Kurma Purana - Adhyaya 42

Greatness of holy centres on the Narmada river

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
मार्कण्डेय उवाच
ततो गच्छेत राजेन्द्र भृगुतीर्थमनुत्तमम् ।तत्र देवो भृगुः पूर्वं रुद्रमाराधयत् पुरा ।। ४२.१
tato gaccheta rājendra bhṛgutīrthamanuttamam |tatra devo bhṛguḥ pūrvaṃ rudramārādhayat purā || 42.1

Adhyaya:   42

Shloka :   1

दर्शनात् तस्य देवस्य सद्यः पापात् प्रमुच्यते ।एतत् क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ।। ४२.२
darśanāt tasya devasya sadyaḥ pāpāt pramucyate |etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam || 42.2

Adhyaya:   42

Shloka :   2

तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ।उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् ।४२.३
tatra snātvā divaṃ yānti ye mṛtāste'punarbhavāḥ |upānahostathā yugmaṃ deyamannaṃ sakāñcanam |42.3

Adhyaya:   42

Shloka :   3

भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ।क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया ।४२.४
bhojanaṃ ca yathāśakti tadasyākṣayamucyate |kṣaranti sarvadānāni yajñadānaṃ tapaḥ kriyā |42.4

Adhyaya:   42

Shloka :   4

अक्षयं तत् तपस्तप्तं भृगुतीर्थे युधिष्ठिर ।तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा ।४२.५
akṣayaṃ tat tapastaptaṃ bhṛgutīrthe yudhiṣṭhira |tasyaiva tapasogreṇa tuṣṭena tripurāriṇā |42.5

Adhyaya:   42

Shloka :   5

सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ।ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् ।।४२.६
sānnidhyaṃ tatra kathitaṃ bhṛgutīrthe yudhiṣṭhira |tato gaccheta rājendra gautameśvaramuttamam ||42.6

Adhyaya:   42

Shloka :   6

यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्तवान् ।तत्र स्नात्वा नरो राजन् उपवासपरायणः ।४२.७
yatrārādhya triśūlāṅkaṃ gautamaḥ siddhimāptavān |tatra snātvā naro rājan upavāsaparāyaṇaḥ |42.7

Adhyaya:   42

Shloka :   7

काञ्चनेन विमानेन ब्रह्मलोके महीयते ।वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् ।४२.८
kāñcanena vimānena brahmaloke mahīyate |vṛṣotsargaṃ tato gacchecchāśvataṃ padamāpnuyāt |42.8

Adhyaya:   42

Shloka :   8

न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ।धौतपापं ततो गच्छेद् धौतं यत्र वृषेण तु ।।४२.९
na jānanti narā mūḍhā viṣṇormāyāvimohitāḥ |dhautapāpaṃ tato gacched dhautaṃ yatra vṛṣeṇa tu ||42.9

Adhyaya:   42

Shloka :   9

नर्मदायां स्थितं राजन् सर्वपातकनाशनम् ।तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ।। ४२.१०
narmadāyāṃ sthitaṃ rājan sarvapātakanāśanam |tatra tīrthe naraḥ snātvā brahmahatyāṃ vyapohati || 42.10

Adhyaya:   42

Shloka :   10

तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः ।चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ।। ४२.११
tatra tīrthe tu rājendra prāṇatyāgaṃ karoti yaḥ |caturbhujastrinetraśca haratulyabalo bhavet || 42.11

Adhyaya:   42

Shloka :   11

वसेत् कल्पायुतं साग्रं शिवतुल्यपराक्रमः ।कालेन महता जातः पृथिव्यामेकराड्‌ भवेत् ।। ४२.१२
vaset kalpāyutaṃ sāgraṃ śivatulyaparākramaḥ |kālena mahatā jātaḥ pṛthivyāmekarāḍ‌ bhavet || 42.12

Adhyaya:   42

Shloka :   12

ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् ।तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ।। ४२.१३
tato gaccheta rājendra haṃsatīrtha manuttamam |tatra snātvā naro rājan brahmaloke mahīyate || 42.13

Adhyaya:   42

Shloka :   13

ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः ।वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ।। ४२.१४
tato gaccheta rājendra siddho yatra janārdanaḥ |varāhatīrtha mākhyātaṃ viṣṇulokagatipradam || 42.14

