| |
|

This overlay will guide you through the buttons:

मार्कण्डेय उवाच
नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी ।मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ॥ ४१.१
narmadā saritāṃ śreṣṭhā sarvapāpavināśinī .munibhiḥ kathitā pūrvamīśvareṇa svayaṃbhuvā .. 41.1
मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी ।रुद्रगात्राद् विनिष्क्रान्ता लोकानां हितकाम्यया ॥ ४१.२
munibhiḥ saṃstutā hyeṣā narmadā pravarā nadī .rudragātrād viniṣkrāntā lokānāṃ hitakāmyayā .. 41.2
सर्वपापहरा नित्यं सर्वदेवनमस्कृता ।संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ ४१.३
sarvapāpaharā nityaṃ sarvadevanamaskṛtā .saṃstutā devagandharvairapyarobhistathaiva ca .. 41.3
उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुते ।नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् ।४१.४
uttare caiva tatkūle tīrthaṃ trailokyaviśrute .nāmnā bhadreśvaraṃ puṇyaṃ sarvapāpaharaṃ śubham .41.4
तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ।ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् ।४१.५
tatra snātvā naro rājan daivataiḥ saha mohate .tato gaccheta rājendra tīrthamāmrātakeśvaram .41.5
तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत्।ततोऽङ्गारकेश्वरं गच्छेन्नियतो नियतायनः ॥।४१.६
tatra snātvā naro rājan gosahasraphalaṃ labhet.tato'ṅgārakeśvaraṃ gacchenniyato niyatāyanaḥ ...41.6
सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् ।४१.७
sarvapāpaviśuddhātmā rudraloke mahīyate .tato gaccheta rājendra kedāraṃ nāma puṇyadam .41.7
तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ।निष्फलेशंततो गच्छेत् सर्वपापविनाशनम् ॥४१.८
tatra snātvodakaṃ kṛtvā sarvān kāmānavāpnuyāt .niṣphaleśaṃtato gacchet sarvapāpavināśanam ..41.8
तत्र स्नात्वा महाराज रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र बाणतीर्थमनुत्तमम् ॥४१.९
tatra snātvā mahārāja rudraloke mahīyate .tato gaccheta rājendra bāṇatīrthamanuttamam ..41.9
तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ।ततः पुष्करिणीं गच्छेत् स्नानं तत्र समाचरेत् ।४१.१०
tatra prāṇān parityajya rudralokamavāpnuyāt .tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret .41.10
तत्र स्नात्वा नरो राजन् सिंहासनपतिर्भवेत्।शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे॥४१.११
tatra snātvā naro rājan siṃhāsanapatirbhavet.śakratīrthaṃ tato gacchetkūle caiva tu dakṣiṇe..41.11
स्नातमात्रो नरस्तत्र इन्द्रस्यार्द्धासनं लभेत् ।ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् ।४१.१२
snātamātro narastatra indrasyārddhāsanaṃ labhet .tato gaccheta rājendra śūlabhedamiti śrutam .41.12
तत्र स्नात्वार्चयेद् देवं गोसहस्रफलं लभेत् ।उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ ४१.१३
tatra snātvārcayed devaṃ gosahasraphalaṃ labhet .upoṣya rajanīmekāṃ snānaṃ kṛtvā yathāvidhi .. 41.13
आराधयेन्महायोगं देवं नारायणं हरिम् ।गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ ४१.१४
ārādhayenmahāyogaṃ devaṃ nārāyaṇaṃ harim .gosahasraphalaṃ prāpya viṣṇulokaṃ sa gacchati .. 41.14
ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् ।स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ ४१.१५
ṛṣitīrthaṃ tato gatvā sarvapāpaharaṃ nṛṇām .snātamātro narastatra śivaloke mahīyate .. 41.15
नारदस्य तु तत्रैव तीर्थं परमशोभनम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.१६
