Kurma Purana - Adhyaya 43

Greatness of Naimisidranya and Japyesvara

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् ।
idaṃ trailokyavikhyātaṃ tīrthaṃ naimiśamuttamam |

Adhyaya:   43

Shloka :   1

सूत उवाच
महादेवप्रियकरं महापातकनाशनम् ।। ४३.१
mahādevapriyakaraṃ mahāpātakanāśanam || 43.1

Adhyaya:   43

Shloka :   2

महादेवं दिदृक्षूणामृषीणणा परमेष्ठिनाम् ।ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ।। ४३.२
mahādevaṃ didṛkṣūṇāmṛṣīṇaṇā parameṣṭhinām |brahāmaṇā nirmitaṃ sthānaṃ tapastaptuṃ dvijottamāḥ || 43.2

Adhyaya:   43

Shloka :   3

मरीचयोऽत्रये विप्रा वसिष्ठाः क्रतवस्तथा ।भृगवोऽङ्गिरसः पूर्वं ब्रह्माणं कमलोद्भवम् ।। ४३.३
marīcayo'traye viprā vasiṣṭhāḥ kratavastathā |bhṛgavo'ṅgirasaḥ pūrvaṃ brahmāṇaṃ kamalodbhavam || 43.3

Adhyaya:   43

Shloka :   4

समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् ।पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ।। ४३.४
sametya sarvavaradaṃ caturmūrti caturmukham |pṛcchanti praṇipatyainaṃ viśvakarmāṇamacyutam || 43.4

Adhyaya:   43

Shloka :   5

षट्‌कुलीया ऊचुः ।
भगवन् देवमीशानं तमेवैकं कपर्दिनम् ।केनोपायेन पश्यामो ब्रूहि देवनमस्तव।। ४३.५
bhagavan devamīśānaṃ tamevaikaṃ kapardinam |kenopāyena paśyāmo brūhi devanamastava|| 43.5

Adhyaya:   43

Shloka :   6

ब्रह्मोवाच ।
सत्रं सहस्रमासध्वं वाङ्‌मनोदोषवर्जिताः ।देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ।। ४३.६
satraṃ sahasramāsadhvaṃ vāṅ‌manodoṣavarjitāḥ |deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha || 43.6

Adhyaya:   43

Shloka :   7

मुक्त्वा मनोमयं चक्रं संसृष्ट्वा तानुवाच ह ।क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् ।।४३.७
muktvā manomayaṃ cakraṃ saṃsṛṣṭvā tānuvāca ha |kṣiptametanmayā cakramanuvrajata mā ciram ||43.7

Adhyaya:   43

Shloka :   8

यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ।ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् ।४३.८
yatrāsya nemiḥ śīryeta sa deśaḥ puruṣarṣabhāḥ |tato mumoca taccakraṃ te ca tatsamanuvrajan |43.8

Adhyaya:   43

Shloka :   9

तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत ।नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ।।४३.९
tasya vai vrajataḥ kṣipraṃ yatra nemiraśīryata |naimiśaṃ tatsmṛtaṃ nāmnā puṇyaṃ sarvatra pūjitam ||43.9

Adhyaya:   43

Shloka :   10

सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् ।स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ।। ४३.१०
siddhacāraṇasaṃkīrṇaṃ yakṣagandharvasevitam |sthānaṃ bhagavataḥ śaṃbhoretannaimiśamuttamam || 43.10

Adhyaya:   43

Shloka :   11

अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः ।तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ।। ४३.११
atra devāḥ sagandharvāḥ sayakṣoragarākṣasāḥ |tapastaptvā purā devā lebhire pravarān varān || 43.11

Adhyaya:   43

Shloka :   12

इमं देशं समाश्रित्य षट्‌कुलीयाः समाहिताः ।सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ।। ४३.१२
imaṃ deśaṃ samāśritya ṣaṭ‌kulīyāḥ samāhitāḥ |satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram || 43.12

Adhyaya:   43

Shloka :   13

अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् ।एकैकं पावयेत् पापं सप्तजन्मकृतं द्विजाः ।। ४३.१३
atra dānaṃ tapastaptaṃ snānaṃ japyādikaṃ ca yat |ekaikaṃ pāvayet pāpaṃ saptajanmakṛtaṃ dvijāḥ || 43.13

Adhyaya:   43

Shloka :   14

अत्र पूर्वं स भगवानृषीणां सत्रमासताम् ।स वै प्रोवाच ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ।। ४३.१४
atra pūrvaṃ sa bhagavānṛṣīṇāṃ satramāsatām |sa vai provāca brahmāṇḍaṃ purāṇaṃ brahmabhāṣitam || 43.14

