Kurma Purana - Adhyaya 41

Glory of different sacred places on thc Narmada river

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ।। ४१.१
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī |munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā || 41.1

Adhyaya:   41

Shloka :   1

मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ।। ४१.२
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī |rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā || 41.2

Adhyaya:   41

Shloka :   2

सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ।। ४१.३
sarvapāpaharā nityaṃ sarvadevanamaskṛtā |saṃstutā devagandharvairapyarobhistathaiva ca || 41.3

Adhyaya:   41

Shloka :   3

उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।४१.४
uttare caiva tatkūle tīrthaṃ trailokyaviśrute |nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham |41.4

Adhyaya:   41

Shloka :   4

तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।४१.५
tatra snātvā naro rājan daivataiḥ saha mohate |tato gaccheta rājendra tīrthamāmrātakeśvaram |41.5

Adhyaya:   41

Shloka :   5

तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्।ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ।।।४१.६
tatra snātvā naro rājan gosahasraphalaṃ labhet|tato'ṅgārakeśvaraṃ gacchenniyato niyatāyanaḥ |||41.6

Adhyaya:   41

Shloka :   6

सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।४१.७
sarvapāpaviśuddhātmā rudraloke mahīyate |tato gaccheta rājendra kedāraṃ nāma puṇyadam |41.7

Adhyaya:   41

Shloka :   7

तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ।।४१.८
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt |niṣphaleśaṃtato gacchet sarvapāpavināśanam ||41.8

Adhyaya:   41

Shloka :   8

तत्र स्नात्वा महाराज रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ।।४१.९
tatra snātvā mahārāja rudraloke mahīyate |tato gaccheta rājendra bāṇatīrthamanuttamam ||41.9

Adhyaya:   41

Shloka :   9

तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।४१.१०
tatra prāṇān parityajya rudralokamavāpnuyāt |tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret |41.10

Adhyaya:   41

Shloka :   10

तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत्।शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे।।४१.११
tatra snātvā naro rājan siṃhāsanapatirbhavet|śakratīrthaṃ tato gacchetkūle caiva tu dakṣiṇe||41.11

Adhyaya:   41

Shloka :   11

स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।४१.१२
snātamātro narastatra indrasyārddhāsanaṃ labhet |tato gaccheta rājendra śūlabhedamiti śrutam |41.12

Adhyaya:   41

Shloka :   12

तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ।। ४१.१३
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet |upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi || 41.13

Adhyaya:   41

Shloka :   13

आराधयेन्महायोगं देवं नारायणं हरिम् ।गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ।। ४१.१४
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim |gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati || 41.14

Adhyaya:   41

Shloka :   14

ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।स्नातमात्रो नरस्तत्र शिवलोके महीयते ।। ४१.१५
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām |snātamātro narastatra śivaloke mahīyate || 41.15

Adhyaya:   41

Shloka :   15

नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.१६
nāradasya tu tatraiva tīrthaṃ paramaśobhanam |snātamātro narastatra gosahasraphalaṃ labhet || 41.16

Adhyaya:   41

Shloka :   16

यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ।। ४१.१७
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā |pratīstasya dadau yogaṃ devadevo maheśvaraḥ || 41.17

Adhyaya:   41

Shloka :   17

ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ।। ४१.१८
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam |yatra snātvā naro rājan brahmaloke mahīyate || 41.18

Adhyaya:   41

Shloka :   18

ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ।। ४१.१९
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam |vaṭeśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam || 41.19

Adhyaya:   41

Shloka :   19

भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ।। ४१.२०
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam |snātamātro narastatra sarvaduḥkhaiḥ pramucyate || 41.20

Adhyaya:   41

Shloka :   20

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ।। ४१.२१
tato gaccheta rājendra piṅgaleśvaramuttamam |ahorātropavāsena trirātraphalamāpnuyāt || 41.21

Adhyaya:   41

Shloka :   21

तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।४१.२२
tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati |yāvanti tasyā romāṇi tatprasūtikuleṣu ca |41.22