nāradasya tu tatraiva tīrthaṃ paramaśobhanam .snātamātro narastatra gosahasraphalaṃ labhet .. 41.16
यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा ।प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ ४१.१७
yatra taptaṃ tapaḥ pūrvaṃ nāradena surarṣiṇā .pratīstasya dadau yogaṃ devadevo maheśvaraḥ .. 41.17
ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् ।यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ ४१.१८
brahmaṇā nirmitaṃ liṅgaṃ brahmeśvaramiti śrutam .yatra snātvā naro rājan brahmaloke mahīyate .. 41.18
ऋणतीर्थं ततो गच्छेत् स ऋणान्मुच्यते ध्रुवम् ।वटेश्वरं ततो गच्छेत् पर्याप्तं जन्मनः फलम् ॥ ४१.१९
ṛṇatīrthaṃ tato gacchet sa ṛṇānmucyate dhruvam .vaṭeśvaraṃ tato gacchet paryāptaṃ janmanaḥ phalam .. 41.19
भीमेश्वरं ततो गच्छेत् सर्वव्याधिविनाशनम् ।स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ ४१.२०
bhīmeśvaraṃ tato gacchet sarvavyādhivināśanam .snātamātro narastatra sarvaduḥkhaiḥ pramucyate .. 41.20
ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ ४१.२१
tato gaccheta rājendra piṅgaleśvaramuttamam .ahorātropavāsena trirātraphalamāpnuyāt .. 41.21
तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति ।यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च ।४१.२२
tasmiṃmastīrthe tu rājendra kapilāṃ yaḥ prayacchati .yāvanti tasyā romāṇi tatprasūtikuleṣu ca .41.22
तावद् वर्षसहस्राणि रुद्रलोके महीयते ॥यस्तु प्राणपरित्यागं कुर्यात् तत्र नराधिप ॥४१.२३
tāvad varṣasahasrāṇi rudraloke mahīyate ..yastu prāṇaparityāgaṃ kuryāt tatra narādhipa ..41.23
अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ।नर्मदातटमाश्रित्य ये च तिष्ठन्ति मानवाः ।४१.२४
akṣayaṃ modate kālaṃ yāvaccandradivākarau .narmadātaṭamāśritya ye ca tiṣṭhanti mānavāḥ .41.24
ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ।ततो दीप्तेश्वरं गच्छेद् व्यासतीर्थं तपोवनम् ।४१.२५
te mṛtāḥ svargamāyānti santaḥ sukṛtino yathā .tato dīpteśvaraṃ gacched vyāsatīrthaṃ tapovanam .41.25
निवर्त्तिता पुरा तत्र व्यासभीता महानदी ।हुंकारिता तु व्यासेन दक्षिणेन ततो गता ॥ ४१.२६
nivarttitā purā tatra vyāsabhītā mahānadī .huṃkāritā tu vyāsena dakṣiṇena tato gatā .. 41.26
प्रदक्षिणं तु यः कुर्यात् तस्मिंस्तीर्थे युधिष्ठिर ।प्रीतस्तस्य भवेद् व्यासो वाञ्छितं लभते फलम् ॥ ४१.२७
pradakṣiṇaṃ tu yaḥ kuryāt tasmiṃstīrthe yudhiṣṭhira .prītastasya bhaved vyāso vāñchitaṃ labhate phalam .. 41.27
ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् ।त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः ।४१.२८
tato gaccheta rājendra ikṣunadyāstu saṃgamam .trailokyaviśrutaṃ puṇyaṃ tatra sannihitaḥ śivaḥ .41.28
तत्र स्नात्वा नरो राजन् गाणपत्यमवाप्नुयात् ।स्कन्दतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ।४१.२९
tatra snātvā naro rājan gāṇapatyamavāpnuyāt .skandatīrthaṃ tato gacchet sarvapāpapraṇāśanam .41.29
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति ।तत्र देवाः सगन्धर्वा भर्गात्मजमनुत्तमम् ।४१.३०
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati .tatra devāḥ sagandharvā bhargātmajamanuttamam .41.30
उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ।ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् ॥४१.३१
upāsate mahātmānaṃ skandaṃ śaktidhiraṃ prabhum .tato gacchedāṅgirasaṃ snānaṃ tatra samācaret ..41.31
गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ।अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् ॥४१.३२
gosahasraphalaṃ prāpya rudralokaṃ sa gacchati .aṅgirā yatra deveśaṃ brahmaputro vṛṣadhvajam ..41.32
तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ।कुशतीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥४१.३३
tapasārādhya viśveśaṃ labdhavān yogamuttamam .kuśatīrthaṃ tato gacchet sarvapāpapraṇāśanam ..41.33
स्नानं तत्र प्रकुर्वीत अश्वमेधफलं लभेत् ।कोटितीर्थं ततो गच्छेत् सर्वपापप्रणाशनम् ॥४१.३४
snānaṃ tatra prakurvīta aśvamedhaphalaṃ labhet .koṭitīrthaṃ tato gacchet sarvapāpapraṇāśanam ..41.34
आजन्मनः कृतं पापं स्नातस्तत्र व्यपोहति।चन्द्रभागां ततो गच्छेत् स्नानं तत्र समाचरेत् ॥४१.३५
ājanmanaḥ kṛtaṃ pāpaṃ snātastatra vyapohati.candrabhāgāṃ tato gacchet snānaṃ tatra samācaret ..41.35
स्नातमात्रो नरस्तत्र सोमलोके महीयते ।नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् ॥४१.३६
snātamātro narastatra somaloke mahīyate .narmadādakṣiṇe kūle saṃgameśvaramuttamam ..41.36
तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ।नर्मदायोत्तरे कूले तीर्थं परमशोभनम् ॥४१.३७
tatra snātvā naro rājan sarvayajñaphalaṃ labhet .narmadāyottare kūle tīrthaṃ paramaśobhanam ..41.37
आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ।तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः ॥४१.३८
ādityāyatanaṃ ramyamīśvareṇa tu bhāṣitam .tatra snātvā tu rājendra dattvā dānaṃ tu śaktitaḥ ..41.38
तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ।दरिद्रा व्याधिता ये तु ये च दुष्कृतकर्मिणः ॥४१.३९
tasya tīrthaprabhāveṇa labhate cākṣayaṃ phalam .daridrā vyādhitā ye tu ye ca duṣkṛtakarmiṇaḥ ..41.39
मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ।मातृतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ॥४१.४०
mucyante sarvapāpebhyaḥ sūryalokaṃ prayānti ca .mātṛtīrthaṃ tato gacchet snānaṃ tatra samācaret ..41.40
स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ।ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् ॥४१.४१
snātamātro narastatra svargalokamavāpnuyāt .tataḥ paścimato gacchenmarudālayamuttamam ..41.41
तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा समाहितः।काञ्चनं तु द्विजो दद्याद् यथाविभवविस्तरम् ।४१.४२
tatra snātvā tu rājendra śucirbhūtvā samāhitaḥ.kāñcanaṃ tu dvijo dadyād yathāvibhavavistaram .41.42
पुष्पकेण विमानेन वायुलोकं स गच्छति ।ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् ।स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ ४१.४३
puṣpakeṇa vimānena vāyulokaṃ sa gacchati .tato gaccheta rājendra ahalyātīrthamuttamam .snānamātrādapsarobhirmodate kālamakṣayam .. 41.43
चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी ।कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ ४१.४४
caitramāse tu saṃprāpte śuklapakṣe trayodaśī .kāmadevadine tasminnahalyāṃ yastu pūjayet .. 41.44
यत्र तत्र समुत्पन्नो वरस्तत्र प्रियो भवेत् ।स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ ४१.४५
yatra tatra samutpanno varastatra priyo bhavet .strīvallabho bhavecchrīmān kāmadeva ivāparaḥ .. 41.45
अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् ।स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ ४१.४६
