मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ।। ४१.१
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī |munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā || 41.1
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ।। ४१.२
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī |rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā || 41.2
सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ।। ४१.३
sarvapāpaharā nityaṃ sarvadevanamaskṛtā |saṃstutā devagandharvairapyarobhistathaiva ca || 41.3
उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।४१.४
uttare caiva tatkūle tīrthaṃ trailokyaviśrute |nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham |41.4
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।४१.५
tatra snātvā naro rājan daivataiḥ saha mohate |tato gaccheta rājendra tīrthamāmrātakeśvaram |41.5
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्।ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ।।।४१.६
tatra snātvā naro rājan gosahasraphalaṃ labhet|tato'ṅgārakeśvaraṃ gacchenniyato niyatāyanaḥ |||41.6
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।४१.७
sarvapāpaviśuddhātmā rudraloke mahīyate |tato gaccheta rājendra kedāraṃ nāma puṇyadam |41.7
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ।।४१.८
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt |niṣphaleśaṃtato gacchet sarvapāpavināśanam ||41.8
तत्र स्नात्वा महाराज रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ।।४१.९
tatra snātvā mahārāja rudraloke mahīyate |tato gaccheta rājendra bāṇatīrthamanuttamam ||41.9
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।४१.१०
tatra prāṇān parityajya rudralokamavāpnuyāt |tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret |41.10
तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत्।शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे।।४१.११
tatra snātvā naro rājan siṃhāsanapatirbhavet|śakratīrthaṃ tato gacchetkūle caiva tu dakṣiṇe||41.11
स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।४१.१२
snātamātro narastatra indrasyārddhāsanaṃ labhet |tato gaccheta rājendra śūlabhedamiti śrutam |41.12
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ।। ४१.१३
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet |upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi || 41.13
आराधयेन्महायोगं देवं नारायणं हरिम् ।गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ।। ४१.१४
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim |gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati || 41.14
ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।स्नातमात्रो नरस्तत्र शिवलोके महीयते ।। ४१.१५
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām |snātamātro narastatra śivaloke mahīyate || 41.15
नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.१६
nāradasya tu tatraiva tīrthaṃ paramaśobhanam |snātamātro narastatra gosahasraphalaṃ labhet || 41.16
यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ।। ४१.१७
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā |pratīstasya dadau yogaṃ devadevo maheśvaraḥ || 41.17
ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ।। ४१.१८
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam |yatra snātvā naro rājan brahmaloke mahīyate || 41.18
ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ।। ४१.१९
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam |vaṭeśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam || 41.19
भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ।। ४१.२०
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam |snātamātro narastatra sarvaduḥkhaiḥ pramucyate || 41.20
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ।। ४१.२१
tato gaccheta rājendra piṅgaleśvaramuttamam |ahorātropavāsena trirātraphalamāpnuyāt || 41.21
तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।४१.२२
tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati |yāvanti tasyā romāṇi tatprasūtikuleṣu ca |41.22
तावद् वर्षसहस्राणि रुद्रलोके महीयते ।।यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।।४१.२३
tāvad varṣasahasrāṇi rudraloke mahīyate ||yastu prāṇaparityāgaṃ kuryāt tatra narādhipa ||41.23
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ।४१.२४
akṣayaṃ modate kālaṃ yāvaccandradivākarau |narmadātaṭamāśritya ye ca tiṣṭhanti mānavāḥ |41.24
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ।४१.२५
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā |tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam |41.25
निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।हुंकारिता तु व्यासेन दक्षिणेन ततो गता ।। ४१.२६
nivarttitā purā tatra vyāsabhītā mahānadī |huṃkāritā tu vyāsena dakṣiṇena tato gatā || 41.26
प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ।। ४१.२७
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira |prītastasya bhaved vyāso vāñchitaṃ labhate phalam || 41.27
ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।४१.२८
tato gaccheta rājendra ikṣunadyāstu saṃgamam |trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ |41.28
तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।४१.२९
tatra snātvā naro rājan gāṇapatyamavāpnuyāt |skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam |41.29
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ।४१.३०
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati |tatra devāḥ sagandharvā bhargātmajamanuttamam |41.30
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।।४१.३१
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum |tato gacchedāṅgirasaṃ snānaṃ tatra samācaret ||41.31
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।।४१.३२
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati |aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam ||41.32
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३३
tapasārādhya viśveśaṃ labdhavān yogamuttamam |kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam ||41.33
स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३४
snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet |koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam ||41.34
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति।चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.३५
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati|candrabhāgāṃ tato gacchet snānaṃ tatra samācaret ||41.35
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ।।४१.३६
snātamātro narastatra somaloke mahīyate |narmadādakṣiṇe kūle saṃgameśvaramuttamam ||41.36
