| |
|

This overlay will guide you through the buttons:

इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam .
सूत उवाच
महादेवप्रियकरं महापातकनाशनम् ॥ ४३.१
mahādevapriyakaraṃ mahāpātakanāśanam .. 43.1
महादेवं दिदृक्षूणामृषीणणा परमेष्ठिनाम् ।ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ ४३.२
mahādevaṃ didṛkṣūṇāmṛṣīṇaṇā parameṣṭhinām .brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ .. 43.2
मरीचयोऽत्रये विप्रा वसिष्ठाः क्रतवस्तथा ।भृगवोऽङ्गिरसः पूर्वं ब्रह्माणं कमलोद्भवम् ॥ ४३.३
marīcayo'traye viprā vasiṣṭhāḥ kratavastathā .bhṛgavo'ṅgirasaḥ pūrvaṃ brahmāṇaṃ kamalodbhavam .. 43.3
समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ ४३.४
sametya sarvavaradaṃ caturmūrti caturmukham .pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam .. 43.4
षट्‌कुलीया ऊचुः ।
भगवन् देवमीशानं तमेवैकं कपर्दिनम् ।केनोपायेन पश्यामो ब्रूहि देवनमस्तव॥ ४३.५
bhagavan devamīśānaṃ tamevaikaṃ kapardinam .kenopāyena paśyāmo brūhi devanamastava.. 43.5
ब्रह्मोवाच ।
सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः ।देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ ४३.६
satraṃ sahasramāsadhvaṃ vāṅmanodoṣavarjitāḥ .deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha .. 43.6
मुक्त्वा मनोमयं चक्रं संसृष्ट्वा तानुवाच ह ।क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ॥४३.७
muktvā manomayaṃ cakraṃ saṃsṛṣṭvā tānuvāca ha .kṣiptametanmayā cakramanuvrajata mā ciram ..43.7
यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ।ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ।४३.८
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ .tato mumoca taccakraṃ te ca tatsamanuvrajan .43.8
तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥४३.९
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata .naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam ..43.9
सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् ।स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ॥ ४३.१०
siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam .sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam .. 43.10
अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ ४३.११
atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ .tapastaptvā purā devā lebhire pravarān varān .. 43.11
इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः ।सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ ४३.१२
imaṃ deśaṃ samāśritya ṣaṭkulīyāḥ samāhitāḥ .satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram .. 43.12
अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ॥ ४३.१३
atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat .ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ .. 43.13
अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।स वै प्रोवाच ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ॥ ४३.१४
atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām .sa vai provāca brahmāṇḍaṃ purāṇaṃ brahmabhāṣitam .. 43.14
अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ॥ ४३.१५
atra devo mahādevo rudrāṇyā kila viśvakṛt .ramate'dhyāpi bhagavān pramathaiḥ parivāritaḥ .. 43.15
अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ ४३.१६
atra prāṇān parityajya niyamena dvijātayaḥ .brahmalokaṃ gamiṣyanti yatra gatvā na jāyate .. 43.16
अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ ४३.१७
anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam .jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ .. 43.17
प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ ४३.१८
prītastasya mahādevo devyā saha pinākadhṛk .dadāvātmasamānatvaṃ mṛtyuvañcanameva ca .. 43.18
अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ ४३.१९
abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit .ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam .. 43.19
स्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ ४३.२०
sya varṣasahasrānte tapyamānasya viśvakṛt .śarvaḥ somo gaṇavṛto varado'smītyabhāṣata .. 43.20
स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ ४३.२१
sa vavre varamīśānaṃ vareṇyaṃ girijāpatim .ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam .. 43.21
तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।पश्यतस्तस्य विप्रर्षेरन्तर्द्धानं गतो हरः ॥ ४३.२२
tathāstvityāha bhagavān devyā saha maheśvaraḥ .paśyatastasya viprarṣerantarddhānaṃ gato haraḥ .. 43.22
