| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।
तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च ।तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ ३५.१
tīrthāni yāni loke'smin viśrutāni māhanti ca .tāni tvaṃ kathayāsmākaṃ romaharṣaṇa sāṃpratam .. 35.1
रोमहर्षण उवा ।
श्रृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च ।कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ ३५.२
śrṛṇudhvaṃ kathayiṣye'haṃ tīrthāni vividhāni ca .kathitāni purāṇeṣu munibhirbrahmavādibhiḥ .. 35.2
यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् ।एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ ३५.३
yatra snānaṃ japo homaḥ śrāddhadānādikaṃ kṛtam .ekaikaśo muniśreṣṭhāḥ punātyāsaptamaṃ kulam .. 35.3
पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः ।प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ ३५.४
pañcayojanavistīrṇaṃ brahmaṇaḥ parameṣṭhinaḥ .prayāgaṃ prathitaṃ tīrthaṃ tasya māhātmyamīritam .. 35.4
अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् ।ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ ३५.५
anyacca tīrthapravaraṃ kurūṇāṃ devavanditam .ṛṣīṇāmāśramairjuṣṭaṃ sarvapāpaviśodhanam .. 35.5
तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः ।ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ ३५.६
tatra snātvā viśuddhātmā dambhamātsaryavarjitaḥ .dadāti yatkiñcidapi punātyubhayataḥ kulam .. 35.6
गयातीर्थं परं गुह्यं पितॄणां चाति दुर्ल्लभम् ।कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ ३५.७
gayātīrthaṃ paraṃ guhyaṃ pitṝṇāṃ cāti durllabham .kṛtvā piṇḍapradānaṃ tu na bhūyo jāyate naraḥ .. 35.7
सकृद् गयाभिगमनं कृत्वा पिण्डं ददाति यः ।तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ ३५.८
sakṛd gayābhigamanaṃ kṛtvā piṇḍaṃ dadāti yaḥ .tāritāḥ pitarastena yāsyanti paramāṃ gatim .. 35.8
तत्र लोकहितार्थाय रुद्रेण परमात्मना ।शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ ३५.९
tatra lokahitārthāya rudreṇa paramātmanā .śilātale padaṃ nyastaṃ tatra pitṝn prasādayet .. 35.9
गयाऽभिगमनं कर्त्तुं यः शक्तो नाभिगच्छति ।शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ ३५.१०
gayā'bhigamanaṃ karttuṃ yaḥ śakto nābhigacchati .śocanti pitarastaṃ vai vṛthā tasya pariśramaḥ .. 35.10
गायन्ति पितरो गाथाः कीर्त्तयन्ति महर्षयः ।गयांयास्यतियः कश्चित् सोऽस्मान् संतारयिष्यति ॥ ३५.११
gāyanti pitaro gāthāḥ kīrttayanti maharṣayaḥ .gayāṃyāsyatiyaḥ kaścit so'smān saṃtārayiṣyati .. 35.11
यदि स्यात् पातकोपेतः स्वधर्मपरिवर्जितः ।गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ ३५.१२
yadi syāt pātakopetaḥ svadharmaparivarjitaḥ .gayāṃ yāsyati vaṃśyo yaḥ so'smān saṃtārayiṣyati .. 35.12
एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः ।तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ ३५.१३
eṣṭavyā bahavaḥ putrāḥ śīlavanto guṇānvitāḥ .teṣāṃ tu samavetānāṃ yadyeko'pi gayāṃ vrajet .. 35.13
तस्मात् सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः ।प्रदद्याद् विधिवत् पिण्डान् गयां गत्वा समाहितः ॥ ३५.१४
tasmāt sarvaprayatnena brāhmaṇastu viśeṣataḥ .pradadyād vidhivat piṇḍān gayāṃ gatvā samāhitaḥ .. 35.14
गधन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः ।कुलान्युभयतः सप्त समुद्धृत्याप्नुयुः परम् ॥ ३५.१५
gadhanyāstu khalu te martyā gayāyāṃ piṇḍadāyinaḥ .kulānyubhayataḥ sapta samuddhṛtyāpnuyuḥ param .. 35.15
अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् ।प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ ३५.१६
