Kurma Purana - Adhyaya 45

Description of four types of Dissolution

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ।। ४५.१
etadākarṇya vijñānaṃ nārāyaṇamukheritam |kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum || 45.1

Adhyaya:   45

Shloka :   1

मुनयः ऊचुः
कथिता भवता धर्मो मोक्षज्ञानं सविस्तरम् ।लोकानां सर्गविस्तारो वंशमन्वन्तराणि च ।। ४५.२
kathitā bhavatā dharmo mokṣajñānaṃ savistaram |lokānāṃ sargavistāro vaṃśamanvantarāṇi ca || 45.2

Adhyaya:   45

Shloka :   2

प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ।। ४५.३
pratisargamidānīṃ no vaktumarhasī mādhava |bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam || 45.3

Adhyaya:   45

Shloka :   3

सूत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।व्याजहार महायोगी भूतानां प्रतिसंचरम् ।। ४५.४
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk |vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram || 45.4

Adhyaya:   45

Shloka :   4

कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतोऽत्यन्तिकास्तथा ।चतुर्द्धाऽयं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ।। ४५.५
nityo naimittikaścaiva prākṛto'tyantikāstathā |caturddhā'yaṃ purāṇe'smin procyate pratisaṃcaraḥ || 45.5

Adhyaya:   45

Shloka :   5

योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ।। ४५.६
yo'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha |nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ || 45.6

Adhyaya:   45

Shloka :   6

ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ।। ४५.७
brāhmo naimittiko nāma kalpānte yo bhaviṣyati |trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ || 45.7

Adhyaya:   45

Shloka :   7

महादाद्यां विशेषान्तं यदा संयाति संक्षयम् ।प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ।। ४५.८
mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam |prākṛtaḥ pratisargo'yaṃ procyate kālacintakaiḥ || 45.8

Adhyaya:   45

Shloka :   8

ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ।। ४५.९
jñānādātyantikaḥ prokto yoginaḥ paramātmani |pralayaḥ pratisargo'yaṃ kālacintāparairdvijaiḥ || 45.9

Adhyaya:   45

Shloka :   9

आत्यन्तिकश्च कथितः प्रलयोऽत्र लयसाधनः ।नैमित्तिकमिदानीं वः कथयिष्ये समासतः ।। ४५.१०
ātyantikaśca kathitaḥ pralayo'tra layasādhanaḥ |naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ || 45.10

Adhyaya:   45

Shloka :   10

चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसंचरे ।स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ।। ४५.११
caturyugasahasrānte saṃprāpte pratisaṃcare |svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ || 45.11

Adhyaya:   45

Shloka :   11

ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।भूतक्षयकरी घोरा सर्वभूतक्षयंकरी ।। ४५.१२
tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī |bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī || 45.12

Adhyaya:   45

Shloka :   12

ततो यान्यल्पसाराणि सत्त्वानि पृथिवीपते ।तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ।। ४५.१३
tato yānyalpasārāṇi sattvāni pṛthivīpate |tāni cāgre pralīyante bhūmitvamupayānti ca || 45.13

Adhyaya:   45

Shloka :   13

सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ।। ४५.१४
saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ |asahyaraśmirbhavati pibannambho gabhastibhiḥ || 45.14

Adhyaya:   45

Shloka :   14

तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।छतेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ।। ४५.१५
tasya te raśmayaḥ sapta pibantyambu mahārṇave |chatenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta || 45.15

Adhyaya:   45

Shloka :   15

ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ।। ४५.१६
tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam |caturlokamidaṃ sarvaṃ dahanti śikhinastathā || 45.16

Adhyaya:   45

Shloka :   16

व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रदीपिताः ।। ४५.१७
vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ |dīpyante bhāskarāḥ sapta yugāntāgnipradīpitāḥ || 45.17

Adhyaya:   45

Shloka :   17

ते सूर्या वारिणा दीप्ता बहुसाहस्ररश्मयः ।खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ।। ४५.१८
te sūryā vāriṇā dīptā bahusāhasraraśmayaḥ |khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām || 45.18

Adhyaya:   45

Shloka :   18

ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यते ।। ४५.१९
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā |sādrinadyarṇavadvīpā nisnehā samapadyate || 45.19

Adhyaya:   45

Shloka :   19

दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः ।अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ।। ४५.२०
dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ |adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam || 45.20

Adhyaya:   45

Shloka :   20

सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।एकत्वमुपयातानामेकज्वालं भवत्युत ।। ४५.२१
sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam |ekatvamupayātānāmekajvālaṃ bhavatyuta || 45.21