Adhyaya:   42

Shloka :   14

ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् ।पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् ।४२.१५
tato gaccheta rājendra candratīrthamanuttamam |paurṇamāsyāṃ viśeṣeṇa snānaṃ tatra samācaret |42.15

Adhyaya:   42

Shloka :   15

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत् ।देवतीर्थ ततो गच्छेत् सर्वदेवनमकृतम् ।४२.१६
snātamātro narastatra pṛthivyāmekarāḍ bhavet |devatīrtha tato gacchet sarvadevanamakṛtam |42.16

Adhyaya:   42

Shloka :   16

तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ।ततो गच्छेत राजेन्द्र शङ्कितीर्थमनुत्तमम् ।।४२.१७
tatra snātvā ca rājendra daivataiḥ saha modate |tato gaccheta rājendra śaṅkitīrthamanuttamam ||42.17

Adhyaya:   42

Shloka :   17

यत् तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ।ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् ।४२.१८
yat tatra dīyate dānaṃ sarvaṃ koṭiguṇaṃ bhavet |tato gaccheta rājendra tīrthaṃ paitāmahaṃ śubham |42.18

Adhyaya:   42

Shloka :   18

यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ।सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् ।४२.१९
yattatra kriyate śrāddhaṃ sarvaṃ tadakṣayaṃ bhavet |sāvitrītīrthamāsādya yastu prāṇān parityajet |42.19

Adhyaya:   42

Shloka :   19

विधूय सर्वपापानि ब्रह्मलोके महीयते ।मनोहरं तु तत्रैव तीर्थं परमशोभनम् ।।४२.२०
vidhūya sarvapāpāni brahmaloke mahīyate |manoharaṃ tu tatraiva tīrthaṃ paramaśobhanam ||42.20

Adhyaya:   42

Shloka :   20

स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते।ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् ।।४२.२१
snātvā tatra naro rājan rudraloke mahīyate|tato gaccheta rājendra kanyātīrthamanuttamam ||42.21

Adhyaya:   42

Shloka :   21

स्नात्वा तत्र नरो राजन्सर्वपारैः प्रमुच्यते।शुक्लपक्षे तृतीयायां स्नानमात्रं समाचरेत्।।४२.२२
snātvā tatra naro rājansarvapāraiḥ pramucyate|śuklapakṣe tṛtīyāyāṃ snānamātraṃ samācaret||42.22

Adhyaya:   42

Shloka :   22

स्नातमात्रो नरस्तत्र पृथिव्यामेकराड् भवेत्।स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् ।४२.२३
snātamātro narastatra pṛthivyāmekarāḍ bhavet|svargabinduṃ tato gacchettīrthaṃ devanamaskṛtam |42.23

Adhyaya:   42

Shloka :   23

तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ।अप्सरेशं ततो गच्छेत् स्नानं तत्र समाचरेत् ।४२.२४
tatra snātvā naro rājan durgatiṃ naiva gacchati |apsareśaṃ tato gacchet snānaṃ tatra samācaret |42.24

Adhyaya:   42

Shloka :   24

क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते।ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् ।।४२.२५
krīḍate nākalokastho hyapsarobhiḥ sa modate|tato gaccheta rājendra bhārabhūtimanuttamam ||42.25

Adhyaya:   42

Shloka :   25

उपोषितोऽर्चयेदीशं रुद्रलोके महीयते ।अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ।। ४२.२६
upoṣito'rcayedīśaṃ rudraloke mahīyate |asmiṃstīrthe mṛto rājan gāṇapatyamavāpnuyāt || 42.26

Adhyaya:   42

Shloka :   26

कार्त्तिके मासि देवेशमर्चयेत् पार्वतीपतिम् ।अश्वमेधाद् दशगुणं प्रवदन्ति मनीषिणः ।। ४२.२७
kārttike māsi deveśamarcayet pārvatīpatim |aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ || 42.27

Adhyaya:   42

Shloka :   27

वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् ।वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ।। ४२.२८
vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham |vṛṣayuktena yānena rudralokaṃ sa gacchati || 42.28

Adhyaya:   42

Shloka :   28

एतत् तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् ।सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ।। ४२.२९
etat tīrthaṃ samāsādya yastu prāṇān parityajet |sarvapāpaviśuddhātmā rudralokaṃ sa gacchati || 42.29

