Kurma Purana - Adhyaya 39

The Entry into the forest of Devadaru

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१
kathaṃ paśyema taṃ devaṃ punareva pinākinam |brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām || 39.1

Adhyaya:   39

Shloka :   1

पितामह उवाच ।
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam |talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam || 39.2

Adhyaya:   39

Shloka :   2

पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥३९.३
pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ |vaidikaireva niyamairvividhairbrahmacāriṇaḥ ||39.3

Adhyaya:   39

Shloka :   3

संस्थाप्य शांकरैर्मन्त्रैर्ऋग्यजुः सामसंभवैः ।तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४
saṃsthāpya śāṃkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ |tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam || 39.4

Adhyaya:   39

Shloka :   4

समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ |sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha || 39.5

Adhyaya:   39

Shloka :   5

ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ |yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati || 39.6

Adhyaya:   39

Shloka :   6

ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७
tataḥ praṇamya varadaṃ brahmāṇamamitaujasam |jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ || 39.7

Adhyaya:   39

Shloka :   7

आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā |ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ || 39.8

Adhyaya:   39

Shloka :   8

स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca |nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca || 39.9

Adhyaya:   39

Shloka :   9

शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।केचिदभ्रावकाशास्तु पादाङ्‌गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०
śaivālabhojanāḥ kecit kecidantarjaleśayāḥ |kecidabhrāvakāśāstu pādāṅ‌guṣṭhe hyadhiṣṭhitāḥ || 39.10

Adhyaya:   39

Shloka :   10

दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।शाकपर्णाशनः केचित् संप्रक्षाला मरीचिपाः ॥ ३९.११
danto'lūkhalinastvanye hyaśmakuṭṭāstathā pare |śākaparṇāśanaḥ kecit saṃprakṣālā marīcipāḥ || 39.11

Adhyaya:   39

Shloka :   11

वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२
vṛkṣamūlaniketāśca śilāśayyāstathā pare |kālaṃ nayanti tapasā pūjayanto maheśvaram || 39.12

Adhyaya:   39

Shloka :   12

ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३
tatasteṣāṃ prasādārthaṃ prapannārttiharo haraḥ |cakāra bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ || 39.13

Adhyaya:   39

Shloka :   13

देवः कृतयुगे ह्यस्मिन् श्रृङ्गे हिमवतः शुभे ।देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४
devaḥ kṛtayuge hyasmin śrṛṅge himavataḥ śubhe |devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ || 39.14

Adhyaya:   39

Shloka :   14

भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ |ulmukavyagrahastaśca raktapiṅgalalocanaḥ || 39.15

Adhyaya:   39

Shloka :   15

क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।क्वचिन्नृत्यति श्रृङ्गारी क्वचिद्‌रौति मुहुर्मुहुः ॥ ३९.१६
kvacicca hasate raudraṃ kvacid gāyati vismitaḥ |kvacinnṛtyati śrṛṅgārī kvacid‌rauti muhurmuhuḥ || 39.16

Adhyaya:   39

Shloka :   16

आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ ३९.१७
āśrame hyaṭate bhikṣuḥ yācate ca punaḥ punaḥ |māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ || 39.17

Adhyaya:   39

Shloka :   17

कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ ३९.१८
kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk |sā ca pūrvavad deveśī devadāruvanaṃ gatā || 39.18

Adhyaya:   39

Shloka :   18

दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९
dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam |praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram || 39.19

Adhyaya:   39

Shloka :   19

वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०
vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ |atharvaśirasā cānye rudrādyairarccayanbhavam || 39.20

Adhyaya:   39

Shloka :   20

नमो देवादिदेवाय महादेवाय ते नमः ।त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१
namo devādidevāya mahādevāya te namaḥ |tryambakāya namastubhyaṃ triśūlavaradhāriṇe || 39.21

Adhyaya:   39

Shloka :   21

नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२
namo digvāsase tubhyaṃ vikṛtāya pinākine |sarvapraṇatadevāya svayamapraṇatātmane || 39.22

Adhyaya:   39

Shloka :   22

अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३
antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca |namo'stu nṛtyaśīlāya namo bhairavarūpiṇe || 39.23

Adhyaya:   39

Shloka :   23

नरनारीशरीराय योगिनां गुरवे नमः ।नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४
naranārīśarīrāya yogināṃ gurave namaḥ |namo dāntāya śāntāya tāpasāya harāya ca || 39.24

