīṣake .ahorātreṇa śuddhyeta śmaśrukarmāṇi maithune .. 34.46
एकाहेन विहायाग्निं परिहार्य द्विजोत्तमः ।त्रिरात्रेण विशद्ध्येत त्रिरात्रात् षडहं पुनः ॥ ३४.४७
ekāhena vihāyāgniṃ parihārya dvijottamaḥ .trirātreṇa viśaddhyeta trirātrāt ṣaḍahaṃ punaḥ .. 34.47
दशाहं द्वादशाहं वा परिहार्य प्रमादतः ।कृच्छ्रं चान्द्रायणं कुर्यात् तत्पापस्यापनुत्तये ॥ ३४.४८
daśāhaṃ dvādaśāhaṃ vā parihārya pramādataḥ .kṛcchraṃ cāndrāyaṇaṃ kuryāt tatpāpasyāpanuttaye .. 34.48
पतिताद् द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति ।चरेत् सांतपनं कृच्छ्रमित्याह भगवान् मनुः ॥ ३४.४९
patitād dravyamādāya tadutsargeṇa śuddhyati .caret sāṃtapanaṃ kṛcchramityāha bhagavān manuḥ .. 34.49
अनाशकान्निवृत्तास्तु प्रव्रज्यावसितास्तथा ।चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ ३४.५०
anāśakānnivṛttāstu pravrajyāvasitāstathā .careyustrīṇi kṛcchrāṇi trīṇi cāndrāyaṇāni ca .. 34.50
पुनश्च जातकर्मादिसंस्कारैः संस्कृता द्विजाः ।शुद्ध्येयुस्तद् व्रतं सम्यक् चरेयुर्धर्मवर्द्धनाः ॥ ३४.५१
punaśca jātakarmādisaṃskāraiḥ saṃskṛtā dvijāḥ .śuddhyeyustad vrataṃ samyak careyurdharmavarddhanāḥ .. 34.51
अनुपासितसंध्यस्तु तदहर्यावके वसेत् ।अनश्नन् संयतमना रात्रौ चेद् रात्रिमेव हि ॥ ३४.५२
anupāsitasaṃdhyastu tadaharyāvake vaset .anaśnan saṃyatamanā rātrau ced rātrimeva hi .. 34.52
अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः ।गायत्र्यष्टसहस्रस्य जप्यं कुर्याद् विशुद्धये ॥ ३४.५३
akṛtvā samidādhānaṃ śuciḥ snātvā samāhitaḥ .gāyatryaṣṭasahasrasya japyaṃ kuryād viśuddhaye .. 34.53
उपवासी चरेत् संध्यां गृहस्थोऽपि प्रमादतः ।स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ ३४.५४
upavāsī caret saṃdhyāṃ gṛhastho'pi pramādataḥ .snātvā viśuddhyate sadyaḥ pariśrāntastu saṃyamāt .. 34.54
वेदोदितानि नित्यानि कर्माणि च विलोप्य तु ।स्नातकव्रतलोपं तु कृत्वा चोपवसेद् दिनम् ॥ ३४.५५
vedoditāni nityāni karmāṇi ca vilopya tu .snātakavratalopaṃ tu kṛtvā copavased dinam .. 34.55
संवत्सरं चरेत् कृच्छ्रमन्योत्सादी द्विजोत्तमः ।चान्द्रायणं चरेद् व्रात्यो गोप्रदानेन शुद्ध्यति ॥ ३४.५६
saṃvatsaraṃ caret kṛcchramanyotsādī dvijottamaḥ .cāndrāyaṇaṃ cared vrātyo gopradānena śuddhyati .. 34.56
नास्तिक्यं यदि कुर्वीत प्राजापत्यं चरेद् द्विजः ।देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ ३४.५७
nāstikyaṃ yadi kurvīta prājāpatyaṃ cared dvijaḥ .devadrohaṃ gurudrohaṃ taptakṛcchreṇa śuddhyati .. 34.57
उष्ट्रयानं समारुह्य खरयानं च कामतः ।त्रिरात्रेण विशुद्ध्येत् तु नग्नो वा प्रविशेज्जलम् ॥ ३४.५८
uṣṭrayānaṃ samāruhya kharayānaṃ ca kāmataḥ .trirātreṇa viśuddhyet tu nagno vā praviśejjalam .. 34.58
षष्ठान्नकालतामासं संहिताजप एव च ।होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ ३४.५९
ṣaṣṭhānnakālatāmāsaṃ saṃhitājapa eva ca .homāśca śākalā nityamapāṅktānāṃ viśodhanam .. 34.59
नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि ।अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ ३४.६०
