Kurma Purana - Adhyaya 35

Greatness of Gaya and other sacred places

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ ३५.१
tīrthāni yāni loke'smin viśrutāni māhanti ca |tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam || 35.1

Adhyaya:   35

Shloka :   1

रोमहर्षण उवा ।
श्रृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२
śrṛṇudhvaṃ kathayiṣye'haṃ tīrthāni vividhāni ca |kathitāni purāṇeṣu munibhirbrahmavādibhiḥ || 35.2

Adhyaya:   35

Shloka :   2

यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३
yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam |ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam || 35.3

Adhyaya:   35

Shloka :   3

पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४
pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ |prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam || 35.4

Adhyaya:   35

Shloka :   4

अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५
anyacca tīrthapravaraṃ kurūṇāṃ devavanditam |ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam || 35.5

Adhyaya:   35

Shloka :   5

तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६
tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ |dadāti yatkiñcidapi punātyubhayataḥ kulam || 35.6

Adhyaya:   35

Shloka :   6

गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७
gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti durllabham |kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ || 35.7

Adhyaya:   35

Shloka :   7

सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८
sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ |tāritāḥ pitarastena yāsyanti paramāṃ gatim || 35.8

Adhyaya:   35

Shloka :   8

तत्र लोकहितार्थाय रुद्रेण परमात्मना ।शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९
tatra lokahitārthāya rudreṇa paramātmanā |śilātale padaṃ nyastaṃ tatra pitṝn prasādayet || 35.9

Adhyaya:   35

Shloka :   9

गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०
gayā'bhigamanaṃ karttuṃ yaḥ śakto nābhigacchati |śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ || 35.10

Adhyaya:   35

Shloka :   10

गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।गयांयास्यतियः कश्चित् सोऽस्मान् संतारयिष्यति ॥ ३५.११
gāyanti pitaro gāthāḥ kīrttayanti maharṣayaḥ |gayāṃyāsyatiyaḥ kaścit so'smān saṃtārayiṣyati || 35.11

Adhyaya:   35

Shloka :   11

यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ ३५.१२
yadi syāt pātakopetaḥ svadharmaparivarjitaḥ |gayāṃ yāsyati vaṃśyo yaḥ so'smān saṃtārayiṣyati || 35.12

Adhyaya:   35

Shloka :   12

एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ |teṣāṃ tu samavetānāṃ yadyeko'pi gayāṃ vrajet || 35.13

Adhyaya:   35

Shloka :   13

तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४
tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ |pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ || 35.14

Adhyaya:   35

Shloka :   14

गधन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५
gadhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ |kulānyubhayataḥ sapta samuddhṛtyāpnuyuḥ param || 35.15

Adhyaya:   35

Shloka :   15

अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६
anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam |prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ || 35.16

Adhyaya:   35

Shloka :   16

तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७
tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam |kṛtvā lokamavāpnoti brahmaṇo'kṣayyamuttamam || 35.17

Adhyaya:   35

Shloka :   17

तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८
tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam |pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet || 35.18

Adhyaya:   35

Shloka :   18

सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ ३५.१९
suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam |brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam || 35.19

Adhyaya:   35

Shloka :   19

सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०
someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ |sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam || 35.20

Adhyaya:   35

Shloka :   20

तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१
tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam |tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam || 35.21

Adhyaya:   35

Shloka :   21

षण्मासनियताहारो ब्रह्मचारी समाहितः ।उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२
ṣaṇmāsaniyatāhāro brahmacārī samāhitaḥ |uṣitvā tatra viprendrā yāsyanti paramaṃ padam || 35.22

Adhyaya:   35

Shloka :   22

अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३
anyacca tīrthapravaraṃ pūrvadeśeṣu śobhanam |ekāntaṃ devadevasya gāṇapatyaphalapradam || 35.23

Adhyaya:   35

Shloka :   23

दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४
dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām |sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt || 35.24

Adhyaya:   35

Shloka :   24

महानदीजलं पुण्यं सर्वपापविनाशनम् ।ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५
mahānadījalaṃ puṇyaṃ sarvapāpavināśanam |grahaṇe samupaspṛśya mucyate sarvapātakaiḥ || 35.25

Adhyaya:   35

Shloka :   25

अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६
anyā ca virajā nāma nadī trailokyaviśrutā |tasyāṃ snātvā naro viprā brahmaloke mahīyate || 35.26

Adhyaya:   35

Shloka :   26

तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७
tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam |tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ || 35.27

Adhyaya:   35

Shloka :   27

पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८
pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ |brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt || 35.28