ayodhyāṃ tu samāsādya tīrthaṃ śakrasya viśrutam .snātamātro narastatra gosahasraphalaṃ labhet .. 41.46
सोमतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ ४१.४७
somatīrthaṃ tato gacchet snānaṃ tatra samācaret .snātamātro narastatra sarvapāpaiḥ pramucyate .. 41.47
सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् ।त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ ४१.४८
somagrahe tu rājendra pāpakṣayakaraṃ bhavet .trailokyaviśrutaṃ rājan somatīrthaṃ mahāphalam .. 41.48
यस्तु चान्द्रायणं कुर्यात् तत्र तीर्थे समाहितः ।सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ ४१.४९
yastu cāndrāyaṇaṃ kuryāt tatra tīrthe samāhitaḥ .sarvapāpaviśuddhātmā somalokaṃ sa gacchati .. 41.49
अग्निप्रवेशं यः कुर्यात् सोमतीर्थे नराधिप ।जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ ४१.५०
agnipraveśaṃ yaḥ kuryāt somatīrthe narādhipa .jale cānaśanaṃ vāpi nāsau martyo'bhijāyate .. 41.50
स्तम्भतीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥४१.५१
stambhatīrthaṃ tato gacchet snānaṃ tatra samācaret .snātamātro narastatra somaloke mahīyate ..41.51
ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् ।योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥४१.५२
tato gaccheta rājendra viṣṇutīrthamanuttamam .yodhanīpuramākhyātaṃ viṣṇoḥ sthānamanuttamam ..41.52
असुरा योधितास्तत्र वासुदेवेन कोटिशः ।तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह ।४१.५३
asurā yodhitāstatra vāsudevena koṭiśaḥ .tatra tīrthaṃ samutpannaṃ viṣṇuśrīko bhavediha .41.53
अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ।नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।४१.५४
ahorātropavāsena brahmahatyāṃ vyapohati .narmadādakṣiṇe kūle tīrthaṃ paramaśobhanam .41.54
कामतीर्थमिति ख्यातं यत्र कामोऽर्चयद् हरिम् ।तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः ॥४१.५५
kāmatīrthamiti khyātaṃ yatra kāmo'rcayad harim .tasmiṃstīrthe naraḥ snātvā upavāsaparāyaṇaḥ ..41.55
कुसुमायुधरूपेण रुद्रोलोके महीयते ।ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् ।४१.५६
kusumāyudharūpeṇa rudroloke mahīyate .tato gaccheta rājendra brahmatīrthamanuttamam .41.56
उमाहकमिति ख्यातं तत्र संतर्पयेत् पितॄन् ।पौर्णमास्याममावास्यां श्राद्धं कुर्याद् यथाविधि ॥४१.५७
umāhakamiti khyātaṃ tatra saṃtarpayet pitṝn .paurṇamāsyāmamāvāsyāṃ śrāddhaṃ kuryād yathāvidhi ..41.57
गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ।तस्मिंस्तु दापयेत् पिण्डान् वैशाख्यांतु विशेषतः ॥४१.५८
gajarūpā śilā tatra toyamadhye vyavasthitā .tasmiṃstu dāpayet piṇḍān vaiśākhyāṃtu viśeṣataḥ ..41.58
स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः ।तृप्यन्ति पितरस्तस्य यावत् तिष्ठति मेदिनी ॥ ४१.५९
snātvā samāhitamanā dambhamātsaryavarjitaḥ .tṛpyanti pitarastasya yāvat tiṣṭhati medinī .. 41.59
विश्वेश्वरं ततो गच्छेत् स्नानं तत्र समाचरेत् ।स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥४१.६०
viśveśvaraṃ tato gacchet snānaṃ tatra samācaret .snātamātro narastatra gāṇapatyapadaṃ labhet ..41.60
ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः ।तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ ४१.६१
tato gaccheta rājendra liṅgo yatra janārdanaḥ .tatra snātvā tu rājendra viṣṇuloke mahīyate .. 41.61
यत्र नारायणो देवो मुनोनां भावितात्मनाम् ।स्वात्मानं दर्शयामास लिङ्गं तत् परमं पदम्॥४१.६२