nīlaṃ raktaṃ vasitvā ca brāhmaṇo vastrameva hi .ahorātroṣitaḥ snātaḥ pañcagavyena śuddhyati .. 34.60
वेदधर्मपुराणानां चण्डालस्य तु भाषणे ।चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ ३४.६१
vedadharmapurāṇānāṃ caṇḍālasya tu bhāṣaṇe .cāndrāyaṇena śuddhiḥ syānna hyanyā tasya niṣkṛtiḥ .. 34.61
उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् ।चान्द्रायणेन शुद्धिः स्यात् प्राजापत्येन वा पुनः ॥ ३४.६२
udbandhanādinihataṃ saṃspṛśya brāhmaṇaḥ kvacit .cāndrāyaṇena śuddhiḥ syāt prājāpatyena vā punaḥ .. 34.62
उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद् द्विजः ।प्रमादाद् वै जपेत् स्नात्वा गायत्र्यष्टसहस्रकम् ॥ ३४.६३
ucchiṣṭo yadyanācāntaścāṇḍālādīn spṛśed dvijaḥ .pramādād vai japet snātvā gāyatryaṣṭasahasrakam .. 34.63
द्रुपदानां शतं वापि ब्रह्मचारी समाहितः ।त्रिरात्रोपोषितः सम्यक् पञ्चगव्येन शुद्ध्यति ॥ ३४.६४
drupadānāṃ śataṃ vāpi brahmacārī samāhitaḥ .trirātropoṣitaḥ samyak pañcagavyena śuddhyati .. 34.64
चण्डालपतितादींस्तु कामाद् यः संस्पृशेद् द्विजः ।उच्छिष्टस्तत्र कुर्वीत प्राजापत्यं विशुद्धये ॥ ३४.६५
caṇḍālapatitādīṃstu kāmād yaḥ saṃspṛśed dvijaḥ .ucchiṣṭastatra kurvīta prājāpatyaṃ viśuddhaye .. 34.65
चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् ।स्पृष्ट्वा स्नायाद् विशुद्ध्यर्थं तत्स्पृष्टपतितितास्तथा ॥ ३४.६६
cāṇḍālasūtakaśavāṃstathā nārīṃ rajasvalām .spṛṣṭvā snāyād viśuddhyarthaṃ tatspṛṣṭapatititāstathā .. 34.66
चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद् यदि ।प्रमादात् तत आचम्य जपं कुर्यात् समाहितः ॥ ३४.६७
cāṇḍālasūtakaśavaiḥ saṃspṛṣṭaṃ saṃspṛśed yadi .pramādāt tata ācamya japaṃ kuryāt samāhitaḥ .. 34.67
तत् स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः ।आचमेत् तद् विशुद्ध्यर्थं प्राह देवः पितामहः ॥ ३४.६८
tat spṛṣṭasparśinaṃ spṛṣṭvā buddhipūrvaṃ dvijottamaḥ .ācamet tad viśuddhyarthaṃ prāha devaḥ pitāmahaḥ .. 34.68
भुञ्जानस्य तु विप्रस्य कदाचित् संस्पृशेत् यदि।कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद् व्रतम् ॥ ३४.६९
bhuñjānasya tu viprasya kadācit saṃspṛśet yadi.kṛtvā śaucaṃ tataḥ snāyādupoṣya juhuyād vratam .. 34.69
चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद् विशुद्धये ।स्पृष्ट्वाऽभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ ३४.७०
cāṇḍālāntyaśavaṃ spṛṣṭvā kṛcchraṃ kuryād viśuddhaye .spṛṣṭvā'bhyaktastvasaṃspṛśyamahorātreṇa śuddhyati .. 34.70
सुरां स्पृष्ट्वा द्विजः कुर्यात् प्राणायामत्रयं शुचिः ।पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ ३४.७१
surāṃ spṛṣṭvā dvijaḥ kuryāt prāṇāyāmatrayaṃ śuciḥ .palāṇḍuṃ laśunaṃ caiva ghṛtaṃ prāśya tataḥ śuciḥ .. 34.71
ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् ।नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ ३४.७२
brāhmaṇastu śunā daṣṭastryahaṃ sāyaṃ payaḥ pibet .nābherūrdhvaṃ tu daṣṭasya tadeva dviguṇaṃ bhavet .. 34.72
स्यादेतत् त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् ।स्नात्वा जपेद् वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ ३४.७३