anyacca tīrthapravaraṃ siddhāvāsamudāhṛtam .prabhāsamiti vikhyātaṃ yatrāste bhagavān bhavaḥ .. 35.16
तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् ।कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ ३५.१७
tatra snānaṃ tapaḥ śrāddhaṃ brāhmaṇānāṃ ca pūjanam .kṛtvā lokamavāpnoti brahmaṇo'kṣayyamuttamam .. 35.17
तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् ।पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ ३५.१८
tīrthaṃ traiyambakaṃ nāma sarvadevanamaskṛtam .pūjayitvā tatra rudraṃ jyotiṣṭomaphalaṃ labhet .. 35.18
सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् ।ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद् ध्रुवम् ॥ ३५.१९
suvarṇākṣaṃ mahādevaṃ samabhyarcya kapardinam .brāhmaṇān pūjayitvā tu gāṇapatyaṃ labhed dhruvam .. 35.19
सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः ।सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ ३५.२०
someśvaraṃ tīrthavaraṃ rudrasya parameṣṭhinaḥ .sarvavyādhiharaṃ puṇyaṃ rudrasālokyakāraṇam .. 35.20
तीर्थानां परमं तीर्थं विजयं नाम शोभनम् ।तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ ३५.२१
tīrthānāṃ paramaṃ tīrthaṃ vijayaṃ nāma śobhanam .tatra liṅgaṃ maheśasya vijayaṃ nāma viśrutam .. 35.21
षण्मासनियताहारो ब्रह्मचारी समाहितः ।उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ ३५.२२
ṣaṇmāsaniyatāhāro brahmacārī samāhitaḥ .uṣitvā tatra viprendrā yāsyanti paramaṃ padam .. 35.22
अन्यच्च तीर्थप्रवरं पूर्वदेशेषु शोभनम् ।एकान्तं देवदेवस्य गाणपत्यफलप्रदम् ॥ ३५.२३
anyacca tīrthapravaraṃ pūrvadeśeṣu śobhanam .ekāntaṃ devadevasya gāṇapatyaphalapradam .. 35.23
दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् ।सार्वभौमो भवेद् राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ ३५.२४
dattvātra śivabhaktānāṃ kiñcicchaśvanmahīṃ śubhām .sārvabhaumo bhaved rājā mumukṣurmokṣamāpnuyāt .. 35.24
महानदीजलं पुण्यं सर्वपापविनाशनम् ।ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ ३५.२५
mahānadījalaṃ puṇyaṃ sarvapāpavināśanam .grahaṇe samupaspṛśya mucyate sarvapātakaiḥ .. 35.25
अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता ।तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ ३५.२६
anyā ca virajā nāma nadī trailokyaviśrutā .tasyāṃ snātvā naro viprā brahmaloke mahīyate .. 35.26
तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् ।तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ ३५.२७
tīrthaṃ nārāyaṇasyānyannāmnā tu puruṣottamam .tatra nārāyaṇaḥ śrīmānāste paramapūruṣaḥ .. 35.27
पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः ।ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ ३५.२८
pūjayitvā paraṃ viṣṇuṃ snātvā tatra dvijottamaḥ .brāhmaṇān pūjayitvā tu viṣṇulokamavāpnuyāt .. 35.28
तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् ।सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ ३५.२९
tīrthānāṃ paramaṃ tīrthaṃ gokarṇaṃ nāma viśrutam .sarvapāpaharaṃ śaṃbhornivāsaḥ parameṣṭhinaḥ .. 35.29
दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् ।ईप्सिताँल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ ३५.३०
dṛṣṭvā liṃṅgaṃ tu devasya gokarṇeśvaramuttamam .īpsitām̐llabhate kāmān rudrasya dayito bhavet .. 35.30
उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः ।महादेवं अर्चयित्वा शिवसायुज्यमाप्नुयात् ॥ ३५.३१