Adhyaya:   45

Shloka :   21

सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ।। ४५.२२
sarvalokapraṇāśaśca so'gnirbhūtvā sukuṇḍalī |caturlokamidaṃ sarvaṃ nirdahatyātmatejasā || 45.22

Adhyaya:   45

Shloka :   22

ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ।। ४५.२३
tataḥ pralīne sarvasmiñjaṅgame sthāvare tathā |nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate || 45.23

Adhyaya:   45

Shloka :   23

अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ।। ४५.२४
ambarīṣamivābhāti sarvamāpūritaṃ jagat |sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ || 45.24

Adhyaya:   45

Shloka :   24

पाताले यानि सत्त्वानि महोदधिगतानि च ।ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ।। ४५.२५
pātāle yāni sattvāni mahodadhigatāni ca |tatastāni pralīyante bhūmitvamupayānti ca || 45.25

Adhyaya:   45

Shloka :   25

द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।तान् सर्वान् भस्मसात् चक्रे सप्तात्मा पावकः प्रभुः ।। ४५.२६
dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn |tān sarvān bhasmasāt cakre saptātmā pāvakaḥ prabhuḥ || 45.26

Adhyaya:   45

Shloka :   26

समुद्रेभ्यो नदीभ्यश्च आप शुष्काश्च सर्वशः ।पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ।। ४५.२७
samudrebhyo nadībhyaśca āpa śuṣkāśca sarvaśaḥ |pibannapaḥ samiddho'gniḥ pṛthivīmāśrito jvalan || 45.27

Adhyaya:   45

Shloka :   27

ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ।। ४५.२८
tataḥ saṃvarttakaḥ śailānatikramya mahāṃstathā |lokān dahati dīptātmā rudratejovijṝmbhitaḥ || 45.28

Adhyaya:   45

Shloka :   28

स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ।। ४५.२९
sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat |adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati || 45.29

Adhyaya:   45

Shloka :   29

योजनानां शतानीह सहस्राण्ययुतानि च ।उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्त्तकस्य तु ।। ४५.३०
yojanānāṃ śatānīha sahasrāṇyayutāni ca |uttiṣṭhanti śikhāstasya vahneḥ saṃvarttakasya tu || 45.30

Adhyaya:   45

Shloka :   30

गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ।। ४५.३१
gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān |tadā dahatyasau dīptaḥ kālarudrapracoditaḥ || 45.31

Adhyaya:   45

Shloka :   31

भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।दहेदशेषं कालाग्निः कालाविष्टतनुः स्वयम् ।। ४५.३२
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ |dahedaśeṣaṃ kālāgniḥ kālāviṣṭatanuḥ svayam || 45.32

Adhyaya:   45

Shloka :   32

व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ।।४५.३३
vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā |tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ ||45.33

Adhyaya:   45

Shloka :   33

अतो गूडमिदं सर्वं तदा चैकं प्रकाशते ।ततो गजकुलाकारास्तडिद्भिः समलंकृताः ।।४५.३४
ato gūḍamidaṃ sarvaṃ tadā caikaṃ prakāśate |tato gajakulākārāstaḍidbhiḥ samalaṃkṛtāḥ ||45.34

Adhyaya:   45

Shloka :   34

उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।.४५.३५
uttiṣṭhanti tadā vyomni ghorāḥ saṃvarttakā ghanāḥ |kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ |.45.35

Adhyaya:   45

Shloka :   35

धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ।केचिद् रासभवर्णास्तु लाक्षारसनिभाः परे ।।४५.३६
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ |kecid rāsabhavarṇāstu lākṣārasanibhāḥ pare ||45.36

Adhyaya:   45

Shloka :   36

शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ।।४५.३७
śaṅkhakundanibhāścānye jātyañjananibhāstathā |manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare ||45.37

Adhyaya:   45

Shloka :   37

इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ।। ४५.३८
indragopanibhāḥ keciddharitālanibhāstathā |indracāpanibhāḥ keciduttiṣṭhanti ghanā divi || 45.38

Adhyaya:   45

Shloka :   38

केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः ।कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।४५.३९
kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ |kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ |45.39

Adhyaya:   45

Shloka :   39

बहूरूपा घोररूपा घोरस्वरनिनादिनः ।तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् ।४५.४०
bahūrūpā ghorarūpā ghorasvaraninādinaḥ |tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam |45.40

Adhyaya:   45

Shloka :   40

ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।सप्तधा संवृतात्मानं तमग्निं शमयन्ति ते ।। ४५.४१
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ |saptadhā saṃvṛtātmānaṃ tamagniṃ śamayanti te || 45.41