syādetat triguṇaṃ bāhvormūrdhni ca syāccaturguṇam .snātvā japed vā sāvitrīṃ śvabhirdaṣṭo dvijottamaḥ .. 34.73
अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः ।अनातुरः सति धने कृच्छ्रार्द्धेन स शुद्ध्यति ॥ ३४.७४
anirvartya mahāyajñān yo bhuṅkte tu dvijottamaḥ .anāturaḥ sati dhane kṛcchrārddhena sa śuddhyati .. 34.74
आहिताग्निरुपस्थानं न कुर्याद् यस्तु पर्वणि ।ऋतौ न गच्छेद् भार्यां वा सोऽपि कृच्छ्रार्द्धमाचरेत् ॥ ३४.७५
āhitāgnirupasthānaṃ na kuryād yastu parvaṇi .ṛtau na gacched bhāryāṃ vā so'pi kṛcchrārddhamācaret .. 34.75
विनाऽद्भिरप्सु नाप्यार्त्तः शरीरं सन्निवेश्य च ।सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ ३४.७६
vinā'dbhirapsu nāpyārttaḥ śarīraṃ sanniveśya ca .sacailo jalamāplutya gāmālabhya viśuddhyati .. 34.76
बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः ।गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद् व्रती ॥ ३४.७७
buddhipūrvaṃ tvabhyudito japedantarjale dvijaḥ .gāyatryaṣṭasahasraṃ tu tryahaṃ copavased vratī .. 34.77
अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः ।गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ ३४.७८
anugamyecchayā śūdraṃ pretībhūtaṃ dvijottamaḥ .gāyatryaṣṭasahasraṃ ca japyaṃ kuryānnadīṣu ca .. 34.78
कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् ।सचैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ ३४.७९
kṛtvā tu śapathaṃ vipro viprasya vadhasaṃyutam .sacaiva yāvakānnena kuryāccāndrāyaṇaṃ vratam .. 34.79
पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति ।छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद् घृतम् ॥ ३४.८०
paṅktyāṃ viṣamadānaṃ tu kṛtvā kṛcchreṇa śuddhyati .chāyāṃ śvapākasyāruhya snātvā saṃprāśayed ghṛtam .. 34.80
ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा ।मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ ३४.८१
īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā .mānuṣaṃ cāsthi saṃspṛśya snānaṃ kṛtvā viśuddhyati .. 34.81
कृत्वा तु मिथ्याध्ययनं चरेद् भैक्षं तु वत्सरम् ।कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ ३४.८२
kṛtvā tu mithyādhyayanaṃ cared bhaikṣaṃ tu vatsaram .kṛtaghno brāhmaṇagṛhe pañca saṃvatsaraṃ vratī .. 34.82
हुंकारं ब्राह्मणस्योक्त्वा त्वंकारं च गरीयसः ।स्नात्वाऽनश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ ३४.८३
huṃkāraṃ brāhmaṇasyoktvā tvaṃkāraṃ ca garīyasaḥ .snātvā'naśnannahaḥ śeṣaṃ praṇipatya prasādayet .. 34.83
ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा ।विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ ३४.८४
tāḍayitvā tṛṇenāpi kaṇṭhaṃ baddhvāpi vāsasā .vivāde vāpi nirjitya praṇipatya prasādayet .. 34.84
अवगूर्य चरेत् कृच्छ्रमतिकृच्छ्रं निपातने ।कृच्छ्रातिकृच्छ्रौ कुर्वीत विप्रस्योत्पाद्य शोणितम् ॥ ३४.८५
avagūrya caret kṛcchramatikṛcchraṃ nipātane .kṛcchrātikṛcchrau kurvīta viprasyotpādya śoṇitam .. 34.85
गुरोराक्रोशमनृतं कृत्वा कुर्याद् विशोधनम् ।एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ ३४.८६