Adhyaya:   41

Shloka :   22

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।।यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ।।४१.२३
tāvad varṣasahasrāṇi rudraloke mahīyate ||yastu prāṇaparityāgaṃ kuryāt tatra narādhipa ||41.23

Adhyaya:   41

Shloka :   23

अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ।४१.२४
akṣayaṃ modate kālaṃ yāvaccandradivākarau |narmadātaṭamāśritya ye ca tiṣṭhanti mānavāḥ |41.24

Adhyaya:   41

Shloka :   24

ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ।४१.२५
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā |tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam |41.25

Adhyaya:   41

Shloka :   25

निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।हुंकारिता तु व्यासेन दक्षिणेन ततो गता ।। ४१.२६
nivarttitā purā tatra vyāsabhītā mahānadī |huṃkāritā tu vyāsena dakṣiṇena tato gatā || 41.26

Adhyaya:   41

Shloka :   26

प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ।। ४१.२७
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira |prītastasya bhaved vyāso vāñchitaṃ labhate phalam || 41.27

Adhyaya:   41

Shloka :   27

ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।४१.२८
tato gaccheta rājendra ikṣunadyāstu saṃgamam |trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ |41.28

Adhyaya:   41

Shloka :   28

तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।४१.२९
tatra snātvā naro rājan gāṇapatyamavāpnuyāt |skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam |41.29

Adhyaya:   41

Shloka :   29

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ।४१.३०
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati |tatra devāḥ sagandharvā bhargātmajamanuttamam |41.30

Adhyaya:   41

Shloka :   30

उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ।।४१.३१
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum |tato gacchedāṅgirasaṃ snānaṃ tatra samācaret ||41.31

Adhyaya:   41

Shloka :   31

गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ।।४१.३२
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati |aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam ||41.32

Adhyaya:   41

Shloka :   32

तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३३
tapasārādhya viśveśaṃ labdhavān yogamuttamam |kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam ||41.33

Adhyaya:   41

Shloka :   33

स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।।४१.३४
snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet |koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam ||41.34

Adhyaya:   41

Shloka :   34

आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति।चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.३५
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati|candrabhāgāṃ tato gacchet snānaṃ tatra samācaret ||41.35

Adhyaya:   41

Shloka :   35

स्नातमात्रो नरस्तत्र सोमलोके महीयते ।नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ।।४१.३६
snātamātro narastatra somaloke mahīyate |narmadādakṣiṇe kūle saṃgameśvaramuttamam ||41.36

Adhyaya:   41

Shloka :   36

तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ।।४१.३७
tatra snātvā naro rājan sarvayajñaphalaṃ labhet |narmadāyottare kūle tīrthaṃ paramaśobhanam ||41.37

Adhyaya:   41

Shloka :   37

आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ।।४१.३८
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam |tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ ||41.38

Adhyaya:   41

Shloka :   38

तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ।।४१.३९
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam |daridrā vyādhitā ye tu ye ca duṣkṛtakarmiṇaḥ ||41.39

Adhyaya:   41

Shloka :   39

मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।।४१.४०
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca |mātṛtīrthaṃ tato gacchet snānaṃ tatra samācaret ||41.40

Adhyaya:   41

Shloka :   40

स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ।।४१.४१
snātamātro narastatra svargalokamavāpnuyāt |tataḥ paścimato gacchenmarudālayamuttamam ||41.41

Adhyaya:   41

Shloka :   41

तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः।काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।४१.४२
tatra snātvā tu rājendra śucirbhūtvā samāhitaḥ|kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram |41.42

Adhyaya:   41

Shloka :   42

पुष्पकेण विमानेन वायुलोकं स गच्छति ।ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ।। ४१.४३
puṣpakeṇa vimānena vāyulokaṃ sa gacchati |tato gaccheta rājendra ahalyātīrthamuttamam |snānamātrādapsarobhirmodate kālamakṣayam || 41.43