yatra nārāyaṇo devo munonāṃ bhāvitātmanām .svātmānaṃ darśayāmāsa liṅgaṃ tat paramaṃ padam..41.62
अकोल्लंतु ततो गच्छेत् सर्वपापविनाशनम् ।स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् ।४१.६३
akollaṃtu tato gacchet sarvapāpavināśanam .snānaṃ dānaṃ ca tatraiva brāhmaṇānāṃ ca bhojanam .41.63
पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ।त्रियम्बकेन तोयेन यश्चरुं श्रपयेत् ततः ।४१.६४
piṇḍapridānaṃ ca kṛtaṃ pretyānantaphalapradam .triyambakena toyena yaścaruṃ śrapayet tataḥ .41.64
अकोल्लमूले दद्याच्च पिण्डांश्चैव यथाविधि ।तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ ४१.६५
akollamūle dadyācca piṇḍāṃścaiva yathāvidhi .tāritāḥ pitarastena tṛpyantyācandratārakam .. 41.65
ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् ।तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात् तपसः फलम् ॥४१.६६
tato gaccheta rājendra tāpaseśvaramuttamam .tatra snātvā tu rājendra prāpnuyāt tapasaḥ phalam ..41.66
शुक्लतीर्थं ततो गच्छेत् सर्वपापविनाशनम् ।नास्ति तेन समन्तीर्थं नर्मदायां युधिष्ठिर ॥ ४१.६७
śuklatīrthaṃ tato gacchet sarvapāpavināśanam .nāsti tena samantīrthaṃ narmadāyāṃ yudhiṣṭhira .. 41.67
दर्शनात् स्पर्शनात् तस्य स्नानदानतपोजपात् ।होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥४१.६८
darśanāt sparśanāt tasya snānadānatapojapāt .homāccaivopavāsācca śuklatīrthe mahatphalam ..41.68
योजनं तत् स्मृतं क्षेत्रं देवगन्धर्वसेवितम् ।शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ ४१.६९
yojanaṃ tat smṛtaṃ kṣetraṃ devagandharvasevitam .śuklatīrthamiti khyātaṃ sarvapāpavināśanam .. 41.69
पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति ।देव्या सह सदा भर्गस्तत्र तिष्ठति शंकरः ॥४१.७०
pādapāgreṇa dṛṣṭena brahmahatyāṃ vyapohati .devyā saha sadā bhargastatra tiṣṭhati śaṃkaraḥ ..41.70
कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत ।कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥४१.७१
kṛṣṇapakṣe caturdaśyāṃ vaiśākhe māsi suvrata .kailāsāccābhiniṣkramya tatra sannihito haraḥ ..41.71
देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा ।गणाश्चाप्सरसो नागास्तत्र तिष्ठन्ति पुंगवाः ॥४१.७२
devadānavagandharvāḥ siddhavidyādharāstathā .gaṇāścāpsaraso nāgāstatra tiṣṭhanti puṃgavāḥ ..41.72
रञ्जितं हि यथा वस्त्रं शुक्लं भवति वारिणा ।आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति ॥४१.७३
rañjitaṃ hi yathā vastraṃ śuklaṃ bhavati vāriṇā .ājanmani kṛtaṃ pāpaṃ śuklatīrthe vyapohati ..41.73
स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥शुक्लतीर्थात् परं तीर्थं न भविष्यति पावनम् ।४१.७४
snānaṃ dānaṃ tapaḥ śrāddhamanantaṃ tatra dṛśyate ..śuklatīrthāt paraṃ tīrthaṃ na bhaviṣyati pāvanam .41.74
पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः ।अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ ४१.७५
pūrve vayasi karmāṇi kṛtvā pāpāni mānavaḥ .ahorātropavāsena śuklatīrthe vyapohati .. 41.75
कार्त्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी ।घृतेन स्नापयेद् देवमुपोष्य परमेश्वरम् ।४१.७६
kārttikasya tu māsasya kṛṣṇapakṣe caturdaśī .ghṛtena snāpayed devamupoṣya parameśvaram .41.76
एकविंशत्कुलोपेतो न च्यवेदीश्वरालयात् ।तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः ।४१.७७