gurorākrośamanṛtaṃ kṛtvā kuryād viśodhanam .ekarātraṃ trirātraṃ vā tatpāpasyāpanuttaye .. 34.86
देवर्षीणामभिमुखं ष्ठीवनाक्रोशने कृते ।उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ ३४.८७
devarṣīṇāmabhimukhaṃ ṣṭhīvanākrośane kṛte .ulmukena dahejjihvāṃ dātavyaṃ ca hiraṇyakam .. 34.87
देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद् द्विजः ।छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ ३४.८८
devodyāne tu yaḥ kuryānmūtroccāraṃ sakṛd dvijaḥ .chindyācchiśnaṃ tu śuddhyarthaṃ careccāndrāyaṇaṃ tu vā .. 34.88
देवतायतने मूत्रं कृत्वा मोहाद् द्विजोत्तमः ।शिश्नस्योत्कर्त्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ ३४.८९
devatāyatane mūtraṃ kṛtvā mohād dvijottamaḥ .śiśnasyotkarttanaṃ kṛtvā cāndrāyaṇamathācaret .. 34.89
देवतानामृषीणां च देवानां चैव कुत्सनम् ।कृत्वा सम्यक् प्रकुर्वीत प्राजापत्यं द्विजोत्तमः ॥ ३४.९०
devatānāmṛṣīṇāṃ ca devānāṃ caiva kutsanam .kṛtvā samyak prakurvīta prājāpatyaṃ dvijottamaḥ .. 34.90
तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् ।दृष्ट्वा वीक्षेत भास्वन्तं स्मृत्वा विशेश्वरं स्मरेत् ॥ ३४.९१
taistu saṃbhāṣaṇaṃ kṛtvā snātvā devān samarcayet .dṛṣṭvā vīkṣeta bhāsvantaṃ smṛtvā viśeśvaraṃ smaret .. 34.91
यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति ।न तस्य निष्कृतिः शक्या कर्त्तुं वर्षशतैरपि ॥ ३४.९२
yaḥ sarvabhūtādhipatiṃ viśveśānaṃ vinindati .na tasya niṣkṛtiḥ śakyā karttuṃ varṣaśatairapi .. 34.92
चान्द्रायणं चरेत् पूर्वं कृच्छ्रं चैवातिकृच्छ्रक् ।प्रपन्नः शरणं देवं तस्मात् पापाद् विमुच्यते ॥ ३४.९३
cāndrāyaṇaṃ caret pūrvaṃ kṛcchraṃ caivātikṛcchrak .prapannaḥ śaraṇaṃ devaṃ tasmāt pāpād vimucyate .. 34.93
सर्वस्वदानं विधिवत् सर्वपापविशोधन।चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ ३४.९४
sarvasvadānaṃ vidhivat sarvapāpaviśodhana.cāndrāyaṇaṃ cavidhinā kṛcchraṃ caivātikṛcchrakam .. 34.94
पुण्यक्षेत्राभिगमनं सर्वपापविनाशन ।अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् ।३४.९५
puṇyakṣetrābhigamanaṃ sarvapāpavināśana .amāvasyāṃ tithiṃ prāpya yaḥ samārādhayecchivam .34.95
ब्राह्मणान् पूजयित्वा तु सर्वपापैः प्रमुच्यते ॥ ३४.९६
brāhmaṇān pūjayitvā tu sarvapāpaiḥ pramucyate .. 34.96
कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् ।संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ ३४.९७
kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm .saṃpūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate .. 34.97
त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् ।दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ ३४.९८
trayodaśyāṃ tathā rātrau sopahāraṃ trilocanam .dṛṣṭveśaṃ prathame yāme mucyate sarvapātakaiḥ .. 34.98
उपोषितश्चतुर्दश्यां कृष्णपक्षे समाह४४तः ।यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ ३४.९९
upoṣitaścaturdaśyāṃ kṛṣṇapakṣe samāha44taḥ .yamāya dharmarājāya mṛtyave cāntakāya ca .. 34.99