Adhyaya:   39

Shloka :   24

विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५
vibhīṣaṇāya rudrāya namaste kṛttivāsase |namaste lelihānāya śitikaṇṭhāya te namaḥ || 39.25

Adhyaya:   39

Shloka :   25

अघोरघोररूपाय वामदेवाय वै नमः ।नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६
aghoraghorarūpāya vāmadevāya vai namaḥ |namaḥ kanakamālāya devyāḥ priyakarāya ca || 39.26

Adhyaya:   39

Shloka :   26

गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७
gaṅgāsaliladhārāya śambhave parameṣṭhine |namo yogādhipataye brahmādhipataye namaḥ || 39.27

Adhyaya:   39

Shloka :   27

प्राणाय च नमस्तुभ्यं नमो भस्मागधारिणे ।नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे। ३९.२८
prāṇāya ca namastubhyaṃ namo bhasmāgadhāriṇe |namaste havyavāhāya daṃṣṭriṇe havyaretase| 39.28

Adhyaya:   39

Shloka :   28

ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।आगतिं ते न जनीमो गतिं नैव च नैव च ।३९.२९
brahmaṇaśca śiro hartre namaste kālarūpiṇe |āgatiṃ te na janīmo gatiṃ naiva ca naiva ca |39.29

Adhyaya:   39

Shloka :   29

विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।नमः प्रमथनाथाय दात्रे च शुभसंपदाम् ।३९.३०
viśveśvara mahādeva yo'si so'si namo'stu te |namaḥ pramathanāthāya dātre ca śubhasaṃpadām |39.30

Adhyaya:   39

Shloka :   30

कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te |namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ || 39.31

Adhyaya:   39

Shloka :   31

नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।नमो भुजंगहाराय कर्णिकारप्रियाय च ।किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२
namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ |namo bhujaṃgahārāya karṇikārapriyāya ca |kirīṭine kuṇḍaline kālakālāya te namaḥ || 39.32

Adhyaya:   39

Shloka :   32

वामदेव महेशान देवदेव त्रिलोचन ।क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३
vāmadeva maheśāna devadeva trilocana |kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ || 39.33

Adhyaya:   39

Shloka :   33

चरितानि विचित्राणि गुह्यानि गहनानि च ।ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥ ३९.३४
caritāni vicitrāṇi guhyāni gahanāni ca |brahmādīnāṃ ca sarveṣāṃ durvijñeyo'si śaṃkara || 39.34

Adhyaya:   39

Shloka :   34

अज्ञानाद् यदि वा ज्ञानाद् यत्‌किंचित्कुरुते नरः ।तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५
ajñānād yadi vā jñānād yat‌kiṃcitkurute naraḥ |tatsarvaṃ bhagavānena kurute yogamāyayā || 39.35

Adhyaya:   39

Shloka :   35

एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६
evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā |ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā || 39.36

Adhyaya:   39

Shloka :   36

तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।स्वमेव परमं रूपं दर्शयामास शंकरः ॥ ३९.३७
teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ |svameva paramaṃ rūpaṃ darśayāmāsa śaṃkaraḥ || 39.37

Adhyaya:   39

Shloka :   37

तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८
taṃ te dṛṣṭvā'tha giriśaṃ devyā saha pinākinam |yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ || 39.38

Adhyaya:   39

Shloka :   38

ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९
tataste munayaḥ sarve saṃstūya ca maheśvaram |bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca || 39.39

Adhyaya:   39

Shloka :   39

गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०
gautamo'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ |marīciḥ kaśyapaścāpi saṃvarttakamahātapāḥ |praṇamya devadeveśamidaṃ vacanamabruvan || 39.40

Adhyaya:   39

Shloka :   40

कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१
kathaṃ tvāṃ devadeveśa karmayogena vā prabho |jñānena vā'tha yogena pūjayāmaḥ sadaiva hi || 39.41

Adhyaya:   39

Shloka :   41

केन वा देवमार्गेण संपूज्यो भगवानिह ।किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ ३९.४२
kena vā devamārgeṇa saṃpūjyo bhagavāniha |kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ || 39.42

Adhyaya:   39

Shloka :   42

देवदेव उवाच ।
एतद् वः संप्रवक्ष्यामि गूढं गहनमुत्तमम् ।ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३
etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam |brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ || 39.43