uttaraṃ cāpi gokarṇaṃ liṅgaṃ devasya śūlinaḥ .mahādevaṃ arcayitvā śivasāyujyamāpnuyāt .. 35.31
तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः ।तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ ३५.३२
tatra devo mahādevaḥ sthāṇurityabhiviśrutaḥ .taṃ dṛṣṭvā sarvapāpebhyo mucyate tatkṣaṇānnaraḥ .. 35.32
अन्यत् कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः ।संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ ३५.३३
anyat kubjāmramatulaṃ sthānaṃ viṣṇormahātmanaḥ .saṃpūjya puruṣaṃ viṣṇuṃ śvetadvīpe mahīyate .. 35.33
यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा ।कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ ३५.३४
yatra nārāyaṇo devo rudreṇa tripurāriṇā .kṛtvā yajñasya mathanaṃ dakṣasya tu visarjitaḥ .. 35.34
समन्ताद् योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् ।पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ ३५.३५
samantād yojanaṃ kṣetraṃ siddharṣigaṇavanditam .puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ .. 35.35
अन्यत् कोकामुखे विष्णोस्तीर्थमद्भुतकर्मणः ।मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ ३५.३६
anyat kokāmukhe viṣṇostīrthamadbhutakarmaṇaḥ .mṛto'tra pātakairmukto viṣṇusārūpyamāpnuyāt .. 35.36
शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् ।प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ ३५.३७
śālagrāmaṃ mahātīrthaṃ viṣṇoḥ prītivivardhanam .prāṇāṃstatra narastyaktvā hṛṣīkeṣaṃ prapaśyati .. 35.37
अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् ।आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ ३५.३८
aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam .āste hayaśirā nityaṃ tatra nārāyaṇaḥ svayam .. 35.38
तीर्थं त्रैलोक्यविख्यातं सिद्दवासं सुशोबनम् ।तत्रास्ति पुण्यदं तीर्थं ब्रह्मणः परमेष्टिनः॥३५.३९
tīrthaṃ trailokyavikhyātaṃ siddavāsaṃ suśobanam .tatrāsti puṇyadaṃ tīrthaṃ brahmaṇaḥ parameṣṭinaḥ..35.39
पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ।मनसा संस्मरेद् यस्तु पुष्करं वै द्विजोत्तमः ।३५.४०
puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam .manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ .35.40
पूयते पातकैः सर्वैः शक्रेण सह मोदते ।तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।३५.४१
pūyate pātakaiḥ sarvaiḥ śakreṇa saha modate .tatra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ .35.41
उपासते सिद्धसङ्घा ब्रह्माणं पद्मसंभवम् ।तत्र स्नात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् ॥३५.४२
upāsate siddhasaṅghā brahmāṇaṃ padmasaṃbhavam .tatra snātvā bhavecchuddho brahmāṇaṃ parameṣṭhinam ..35.42
पूजयित्वा द्विजवरं ब्रह्माणं संप्रपष्यति ।तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् ।३५.४३
pūjayitvā dvijavaraṃ brahmāṇaṃ saṃprapaṣyati .tatrābhigamya deveśaṃ puruhūtamaninditam .35.43
सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ।सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् ।३५.४४
surūpo jāyate martyaḥ sarvān kāmānavāpnuyāt .saptasārasvataṃ tīrthaṃ brahmādyaiḥ sevitaṃ param .35.44
पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ।यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् ।३५.४५
pūjayitvā tatra rudramaśvamedhaphalaṃ labhet .yatra maṅkaṇako rudraṃ prapannaḥ parameśvaram .35.45
आराधयामास शिवं तपसा गोवृषध्वजम् ।प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा ।३५.४६
ārādhayāmāsa śivaṃ tapasā govṛṣadhvajam .prajajvālātha tapasā munirmaṅkaṇakastadā .35.46
