| |
|

This overlay will guide you through the buttons:

मुनय ऊचुः ।
कथं पश्येम तं देवं पुनरेव पिनाकिनम् ।ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ ३९.१
kathaṃ paśyema taṃ devaṃ punareva pinākinam .brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām .. 39.1
पितामह उवाच ।
यद् दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् ।तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ ३९.२
yad dṛṣṭaṃ bhavatā tasya liṅgaṃ bhuvi nipātitam .talliṅgānukṛtīśasya kṛtvā liṅgamanuttamam .. 39.2
पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः ।वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥३९.३
pūjayadhvaṃ sapatnīkāḥ sādaraṃ putrasaṃyutāḥ .vaidikaireva niyamairvividhairbrahmacāriṇaḥ ..39.3
संस्थाप्य शांकरैर्मन्त्रैर्ऋग्यजुः सामसंभवैः ।तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ ३९.४
saṃsthāpya śāṃkarairmantrairṛgyajuḥ sāmasaṃbhavaiḥ .tapaḥ paraṃ samāsthāya gṛṇantaḥ śatarudriyam .. 39.4
समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः ।सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ ३९.५
samāhitāḥ pūjayadhvaṃ saputrāḥ saha bandhubhiḥ .sarve prāñjalayo bhūtvā śūlapāṇiṃ prapadyatha .. 39.5
ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः ।यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ ३९.६
tato drakṣyatha deveśaṃ durdarśamakṛtātmabhiḥ .yaṃ dṛṣṭvā sarvamajñānamadharmaśca praṇaśyati .. 39.6
ततः प्रणम्य वरदं ब्रह्माणममितौजसम् ।जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ ३९.७
tataḥ praṇamya varadaṃ brahmāṇamamitaujasam .jagmuḥ saṃhṛṣṭamanaso devadāruvanaṃ punaḥ .. 39.7
आराधयितुमारब्धा ब्रह्मणा कथितं यथा ।अजानन्तः परं देवं वीतरागा विमत्सराः ॥ ३९.८
ārādhayitumārabdhā brahmaṇā kathitaṃ yathā .ajānantaḥ paraṃ devaṃ vītarāgā vimatsarāḥ .. 39.8
स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च ।नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ ३९.९
sthaṇḍileṣu vicitreṣu parvatānāṃ guhāsu ca .nadīnāṃ ca vivikteṣu pulineṣu śubheṣu ca .. 39.9
शैवालभोजनाः केचित् केचिदन्तर्जलेशयाः ।केचिदभ्रावकाशास्तु पादाङ्गुष्ठे ह्यधिष्ठिताः ॥ ३९.१०
śaivālabhojanāḥ kecit kecidantarjaleśayāḥ .kecidabhrāvakāśāstu pādāṅguṣṭhe hyadhiṣṭhitāḥ .. 39.10
दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे ।शाकपर्णाशनः केचित् संप्रक्षाला मरीचिपाः ॥ ३९.११
danto'lūkhalinastvanye hyaśmakuṭṭāstathā pare .śākaparṇāśanaḥ kecit saṃprakṣālā marīcipāḥ .. 39.11
वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे ।कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ ३९.१२
vṛkṣamūlaniketāśca śilāśayyāstathā pare .kālaṃ nayanti tapasā pūjayanto maheśvaram .. 39.12
ततस्तेषां प्रसादार्थं प्रपन्नार्त्तिहरो हरः ।चकार भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ ३९.१३
tatasteṣāṃ prasādārthaṃ prapannārttiharo haraḥ .cakāra bhagavān buddhiṃ prabodhāya vṛṣadhvajaḥ .. 39.13
देवः कृतयुगे ह्यस्मिन् श्रृङ्गे हिमवतः शुभे ।देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ ३९.१४