Adhyaya:   39

Shloka :   43

सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४
sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam |yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam || 39.44

Adhyaya:   39

Shloka :   44

न केवलेन योगेन दृश्यते पुरुषः परः ।ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५
na kevalena yogena dṛśyate puruṣaḥ paraḥ |jñānaṃ tu kevalaṃ samyagapavargaphalapradam || 39.45

Adhyaya:   39

Shloka :   45

भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६
bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye |vihāya sāṃkhyaṃ vimalamakurvata pariśramam || 39.46

Adhyaya:   39

Shloka :   46

एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।आगतोऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ ३९.४७
etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām |āgato'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam || 39.47

Adhyaya:   39

Shloka :   47

तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८
tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam |jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca || 39.48

Adhyaya:   39

Shloka :   48

एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९
ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ |ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam || 39.49

Adhyaya:   39

Shloka :   49

एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०
etadeva paraṃ jñānameṣa mokṣo'tra gīyate |etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ || 39.50

Adhyaya:   39

Shloka :   50

आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१
āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ |paśyanti māṃ mahātmāno yatayo viśvamīśvaram || 39.51

Adhyaya:   39

Shloka :   51

एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२
etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam |ahaṃ hi vedyo bhagavān mama mūrttiriyaṃ śivā || 39.52

Adhyaya:   39

Shloka :   52

बहूनि साधनानीह सिद्धये कथितानि तु ।तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥ ३९.५३
bahūni sādhanānīha siddhaye kathitāni tu |teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṃgavāḥ || 39.53

Adhyaya:   39

Shloka :   53

ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४
jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ |ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi || 39.54

Adhyaya:   39

Shloka :   54

मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५
madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ |nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram || 39.55

Adhyaya:   39

Shloka :   55

प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६
praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ |brahmacaryarato nagno vrataṃ pāśupataṃ caret || 39.56

Adhyaya:   39

Shloka :   56

निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७
nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param |guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye || 39.57

Adhyaya:   39

Shloka :   57

यद् वा कौपीनवसनः स्याद्वादिग्वसनो मुनिः ।वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८
yad vā kaupīnavasanaḥ syādvādigvasano muniḥ |vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam || 39.58

Adhyaya:   39

Shloka :   58

एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।भस्मच्छन्नैर्हि सततं निष्कामैरिति श्रुतम् ॥ ३९.५९
eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ |bhasmacchannairhi satataṃ niṣkāmairiti śrutam || 39.59

Adhyaya:   39

Shloka :   59

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०
vītarāgabhayakrodhā manmayā māmupāśritāḥ |bahavo'nena yogena pūtā madbhāvamāgatāḥ || 39.60

Adhyaya:   39

Shloka :   60

अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानितु ।वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१
anyāni caiva śāstrāṇi loke'smin mohanānitu |vedavādaviruddhāni mayaiva kathitāni tu || 39.61

Adhyaya:   39

Shloka :   61

वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२
vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam |asevyametat kathitaṃ vedabāhyaṃ tathetaram || 39.62

Adhyaya:   39

Shloka :   62

वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३
vedamurttirahaṃ viprā nānyaśāstrārthavedibhiḥ |jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam || 39.63

Adhyaya:   39

Shloka :   63

स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४
sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram |acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ || 39.64

Adhyaya:   39

Shloka :   64

मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५
mayi bhaktiśca vipulā bhavatāmastu sattamāḥ |dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ || 39.65

Adhyaya:   39

Shloka :   65

इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शंकरम् ।३९.६६
ityuktvā bhagavān somastatraivāntaradhīyata |to'pi dāruvane tasmin pūjayanti sma śaṃkaram |39.66

Adhyaya:   39

Shloka :   66

ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।३९.६७
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ |sametya te mahātmāno munayo brahmavādinaḥ |39.67

Adhyaya:   39

Shloka :   67

विचक्रिरे बहून् वादान्नध्यात्मज्ञानसमाश्रयान् ।किमस्य जगतो मूलमात्मा चास्माकमेव हि ।३९.६८
vicakrire bahūn vādānnadhyātmajñānasamāśrayān |kimasya jagato mūlamātmā cāsmākameva hi |39.68

Adhyaya:   39

Shloka :   68

कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९
ko'pi syāt sarvabhāvānāṃ heturīśvara eva ca |ityevaṃ manyamānānāṃ dhyānamārgāvalambinām |āvirāsīnmahādevī devī girivarātmajā || 39.69