Adhyaya:   35

Shloka :   28

तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ ३५.२९
tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam |sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ || 35.29

Adhyaya:   35

Shloka :   29

दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०
dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam |īpsitāँllabhate kāmān rudrasya dayito bhavet || 35.30

Adhyaya:   35

Shloka :   30

उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१
uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ |mahādevaṃ arcayitvā śivasāyujyamāpnuyāt || 35.31

Adhyaya:   35

Shloka :   31

तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२
tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ |taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ || 35.32

Adhyaya:   35

Shloka :   32

अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३
anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ |saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate || 35.33

Adhyaya:   35

Shloka :   33

यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४
yatra nārāyaṇo devo rudreṇa tripurāriṇā |kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ || 35.34

Adhyaya:   35

Shloka :   34

समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५
samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam |puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ || 35.35

Adhyaya:   35

Shloka :   35

अन्यत् कोकामुखे विष्णोस्तीर्थमद्‌भुतकर्मणः ।मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६
anyat kokāmukhe viṣṇostīrthamad‌bhutakarmaṇaḥ |mṛto'tra pātakairmukto viṣṇusārūpyamāpnuyāt || 35.36

Adhyaya:   35

Shloka :   36

शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७
śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam |prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati || 35.37

Adhyaya:   35

Shloka :   37

अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८
aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam |āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam || 35.38

Adhyaya:   35

Shloka :   38

तीर्थं त्रैलोक्यविख्यातं सिद्दवासं सुशोबनम् ।तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः॥३५.३९
tīrthaṃ trailokyavikhyātaṃ siddavāsaṃ suśobanam |tatrāsti puṇyadaṃ tīrthaṃ brahmaṇaḥ parameṣṭinaḥ||35.39

Adhyaya:   35

Shloka :   39

पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ।३५.४०
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam |manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ |35.40

Adhyaya:   35

Shloka :   40

पूयते पातकैः सर्वैः शक्रेण सह मोदते ।तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।३५.४१
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate |tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ |35.41

Adhyaya:   35

Shloka :   41

उपासते सिद्धसङ्घा ब्रह्माणं पद्मसंभवम् ।तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥३५.४२
upāsate siddhasaṅghā brahmāṇaṃ padmasaṃbhavam |tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam ||35.42

Adhyaya:   35

Shloka :   42

पूजयित्वा द्विजवरं ब्रह्माणं संप्रपष्यति ।तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ।३५.४३
pūjayitvā dvijavaraṃ brahmāṇaṃ saṃprapaṣyati |tatrābhigamya deveśaṃ puruhūtamaninditam |35.43

Adhyaya:   35

Shloka :   43

सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ।३५.४४
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt |saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param |35.44

Adhyaya:   35

Shloka :   44

पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ।३५.४५
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet |yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram |35.45

Adhyaya:   35

Shloka :   45

आराधयामास शिवं तपसा गोवृषध्वजम् ।प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ।३५.४६
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam |prajajvālātha tapasā munirmaṅkaṇakastadā |35.46

Adhyaya:   35

Shloka :   46

ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ।३५.४७
nanartta harṣavegena jñātvā rudraṃ samāgatam |taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā |35.47

Adhyaya:   35

Shloka :   47

दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ।३५.४८
dṛṣṭvā'pi devamīśānaṃ nṛtyati sma punaḥ punaḥ |so'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye |35.48

Adhyaya:   35

Shloka :   48

स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ।३५.४९
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat |paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama |35.49

Adhyaya:   35

Shloka :   49

माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।यत् सगर्वं हि भवता नर्तितं मुनिपुंगव ।३५.५०
māhātmyametat tapasastvādṛśo'nyo'pi vidyate |yat sagarvaṃ hi bhavatā nartitaṃ munipuṃgava |35.50

Adhyaya:   35

Shloka :   50

न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ।३५.५१
na yuktaṃ tāpasasyaitat tvatto'pyatrādhiko hyaham |ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk |35.51

Adhyaya:   35

Shloka :   51

आस्थाय परमं भावं ननर्त्त जगतो हरः ।सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ।३५.५२
āsthāya paramaṃ bhāvaṃ nanartta jagato haraḥ |sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt |35.52

Adhyaya:   35

Shloka :   52

दंष्ट्राकरालवदनो ज्वालामाली भयंकरः।सोऽन्वपश्यदथेषस्य पार्श्वे तस्य त्रिशूलिनः ।३५.५३
daṃṣṭrākarālavadano jvālāmālī bhayaṃkaraḥ|so'nvapaśyadatheṣasya pārśve tasya triśūlinaḥ |35.53