devaḥ kṛtayuge hyasmin śrṛṅge himavataḥ śubhe .devadāruvanaṃ prāptaḥ prasannaḥ parameśvaraḥ .. 39.14
भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ।उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ ३९.१५
bhasmapāṇḍuradigdhāṅgo nagno vikṛtalakṣaṇaḥ .ulmukavyagrahastaśca raktapiṅgalalocanaḥ .. 39.15
क्वचिच्च हसते रौद्रं क्वचिद् गायति विस्मितः ।क्वचिन्नृत्यति श्रृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ ३९.१६
kvacicca hasate raudraṃ kvacid gāyati vismitaḥ .kvacinnṛtyati śrṛṅgārī kvacidrauti muhurmuhuḥ .. 39.16
आश्रमे ह्यटते भिक्षुः याचते च पुनः पुनः ।मायां कृत्वात्मनो रूपं देवस्तद् वनमागतः ॥ ३९.१७
āśrame hyaṭate bhikṣuḥ yācate ca punaḥ punaḥ .māyāṃ kṛtvātmano rūpaṃ devastad vanamāgataḥ .. 39.17
कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् ।सा च पूर्ववद् देवेशी देवदारुवनं गता ॥ ३९.१८
kṛtvā girisutāṃ gaurīṃ pārśvedevaḥ pinākadhṛk .sā ca pūrvavad deveśī devadāruvanaṃ gatā .. 39.18
दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् ।प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ ३९.१९
dṛṣṭvā samāgataṃ devaṃ devyā saha kapardinam .praṇemuḥ śirasā bhūmau toṣayāmāsurīśvaram .. 39.19
वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः ।अथर्वशिरसा चान्ये रुद्राद्यैरर्च्चयन्भवम् ॥ ३९.२०
vaidikairvividhairmantraiḥ sūktairmāheśvaraiḥ śubhaiḥ .atharvaśirasā cānye rudrādyairarccayanbhavam .. 39.20
नमो देवादिदेवाय महादेवाय ते नमः ।त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ ३९.२१
namo devādidevāya mahādevāya te namaḥ .tryambakāya namastubhyaṃ triśūlavaradhāriṇe .. 39.21
नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने ।सर्वप्रणतदेवाय स्वयमप्रणतात्मने ॥ ३९.२२
namo digvāsase tubhyaṃ vikṛtāya pinākine .sarvapraṇatadevāya svayamapraṇatātmane .. 39.22
अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च ।नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ ३९.२३
antakāntakṛte tubhyaṃ sarvasaṃharaṇāya ca .namo'stu nṛtyaśīlāya namo bhairavarūpiṇe .. 39.23
नरनारीशरीराय योगिनां गुरवे नमः ।नमो दान्ताय शान्ताय तापसाय हराय च ॥ ३९.२४
naranārīśarīrāya yogināṃ gurave namaḥ .namo dāntāya śāntāya tāpasāya harāya ca .. 39.24
विभीषणाय रुद्राय नमस्ते कृत्तिवाससे ।नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ ३९.२५
vibhīṣaṇāya rudrāya namaste kṛttivāsase .namaste lelihānāya śitikaṇṭhāya te namaḥ .. 39.25
अघोरघोररूपाय वामदेवाय वै नमः ।नमः कनकमालाय देव्याः प्रियकराय च ॥ ३९.२६
aghoraghorarūpāya vāmadevāya vai namaḥ .namaḥ kanakamālāya devyāḥ priyakarāya ca .. 39.26
गङ्गासलिलधाराय शम्भवे परमेष्ठिने ।नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ ३९.२७
gaṅgāsaliladhārāya śambhave parameṣṭhine .namo yogādhipataye brahmādhipataye namaḥ .. 39.27
प्राणाय च नमस्तुभ्यं नमो भस्मागधारिणे ।नमस्ते हव्यवाहाय दंष्ट्रिणे हव्यरेतसे। ३९.२८
prāṇāya ca namastubhyaṃ namo bhasmāgadhāriṇe .namaste havyavāhāya daṃṣṭriṇe havyaretase. 39.28
ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे ।आगतिं ते न जनीमो गतिं नैव च नैव च ।३९.२९
brahmaṇaśca śiro hartre namaste kālarūpiṇe .āgatiṃ te na janīmo gatiṃ naiva ca naiva ca .39.29
विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ।नमः प्रमथनाथाय दात्रे च शुभसंपदाम् ।३९.३०
viśveśvara mahādeva yo'si so'si namo'stu te .namaḥ pramathanāthāya dātre ca śubhasaṃpadām .39.30
कपालपाणये तुभ्यं नमो मीढुष्टमाय ते ।नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ ३९.३१
kapālapāṇaye tubhyaṃ namo mīḍhuṣṭamāya te .namaḥ kanakaliṅgāya vāriliṅgāya te namaḥ .. 39.31
नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः ।नमो भुजंगहाराय कर्णिकारप्रियाय च ।किरीटिने कुण्डलिने कालकालाय ते नमः ॥ ३९.३२
namo vahnyarkaliṅgāya jñānaliṅgāya te namaḥ .namo bhujaṃgahārāya karṇikārapriyāya ca .kirīṭine kuṇḍaline kālakālāya te namaḥ .. 39.32
वामदेव महेशान देवदेव त्रिलोचन ।क्षम्यतां यत्कृतं मोहात् त्वमेव शरणं हि नः ॥ ३९.३३
vāmadeva maheśāna devadeva trilocana .kṣamyatāṃ yatkṛtaṃ mohāt tvameva śaraṇaṃ hi naḥ .. 39.33
चरितानि विचित्राणि गुह्यानि गहनानि च ।ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शंकर ॥ ३९.३४
caritāni vicitrāṇi guhyāni gahanāni ca .brahmādīnāṃ ca sarveṣāṃ durvijñeyo'si śaṃkara .. 39.34
अज्ञानाद् यदि वा ज्ञानाद् यत्किंचित्कुरुते नरः ।तत्सर्वं भगवानेन कुरुते योगमायया ॥ ३९.३५
ajñānād yadi vā jñānād yatkiṃcitkurute naraḥ .tatsarvaṃ bhagavānena kurute yogamāyayā .. 39.35
एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना ।ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ ३९.३६
evaṃ stutvā mahādevaṃ prahṛṣṭenāntarātmanā .ūcuḥ praṇamya giriśaṃ paśyāmastvāṃ yathā purā .. 39.36
तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः ।स्वमेव परमं रूपं दर्शयामास शंकरः ॥ ३९.३७
teṣāṃ saṃstavamākarṇya somaḥ momavibhūṣaṇaḥ .svameva paramaṃ rūpaṃ darśayāmāsa śaṃkaraḥ .. 39.37
तं ते दृष्ट्वाऽथ गिरिशं देव्या सह पिनाकिनम् ।यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ ३९.३८
taṃ te dṛṣṭvā'tha giriśaṃ devyā saha pinākinam .yathā pūrvaṃ sthitā viprāḥ praṇemurhṛṣṭamānasāḥ .. 39.38
ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् ।भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ ३९.३९
tataste munayaḥ sarve saṃstūya ca maheśvaram .bhṛgvaṅgirovasiṣṭhāstu viśvāmitrastathaiva ca .. 39.39
गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः ।मरीचिः कश्यपश्चापि संवर्त्तकमहातपाः ।प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ ३९.४०
gautamo'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ .marīciḥ kaśyapaścāpi saṃvarttakamahātapāḥ .praṇamya devadeveśamidaṃ vacanamabruvan .. 39.40
कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो ।ज्ञानेन वाऽथ योगेन पूजयामः सदैव हि ॥ ३९.४१
kathaṃ tvāṃ devadeveśa karmayogena vā prabho .jñānena vā'tha yogena pūjayāmaḥ sadaiva hi .. 39.41
केन वा देवमार्गेण संपूज्यो भगवानिह ।किं तत् सेव्यमसेव्यं वा सर्वमेतद् ब्रवीहि नः ॥ ३९.४२
