| |
|

This overlay will guide you through the buttons:

सूत उवाच ।
एषा पुण्यतमा देवी देवगन्धर्वसेविता ।नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ ४०.१
eṣā puṇyatamā devī devagandharvasevitā .narmadā lokavikhyātā tīrthānāmuttamā nadī .. 40.1
तस्याः श्रृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् ।युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ ४०.२
tasyāḥ śrṛṇudhvaṃ māhātmyaṃ mārkaṇḍeyena bhāṣitam .yudhiṣṭhirāya tu śubhaṃ sarvapāpapraṇāśanam .. 40.2
युधिष्ठिर उवाच ।
श्रुतास्ते विविधा धर्मास्तत्प्रसादान्महामुने ।माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ ४०.३
śrutāste vividhā dharmāstatprasādānmahāmune .māhātmyaṃ ca prayāgasya tīrthāni vividhāni ca .. 40.3
नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता ।तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ ४०.४
narmadā sarvatīrthānāṃ mukhyā hi bhavateritā .tasyāstvidānīṃ māhātmyaṃ vaktumarhasi sattama .. 40.4
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा रुद्रदेहाद् विनिः सृता ।तारयेत् सर्वभूतानि स्थावराणि चराणि च ॥ ४०.५
narmadā saritāṃ śreṣṭhā rudradehād viniḥ sṛtā .tārayet sarvabhūtāni sthāvarāṇi carāṇi ca .. 40.5
नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् ।इदानीं तत्प्रवक्ष्यामि श्रृणुष्वैकमनाः शुभम् ॥ ४०.६
narmadāyāstu māhātmyaṃ purāṇe yanmayā śrutam .idānīṃ tatpravakṣyāmi śrṛṇuṣvaikamanāḥ śubham .. 40.6
पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती ।ग्रामे वा यदि वाऽरण्ये पुण्या सर्वत्र नर्मदा ॥ ४०.७
puṇyā kanakhale gaṅgā kurukṣetre sarasvatī .grāme vā yadi vā'raṇye puṇyā sarvatra narmadā .. 40.7
त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् ।सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ ४०.८
tribhiḥ sārasvataṃ toyaṃ saptāhena tu yāmunam .sadyaḥ punāti gāṅgeyaṃ darśanādeva nārmadam .. 40.8
कलिङ्गदेशपश्चार्द्धे पर्वतेऽमरकण्टके ।पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥४०.९
kaliṅgadeśapaścārddhe parvate'marakaṇṭake .puṇyā ca triṣu lokeṣu ramaṇīyā manoramā ..40.9
सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः ।तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ ४०.१०
sadevāsuragandharvā ṛṣayaśca tapodhanāḥ .tapastaptvā tu rājendra siddhiṃ tu paramāṃ gatāḥ .. 40.10
तत्र स्नात्वा नरो राजन् नियमस्थो जितेन्द्रियः ।उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ ४४०.११
tatra snātvā naro rājan niyamastho jitendriyaḥ .upoṣya rajanīmekāṃ kulānāṃ tārayecchatam .. 440.11
योजनानां शतं साग्रं श्रूयते सरिदुत्तमा ।विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ ४०.१२
yojanānāṃ śataṃ sāgraṃ śrūyate sariduttamā .vistāreṇa tu rājendra yojanadvayamāyatā .. 40.12
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च ।पर्वतस्य समन्तात् तु तिष्ठन्त्यमरकण्टके ॥ ४०.१३
ṣaṣṭitīrthasahasrāṇi ṣaṣṭikoṭyastathaiva ca .parvatasya samantāt tu tiṣṭhantyamarakaṇṭake .. 40.13
ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः ।सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ ४०.१४
brahmacārī śucirbhūtvā jitakrodho jitendriyaḥ .sarvahiṃsānivṛttastu sarvabhūtahite rataḥ .. 40.14
एवं शुद्धसमाचारो यस्तु प्राणान् समुत्सृजेत् ।तस्य पुण्यफलं राजन् श्रृणुष्वावहितो नृप ॥ ४०.१५
evaṃ śuddhasamācāro yastu prāṇān samutsṛjet .tasya puṇyaphalaṃ rājan śrṛṇuṣvāvahito nṛpa .. 40.15
शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव ।सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ ४०.१६
śatavarṣasahasrāṇi svarge modati pāṇḍava .sapsarogaṇasaṃkīrṇo divyastrīparivāritaḥ .. 40.16
दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः ।क्रीडते देवलोके तु दैवतैः सह मोदते ॥ ४०.१७
divyagandhānuliptaśca divyapuṣpopaśobhitaḥ .krīḍate devaloke tu daivataiḥ saha modate .. 40.17
ततः स्वर्गात् परिभ्रष्टो राजा भवति धार्मिकः ।गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ ४०.१८
tataḥ svargāt paribhraṣṭo rājā bhavati dhārmikaḥ .gṛhaṃ tu labhate'sau vai nānāratnasamanvitam .. 40.18
स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैढूर्यभूषितम् ।आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ ४०.१९
stambhairmaṇimayairdivyairvajravaiḍhūryabhūṣitam .ālekhyavāhanaiḥ śubhrairdāsīdāsasamanvitam .. 40.19
राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः ।जीवेद् वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ ४०.२०
rājarājeśvaraḥ śrīmān sarvastrījanavallabhaḥ .jīved varṣaśataṃ sāgraṃ tatra bhogasamanvitaḥ .. 40.20