Adhyaya:   39

Shloka :   69

कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०
koṭisūryapratīkāśā jvālāmālāsamāvṛtā |svabhābhirvimalābhistu pūrayantī nabhastalam || 39.70

Adhyaya:   39

Shloka :   70

तामन्वपश्यन् गिरिजाममेयांज्वालासहस्रान्तरसन्निविष्टाम् ।प्रणेमुरेतामखिलेशपत्नींजानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१
tāmanvapaśyan girijāmameyāṃjvālāsahasrāntarasanniviṣṭām |praṇemuretāmakhileśapatnīṃjānanti caitat paramasya bījam || 39.71

Adhyaya:   39

Shloka :   71

अस्माकमेषा परमेशपत्नीगतिस्तथात्मा गगनाभिधाना ।पश्यन्त्यथात्मानमिदं च कृत्स्नंतस्यामथैते मुनयश्च विप्राः ॥ ३९.७२
asmākameṣā parameśapatnīgatistathātmā gaganābhidhānā |paśyantyathātmānamidaṃ ca kṛtsnaṃtasyāmathaite munayaśca viprāḥ || 39.72

Adhyaya:   39

Shloka :   72

निरीक्षितास्ते परमेशपत्न्यातदन्तरे देवमशेषहेतुम् ।पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३
nirīkṣitāste parameśapatnyātadantare devamaśeṣahetum |paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam || 39.73

Adhyaya:   39

Shloka :   73

आलोक्य देवीमथ देवमीशंप्रणेमुरानन्दमवापुरग्र्यम् ।ज्ञानं तदीशं भगवत्प्रसादा-दाविर्बभौ जन्मविनाशहेतु ॥ ३९.७४
ālokya devīmatha devamīśaṃpraṇemurānandamavāpuragryam |jñānaṃ tadīśaṃ bhagavatprasādā-dāvirbabhau janmavināśahetu || 39.74

Adhyaya:   39

Shloka :   74

इयं हि सा जगतो योनिरेकासर्वात्मिका सर्वनियामिका च ।माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५
iyaṃ hi sā jagato yonirekāsarvātmikā sarvaniyāmikā ca |māheśvarīśaktiranādisiddhā vyomābhidhānā divi rājatīva || 39.75

Adhyaya:   39

Shloka :   75

अस्यां महत्परमेष्ठी परस्ता-न्महेश्वरः शिव एकः स रुद्रः ।चकार विश्वं परशक्तिनिष्ठंमायामथारुह्य च देवदेवः ॥ ३९.७६
asyāṃ mahatparameṣṭhī parastā-nmaheśvaraḥ śiva ekaḥ sa rudraḥ |cakāra viśvaṃ paraśaktiniṣṭhaṃmāyāmathāruhya ca devadevaḥ || 39.76

Adhyaya:   39

Shloka :   76

एको देवः सर्वभूतेषु गूढोमायी रुद्रः सकलो निष्कलश्च ।स एव देवी न च तद्विभिन्न-मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७
eko devaḥ sarvabhūteṣu gūḍhomāyī rudraḥ sakalo niṣkalaśca |sa eva devī na ca tadvibhinna-metajjñātvā hyamṛtatvaṃ vrajanti || 39.77

Adhyaya:   39

Shloka :   77

अन्तर्हितोऽभूद् भगवान्महेशोदेव्या तया सह देवादिदेवः ।आराधयन्ति स्म तमाधिदेवंवनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८
antarhito'bhūd bhagavānmaheśodevyā tayā saha devādidevaḥ |ārādhayanti sma tamādhidevaṃvanaukasaste punareva rudram || 39.78

Adhyaya:   39

Shloka :   78

एतद् वः कथितं सर्वं देवदेवस्य चेष्टितम् ।देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९
etad vaḥ kathitaṃ sarvaṃ devadevasya ceṣṭitam |devadāruvane pūrvaṃ purāṇe yanmayā śrutam || 39.79

Adhyaya:   39

Shloka :   79

यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०
yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ |śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim || 39.80

Adhyaya:   39

Shloka :   80

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे नवत्रिंशोऽध्यायः ॥ ३९ ॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge navatriṃśo'dhyāyaḥ || 39 ||

Adhyaya:   39

Shloka :   81

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In