Adhyaya:   43

Shloka :   15

अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् ।रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ।। ४३.१५
atra devo mahādevo rudrāṇyā kila viśvakṛt |ramate'dhyāpi bhagavān pramathaiḥ parivāritaḥ || 43.15

Adhyaya:   43

Shloka :   16

अत्र प्राणान् परित्यज्य नियमेन द्विजातयः ।ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ।। ४३.१६
atra prāṇān parityajya niyamena dvijātayaḥ |brahmalokaṃ gamiṣyanti yatra gatvā na jāyate || 43.16

Adhyaya:   43

Shloka :   17

अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् ।जजाप रुद्रमनिशं यत्र नन्दी महागणः ।। ४३.१७
anyacca tīrthapravaraṃ jāpyeśvaramitiśrutam |jajāpa rudramaniśaṃ yatra nandī mahāgaṇaḥ || 43.17

Adhyaya:   43

Shloka :   18

प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् ।ददावात्मसमानत्वं मृत्युवञ्चनमेव च ।। ४३.१८
prītastasya mahādevo devyā saha pinākadhṛk |dadāvātmasamānatvaṃ mṛtyuvañcanameva ca || 43.18

Adhyaya:   43

Shloka :   19

अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् ।आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ।। ४३.१९
abhūdṛṣiḥ sa dharmātmā śilādo nāma dharmavit |ārādhayanmahādevaṃ putrārthaṃ vṛṣabhadhvajam || 43.19

Adhyaya:   43

Shloka :   20

स्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् ।शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ।। ४३.२०
sya varṣasahasrānte tapyamānasya viśvakṛt |śarvaḥ somo gaṇavṛto varado'smītyabhāṣata || 43.20

Adhyaya:   43

Shloka :   21

स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् ।अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ।। ४३.२१
sa vavre varamīśānaṃ vareṇyaṃ girijāpatim |ayonijaṃ mṛtyuhīnaṃ dehi putraṃ tvayā samam || 43.21

Adhyaya:   43

Shloka :   22

तथास्त्वित्याह भगवान् देव्या सह महेश्वरः ।पश्यतस्तस्य विप्रर्षेरन्तर्द्धानं गतो हरः ।। ४३.२२
tathāstvityāha bhagavān devyā saha maheśvaraḥ |paśyatastasya viprarṣerantarddhānaṃ gato haraḥ || 43.22

Adhyaya:   43

Shloka :   23

ततो युयोजितां भूमिं शिलादो धर्मवित्तमः ।चकर्ष लाङ्गलेनोर्वां भित्त्वादृश्यत शोभनः ।। ४३.२३
tato yuyojitāṃ bhūmiṃ śilādo dharmavittamaḥ |cakarṣa lāṅgalenorvāṃ bhittvādṛśyata śobhanaḥ || 43.23

Adhyaya:   43

Shloka :   24

संवर्त्तकोऽनलप्रख्यः कुमारः प्रहसन्निव ।रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः ।। ४३.२४
saṃvarttako'nalaprakhyaḥ kumāraḥ prahasanniva |rūpalāvaṇyasaṃpannastejasā bhāsayan diśaḥ || 43.24

Adhyaya:   43

Shloka :   25

कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा ।शिलादं तात तातेति प्राह नन्दी पुनः पुनः ।। ४३.२५
kumāratulyo'pratimo meghagambhīrayā girā |śilādaṃ tāta tāteti prāha nandī punaḥ punaḥ || 43.25

Adhyaya:   43

Shloka :   26

तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे ।मुनीनां दर्शयामास ये तदाश्रमवासिनः ।। ४३.२६
taṃ dṛṣṭvā nandanaṃ jātaṃ śilādaḥ pariṣasvaje |munīnāṃ darśayāmāsa ye tadāśramavāsinaḥ || 43.26

Adhyaya:   43

Shloka :   27

जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह ।उपनीय यथाशास्त्रं वेदमध्यापयत् सुतम् ।। ४३.२७
jātakarmādikāḥ sarvāḥ kriyāstasya cakāra ha |upanīya yathāśāstraṃ vedamadhyāpayat sutam || 43.27

Adhyaya:   43

Shloka :   28

अधीतवेदो भगवान् नन्दी मतिमनुत्तमाम् ।चक्रे महेश्वरं दृष्ट्वा जेष्ये मृत्युमिति प्रभुम् ।। ४३.२८
adhītavedo bhagavān nandī matimanuttamām |cakre maheśvaraṃ dṛṣṭvā jeṣye mṛtyumiti prabhum || 43.28

Adhyaya:   43

Shloka :   29

स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः ।जजाप रुद्रमनिशं महेशासक्तमानसः ।। ४३.२९
sa gatvā saritaṃ puṇyāmekāgraśraddhayānvitaḥ |jajāpa rudramaniśaṃ maheśāsaktamānasaḥ || 43.29