वैवस्वताय कालाय सर्वप्रहरणाय च ।प्रत्येकं तिलसंयुक्तान् दद्यात् सप्तोदकाञ्जलीन् ।३४.१००
vaivasvatāya kālāya sarvapraharaṇāya ca .pratyekaṃ tilasaṃyuktān dadyāt saptodakāñjalīn .34.100
स्नात्वा दद्याच्च पूर्वाह्णे मुच्यते सर्वपातकैः ।ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् ।३४.१०१
snātvā dadyācca pūrvāhṇe mucyate sarvapātakaiḥ .brahmacaryamadhaḥ śayyāmupavāsaṃ dvijārcanam .34.101
व्रतेष्वेतेषु कुर्वीत शान्तः संयतमानसः ।अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् ।३४.१०२
vrateṣveteṣu kurvīta śāntaḥ saṃyatamānasaḥ .amāvasyāyāṃ brahmāṇaṃ samuddiśya pitāmaham .34.102
ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः।षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः ।३४.१०३
brāhmaṇāṃstrīn samabhyarcya mucyate sarvapātakaiḥ.ṣaṣṭhyāmupoṣito devaṃ śuklapakṣe samāhitaḥ .34.103
सप्तम्यामर्चयेद् भानुं मुच्यते सर्वपातकैः ।भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् ।३४.१०४
saptamyāmarcayed bhānuṃ mucyate sarvapātakaiḥ .bharaṇyāṃ ca caturthyāṃ ca śanaiścaradine yamam .34.104
पूजयेत् सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् ।३४.१०५
pūjayet saptajanmotthairmucyate pātakairnaraḥ ..ekādaśyāṃ nirāhāraḥ samabhyarcya janārdanam .34.105
द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ।तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् ३४४.१०६
dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate .tapo japastīrthasevā devabrāhmaṇapūjanam 344.106
ग्रहणादिषु कालेषु महापातकशोधनम् ।यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः ।३४.१०७
grahaṇādiṣu kāleṣu mahāpātakaśodhanam .yaḥ sarvapāpayukto'pi puṇyatīrtheṣu mānavaḥ .34.107
नियमेन त्यजेत् प्राणान् स मुच्येत् सर्वपातकैः ।ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् ।३४.१०८
niyamena tyajet prāṇān sa mucyet sarvapātakaiḥ .brahmaghnaṃ vā kṛtaghnaṃ vā mahāpātakadūṣitam .34.108
भर्त्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ।एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः ।३४.१०९
bharttāramuddharennārī praviṣṭā saha pāvakam .etadeva paraṃ strīṇāṃ prāyaścittaṃ vidurbudhāḥ .34.109
सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ।पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका ।न तस्या विद्यते पापमिह लोके परत्र च ॥ ३४.११०
sarvapāpasamudbhūtau nātra kāryā vicāraṇā .pativratā tu yā nārī bhartṛśuśrūṣaṇotsukā .na tasyā vidyate pāpamiha loke paratra ca .. 34.110
पतिव्रता धर्मरता भद्राण्येव सभेत् सदा ।नास्याः पराभवं कर्त्तुं शक्नोतीह जनः क्वचित् ॥ ३४.१११
pativratā dharmaratā bhadrāṇyeva sabhet sadā .nāsyāḥ parābhavaṃ karttuṃ śaknotīha janaḥ kvacit .. 34.111
यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता ।पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ ३४.११२
yathā rāmasya subhagā sītā trailokyaviśrutā .patnī dāśaratherdevī vijigye rākṣaseśvaram .. 34.112
रामस्य भार्यां विमलां रावणो राक्षसेश्वरः ।सीतां विशालनयनां चकमे कालचोदितः ॥ ३४.११३