ekaviṃśatkulopeto na cyavedīśvarālayāt .tapasā brahmacaryeṇa yajñadānena vā punaḥ .41.77
न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ।शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् ।४१.७८
na tāṃ gatimavāpnoti śuklatīrthe tu yāṃ labhet .śuklatīrthaṃ mahātīrthamṛṣisiddhaniṣevitam .41.78
तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ।अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा ।४१.७९
tatra snātvā naro rājan punarjanma na vindati .ayane vā caturdaśyāṃ saṃkrāntau viṣuve tathā .41.79
स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ।दानं दद्याद् यथाशक्ति प्रीयेतां हरिशंकरौ ॥४१.८०
snātvā tu sopavāsaḥ san vijitātmā samāhitaḥ .dānaṃ dadyād yathāśakti prīyetāṃ hariśaṃkarau ..41.80
एतत् तीर्थप्रभावेण सर्वं भवति चाक्षयम् ।अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा ।४१.८१
etat tīrthaprabhāveṇa sarvaṃ bhavati cākṣayam .anāthaṃ durgataṃ vipraṃ nāthavantamathāpi vā .41.81
उद्वादयति यस्तीर्थे तस्य पुण्यफलं श्रृणु ।यावत् तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च ।४१.८२
udvādayati yastīrthe tasya puṇyaphalaṃ śrṛṇu .yāvat tadromasaṃkhyā tu tatprasūtikuleṣu ca .41.82
तावद् वर्षसहस्राणि रुद्रलोके महीयते ।ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् ।४१.८३
tāvad varṣasahasrāṇi rudraloke mahīyate .tato gaccheta rājendra yamatīrtha manuttamam .41.83
कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर ।स्नानं कृत्वा नक्तभोजी न पश्येद् योनिसङ्कटम् ॥४१.८४
kṛṣṇapakṣe caturdaśyāṃ māghamāse yudhiṣṭhira .snānaṃ kṛtvā naktabhojī na paśyed yonisaṅkaṭam ..41.84
ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् ।संगमे तु नरः स्नायादुपवासपरायणः ॥४१.८५
tato gaccheta rājendra eraṇḍītīrthamuttamam .saṃgame tu naraḥ snāyādupavāsaparāyaṇaḥ ..41.85
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ।एरण्डीसंगमे स्नात्वा भक्तिभावात्तु रञ्जितः ।४१.८६
brāhmaṇaṃ bhojayedekaṃ koṭirbhavati bhojitāḥ .eraṇḍīsaṃgame snātvā bhaktibhāvāttu rañjitaḥ .41.86
मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् ।नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ॥ ४१.८७
mṛttikāṃ śirasi sthāpya avagāhya ca tajjalam .narmadodakasaṃmiśraṃ mucyate sarvakilbiṣaiḥ .. 41.87
ततो गच्छेत राजेन्द्र तीर्थं कल्लोलकेश्वरम्।गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥४१.८८
tato gaccheta rājendra tīrthaṃ kallolakeśvaram.gaṅgāvatarate tatra dine puṇye na saṃśayaḥ ..41.88
तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥४१.८९
tatra snātvā ca pītvā ca dattvā caiva yathāvidhi .sarvapāpavinirmukto brahmaloke mahīyate ..41.89
नन्दितीर्थं ततो गच्छेत् स्नानं तत्र समाचरेत् ।प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥४१.९०
nanditīrthaṃ tato gacchet snānaṃ tatra samācaret .prīyate tasya nandīśaḥ somaloke mahīyate ..41.90
ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् ।तत्र स्नात्वा नरो राजन् नरकं नैव पश्यति ॥४१.९१
tato gaccheta rājendra tīrthaṃ tvanarakaṃ śubham .tatra snātvā naro rājan narakaṃ naiva paśyati ..41.91
तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् ।रूपवान् जायते लोके धनभोगसमन्वितः ॥ ४१.९२
tasmiṃstīrthe tu rājendra svānyasthīni vinikṣipet .rūpavān jāyate loke dhanabhogasamanvitaḥ .. 41.92
ततो गच्छेत राजेन्द्र कपिलातीर्थमुत्तमम् ।तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ ४१.९३