ननर्त्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ।तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया ।३५.४७
nanartta harṣavegena jñātvā rudraṃ samāgatam .taṃ prāha bhagavān rudraḥ kimarthaṃ nartitaṃ tvayā .35.47
दृष्ट्वाऽपि देवमीशानं नृत्यति स्म पुनः पुनः ।सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये ।३५.४८
dṛṣṭvā'pi devamīśānaṃ nṛtyati sma punaḥ punaḥ .so'nvīkṣya bhagavānīśaḥ sagarvaṃ garvaśāntaye .35.48
स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ।पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम ।३५.४९
svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat .paśyemaṃ maccharīrotthaṃ bhasmarāśiṃ dvijottama .35.49
माहात्म्यमेतत् तपसस्त्वादृशोऽन्योऽपि विद्यते ।यत् सगर्वं हि भवता नर्तितं मुनिपुंगव ।३५.५०
māhātmyametat tapasastvādṛśo'nyo'pi vidyate .yat sagarvaṃ hi bhavatā nartitaṃ munipuṃgava .35.50
न युक्तं तापसस्यैतत् त्वत्तोऽप्यत्राधिको ह्यहम् ।इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् ।३५.५१
na yuktaṃ tāpasasyaitat tvatto'pyatrādhiko hyaham .ityābhāṣya muniśreṣṭhaṃ sa rudraḥ kila viśvadṛk .35.51
आस्थाय परमं भावं ननर्त्त जगतो हरः ।सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् ।३५.५२
āsthāya paramaṃ bhāvaṃ nanartta jagato haraḥ .sahasraśīrṣā bhūtvā sahasrākṣaḥ sahasrapāt .35.52
दंष्ट्राकरालवदनो ज्वालामाली भयंकरः।सोऽन्वपश्यदथेषस्य पार्श्वे तस्य त्रिशूलिनः ।३५.५३
daṃṣṭrākarālavadano jvālāmālī bhayaṃkaraḥ.so'nvapaśyadatheṣasya pārśve tasya triśūlinaḥ .35.53
विशाललोचनमेकां देवीं चारुविलासिनीम् ।सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ ३५.५४
viśālalocanamekāṃ devīṃ cāruvilāsinīm .sūryāyutasamaprakhyāṃ prasannavadanāṃ śivām .. 35.54
सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तममितद्युतिम् ।दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः ।३५.५५
sasmitaṃ prekṣya viśveśaṃ tiṣṭhantamamitadyutim .dṛṣṭvā saṃtrastahṛdayo vepamāno munīśvaraḥ .35.55
ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ।प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः ।३५.५६
nanāma śirasā rudraṃ rudrādhyāyaṃ japan vaśī .prasanno bhagavānīśastryambako bhaktavatsalaḥ .35.56
पूर्ववेषं स जग्राह देवी चान्तर्हिताऽभवत् ।आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः ।३५.५७
pūrvaveṣaṃ sa jagrāha devī cāntarhitā'bhavat .āliṅgya bhaktaṃ praṇataṃ devadevaḥ svayaṃśivaḥ .35.57
न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ।प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् ।३५.५८
na bhetavyaṃ tvayā vatsa prāha kiṃ te dadāmyaham .praṇamya mūrdhnā giriśaṃ haraṃ tripurasūdanam .35.58
विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ।नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते ।३५.५९
vijñāpayāmāsa tadā hṛṣṭaḥ praṣṭumanā muniḥ .namo'stu te mahādeva maheśvara namo'stu te .35.59
किमेतद् भगवद्रूपं सुघोरं विश्वतोमुखम् ।का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता ।३५.६०
kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham .kā ca sā bhagavatpārśve rājamānā vyavasthitā .35.60
अन्तर्हितेव च सहसा सर्वमिच्छामि वेदितुम् ।इत्युक्ते व्याजहारेशस्तदा मङ्कणकं हरः ।३५.६१
antarhiteva ca sahasā sarvamicchāmi veditum .ityukte vyājahāreśastadā maṅkaṇakaṃ haraḥ .35.61
महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ।अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः ।३५.६२
