Kurma Purana - Adhyaya 44

Description of sacred places (continued)

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ।। ४४.१
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ |nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam || 44.1

Adhyaya:   44

Shloka :   1

त्रिरात्रमुषितस्तत्र पूजयित्वा महेश्वरम् ।सर्वपापविशुद्धात्मा रुद्रलोके महीयते ।। ४४.२
trirātramuṣitastatra pūjayitvā maheśvaram |sarvapāpaviśuddhātmā rudraloke mahīyate || 44.2

Adhyaya:   44

Shloka :   2

अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।महाभैरवमित्युक्तं महापातकनाशनम् ।। ४४.३
anyacca tīrthapravaraṃ śaṃkarasyāmitaujasaḥ |mahābhairavamityuktaṃ mahāpātakanāśanam || 44.3

Adhyaya:   44

Shloka :   3

तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ।। ४४.४
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī |sarvapāpaharā puṇyā svayameva girīndrajā || 44.4

Adhyaya:   44

Shloka :   4

तीर्थं पञ्चतपो नाम शंभोरमिततेजसः ।यत्र देवादिदेवेन शक्रार्थे पूजितो भवः ।। ४४.५
tīrthaṃ pañcatapo nāma śaṃbhoramitatejasaḥ |yatra devādidevena śakrārthe pūjito bhavaḥ || 44.5

Adhyaya:   44

Shloka :   5

पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ।। ४४.६
piṇḍadānādikaṃ tatra pretyānantaphalapradam |mṛtastatrāpi niyamād brahmaloke mahīyate || 44.6

Adhyaya:   44

Shloka :   6

कायावरोहणं नाम महादेवालयं शुभम् ।यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्त्तिताः ।। ४४.७
kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham |yatra māheśvarā dharmā munibhiḥ saṃpravarttitāḥ || 44.7

Adhyaya:   44

Shloka :   7

श्राद्धं दानं तपो होम उपवासस्तथाऽक्षयः ।परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ।। ४४.८
śrāddhaṃ dānaṃ tapo homa upavāsastathā'kṣayaḥ |parityajati yaḥ prāṇān rudralokaṃ sa gacchati || 44.8

Adhyaya:   44

Shloka :   8

अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।तत्र गत्वा त्यजेत् प्राणाँल्लोकान् प्राप्नोति शाश्वतान् ।। ४४.९
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam |tatra gatvā tyajet prāṇāँllokān prāpnoti śāśvatān || 44.9

Adhyaya:   44

Shloka :   9

जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ।। ४४.१०
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ |tatra snātvā tīrtha vare gosahasraphalaṃ labhet || 44.10

Adhyaya:   44

Shloka :   10

महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ।। ४४.११
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam |gatvā prāṇān parityajya gāṇapatyamavāpnuyāt || 44.11

Adhyaya:   44

Shloka :   11

गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ।। ४४.१२
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam |tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ || 44.12

Adhyaya:   44

Shloka :   12

हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ।। ४४.१३
himavacchikhare ramye gaṅgādvāre suśobhane |devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ || 44.13

Adhyaya:   44

Shloka :   13

तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ।। ४४.१४
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam |sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt || 44.14

Adhyaya:   44

Shloka :   14

अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ।। ४४.१५
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham |bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam || 44.15

Adhyaya:   44

Shloka :   15

तथान्यच्चण्डवेगायाः संभेदः पापनाशनः ।तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ।। ४४.१६
tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ |tatra snātvā ca pītvā ca mucyate brahmahatyayā || 44.16

Adhyaya:   44

Shloka :   16

सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।नाम्ना वाराणसी दिव्या कोटिकोट्‌ययुताधिका ।। ४४.१७
sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī |nāmnā vārāṇasī divyā koṭikoṭ‌yayutādhikā || 44.17

Adhyaya:   44

Shloka :   17

तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।नान्यत्र लभ्यते मुक्तिं र्योगेनाप्येकजन्मना ।। ४४.१८
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha |nānyatra labhyate muktiṃ ryogenāpyekajanmanā || 44.18

Adhyaya:   44

Shloka :   18

एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ।। ४४.१९
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām |gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam || 44.19

Adhyaya:   44

Shloka :   19

यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।न तस्य फलते तीर्थमहि लोके परत्र च ।। ४४.२०
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi |na tasya phalate tīrthamahi loke paratra ca || 44.20

Adhyaya:   44

Shloka :   20

प्रायश्चित्ती च विधुरस्तथा यायावरो गृही ।प्रकुर्यात् तीर्थसंसेवां ये चान्यस्तादृशा जनाः ।। ४४.२१
prāyaścittī ca vidhurastathā yāyāvaro gṛhī |prakuryāt tīrthasaṃsevāṃ ye cānyastādṛśā janāḥ || 44.21

Adhyaya:   44

Shloka :   21

सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ।। ४४.२२
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ |sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt || 44.22

Adhyaya:   44

Shloka :   22

ऋणानि त्रीण्यपाकृत्य कुर्वन्वा तीर्थसेवनम् ।विधाय वृत्तिं पुत्राणां भार्यां तेषु विधाय च ।। ४४.२३
ṛṇāni trīṇyapākṛtya kurvanvā tīrthasevanam |vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu vidhāya ca || 44.23

Adhyaya:   44

Shloka :   23

प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।यः पठेच्छृणुयाद् वाऽपि मुच्यते सर्वपातकैः ।। ४४.२४
prāyaścittaprasaṅgena tīrthamāhātmyamīritam |yaḥ paṭhecchṛṇuyād vā'pi mucyate sarvapātakaiḥ || 44.24

Adhyaya:   44

Shloka :   24

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे चतुष्चत्वारिंशोऽध्यायः ।। ४४ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge catuṣcatvāriṃśo'dhyāyaḥ || 44 ||

Adhyaya:   44

Shloka :   25

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In