| |
|

This overlay will guide you through the buttons:

सूत उवाच
अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः ।नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ ४४.१
anyacca tīrthapravaraṃ japyeśvarasamīpataḥ .nāmnā pañcanadaṃ puṇyaṃ sarvapāpapraṇāśanam .. 44.1
त्रिरात्रमुषितस्तत्र पूजयित्वा महेश्वरम् ।सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ ४४.२
trirātramuṣitastatra pūjayitvā maheśvaram .sarvapāpaviśuddhātmā rudraloke mahīyate .. 44.2
अन्यच्च तीर्थप्रवरं शंकरस्यामितौजसः ।महाभैरवमित्युक्तं महापातकनाशनम् ॥ ४४.३
anyacca tīrthapravaraṃ śaṃkarasyāmitaujasaḥ .mahābhairavamityuktaṃ mahāpātakanāśanam .. 44.3
तीर्थानां च परं तीर्थं वितस्ता परमा नदी ।सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ ४४.४
tīrthānāṃ ca paraṃ tīrthaṃ vitastā paramā nadī .sarvapāpaharā puṇyā svayameva girīndrajā .. 44.4
तीर्थं पञ्चतपो नाम शंभोरमिततेजसः ।यत्र देवादिदेवेन शक्रार्थे पूजितो भवः ॥ ४४.५
tīrthaṃ pañcatapo nāma śaṃbhoramitatejasaḥ .yatra devādidevena śakrārthe pūjito bhavaḥ .. 44.5
पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् ।मृतस्तत्रापि नियमाद् ब्रह्मलोके महीयते ॥ ४४.६
piṇḍadānādikaṃ tatra pretyānantaphalapradam .mṛtastatrāpi niyamād brahmaloke mahīyate .. 44.6
कायावरोहणं नाम महादेवालयं शुभम् ।यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्त्तिताः ॥ ४४.७
kāyāvarohaṇaṃ nāma mahādevālayaṃ śubham .yatra māheśvarā dharmā munibhiḥ saṃpravarttitāḥ .. 44.7
श्राद्धं दानं तपो होम उपवासस्तथाऽक्षयः ।परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ ४४.८
śrāddhaṃ dānaṃ tapo homa upavāsastathā'kṣayaḥ .parityajati yaḥ prāṇān rudralokaṃ sa gacchati .. 44.8
अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् ।तत्र गत्वा त्यजेत् प्राणाँल्लोकान् प्राप्नोति शाश्वतान् ॥ ४४.९
anyacca tīrthapravaraṃ kanyātīrthamiti śrutam .tatra gatvā tyajet prāṇām̐llokān prāpnoti śāśvatān .. 44.9
जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः ।तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ ४४.१०
jāmadagnyasya tu śubhaṃ rāmasyākliṣṭakarmaṇaḥ .tatra snātvā tīrtha vare gosahasraphalaṃ labhet .. 44.10
महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् ।गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ ४४.११
mahākālamiti khyātaṃ tīrthaṃ trailokyaviśrutam .gatvā prāṇān parityajya gāṇapatyamavāpnuyāt .. 44.11
गुह्याद् गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् ।तत्र सन्निहितः श्रीमान् भगवान् नकुलीश्वरः ॥ ४४.१२
guhyād guhyatamaṃ tīrthaṃ nakulīśvaramuttamam .tatra sannihitaḥ śrīmān bhagavān nakulīśvaraḥ .. 44.12
हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने ।देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ ४४.१३
himavacchikhare ramye gaṅgādvāre suśobhane .devyā saha mahādevo nityaṃ śiṣyaiśca saṃvṛtaḥ .. 44.13
तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् ।सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ ४४.१४
tatra snātvā mahādevaṃ pūjayitvā vṛṣadhvajam .sarvapāpairvimucyeta mṛtastajjñānamāpnuyāt .. 44.14
अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् ।भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ ४४.१५
anyacca devadevasya sthānaṃ puṇyatamaṃ śubham .bhīmeśvaramiti khyātaṃ gatvā muñcati pātakam .. 44.15
तथान्यच्चण्डवेगायाः संभेदः पापनाशनः ।तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ ४४.१६
tathānyaccaṇḍavegāyāḥ saṃbhedaḥ pāpanāśanaḥ .tatra snātvā ca pītvā ca mucyate brahmahatyayā .. 44.16
सर्वेषामपि चैतेषां तीर्थानां परमा पुरी ।नाम्ना वाराणसी दिव्या कोटिकोट्ययुताधिका ॥ ४४.१७
sarveṣāmapi caiteṣāṃ tīrthānāṃ paramā purī .nāmnā vārāṇasī divyā koṭikoṭyayutādhikā .. 44.17
तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह ।नान्यत्र लभ्यते मुक्तिं र्योगेनाप्येकजन्मना ॥ ४४.१८
tasyāḥ purastānmāhātmyaṃ bhāṣitaṃ vo mayā tviha .nānyatra labhyate muktiṃ ryogenāpyekajanmanā .. 44.18
एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् ।गत्वा संक्षालयेत् पापं जन्मान्तरशतैः कृतम् ॥ ४४.१९
ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām .gatvā saṃkṣālayet pāpaṃ janmāntaraśataiḥ kṛtam .. 44.19
यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि ।न तस्य फलते तीर्थमहि लोके परत्र च ॥ ४४.२०
yaḥ svadharmān parityajya tīrthasevāṃ karoti hi .na tasya phalate tīrthamahi loke paratra ca .. 44.20
प्रायश्चित्ती च विधुरस्तथा यायावरो गृही ।प्रकुर्यात् तीर्थसंसेवां ये चान्यस्तादृशा जनाः ॥ ४४.२१
prāyaścittī ca vidhurastathā yāyāvaro gṛhī .prakuryāt tīrthasaṃsevāṃ ye cānyastādṛśā janāḥ .. 44.21
सहाग्निर्वा सपत्नीको गच्छेत् तीर्थानि यत्नतः ।सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ ४४.२२
sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ .sarvapāpavinirmukto yathoktāṃ gatimāpnuyāt .. 44.22
ऋणानि त्रीण्यपाकृत्य कुर्वन्वा तीर्थसेवनम् ।विधाय वृत्तिं पुत्राणां भार्यां तेषु विधाय च ॥ ४४.२३
ṛṇāni trīṇyapākṛtya kurvanvā tīrthasevanam .vidhāya vṛttiṃ putrāṇāṃ bhāryāṃ teṣu vidhāya ca .. 44.23
प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् ।यः पठेच्छृणुयाद् वाऽपि मुच्यते सर्वपातकैः ॥ ४४.२४
prāyaścittaprasaṅgena tīrthamāhātmyamīritam .yaḥ paṭhecchṛṇuyād vā'pi mucyate sarvapātakaiḥ .. 44.24
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुष्चत्वारिंशोऽध्यायः ॥ ४४ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge catuṣcatvāriṃśo'dhyāyaḥ .. 44 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In