kena vā devamārgeṇa saṃpūjyo bhagavāniha .kiṃ tat sevyamasevyaṃ vā sarvametad bravīhi naḥ .. 39.42
देवदेव उवाच ।
एतद् वः संप्रवक्ष्यामि गूढं गहनमुत्तमम् ।ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ ३९.४३
etad vaḥ saṃpravakṣyāmi gūḍhaṃ gahanamuttamam .brahmaṇe kathitaṃ pūrvamādāveva maharṣayaḥ .. 39.43
सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् ।योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ ३९.४४
sāṃkhyayogo dvidhā jñeyaḥ puruṣāṇāṃ hi sādhanam .yogena sahitaṃ sāṃkhyaṃ puruṣāṇāṃ vimuktidam .. 39.44
न केवलेन योगेन दृश्यते पुरुषः परः ।ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ ३९.४५
na kevalena yogena dṛśyate puruṣaḥ paraḥ .jñānaṃ tu kevalaṃ samyagapavargaphalapradam .. 39.45
भवन्तः केवलं योगं समाश्रित्य विमुक्तये ।विहाय सांख्यं विमलमकुर्वत परिश्रमम् ॥ ३९.४६
bhavantaḥ kevalaṃ yogaṃ samāśritya vimuktaye .vihāya sāṃkhyaṃ vimalamakurvata pariśramam .. 39.46
एतस्मात् कारणाद् विप्रानृणां केवलधर्मिणाम् ।आगतोऽहमिमं देशं ज्ञापयन् मोहसंभवम् ॥ ३९.४७
etasmāt kāraṇād viprānṛṇāṃ kevaladharmiṇām .āgato'hamimaṃ deśaṃ jñāpayan mohasaṃbhavam .. 39.47
तस्माद् भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् ।ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ ३९.४८
tasmād bhavadbhirvimalaṃ jñānaṃ kaivalyasādhanam .jñātavyaṃ hi prayatnena śrotavyaṃ dṛśyameva ca .. 39.48
एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः ।आनन्दो निर्मलो नित्यं स्यादेतत् सांख्यदर्शनम् ॥ ३९.४९
ekaḥ sarvatrago hyātmā kevalaścitimātrakaḥ .ānando nirmalo nityaṃ syādetat sāṃkhyadarśanam .. 39.49
एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते ।एतत् कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ ३९.५०
etadeva paraṃ jñānameṣa mokṣo'tra gīyate .etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ .. 39.50
आश्रित्य चैतत् परमं तन्निष्ठास्तत्परायणाः ।पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ ३९.५१
āśritya caitat paramaṃ tanniṣṭhāstatparāyaṇāḥ .paśyanti māṃ mahātmāno yatayo viśvamīśvaram .. 39.51
एतत् तत् परमं ज्ञानं केवलं सन्निरञ्जनम् ।अहं हि वेद्यो भगवान् मम मूर्त्तिरियं शिवा ॥ ३९.५२
etat tat paramaṃ jñānaṃ kevalaṃ sannirañjanam .ahaṃ hi vedyo bhagavān mama mūrttiriyaṃ śivā .. 39.52
बहूनि साधनानीह सिद्धये कथितानि तु ।तेषामभ्यधिकं ज्ञानं मामकं द्विजपुंगवाः ॥ ३९.५३
bahūni sādhanānīha siddhaye kathitāni tu .teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṃgavāḥ .. 39.53
ज्ञानयोगरताः शान्ता मामेव शरणं गताः ।ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ ३९.५४
jñānayogaratāḥ śāntā māmeva śaraṇaṃ gatāḥ .ye hi māṃ bhasmaniratā dhyāyanti satataṃ hṛdi .. 39.54
मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः ।नाशयाम्यचिरात् तेषां घोरं संसारसागरम् ॥ ३९.५५
madbhaktiparamā nityaṃ yatayaḥ kṣīṇakalmaṣāḥ .nāśayāmyacirāt teṣāṃ ghoraṃ saṃsārasāgaram .. 39.55