rāmasya bhāryāṃ vimalāṃ rāvaṇo rākṣaseśvaraḥ .sītāṃ viśālanayanāṃ cakame kālacoditaḥ .. 34.113
गृहीत्वा मायया वेषं चरन्तीं विजने वने ।समाहर्त्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ ३४.११४
gṛhītvā māyayā veṣaṃ carantīṃ vijane vane .samāharttuṃ matiṃ cakre tāpasaḥ kila kāminīm .. 34.114
विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् ।जगाम शरणं वह्निमावसथ्यं शुचिस्मितः ॥ ३४.११५
vijñāya sā ca tadbhāvaṃ smṛtvā dāśarathiṃ patim .jagāma śaraṇaṃ vahnimāvasathyaṃ śucismitaḥ .. 34.115
उपतस्थे महायोगं सर्वदोषविनाशनम् ।कृताञ्जली रामपत्नी साक्षात् पतिमिवाच्युतम् ॥ ३४.११६
upatasthe mahāyogaṃ sarvadoṣavināśanam .kṛtāñjalī rāmapatnī sākṣāt patimivācyutam .. 34.116
नमस्यामि महायोगं कृतान्तं गहनं परम् ।दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ ३४.११७
namasyāmi mahāyogaṃ kṛtāntaṃ gahanaṃ param .dāhakaṃ sarvabhūtānāmīśānaṃ kālarūpiṇam .. 34.117
नमस्ये पावकं देवं शाश्वतं विश्वतोमुखम् ।योगनं कृत्तिवसनं भूतेशम् परमम्पदम्॥३४.११८
namasye pāvakaṃ devaṃ śāśvataṃ viśvatomukham .yoganaṃ kṛttivasanaṃ bhūteśam paramampadam..34.118
आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम्।तं प्रपद्ये जगन्मूर्त्तिं प्रभवं सर्वतेजसाम् ।महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ ३४.११९
ātmānaṃ dīptavapuṣaṃ sarvabhūtahṛdī sthitam.taṃ prapadye jaganmūrttiṃ prabhavaṃ sarvatejasām .mahāyogeśvaraṃ vahnimādityaṃ parameṣṭhinam .. 34.119
प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् ।कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ ३४.१२०
prapadye śaraṇaṃ rudraṃ mahāgrāsaṃ triśūlinam .kālāgniṃ yogināmīśaṃ bhogamokṣaphalapradam .. 34.120
प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् ।हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ ३४.१२१
prapadye tvāṃ virūpākṣaṃ bhurbhuvaḥ svaḥ svarūpiṇam .hiraṇyamaye gṛhe guptaṃ mahāntamamitaujasam .. 34.121
वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् ।हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ ३४.१२२
vaiśvānaraṃ prapadye'haṃ sarvabhūteṣvavasthitam .havyakavyavahaṃ devaṃ prapadye vahnimīśvaram .. 34.122
प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः शिवं ।भार्गवाग्निपरं ज्योतिः रक्ष मां हव्यवाहन ॥ ३४.१२३
prapadye tatparaṃ tattvaṃ vareṇyaṃ savituḥ śivaṃ .bhārgavāgniparaṃ jyotiḥ rakṣa māṃ havyavāhana .. 34.123
इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी ।ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ ३४.१२४
iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī .dhyāyantī manasā tasthau rāmamunmīlitekṣaṇā .. 34.124
अथावसथ्याद् भगवान् हव्यवाहो महेश्वरः ।आविरासीत् सुदीप्तात्मा तेजसा निर्दहन्निव ॥ ३४.१२५
athāvasathyād bhagavān havyavāho maheśvaraḥ .āvirāsīt sudīptātmā tejasā nirdahanniva .. 34.125
सृष्ट्वा मायामयीं सीतां स रावणवधेप्सया ।सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ ३४.१२६