Adhyaya:   43

Shloka :   30

तस्य कोट्यां तु पूर्णायां शंकरो भक्तवत्सलः ।आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ।। ४३.३०
tasya koṭyāṃ tu pūrṇāyāṃ śaṃkaro bhaktavatsalaḥ |āgatya sāmbaḥ sagaṇo varado'smītyuvāca ha || 43.30

Adhyaya:   43

Shloka :   31

स वव्रे पुनरेवेशं जपेयं कोटिमीश्वरम्।भवदाहंमहादेव देहीति परमेश्वर ।। ४३.३१
sa vavre punareveśaṃ japeyaṃ koṭimīśvaram|bhavadāhaṃmahādeva dehīti parameśvara || 43.31

Adhyaya:   43

Shloka :   32

एवमस्त्विति संप्रोच्य देवोऽप्यन्तरधीयत ।जजाप कोटिं भगवान् भूयस्तद्‌गतमानसः ।। ४३.३२
evamastviti saṃprocya devo'pyantaradhīyata |jajāpa koṭiṃ bhagavān bhūyastad‌gatamānasaḥ || 43.32

Adhyaya:   43

Shloka :   33

द्वितीयायां च कोट्यां वै संपूर्णायां वृषध्वजः ।आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ।। ४३.३३
dvitīyāyāṃ ca koṭyāṃ vai saṃpūrṇāyāṃ vṛṣadhvajaḥ |āgatya varado'smīti prāha bhūtagaṇairvṛtaḥ || 43.33

Adhyaya:   43

Shloka :   34

तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शंकर ।तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ।। ४३.३४
tṛtīyāṃ japtumicchāmi koṭiṃ bhūyo'pi śaṃkara |tathāstvityāha viśvātmā devo'pyantaradhīyata || 43.34

Adhyaya:   43

Shloka :   35

कोटित्रयेऽथ संपूर्णे देवः प्रीतमना भृशम् ।आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ।। ४३.३५
koṭitraye'tha saṃpūrṇe devaḥ prītamanā bhṛśam |āgatya varado'smīti prāha bhūtagaṇairvṛtaḥ || 43.35

Adhyaya:   43

Shloka :   36

जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा ।इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ।। ४३.३६
japeyaṃ koṭimanyāṃ vai bhūyo'pi tava tejasā |ityukte bhagavānāha na japtavyaṃ tvayā punaḥ || 43.36

Adhyaya:   43

Shloka :   37

अमरो जरया त्यक्तो मम पार्श्वगतः सदा ।महागणपतिर्देव्याः पुत्रो भव महेश्वरः ।। ४३.३७
amaro jarayā tyakto mama pārśvagataḥ sadā |mahāgaṇapatirdevyāḥ putro bhava maheśvaraḥ || 43.37

Adhyaya:   43

Shloka :   38

योगीश्वरो महायोगी गणानामीश्वरेश्वरः ।सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्‌बलान्वितः ।। ४३.३८
yogīśvaro mahāyogī gaṇānāmīśvareśvaraḥ |sarvalokādhipaḥ śrīmān sarvajño mad‌balānvitaḥ || 43.38

Adhyaya:   43

Shloka :   39

ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव ।आभूतसंप्लवस्थायी ततो यास्यसि तत्पदम् ।। ४३.३९
jñānaṃ tanmāmakaṃ divyaṃ hastāmalakavattava |ābhūtasaṃplavasthāyī tato yāsyasi tatpadam || 43.39

Adhyaya:   43

Shloka :   40

एतदुक्त्वा महादेवो गणानाहूय शंकरः ।अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ।। ४३.४०
etaduktvā mahādevo gaṇānāhūya śaṃkaraḥ |abhiṣekeṇa yuktena nandīśvaramayojayat || 43.40

Adhyaya:   43

Shloka :   41

उद्वाहयामास च तं स्वयमेव पिनाकधृक् ।मरुतां च शुभां कन्यां स्वयमेति च विश्रुताम् ।। ४३.४१
udvāhayāmāsa ca taṃ svayameva pinākadhṛk |marutāṃ ca śubhāṃ kanyāṃ svayameti ca viśrutām || 43.41

Adhyaya:   43

Shloka :   42

एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः ।यत्र तत्र मृतो मर्त्त्यो रुद्रलोके महीयते ।। ४३.४२
etajjapyeśvaraṃ sthānaṃ devadevasya śūlinaḥ |yatra tatra mṛto marttyo rudraloke mahīyate || 43.42

Adhyaya:   43

Shloka :   43

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः ।। ४३।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge tricatvāriṃśo'dhyāyaḥ || 43||

Adhyaya:   43

Shloka :   44

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In