प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः ।ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ ३९.५६
praśāntaḥ saṃyatamanā bhasmoddhūlitavigrahaḥ .brahmacaryarato nagno vrataṃ pāśupataṃ caret .. 39.56
निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् ।गुह्याद् गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ ३९.५७
nirmitaṃ hi mayā pūrvaṃ vrataṃ pāśupataṃ param .guhyād guhyatamaṃ sūkṣmaṃ vedasāraṃ vimuktaye .. 39.57
यद् वा कौपीनवसनः स्याद्वादिग्वसनो मुनिः ।वेदाभ्यासरतो विद्वान् ध्यायेत् पशुपतिं शिवम् ॥ ३९.५८
yad vā kaupīnavasanaḥ syādvādigvasano muniḥ .vedābhyāsarato vidvān dhyāyet paśupatiṃ śivam .. 39.58
एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः ।भस्मच्छन्नैर्हि सततं निष्कामैरिति श्रुतम् ॥ ३९.५९
eṣa pāśupato yogaḥ sevanīyo mumukṣubhiḥ .bhasmacchannairhi satataṃ niṣkāmairiti śrutam .. 39.59
वीतरागभयक्रोधा मन्मया मामुपाश्रिताः ।बहवोऽनेन योगेन पूता मद्भावमागताः ॥ ३९.६०
vītarāgabhayakrodhā manmayā māmupāśritāḥ .bahavo'nena yogena pūtā madbhāvamāgatāḥ .. 39.60
अन्यानि चैव शास्त्राणि लोकेऽस्मिन् मोहनानितु ।वेदवादविरुद्धानि मयैव कथितानि तु ॥ ३९.६१
anyāni caiva śāstrāṇi loke'smin mohanānitu .vedavādaviruddhāni mayaiva kathitāni tu .. 39.61
वामं पाशुपतं सोमं लाकुलं चैव भैरवम् ।असेव्यमेतत् कथितं वेदबाह्यं तथेतरम् ॥ ३९.६२
vāmaṃ pāśupataṃ somaṃ lākulaṃ caiva bhairavam .asevyametat kathitaṃ vedabāhyaṃ tathetaram .. 39.62
वेदमुर्त्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः ।ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ ३९.६३
vedamurttirahaṃ viprā nānyaśāstrārthavedibhiḥ .jñāyate matsvarūpaṃ tu muktvā vedaṃ sanātanam .. 39.63
स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् ।अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ ३९.६४
sthāpayadhvamidaṃ mārgaṃ pūjayadhvaṃ maheśvaram .acirādaiśvaraṃ jñānamutpatsyati na saṃśayaḥ .. 39.64
मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः ।ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ ३९.६५
mayi bhaktiśca vipulā bhavatāmastu sattamāḥ .dhyātamātro hi sānnidhyaṃ dāsyāmi munisattamāḥ .. 39.65
इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत ।तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शंकरम् ।३९.६६
ityuktvā bhagavān somastatraivāntaradhīyata .to'pi dāruvane tasmin pūjayanti sma śaṃkaram .39.66
ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ।समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः ।३९.६७
brahmacaryaratāḥ śāntā jñānayogaparāyaṇāḥ .sametya te mahātmāno munayo brahmavādinaḥ .39.67
विचक्रिरे बहून् वादान्नध्यात्मज्ञानसमाश्रयान् ।किमस्य जगतो मूलमात्मा चास्माकमेव हि ।३९.६८
vicakrire bahūn vādānnadhyātmajñānasamāśrayān .kimasya jagato mūlamātmā cāsmākameva hi .39.68
कोऽपि स्यात् सर्वभावानां हेतुरीश्वर एव च ।इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् ।आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ ३९.६९