Adhyaya:   41

Shloka :   43

चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ।कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ।। ४१.४४
caitramāse tu saṃprāpte śuklapakṣe trayodaśī |kāmadevadine tasminnahalyāṃ yastu pūjayet || 41.44

Adhyaya:   41

Shloka :   44

यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ।। ४१.४५
yatra tatra samutpanno varastatra priyo bhavet |strīvallabho bhavecchrīmān kāmadeva ivāparaḥ || 41.45

Adhyaya:   41

Shloka :   45

अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ।। ४१.४६
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam |snātamātro narastatra gosahasraphalaṃ labhet || 41.46

Adhyaya:   41

Shloka :   46

सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ।। ४१.४७
somatīrthaṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra sarvapāpaiḥ pramucyate || 41.47

Adhyaya:   41

Shloka :   47

सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ।। ४१.४८
somagrahe tu rājendra pāpakṣayakaraṃ bhavet |trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam || 41.48

Adhyaya:   41

Shloka :   48

यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ।। ४१.४९
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ |sarvapāpaviśuddhātmā somalokaṃ sa gacchati || 41.49

Adhyaya:   41

Shloka :   49

अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।जले चानशनं वापि नासौ मर्त्योऽभिजायते ।। ४१.५०
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa |jale cānaśanaṃ vāpi nāsau martyo'bhijāyate || 41.50

Adhyaya:   41

Shloka :   50

स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सोमलोके महीयते ।।४१.५१
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra somaloke mahīyate ||41.51

Adhyaya:   41

Shloka :   51

ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ।।४१.५२
tato gaccheta rājendra viṣṇutīrthamanuttamam |yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam ||41.52

Adhyaya:   41

Shloka :   52

असुरा योधितास्तत्र वासुदेवेन कोटिशः ।तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।४१.५३
asurā yodhitāstatra vāsudevena koṭiśaḥ |tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha |41.53

Adhyaya:   41

Shloka :   53

अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।४१.५४
ahorātropavāsena brahmahatyāṃ vyapohati |narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam |41.54

Adhyaya:   41

Shloka :   54

कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ।।४१.५५
kāmatīrthamiti khyātaṃ yatra kāmo'rcayad harim |tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ ||41.55

Adhyaya:   41

Shloka :   55

कुसुमायुधरूपेण रुद्रोलोके महीयते ।ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।४१.५६
kusumāyudharūpeṇa rudroloke mahīyate |tato gaccheta rājendra brahmatīrthamanuttamam |41.56

Adhyaya:   41

Shloka :   56

उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ।।४१.५७
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn |paurṇamāsyāmamāvāsyāṃ śrāddhaṃ kuryād yathāvidhi ||41.57

Adhyaya:   41

Shloka :   57

गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ।।४१.५८
gajarūpā śilā tatra toyamadhye vyavasthitā |tasmiṃstu dāpayet piṇḍān vaiśākhyāṃtu viśeṣataḥ ||41.58

Adhyaya:   41

Shloka :   58

स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ।। ४१.५९
snātvā samāhitamanā dambhamātsaryavarjitaḥ |tṛpyanti pitarastasya yāvat tiṣṭhati medinī || 41.59

Adhyaya:   41

Shloka :   59

विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ।।४१.६०
viśveśvaraṃ tato gacchet snānaṃ tatra samācaret |snātamātro narastatra gāṇapatyapadaṃ labhet ||41.60

Adhyaya:   41

Shloka :   60

ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ।। ४१.६१
tato gaccheta rājendra liṅgo yatra janārdanaḥ |tatra snātvā tu rājendra viṣṇuloke mahīyate || 41.61

Adhyaya:   41

Shloka :   61

यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम्।।४१.६२
yatra nārāyaṇo devo munonāṃ bhāvitātmanām |svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam||41.62

Adhyaya:   41

Shloka :   62

अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।४१.६३
akollaṃtu tato gacchet sarvapāpavināśanam |snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam |41.63

Adhyaya:   41

Shloka :   63

पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ।४१.६४
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam |triyambakena toyena yaścaruṃ śrapayet tataḥ |41.64