Adhyaya:   35

Shloka :   53

विशाललोचनमेकां देवीं चारुविलासिनीम् ।सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४
viśālalocanamekāṃ devīṃ cāruvilāsinīm |sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām || 35.54

Adhyaya:   35

Shloka :   54

सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः ।३५.५५
sasmitaṃ prekṣya viśveśaṃ tiṣṭhantamamitadyutim |dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ |35.55

Adhyaya:   35

Shloka :   55

ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।३५.५६
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī |prasanno bhagavānīśastryambako bhaktavatsalaḥ |35.56

Adhyaya:   35

Shloka :   56

पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।आलिङ्‌ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ।३५.५७
pūrvaveṣaṃ sa jagrāha devī cāntarhitā'bhavat |āliṅ‌gya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ |35.57

Adhyaya:   35

Shloka :   57

न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ।३५.५८
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham |praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam |35.58

Adhyaya:   35

Shloka :   58

विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ।३५.५९
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ |namo'stu te mahādeva maheśvara namo'stu te |35.59

Adhyaya:   35

Shloka :   59

किमेतद् भगवद्‌रूपं सुघोरं विश्वतोमुखम् ।का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ।३५.६०
kimetad bhagavad‌rūpaṃ sughoraṃ viśvatomukham |kā ca sā bhagavatpārśve rājamānā vyavasthitā |35.60

Adhyaya:   35

Shloka :   60

अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ।३५.६१
antarhiteva ca sahasā sarvamicchāmi veditum |ityukte vyājahāreśastadā maṅkaṇakaṃ haraḥ |35.61

Adhyaya:   35

Shloka :   61

महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ।३५.६२
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ |ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ |35.62

Adhyaya:   35

Shloka :   62

दाहकः सर्वपापानां कालः कालकरो हरः ।मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ।३५.६३
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ |mayaiva preryate kṛtsnaṃ cetanācetanātmakam |35.63

Adhyaya:   35

Shloka :   63

सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ।३५.६४
so'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ |tasya sā paramā māyā prakṛtistriguṇātmikā |35.64

Adhyaya:   35

Shloka :   64

प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।स एष मायया विश्वं व्यामोहयति विश्ववित् ।३५.६५
procyate munirbhiśaktirjagadyoniḥ sanātanī |sa eṣa māyayā viśvaṃ vyāmohayati viśvavit |35.65

Adhyaya:   35

Shloka :   65

नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ।३५.६६
nārāyaṇaḥ paro'vyakto māyārūpa iti śrutiḥ |evametajjagat sarvaṃ sarvadā sthāpayāmyaham |35.66

Adhyaya:   35

Shloka :   66

योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः ।३५.६७
yojayāmi prakṛtyā'haṃ puruṣaṃ pañcaviṃśakam |tathā vai saṃgato devaḥ kūṭasthaḥ sarvago'malaḥ |35.67

Adhyaya:   35

Shloka :   67

सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ।३५.६८
sṛjatyaśeṣamevedaṃ svamūrtteḥ prakṛterajaḥ ||sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ |35.68

Adhyaya:   35

Shloka :   68

तवैतत् कथितं सम्यक् स्रष्ट्वृत्वं परमात्मनः ।एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ।३५.६९
tavaitat kathitaṃ samyak sraṣṭvṛtvaṃ paramātmanaḥ |eko'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ |35.69

Adhyaya:   35

Shloka :   69

समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ।३५.७०
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ |mama vai sā'parā śaktirdevī vidyeti viśrutā |35.70

Adhyaya:   35

Shloka :   70

दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ।३५.७१
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ |evametāni tattvāni pradhānapuruṣeśvarāḥ |35.71

Adhyaya:   35

Shloka :   71

विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ।३५.७२
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ |trayametadanādyantaṃ brahmaṇyeva vyavasthitam |35.72

Adhyaya:   35

Shloka :   72

तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ।३५.७३
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ |ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam |35.73

Adhyaya:   35

Shloka :   73

आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ।३५.७४
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate |evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu |35.74

Adhyaya:   35

Shloka :   74

संपूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ।एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ।३५.७५
saṃpūjyo vandanīyo'haṃ tatastaṃ paśya śāśvatam |etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ |35.75

Adhyaya:   35

Shloka :   75

तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६
tatraiva bhaktiyogena rudrāmārādhayanmuniḥ |etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam |saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ || 35.76

Adhyaya:   35

Shloka :   76

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः ॥ ३५॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo'dhyāyaḥ || 35||

Adhyaya:   35

Shloka :   77

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In