ko'pi syāt sarvabhāvānāṃ heturīśvara eva ca .ityevaṃ manyamānānāṃ dhyānamārgāvalambinām .āvirāsīnmahādevī devī girivarātmajā .. 39.69
कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता ।स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ ३९.७०
koṭisūryapratīkāśā jvālāmālāsamāvṛtā .svabhābhirvimalābhistu pūrayantī nabhastalam .. 39.70
तामन्वपश्यन् गिरिजाममेयांज्वालासहस्रान्तरसन्निविष्टाम् ।प्रणेमुरेतामखिलेशपत्नींजानन्ति चैतत् परमस्य बीजम् ॥ ३९.७१
tāmanvapaśyan girijāmameyāṃjvālāsahasrāntarasanniviṣṭām .praṇemuretāmakhileśapatnīṃjānanti caitat paramasya bījam .. 39.71
अस्माकमेषा परमेशपत्नीगतिस्तथात्मा गगनाभिधाना ।पश्यन्त्यथात्मानमिदं च कृत्स्नंतस्यामथैते मुनयश्च विप्राः ॥ ३९.७२
asmākameṣā parameśapatnīgatistathātmā gaganābhidhānā .paśyantyathātmānamidaṃ ca kṛtsnaṃtasyāmathaite munayaśca viprāḥ .. 39.72
निरीक्षितास्ते परमेशपत्न्यातदन्तरे देवमशेषहेतुम् ।पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ ३९.७३
nirīkṣitāste parameśapatnyātadantare devamaśeṣahetum .paśyanti śaṃbhuṃ kavimīśitāraṃ rudraṃ bṛhantaṃ puruṣaṃ purāṇam .. 39.73
आलोक्य देवीमथ देवमीशंप्रणेमुरानन्दमवापुरग्र्यम् ।ज्ञानं तदीशं भगवत्प्रसादा-दाविर्बभौ जन्मविनाशहेतु ॥ ३९.७४
ālokya devīmatha devamīśaṃpraṇemurānandamavāpuragryam .jñānaṃ tadīśaṃ bhagavatprasādā-dāvirbabhau janmavināśahetu .. 39.74
इयं हि सा जगतो योनिरेकासर्वात्मिका सर्वनियामिका च ।माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ ३९.७५
iyaṃ hi sā jagato yonirekāsarvātmikā sarvaniyāmikā ca .māheśvarīśaktiranādisiddhā vyomābhidhānā divi rājatīva .. 39.75
अस्यां महत्परमेष्ठी परस्ता-न्महेश्वरः शिव एकः स रुद्रः ।चकार विश्वं परशक्तिनिष्ठंमायामथारुह्य च देवदेवः ॥ ३९.७६
asyāṃ mahatparameṣṭhī parastā-nmaheśvaraḥ śiva ekaḥ sa rudraḥ .cakāra viśvaṃ paraśaktiniṣṭhaṃmāyāmathāruhya ca devadevaḥ .. 39.76
एको देवः सर्वभूतेषु गूढोमायी रुद्रः सकलो निष्कलश्च ।स एव देवी न च तद्विभिन्न-मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ ३९.७७
eko devaḥ sarvabhūteṣu gūḍhomāyī rudraḥ sakalo niṣkalaśca .sa eva devī na ca tadvibhinna-metajjñātvā hyamṛtatvaṃ vrajanti .. 39.77
अन्तर्हितोऽभूद् भगवान्महेशोदेव्या तया सह देवादिदेवः ।आराधयन्ति स्म तमाधिदेवंवनौकसस्ते पुनरेव रुद्रम् ॥ ३९.७८
antarhito'bhūd bhagavānmaheśodevyā tayā saha devādidevaḥ .ārādhayanti sma tamādhidevaṃvanaukasaste punareva rudram .. 39.78
एतद् वः कथितं सर्वं देवदेवस्य चेष्टितम् ।देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ ३९.७९
etad vaḥ kathitaṃ sarvaṃ devadevasya ceṣṭitam .devadāruvane pūrvaṃ purāṇe yanmayā śrutam .. 39.79
यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः ।श्रावयेद् वा द्विजान् शान्तान् स याति परमां गतिम् ॥ ३९.८०
yaḥ paṭhecchṛṇuyānnityaṃ mucyate sarvapātakaiḥ .śrāvayed vā dvijān śāntān sa yāti paramāṃ gatim .. 39.80
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे नवत्रिंशोऽध्यायः ॥ ३९ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge navatriṃśo'dhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In