sṛṣṭvā māyāmayīṃ sītāṃ sa rāvaṇavadhepsayā .sītāmādāya dharmiṣṭhāṃ pāvako'ntaradhīyata .. 34.126
तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः ।समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ ३४.१२७
tāṃ dṛṣṭvā tādṛśīṃ sītāṃ rāvaṇo rākṣaseśvaraḥ .samādāya yayau laṅkāṃ sāgarāntarasaṃsthitām .. 34.127
कृत्वाऽथ रावणवधं रामो लक्ष्मणसंयुतः ।समादायाभवत् सीतां शङ्काकुलितमानसः ॥ ३४.१२८
kṛtvā'tha rāvaṇavadhaṃ rāmo lakṣmaṇasaṃyutaḥ .samādāyābhavat sītāṃ śaṅkākulitamānasaḥ .. 34.128
सा प्रत्ययाय भूतानां सीता मायामयी पुनः ।विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ ३४.१२९
sā pratyayāya bhūtānāṃ sītā māyāmayī punaḥ .viveśa pāvakaṃ dīptaṃ dadāha jvalano'pi tām .. 34.129
दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः ।रामायादर्शयत् सीतां पावकोऽभूत् सुरप्रियः ॥ ३४.१३०
dagdhvā māyāmayīṃ sītāṃ bhagavānugradīdhitiḥ .rāmāyādarśayat sītāṃ pāvako'bhūt surapriyaḥ .. 34.130
प्रगृह्य भर्त्तुश्चरणौ कराभ्यां सा सुमध्यमा ।चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ ३४.१३१
pragṛhya bharttuścaraṇau karābhyāṃ sā sumadhyamā .cakāra praṇatiṃ bhūmau rāmāya janakātmajā .. 34.131
दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः ।ननाम वह्निं सिरसा तोषयामास राघवः ॥ ३४.१३२
dṛṣṭvā hṛṣṭamanā rāmo vismayākulalocanaḥ .nanāma vahniṃ sirasā toṣayāmāsa rāghavaḥ .. 34.132
उवाच वह्निर्भगवान् किमेषा वरवर्णिनी ।दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ ३४.१३३
uvāca vahnirbhagavān kimeṣā varavarṇinī .dagdhā bhagavatā pūrvaṃ dṛṣṭā matpārśvamāgatā .. 34.133
तमाह देवो लोकानां दाहको हव्यवाहनः ।यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ ३४.१३४
tamāha devo lokānāṃ dāhako havyavāhanaḥ .yathāvṛttaṃ dāśarathiṃ bhūtānāmeva sannidhau .. 34.134
इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् ।आराध्य लब्ध्वा तपसा देव्याश्चात्यन्तवल्लभा ॥ ३४.१३५
iyaṃ sā mithileśena pārvatīṃ rudravallabhām .ārādhya labdhvā tapasā devyāścātyantavallabhā .. 34.135
भर्त्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता ।भवानीपार्श्वमानीता मया रावणकामिता ॥ ३४.१३६
bharttuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā .bhavānīpārśvamānītā mayā rāvaṇakāmitā .. 34.136
या नीता राक्षसेशेन सीता भगवताहृता ।मया मायामयी सृष्टा रावणस्य वधाय सा ॥ ३४.१३७
yā nītā rākṣaseśena sītā bhagavatāhṛtā .mayā māyāmayī sṛṣṭā rāvaṇasya vadhāya sā .. 34.137
तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः ।मयोपसंहृता चैव हतो लोकविनाशनम् ॥ ३४.१३८
tadarthaṃ bhavatā duṣṭo rāvaṇo rākṣaseśvaraḥ .mayopasaṃhṛtā caiva hato lokavināśanam .. 34.138
गृहाण विमलामेनां जानकीं वचनान्मम ।पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ ३४.१३९
gṛhāṇa vimalāmenāṃ jānakīṃ vacanānmama .paśya nārāyaṇaṃ devaṃ svātmānaṃ prabhavāvyayam .. 34.139
इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः ।मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ ३४.१४०
ityuktvā bhagavāṃścaṇḍo viścārcirviśvatomukhaḥ .mānito rāghaveṇāgnirbhūtaiścāntaradhīyata .. 34.140