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।।४१.३७
tatra snātvā naro rājan sarvayajñaphalaṃ labhet |narmadāyottare kūle tīrthaṃ paramaśobhanam ||41.37
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।।४१.३८
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam |tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ ||41.38
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ।।४१.३९
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam |daridrā vyādhitā ye tu ye ca duṣkṛtakarmiṇaḥ ||41.39
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.४०
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca |mātṛtīrthaṃ tato gacchet snānaṃ tatra samācaret ||41.40
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।।४१.४१
snātamātro narastatra svargalokamavāpnuyāt |tataḥ paścimato gacchenmarudālayamuttamam ||41.41
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः।काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।४१.४२
tatra snātvā tu rājendra śucirbhūtvā samāhitaḥ|kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram |41.42
पुष्पकेण विमानेन वायुलोकं स गच्छति ।ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ।। ४१.४३
puṣpakeṇa vimānena vāyulokaṃ sa gacchati |tato gaccheta rājendra ahalyātīrthamuttamam |snānamātrādapsarobhirmodate kālamakṣayam || 41.43
चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ।कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ।। ४१.४४
caitramāse tu saṃprāpte śuklapakṣe trayodaśī |kāmadevadine tasminnahalyāṃ yastu pūjayet || 41.44
यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ।। ४१.४५
yatra tatra samutpanno varastatra priyo bhavet |strīvallabho bhavecchrīmān kāmadeva ivāparaḥ || 41.45
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.४६
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam |snātamātro narastatra gosahasraphalaṃ labhet || 41.46
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।। ४१.४७
somatīrthaṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra sarvapāpaiḥ pramucyate || 41.47
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ।। ४१.४८
somagrahe tu rājendra pāpakṣayakaraṃ bhavet |trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam || 41.48
यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।। ४१.४९
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ |sarvapāpaviśuddhātmā somalokaṃ sa gacchati || 41.49
अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।जले चानशनं वापि नासौ मर्त्योऽभिजायते ।। ४१.५०
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa |jale cānaśanaṃ vāpi nāsau martyo'bhijāyate || 41.50
स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सोमलोके महीयते ।।४१.५१
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra somaloke mahīyate ||41.51
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ।।४१.५२
tato gaccheta rājendra viṣṇutīrthamanuttamam |yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam ||41.52
असुरा योधितास्तत्र वासुदेवेन कोटिशः ।तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।४१.५३
asurā yodhitāstatra vāsudevena koṭiśaḥ |tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha |41.53
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।४१.५४
ahorātropavāsena brahmahatyāṃ vyapohati |narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam |41.54
कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।।४१.५५
kāmatīrthamiti khyātaṃ yatra kāmo'rcayad harim |tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ ||41.55
कुसुमायुधरूपेण रुद्रोलोके महीयते ।ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।४१.५६
kusumāyudharūpeṇa rudroloke mahīyate |tato gaccheta rājendra brahmatīrthamanuttamam |41.56
उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ।।४१.५७
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn |paurṇamāsyāmamāvāsyāṃ śrāddhaṃ kuryād yathāvidhi ||41.57
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ।।४१.५८
gajarūpā śilā tatra toyamadhye vyavasthitā |tasmiṃstu dāpayet piṇḍān vaiśākhyāṃtu viśeṣataḥ ||41.58
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ।। ४१.५९
snātvā samāhitamanā dambhamātsaryavarjitaḥ |tṛpyanti pitarastasya yāvat tiṣṭhati medinī || 41.59
विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ।।४१.६०
viśveśvaraṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra gāṇapatyapadaṃ labhet ||41.60
ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ।। ४१.६१
tato gaccheta rājendra liṅgo yatra janārdanaḥ |tatra snātvā tu rājendra viṣṇuloke mahīyate || 41.61
यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम्।।४१.६२
yatra nārāyaṇo devo munonāṃ bhāvitātmanām |svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam||41.62
अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।४१.६३
akollaṃtu tato gacchet sarvapāpavināśanam |snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam |41.63
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ।४१.६४
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam |triyambakena toyena yaścaruṃ śrapayet tataḥ |41.64
अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ।। ४१.६५
akollamūle dadyācca piṇḍāṃścaiva yathāvidhi |tāritāḥ pitarastena tṛpyantyācandratārakam || 41.65
ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ।।४१.६६
tato gaccheta rājendra tāpaseśvaramuttamam |tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam ||41.66
शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ।। ४१.६७
śuklatīrthaṃ tato gacchet sarvapāpavināśanam |nāsti tena samantīrthaṃ narmadāyāṃ yudhiṣṭhira || 41.67
दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ।।४१.६८
darśanāt sparśanāt tasya snānadānatapojapāt |homāccaivopavāsācca śuklatīrthe mahatphalam ||41.68
योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ।। ४१.६९
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam |śuklatīrthamiti khyātaṃ sarvapāpavināśanam || 41.69
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ।।४१.७०
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati |devyā saha sadā bhargastatra tiṣṭhati śaṃkaraḥ ||41.70
कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ।।४१.७१
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata |kailāsāccābhiniṣkramya tatra sannihito haraḥ ||41.71
देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ।।४१.७२
devadānavagandharvāḥ siddhavidyādharāstathā |gaṇāścāpsaraso nāgāstatra tiṣṭhanti puṃgavāḥ ||41.72
रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।।४१.७३
rañjitaṃ hi yathā vastraṃ śuklaṃ bhavati vāriṇā |ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati ||41.73