अग्निप्रवेशेऽथ जले अथवाऽनशने कृते ।अनिवर्त्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ ४०.२१
agnipraveśe'tha jale athavā'naśane kṛte .anivarttikā gatistasya pavanasyāmbare yathā .. 40.21
पश्चिमे पर्वततटे सर्वपापविनाशनः ।ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ ४०.२२
paścime parvatataṭe sarvapāpavināśanaḥ .hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ .. 40.22
तत्र पिण्डप्रदानेन संध्योपासनकर्मणा ।दशवर्षसहस्राणि तर्पिताः स्युर्न संशयः ॥ ४०.२३
tatra piṇḍapradānena saṃdhyopāsanakarmaṇā .daśavarṣasahasrāṇi tarpitāḥ syurna saṃśayaḥ .. 40.23
दक्षिणे नर्मदाकूले कपिलाख्या महानदी ।सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता ॥ ४०.२४
dakṣiṇe narmadākūle kapilākhyā mahānadī .saralārjunasaṃcchannā nātidūre vyavasthitā .. 40.24
सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता ।तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ ४०.२५
sā tu puṇyā mahābhāgā triṣu lokeṣu viśrutā .tatra koṭiśataṃ sāgraṃ tīrthānāṃ tu yudhiṣṭhira .. 40.25
तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् ।नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ ४०.२६
tasmiṃstīrthe tu ye vṛkṣāḥ patitāḥ kālaparyayāt .narmadātoyasaṃspṛṣṭāste yānti paramāṃ gatim .. 40.26
द्वितीया तु महाभागा विशल्यकरणी शुभा ।तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ ४०.२७
dvitīyā tu mahābhāgā viśalyakaraṇī śubhā .tatra tīrthe naraḥ snātvā viśalyo bhavati kṣaṇāt .. 40.27
कपिला च विशल्या च श्रूयते राजसत्तम ।ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ ४०.२८
kapilā ca viśalyā ca śrūyate rājasattama .īśvareṇa purā proktā lokānāṃ hitakāmyayā .. 40.28
अनाशकं तु यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ४०.२९
anāśakaṃ tu yaḥ kuryāt tasmiṃstīrthe narādhipa .sarvapāpaviśuddhātmā rudralokaṃ sa gacchati .. 40.29
तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् ।ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ ४०.३०
tatra snātvā naro rājannaśvamedhaphalaṃ labhet .ye vasantyuttare kūle rudraloke vasanti te .. 40.30
सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर ।समं स्नानं च दानं च यथा मे शंकरोऽब्रवीत् ॥ ४०.३१
sarasvatyāṃ ca gaṅgāyāṃ narmadāyāṃ yudhiṣṭhira .samaṃ snānaṃ ca dānaṃ ca yathā me śaṃkaro'bravīt .. 40.31
परित्यजति यः प्रणान् पर्वतेऽमरकण्टके ।वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ ४०.३२
parityajati yaḥ praṇān parvate'marakaṇṭake .varṣakoṭiśataṃ sāgraṃ rudraloke mahīyate .. 40.32
नर्मदायां जलं पुण्यं फेनोर्मिसमलीकृतम् ।पवित्रं शिरसा धृत्वा सर्वपापैः प्रमुच्यते ॥ ४०.३३
narmadāyāṃ jalaṃ puṇyaṃ phenormisamalīkṛtam .pavitraṃ śirasā dhṛtvā sarvapāpaiḥ pramucyate .. 40.33
नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी ।अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ ४०.३४
narmadā sarvataḥ puṇyā brahmahatyāpahāriṇī .ahorātropavāsena mucyate brahmahatyayā .. 40.34
जालेश्वरं तीर्थवरं सर्वपापविनाशनम् ।तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ ४०.३५
jāleśvaraṃ tīrthavaraṃ sarvapāpavināśanam .tatra gatvā niyamavān sarvakāmāṃllabhennaraḥ .. 40.35
चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् ।अश्वमेधाद् दशगुणं पुण्यमाप्नोति मानवः ॥ ४०.३६
candrasūryoparāge tu gatvā hyamarakaṇṭakam .aśvamedhād daśaguṇaṃ puṇyamāpnoti mānavaḥ .. 40.36
एष पुण्यो गिरिवरो देवगन्धर्वसेवितः ।नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ ४०.३७
eṣa puṇyo girivaro devagandharvasevitaḥ .nānādrumalatākīrṇo nānāpuṣpopaśobhitaḥ .. 40.37
तत्र संनिहितो राजन् देव्या सह महेश्वरः ।ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ ४०.३८
tatra saṃnihito rājan devyā saha maheśvaraḥ .brahmā viṣṇustathā cendro vidyādharagaṇaiḥ saha .. 40.38
प्रदक्षिणं तु यः कुर्यात् पर्वतं ह्यमरकण्टकम् ।पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ ४०.३९
pradakṣiṇaṃ tu yaḥ kuryāt parvataṃ hyamarakaṇṭakam .pauṇḍarīkasya yajñasya phalaṃ prāpnoti mānaḥ .. 40.39
कावेरी नाम विपुला नदी कल्मषनाशिनी ।तत्र स्नात्वा महादेवमर्चयेद् वृषभध्वजम् ।
kāverī nāma vipulā nadī kalmaṣanāśinī .tatra snātvā mahādevamarcayed vṛṣabhadhvajam .
संगमे नर्मदायास्तु रुद्रलोके महीयते ॥ ४०.४०इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः ॥ ४० ॥
saṃgame narmadāyāstu rudraloke mahīyate .. 40.40iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo'dhyāyaḥ .. 40 ..
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः ॥ ४० ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catvāriṃśo'dhyāyaḥ .. 40 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In