एतत् पतिव्रतानां वैं माहात्म्यं कथितं मया ।स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ ३४.१४१
etat pativratānāṃ vaiṃ māhātmyaṃ kathitaṃ mayā .strīṇāṃ sarvāghaśamanaṃ prāyaścittamidaṃ smṛtam .. 34.141
अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः ।स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ ३४.१४२
aśeṣapāpayuktastu puruṣo'pi susaṃyataḥ .svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt .. 34.142
पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः ।मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ ३४.१४३
pṛthivyāṃ sarvatīrtheṣu snātvā puṇyeṣu vā dvijaḥ .mucyate pātakaiḥ sarvaiḥ samastairapi pūruṣaḥ .. 34.143
व्यास उवाच ।
इत्येष मानवो धर्मो युष्माकं कथितो मया ।महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ ३४.१४४
ityeṣa mānavo dharmo yuṣmākaṃ kathito mayā .maheśārādhanārthāya jñānayogaṃ ca śāśvatam .. 34.144
योऽनेन विधिना युक्तो ज्ञानयोगं समाचरेत् ।स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ ३४.१४५
yo'nena vidhinā yukto jñānayogaṃ samācaret .sa paśyati mahādevaṃ nānyaḥ kalpaśatairapi .. 34.145
स्थापयेद् यः परं धर्मं ज्ञानं तत्पारमेश्वरम् ।न तस्मादधिको लोके स योगी परमो मतः ॥ ३४.१४६
sthāpayed yaḥ paraṃ dharmaṃ jñānaṃ tatpārameśvaram .na tasmādadhiko loke sa yogī paramo mataḥ .. 34.146
य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः ।स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ ३४.१४७
ya saṃsthāpayituṃ śakto na kuryānmohito janaḥ .sa yogayukto'pi munirnātyarthaṃ bhagavatpriyaḥ .. 34.147
तस्मात् सदैव दातव्यं ब्राह्मणेषु विशेषतः ।धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ ३४.१४८
tasmāt sadaiva dātavyaṃ brāhmaṇeṣu viśeṣataḥ .dharmayukteṣu śānteṣu śraddhayā cānviteṣu vai .. 34.148
यः पठेद् भवतां नित्यं संवादं मम चैव हि ।सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ ३४.१४९
yaḥ paṭhed bhavatāṃ nityaṃ saṃvādaṃ mama caiva hi .sarvapāpavinirmukto gaccheta paramāṃ gatim .. 34.149
श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ ।पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ ३४.१५०
śrāddhe vā daivike kārye brāhmaṇānāṃ ca sannidhau .paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ .. 34.150
योऽर्थं विचार्य युक्तात्मा श्रावयेद् ब्राह्मणान् शुचीन् ।स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ ३४.१५१
yo'rthaṃ vicārya yuktātmā śrāvayed brāhmaṇān śucīn .sa doṣakañcukaṃ tyaktvā yāti devaṃ maheśvaram .. 34.151
एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः ।समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ ३४.१५२
etāvaduktvā bhagavān vyāsaḥ satyavatīsutaḥ .samāśvāsya munīn sūtaṃ jagāma ca yathāgatam .. 34.152
इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः ॥ ३४ ॥
itī śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge trayastriśo'dhyāyaḥ .. 34 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In