maheśaḥ svātmano yogaṃ devīṃ ca tripurānalaḥ .ahaṃ sahasranayanaḥ sarvātmā sarvatomukhaḥ .35.62
दाहकः सर्वपापानां कालः कालकरो हरः ।मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् ।३५.६३
dāhakaḥ sarvapāpānāṃ kālaḥ kālakaro haraḥ .mayaiva preryate kṛtsnaṃ cetanācetanātmakam .35.63
सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ।तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका ।३५.६४
so'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ .tasya sā paramā māyā prakṛtistriguṇātmikā .35.64
प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ।स एष मायया विश्वं व्यामोहयति विश्ववित् ।३५.६५
procyate munirbhiśaktirjagadyoniḥ sanātanī .sa eṣa māyayā viśvaṃ vyāmohayati viśvavit .35.65
नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ।एवमेतज्जगत् सर्वं सर्वदा स्थापयाम्यहम् ।३५.६६
nārāyaṇaḥ paro'vyakto māyārūpa iti śrutiḥ .evametajjagat sarvaṃ sarvadā sthāpayāmyaham .35.66
योजयामि प्रकृत्याऽहं पुरुषं पञ्चविंशकम् ।तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः ।३५.६७
yojayāmi prakṛtyā'haṃ puruṣaṃ pañcaviṃśakam .tathā vai saṃgato devaḥ kūṭasthaḥ sarvago'malaḥ .35.67
सृजत्यशेषमेवेदं स्वमूर्त्तेः प्रकृतेरजः ॥स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः ।३५.६८
sṛjatyaśeṣamevedaṃ svamūrtteḥ prakṛterajaḥ ..sa devo bhagavān brahmā viśvarūpaḥ pitāmahaḥ .35.68
तवैतत् कथितं सम्यक् स्रष्ट्वृत्वं परमात्मनः ।एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद् विभुः ।३५.६९
tavaitat kathitaṃ samyak sraṣṭvṛtvaṃ paramātmanaḥ .eko'haṃ bhagavān kalo hyanādiścāntakṛd vibhuḥ .35.69
समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ।मम वै साऽपरा शक्तिर्देवी विद्येति विश्रुता ।३५.७०
samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ .mama vai sā'parā śaktirdevī vidyeti viśrutā .35.70
दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ।एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः ।३५.७१
dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ .evametāni tattvāni pradhānapuruṣeśvarāḥ .35.71
विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ।त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् ।३५.७२
viṣṇurbrahmā ca bhagavān rudraḥ kāla iti śrutiḥ .trayametadanādyantaṃ brahmaṇyeva vyavasthitam .35.72
तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ।आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् ।३५.७३
tadātmakaṃ tadavyaktaṃ tadakṣaramiti śrutiḥ .ātmānandaparaṃ tattvaṃ cinmātraṃ paramaṃ padam .35.73
आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ।एवं विज्ञाय भवता भक्तियोगाश्रयेण तु ।३५.७४
ākāśaṃ niṣkalaṃ brahma tasmādanyanna vidyate .evaṃ vijñāya bhavatā bhaktiyogāśrayeṇa tu .35.74
संपूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ।एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः ।३५.७५
saṃpūjyo vandanīyo'haṃ tatastaṃ paśya śāśvatam .etāvaduktvā bhagavāñjagāmādarśanaṃ haraḥ .35.75
तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ।एतत् पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् ।संसेव्य ब्राह्मणो विद्वान् मुच्यते सर्वपातकैः ॥ ३५.७६
tatraiva bhaktiyogena rudrāmārādhayanmuniḥ .etat pavitramatulaṃ tīrthaṃ brahmarṣisevitam .saṃsevya brāhmaṇo vidvān mucyate sarvapātakaiḥ .. 35.76
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः ॥ ३५॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcatriṃśo'dhyāyaḥ .. 35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In