Adhyaya:   41

Shloka :   64

अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ।। ४१.६५
akollamūle dadyācca piṇḍāṃścaiva yathāvidhi |tāritāḥ pitarastena tṛpyantyācandratārakam || 41.65

Adhyaya:   41

Shloka :   65

ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ।।४१.६६
tato gaccheta rājendra tāpaseśvaramuttamam |tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam ||41.66

Adhyaya:   41

Shloka :   66

शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ।। ४१.६७
śuklatīrthaṃ tato gacchet sarvapāpavināśanam |nāsti tena samantīrthaṃ narmadāyāṃ yudhiṣṭhira || 41.67

Adhyaya:   41

Shloka :   67

दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ।।४१.६८
darśanāt sparśanāt tasya snānadānatapojapāt |homāccaivopavāsācca śuklatīrthe mahatphalam ||41.68

Adhyaya:   41

Shloka :   68

योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ।। ४१.६९
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam |śuklatīrthamiti khyātaṃ sarvapāpavināśanam || 41.69

Adhyaya:   41

Shloka :   69

पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ।।४१.७०
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati |devyā saha sadā bhargastatra tiṣṭhati śaṃkaraḥ ||41.70

Adhyaya:   41

Shloka :   70

कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ।।४१.७१
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata |kailāsāccābhiniṣkramya tatra sannihito haraḥ ||41.71

Adhyaya:   41

Shloka :   71

देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ।।४१.७२
devadānavagandharvāḥ siddhavidyādharāstathā |gaṇāścāpsaraso nāgāstatra tiṣṭhanti puṃgavāḥ ||41.72

Adhyaya:   41

Shloka :   72

रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ।।४१.७३
rañjitaṃ hi yathā vastraṃ śuklaṃ bhavati vāriṇā |ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati ||41.73

Adhyaya:   41

Shloka :   73

स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ।।शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ।४१.७४
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate ||śuklatīrthāt paraṃ tīrthaṃ na bhaviṣyati pāvanam |41.74

Adhyaya:   41

Shloka :   74

पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ।। ४१.७५
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ |ahorātropavāsena śuklatīrthe vyapohati || 41.75

Adhyaya:   41

Shloka :   75

कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।४१.७६
kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī |ghṛtena snāpayed devamupoṣya parameśvaram |41.76

Adhyaya:   41

Shloka :   76

एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।४१.७७
ekaviṃśatkulopeto na cyavedīśvarālayāt |tapasā brahmacaryeṇa yajñadānena vā punaḥ |41.77

Adhyaya:   41

Shloka :   77

न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।४१.७८
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet |śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam |41.78

Adhyaya:   41

Shloka :   78

तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ।४१.७९
tatra snātvā naro rājan punarjanma na vindati |ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā |41.79

Adhyaya:   41

Shloka :   79

स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ।।४१.८०
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ |dānaṃ dadyād yathāśakti prīyetāṃ hariśaṃkarau ||41.80

Adhyaya:   41

Shloka :   80

एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।४१.८१
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam |anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā |41.81

Adhyaya:   41

Shloka :   81

उद्वादयति यस्तीर्थे तस्य पुण्यफलं श्रृणु ।यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।४१.८२
udvādayati yastīrthe tasya puṇyaphalaṃ śrṛṇu |yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca |41.82

Adhyaya:   41

Shloka :   82

तावद् वर्षसहस्राणि रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ।४१.८३
tāvad varṣasahasrāṇi rudraloke mahīyate |tato gaccheta rājendra yamatīrtha manuttamam |41.83

Adhyaya:   41

Shloka :   83

कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ।।४१.८४
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira |snānaṃ kṛtvā naktabhojī na paśyed yonisaṅkaṭam ||41.84

Adhyaya:   41

Shloka :   84

ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।संगमे तु नरः स्नायादुपवासपरायणः ।।४१.८५
tato gaccheta rājendra eraṇḍītīrthamuttamam |saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ ||41.85