Adhyaya:   42

Shloka :   29

जलप्रवेशं यः कुर्यात् तस्मिंस्तीर्थे नराधिप ।हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ।। ४२.३०
jalapraveśaṃ yaḥ kuryāt tasmiṃstīrthe narādhipa |haṃsayuktena yānena svargalokaṃ sa gacchati || 42.30

Adhyaya:   42

Shloka :   30

एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् ।तच्च तीर्थं महापुण्यं सर्वपापप्रणाशनम् ।। ४२.३१
eraṇḍyā narmadāyāstu saṃgamaṃ lokaviśrutam |tacca tīrthaṃ mahāpuṇyaṃ sarvapāpapraṇāśanam || 42.31

Adhyaya:   42

Shloka :   31

उपवासकृतो भूत्वा नित्यं व्रतपरायणः ।तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ।। ४२.३२
upavāsakṛto bhūtvā nityaṃ vrataparāyaṇaḥ |tatra snātvā tu rājendra mucyate brahmahatyayā || 42.32

Adhyaya:   42

Shloka :   32

ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् ।जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ।। ४२.३३
tato gaccheta rājendra narmadodadhisaṃgamam |jamadagniriti khyātaḥ siddho yatra janārdanaḥ || 42.33

Adhyaya:   42

Shloka :   33

तत्र स्नात्वा नरो राजन् नर्मदोदधिसंगमे ।त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ।। ४२.३४
tatra snātvā naro rājan narmadodadhisaṃgame |triguṇaṃ cāśvamedhasya phalaṃ prāpnoti mānavaḥ || 42.34

Adhyaya:   42

Shloka :   34

ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् ।तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ।। ४२.३५
tato gaccheta rājendra piṅgaleśvaramuttamam |tatra snātvā naro rājan rudraloke mahīyate || 42.35

Adhyaya:   42

Shloka :   35

तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् ।सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ।। ४२.३६
tatropavāsaṃ yaḥ kṛtvā paśyeta vimaleśvaram |saptajanmakṛtaṃ pāpaṃ hitvā yāti śivālayam || 42.36

Adhyaya:   42

Shloka :   36

ततो गच्छेत राजेन्द्र अलिकातीर्थमुत्तमम् ।उपोष्य रजनीमेकां नियतो नियताशनः ।४२.३७
tato gaccheta rājendra alikātīrthamuttamam |upoṣya rajanīmekāṃ niyato niyatāśanaḥ |42.37

Adhyaya:   42

Shloka :   37

अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ।एतानि तव संक्षेपात् प्राधान्यात् कथितानि तु ।४२.३८
asya tīrthasya māhātmyānmucyate brahmahatyayā |etāni tava saṃkṣepāt prādhānyāt kathitāni tu |42.38

Adhyaya:   42

Shloka :   38

न शक्या विस्तराद् वक्तुं संख्या तीर्थेषु पाण्डव ।एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता ।४२.३९
na śakyā vistarād vaktuṃ saṃkhyā tīrtheṣu pāṇḍava |eṣā pavitrā vimalā nadī trailokyaviśrutā |42.39

Adhyaya:   42

Shloka :   39

नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ।मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर ।।४२.४०
narmadā saritāṃ śreṣṭhā mahādevasya vallabhā |manasā saṃsmaredyastu narmadāṃ vai yudhiṣṭhira ||42.40

Adhyaya:   42

Shloka :   40

चान्द्रायणशतं साग्रं लभते नात्र संशयः ।अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः ।।४२.४१
cāndrāyaṇaśataṃ sāgraṃ labhate nātra saṃśayaḥ |aśraddadhānāḥ puruṣā nāstikyaṃ ghoramāśritāḥ ||42.41

Adhyaya:   42

Shloka :   41

पतन्ति नरके घोरे इत्याह परमेश्वरः ।नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः ।तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ।।४२.४२
patanti narake ghore ityāha parameśvaraḥ |narmadāṃ sevate nityaṃ svayaṃ devo maheśvaraḥ |tena puṇyā nadī jñeyā brahmahatyāpahāriṇī ||42.42

Adhyaya:   42

Shloka :   42

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः ।। ४२ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge dvicatvāriṃśo'dhyāyaḥ || 42 ||

Adhyaya:   42

Shloka :   43

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In