Adhyaya:   45

Shloka :   41

ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।सुघोरमशिवं वर्षं नाशयन्ति च पावकम् ।। ४५.४२
tataste jaladā varṣaṃ muñcantīha mahaughavat |sughoramaśivaṃ varṣaṃ nāśayanti ca pāvakam || 45.42

Adhyaya:   45

Shloka :   42

प्रवृद्धैस्तैस्तदात्यर्थमम्भसा पूर्यते जगत् ।अद्भिस्तेजोभिभूतत्वात् तदग्निः प्रविशत्यपः ।। ४५.४३
pravṛddhaistaistadātyarthamambhasā pūryate jagat |adbhistejobhibhūtatvāt tadagniḥ praviśatyapaḥ || 45.43

Adhyaya:   45

Shloka :   43

नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः ।प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ।। ४५.४४
naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ |plāvayanto'tha bhuvanaṃ mahājalaparisravaiḥ || 45.44

Adhyaya:   45

Shloka :   44

धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा ।अत्यन्तसलिलौघैश्च वेला इव महोदधेः ।। ४५.४५
dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā |atyantasalilaughaiśca velā iva mahodadheḥ || 45.45

Adhyaya:   45

Shloka :   45

साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।४५.४६
sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ |ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati |45.46

Adhyaya:   45

Shloka :   46

पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ।ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।४५.४७
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ |tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ |45.47

Adhyaya:   45

Shloka :   47

पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ।तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।४५.४८
parvatāśca vilīyante mahī cāpsu nimajjati |tasminnekārṇave ghore naṣṭe sthāvarajaṅgame |45.48

Adhyaya:   45

Shloka :   48

योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ।चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।४५.४९
yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ |caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ |45.49

Adhyaya:   45

Shloka :   49

वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।४५.५०
vārāho varttate kalpo yasya vistāra īritaḥ |asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ |45.50

Adhyaya:   45

Shloka :   50

कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ।सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।४५.५१
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ |sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ |45.51

Adhyaya:   45

Shloka :   51

तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ।।योऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः ।४५.५२
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ ||yo'yaṃ pravarttate kalpo vārāhaḥ sāttviko mataḥ |45.52

Adhyaya:   45

Shloka :   52

अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ।ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ।४५.५३
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ |dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ |45.53

Adhyaya:   45

Shloka :   53

आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ।सोऽहं तत्त्वं समास्थाय मायी मायामयीं स्वयम् ।४५.५४
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam |so'haṃ tattvaṃ samāsthāya māyī māyāmayīṃ svayam |45.54

Adhyaya:   45

Shloka :   54

एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ।मां पश्यन्ति महात्मानः सुप्तिकाले महर्षयः ।४५.५५
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu |māṃ paśyanti mahātmānaḥ suptikāle maharṣayaḥ |45.55

Adhyaya:   45

Shloka :   55

जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।४५.५६
janaloke varttamānāstapasā yogacakṣuṣā |ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ |45.56

Adhyaya:   45

Shloka :   56

सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रपात् ।मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ।४५.५७
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasrapāt |mantro'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham |45.57

Adhyaya:   45

Shloka :   57

प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ।संवर्त्तको महानात्मा पवित्रं परमं यशः ।।४५.५८
prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham |saṃvarttako mahānātmā pavitraṃ paramaṃ yaśaḥ ||45.58

Adhyaya:   45

Shloka :   58

मेधाप्यहं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।अनन्तस्तारको योगी गतिर्गतिमतां वरः ।४५.५९
medhāpyahaṃ prabhurgoptā gopatirbrahmaṇo mukham |anantastārako yogī gatirgatimatāṃ varaḥ |45.59

Adhyaya:   45

Shloka :   59

हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।क्षेत्रज्ञः प्रकृतिः कालो जगद्‌बीजमथामृतम् ।४५.६०
haṃsaḥ prāṇo'tha kapilo viśvamūrttiḥ sanātanaḥ |kṣetrajñaḥ prakṛtiḥ kālo jagad‌bījamathāmṛtam |45.60

Adhyaya:   45

Shloka :   60

माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ।आदित्यवर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः । तं पश्यन्ति यतयो योगनिष्ठाञञज्ञात्वात्मानममृतत्वं व्रजन्ति ।। ४५.६१
mātā pitā mahādevo matto hyanyanna vidyate |ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrttiḥ | taṃ paśyanti yatayo yoganiṣṭhāñañajñātvātmānamamṛtatvaṃ vrajanti || 45.61

Adhyaya:   45

Shloka :   61

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायामुपरिविभागे पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāmuparivibhāge pañcacatvāriṃśo'dhyāyaḥ || 45 ||

Adhyaya:   45

Shloka :   62

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In