ततो युयोजितां भूमिं शिलादो धर्मवित्तमः ।चकर्ष लाङ्गलेनोर्वां भित्त्वादृश्यत शोभनः ॥ ४३.२३
tato yuyojitāṃ bhūmiṃ śilādo dharmavittamaḥ .cakarṣa lāṅgalenorvāṃ bhittvādṛśyata śobhanaḥ .. 43.23
संवर्त्तकोऽनलप्रख्यः कुमारः प्रहसन्निव ।रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः ॥ ४३.२४
saṃvarttako'nalaprakhyaḥ kumāraḥ prahasanniva .rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ .. 43.24
कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ ४३.२५
kumāratulyo'pratimo meghagambhīrayā girā .śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ .. 43.25
तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।मुनीनां दर्शयामास ये तदाश्रमवासिनः ॥ ४३.२६
taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje .munīnāṃ darśayāmāsa ye tadāśramavāsinaḥ .. 43.26
जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ॥ ४३.२७
jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha .upanīya yathāśāstraṃ vedamadhyāpayat sutam .. 43.27
अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।चक्रे महेश्वरं दृष्ट्वा जेष्ये मृत्युमिति प्रभुम् ॥ ४३.२८
adhītavedo bhagavān nandī matimanuttamām .cakre maheśvaraṃ dṛṣṭvā jeṣye mṛtyumiti prabhum .. 43.28
स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।जजाप रुद्रमनिशं महेशासक्तमानसः ॥ ४३.२९
sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ .jajāpa rudramaniśaṃ maheśāsaktamānasaḥ .. 43.29
तस्य कोट्यां तु पूर्णायां शंकरो भक्तवत्सलः ।आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥ ४३.३०
tasya koṭyāṃ tu pūrṇāyāṃ śaṃkaro bhaktavatsalaḥ .āgatya sāmbaḥ sagaṇo varado'smītyuvāca ha .. 43.30
स वव्रे पुनरेवेशं जपेयं कोटिमीश्वरम्।भवदाहंमहादेव देहीति परमेश्वर ॥ ४३.३१
sa vavre punareveśaṃ japeyaṃ koṭimīśvaram.bhavadāhaṃmahādeva dehīti parameśvara .. 43.31
एवमस्त्विति संप्रोच्य देवोऽप्यन्तरधीयत ।जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ ४३.३२
evamastviti saṃprocya devo'pyantaradhīyata .jajāpa koṭiṃ bhagavān bhūyastadgatamānasaḥ .. 43.32
द्वितीयायां च कोट्यां वै संपूर्णायां वृषध्वजः ।आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३३
dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ .āgatya varado'smīti prāha bhūtagaṇairvṛtaḥ .. 43.33
तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शंकर ।तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ॥ ४३.३४
tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo'pi śaṃkara .tathāstvityāha viśvātmā devo'pyantaradhīyata .. 43.34
कोटित्रयेऽथ संपूर्णे देवः प्रीतमना भृशम् ।आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ ४३.३५
koṭitraye'tha saṃpūrṇe devaḥ prītamanā bhṛśam .āgatya varado'smīti prāha bhūtagaṇairvṛtaḥ .. 43.35
जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा ।इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ ४३.३६
japeyaṃ koṭimanyāṃ vai bhūyo'pi tava tejasā .ityukte bhagavānāha na japtavyaṃ tvayā punaḥ .. 43.36
अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ ४३.३७
amaro jarayā tyakto mama pārśvagataḥ sadā .mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ .. 43.37
योगीश्वरो महायोगी गणानामीश्वरेश्वरः ।सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ ४३.३८
yogīśvaro mahāyogī gaṇānāmīśvareśvaraḥ .sarvalokādhipaḥ śrīmān sarvajño madbalānvitaḥ .. 43.38
ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव ।आभूतसंप्लवस्थायी ततो यास्यसि तत्पदम् ॥ ४३.३९
jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavattava .ābhūtasaṃplavasthāyī tato yāsyasi tatpadam .. 43.39
एतदुक्त्वा महादेवो गणानाहूय शंकरः ।अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ ४३.४०
etaduktvā mahādevo gaṇānāhūya śaṃkaraḥ .abhiṣekeṇa yuktena nandīśvaramayojayat .. 43.40
उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।मरुतां च शुभां कन्यां स्वयमेति च विश्रुताम् ॥ ४३.४१
udvāhayāmāsa ca taṃ svayameva pinākadhṛk .marutāṃ ca śubhāṃ kanyāṃ svayameti ca viśrutām .. 43.41
एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।यत्र तत्र मृतो मर्त्त्यो रुद्रलोके महीयते ॥ ४३.४२
etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ .yatra tatra mṛto marttyo rudraloke mahīyate .. 43.42
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः ॥ ४३॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo'dhyāyaḥ .. 43..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In