Adhyaya:   41

Shloka :   85

ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ।४१.८६
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ |eraṇḍīsaṃgame snātvā bhaktibhāvāttu rañjitaḥ |41.86

Adhyaya:   41

Shloka :   86

मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ।। ४१.८७
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam |narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ || 41.87

Adhyaya:   41

Shloka :   87

ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम्।गङ्गावतरते तत्र दिने पुण्ये न संशयः ।।४१.८८
tato gaccheta rājendra tīrthaṃ kallolakeśvaram|gaṅgāvatarate tatra dine puṇye na saṃśayaḥ ||41.88

Adhyaya:   41

Shloka :   88

तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।।४१.८९
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi |sarvapāpavinirmukto brahmaloke mahīyate ||41.89

Adhyaya:   41

Shloka :   89

नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।प्रीयते तस्य नन्दीशः सोमलोके महीयते ।।४१.९०
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret |prīyate tasya nandīśaḥ somaloke mahīyate ||41.90

Adhyaya:   41

Shloka :   90

ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ।।४१.९१
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham |tatra snātvā naro rājan narakaṃ naiva paśyati ||41.91

Adhyaya:   41

Shloka :   91

तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।रूपवान् जायते लोके धनभोगसमन्वितः ।। ४१.९२
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet |rūpavān jāyate loke dhanabhogasamanvitaḥ || 41.92

Adhyaya:   41

Shloka :   92

ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ।। ४१.९३
tato gaccheta rājendra kapilātīrthamuttamam |tatra snātvā naro rājan gosahasraphalaṃ labhet || 41.93

Adhyaya:   41

Shloka :   93

ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ।।४१.९४
jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ |tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu ||41.94

Adhyaya:   41

Shloka :   94

घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ।। ४१.९५
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet |ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet || 41.95

Adhyaya:   41

Shloka :   95

सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ।। ४१.९६
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ |śivatulyabalo bhūtvā śivavat krīḍate ciram || 41.96

Adhyaya:   41

Shloka :   96

अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ।। ४१.९७
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ |snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam || 41.97

Adhyaya:   41

Shloka :   97

सर्वभोगसमायुक्तो विमाने सर्वकामिके ।गत्वा शक्रस्य भवनं शक्रेण सह मोदते ।। ४१.९८
sarvabhogasamāyukto vimāne sarvakāmike |gatvā śakrasya bhavanaṃ śakreṇa saha modate || 41.98

Adhyaya:   41

Shloka :   98

ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।अङ्गारकनवम्यां तु अमावास्यां तथैव च ।४१.९९
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet |aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca |41.99

Adhyaya:   41

Shloka :   99

स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ।।४१.१००
snāpayet tatra yatnena rūpavān subhago bhavet |tato gaccheta rājendra gaṇeśvaramanuttamam ||41.100

Adhyaya:   41

Shloka :   100

श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ।स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ।।४१.१०१
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī |snātamātro narastatra rudraloke mahīyate ||41.101

Adhyaya:   41

Shloka :   101

पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।४१.१०२
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate sa? ṛṇatrayāt |gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam |41.102

Adhyaya:   41

Shloka :   102

अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ।। ४१.१०३
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ |ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ || 41.103

Adhyaya:   41

Shloka :   103

तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ।। ४१.१०४
tasya vai paścime deśe samīpe nātidūrataḥ |daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam || 41.104

Adhyaya:   41

Shloka :   104

उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ।।४१.१०५
upoṣya rajanīmekāṃ māsi bhādrapade śubhe |amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam ||41.105

Adhyaya:   41

Shloka :   105

काञ्चनेन विमानेन किङ्किणीजालमालिना ।गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ।। ४१.१०६
kāñcanena vimānena kiṅkiṇījālamālinā |gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate || 41.106

Adhyaya:   41

Shloka :   106

सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ।। ४१.१०७
sarvatra sarvadivase snānaṃ tatra samācaret |pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet || 41.107

Adhyaya:   41

Shloka :   107

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ।। ४१ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriśo'dhyāyaḥ || 41 ||

Adhyaya:   41

Shloka :   108

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In