tato gaccheta rājendra kapilātīrthamuttamam .tatra snātvā naro rājan gosahasraphalaṃ labhet .. 41.93
ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः ।तत्रोपोष्य नरो भक्त्या दद्याद् दीपं घृतेन तु ॥४१.९४
jyeṣṭhamāse tu saṃprāpte caturdaśyāṃ viśeṣataḥ .tatropoṣya naro bhaktyā dadyād dīpaṃ ghṛtena tu ..41.94
घृतेन स्नापयेद् रुद्रं सघृतं श्रीफलं दहेत् ।घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ ४१.९५
ghṛtena snāpayed rudraṃ saghṛtaṃ śrīphalaṃ dahet .ghaṇṭābharaṇasaṃyuktāṃ kapilāṃ vai pradāpayet .. 41.95
सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः ।शिवतुल्यबलो भूत्वा शिववत् क्रीडते चिरम् ॥ ४१.९६
sarvābharaṇasaṃyuktaḥ sarvadevanamaskṛtaḥ .śivatulyabalo bhūtvā śivavat krīḍate ciram .. 41.96
अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः ।स्नापयित्वा शिवं दद्याद् ब्राह्मणेभ्यस्तु भोजनम् ॥ ४१.९७
aṅgārakadine prāpte caturthyāṃ tu viśeṣataḥ .snāpayitvā śivaṃ dadyād brāhmaṇebhyastu bhojanam .. 41.97
सर्वभोगसमायुक्तो विमाने सर्वकामिके ।गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ ४१.९८
sarvabhogasamāyukto vimāne sarvakāmike .gatvā śakrasya bhavanaṃ śakreṇa saha modate .. 41.98
ततः स्वर्गात् परिभ्रष्टो धनवान् भोगवान् भवेत् ।अङ्गारकनवम्यां तु अमावास्यां तथैव च ।४१.९९
tataḥ svargāt paribhraṣṭo dhanavān bhogavān bhavet .aṅgārakanavamyāṃ tu amāvāsyāṃ tathaiva ca .41.99
स्नापयेत् तत्र यत्नेन रूपवान् सुभगो भवेत् ।ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् ॥४१.१००
snāpayet tatra yatnena rūpavān subhago bhavet .tato gaccheta rājendra gaṇeśvaramanuttamam ..41.100
श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ।स्नातमात्रो नरस्तत्र रुद्रलोके महीयते ॥४१.१०१
śrāvaṇe māsī saṃprāpte kṛṣṇapakṣe caturdaśī .snātamātro narastatra rudraloke mahīyate ..41.101
पितॄणां तर्पणं कृत्वा मुच्यते स? ऋणत्रयात् ।गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् ।४१.१०२
pitṝṇāṃ tarpaṇaṃ kṛtvā mucyate sa? ṛṇatrayāt .gaṅgeśvarasamīpe tu gaṅgāvadanamuttamam .41.102
अकामो वा सकामो वा तत्र स्नात्वा तु मानवः ।आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ ४१.१०३
akāmo vā sakāmo vā tatra snātvā tu mānavaḥ .ājanmajanitaiḥ pāpairmucyate nātra saṃśayaḥ .. 41.103
तस्य वै पश्चिमे देशे समीपे नातिदूरतः ।दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ ४१.१०४
tasya vai paścime deśe samīpe nātidūrataḥ .daśāśvamedhikaṃ tīrthaṃ triṣu lokeṣu viśrutam .. 41.104
उपोष्य रजनीमेकां मासि भाद्रपदे शुभे ।अमावस्यां नरः स्नात्वा पूजयेद् वृषभध्वजम् ॥४१.१०५
upoṣya rajanīmekāṃ māsi bhādrapade śubhe .amāvasyāṃ naraḥ snātvā pūjayed vṛṣabhadhvajam ..41.105
काञ्चनेन विमानेन किङ्किणीजालमालिना ।गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ ४१.१०६
kāñcanena vimānena kiṅkiṇījālamālinā .gatvā rudrapuraṃ ramyaṃ rudreṇa saha modate .. 41.106
सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् ।पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ ४१.१०७
sarvatra sarvadivase snānaṃ tatra samācaret .pitṝṇāṃ tarpaṇaṃ kuryādaśvamedhaphalaṃ labhet .. 41.107
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिशोऽध्यायः ॥ ४१ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ekacatvāriśo'dhyāyaḥ .. 41 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In