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ।।शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ।४१.७४
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate ||śuklatīrthāt paraṃ tīrthaṃ na bhaviṣyati pāvanam |41.74
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ।। ४१.७५
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ |ahorātropavāsena śuklatīrthe vyapohati || 41.75
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।४१.७६
kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī |ghṛtena snāpayed devamupoṣya parameśvaram |41.76
एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।४१.७७
ekaviṃśatkulopeto na cyavedīśvarālayāt |tapasā brahmacaryeṇa yajñadānena vā punaḥ |41.77
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।४१.७८
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet |śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam |41.78
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ।४१.७९
tatra snātvā naro rājan punarjanma na vindati |ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā |41.79
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ।।४१.८०
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ |dānaṃ dadyād yathāśakti prīyetāṃ hariśaṃkarau ||41.80
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।४१.८१
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam |anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā |41.81
उद्वादयति यस्तीर्थे तस्य पुण्यफलं श्रृणु ।यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।४१.८२
udvādayati yastīrthe tasya puṇyaphalaṃ śrṛṇu |yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca |41.82
तावद् वर्षसहस्राणि रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ।४१.८३
tāvad varṣasahasrāṇi rudraloke mahīyate |tato gaccheta rājendra yamatīrtha manuttamam |41.83
कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ।।४१.८४
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira |snānaṃ kṛtvā naktabhojī na paśyed yonisaṅkaṭam ||41.84
ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।संगमे तु नरः स्नायादुपवासपरायणः ।।४१.८५
tato gaccheta rājendra eraṇḍītīrthamuttamam |saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ ||41.85
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ।४१.८६
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ |eraṇḍīsaṃgame snātvā bhaktibhāvāttu rañjitaḥ |41.86
मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ।। ४१.८७
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam |narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ || 41.87
ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम्।गङ्गावतरते तत्र दिने पुण्ये न संशयः ।।४१.८८
tato gaccheta rājendra tīrthaṃ kallolakeśvaram|gaṅgāvatarate tatra dine puṇye na saṃśayaḥ ||41.88
तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।।४१.८९
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi |sarvapāpavinirmukto brahmaloke mahīyate ||41.89
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।प्रीयते तस्य नन्दीशः सोमलोके महीयते ।।४१.९०
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret |prīyate tasya nandīśaḥ somaloke mahīyate ||41.90
ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ।।४१.९१
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham |tatra snātvā naro rājan narakaṃ naiva paśyati ||41.91
तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।रूपवान् जायते लोके धनभोगसमन्वितः ।। ४१.९२
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet |rūpavān jāyate loke dhanabhogasamanvitaḥ || 41.92
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।। ४१.९३
tato gaccheta rājendra kapilātīrthamuttamam |tatra snātvā naro rājan gosahasraphalaṃ labhet || 41.93
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ।।४१.९४
jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ |tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu ||41.94
घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ।। ४१.९५
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet |ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet || 41.95
सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ।। ४१.९६
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ |śivatulyabalo bhūtvā śivavat krīḍate ciram || 41.96
अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ।। ४१.९७
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ |snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam || 41.97
सर्वभोगसमायुक्तो विमाने सर्वकामिके ।गत्वा शक्रस्य भवनं शक्रेण सह मोदते ।। ४१.९८
sarvabhogasamāyukto vimāne sarvakāmike |gatvā śakrasya bhavanaṃ śakreṇa saha modate || 41.98
ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।अङ्गारकनवम्यां तु अमावास्यां तथैव च ।४१.९९
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet |aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca |41.99
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।।४१.१००
snāpayet tatra yatnena rūpavān subhago bhavet |tato gaccheta rājendra gaṇeśvaramanuttamam ||41.100
श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ।स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।।४१.१०१
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī |snātamātro narastatra rudraloke mahīyate ||41.101
पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।४१.१०२
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate sa? ṛṇatrayāt |gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam |41.102
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ।। ४१.१०३
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ |ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ || 41.103
तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ।। ४१.१०४
tasya vai paścime deśe samīpe nātidūrataḥ |daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam || 41.104
उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ।।४१.१०५
upoṣya rajanīmekāṃ māsi bhādrapade śubhe |amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam ||41.105
काञ्चनेन विमानेन किङ्किणीजालमालिना ।गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ।। ४१.१०६
kāñcanena vimānena kiṅkiṇījālamālinā |gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate || 41.106
सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ।। ४१.१०७
sarvatra sarvadivase snānaṃ tatra samācaret |pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet || 41.107
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ।। ४१ ।।
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriśo'dhyāyaḥ || 41 ||
ॐ श्री परमात्मने नमः