| |
|

This overlay will guide you through the buttons:

सूत उवाच
एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् ।कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ ४५.१
etadākarṇya vijñānaṃ nārāyaṇamukheritam .kūrmarūpadharaṃ devaṃ papracchurmunayaḥ prabhum .. 45.1
मुनयः ऊचुः
कथिता भवता धर्मो मोक्षज्ञानं सविस्तरम् ।लोकानां सर्गविस्तारो वंशमन्वन्तराणि च ॥ ४५.२
kathitā bhavatā dharmo mokṣajñānaṃ savistaram .lokānāṃ sargavistāro vaṃśamanvantarāṇi ca .. 45.2
प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव ।भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ ४५.३
pratisargamidānīṃ no vaktumarhasī mādhava .bhūtānāṃ bhūtabhavyeśa yathā pūrvaṃ tvayoditam .. 45.3
सूत उवाच
श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् ।व्याजहार महायोगी भूतानां प्रतिसंचरम् ॥ ४५.४
śrutvā teṣāṃ tadā vākyaṃ bhagavān kūrmarūpadhṛk .vyājahāra mahāyogī bhūtānāṃ pratisaṃcaram .. 45.4
कूर्म उवाच
नित्यो नैमित्तिकश्चैव प्राकृतोऽत्यन्तिकास्तथा ।चतुर्द्धाऽयं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ॥ ४५.५
nityo naimittikaścaiva prākṛto'tyantikāstathā .caturddhā'yaṃ purāṇe'smin procyate pratisaṃcaraḥ .. 45.5
योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह ।नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ ४५.६
yo'yaṃ saṃdṛśyate nityaṃ loke bhūtakṣayastviha .nityaḥ saṃkīrtyate nāmnā munibhiḥ pratisaṃcaraḥ .. 45.6
ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति ।त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ ४५.७
brāhmo naimittiko nāma kalpānte yo bhaviṣyati .trailokyasyāsya kathitaḥ pratisargo manīṣibhiḥ .. 45.7
महादाद्यां विशेषान्तं यदा संयाति संक्षयम् ।प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥ ४५.८
mahādādyāṃ viśeṣāntaṃ yadā saṃyāti saṃkṣayam .prākṛtaḥ pratisargo'yaṃ procyate kālacintakaiḥ .. 45.8
ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ ४५.९
jñānādātyantikaḥ prokto yoginaḥ paramātmani .pralayaḥ pratisargo'yaṃ kālacintāparairdvijaiḥ .. 45.9
आत्यन्तिकश्च कथितः प्रलयोऽत्र लयसाधनः ।नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ ४५.१०
ātyantikaśca kathitaḥ pralayo'tra layasādhanaḥ .naimittikamidānīṃ vaḥ kathayiṣye samāsataḥ .. 45.10
चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसंचरे ।स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ ४५.११
caturyugasahasrānte saṃprāpte pratisaṃcare .svātmasaṃsthāḥ prajāḥ kartuṃ pratipede prajāpatiḥ .. 45.11
ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।भूतक्षयकरी घोरा सर्वभूतक्षयंकरी ॥ ४५.१२
tato bhavatyanāvṛṣṭistīvrā sā śatavārṣikī .bhūtakṣayakarī ghorā sarvabhūtakṣayaṃkarī .. 45.12
ततो यान्यल्पसाराणि सत्त्वानि पृथिवीपते ।तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.१३
tato yānyalpasārāṇi sattvāni pṛthivīpate .tāni cāgre pralīyante bhūmitvamupayānti ca .. 45.13
सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ ४५.१४
saptaraśmiratho bhūtvā samuttiṣṭhan divākaraḥ .asahyaraśmirbhavati pibannambho gabhastibhiḥ .. 45.14
तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।छतेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ ४५.१५
tasya te raśmayaḥ sapta pibantyambu mahārṇave .chatenāhāreṇa tā dīptāḥ sūryāḥ sapta bhavantyuta .. 45.15
ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् ।चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ ४५.१६
tataste raśmayaḥ sapta sūryā bhūtvā caturdiśam .caturlokamidaṃ sarvaṃ dahanti śikhinastathā .. 45.16
व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः ।दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रदीपिताः ॥ ४५.१७
vyāpnuvantaśca te viprāstūrdhvaṃ cādhaśca raśmibhiḥ .dīpyante bhāskarāḥ sapta yugāntāgnipradīpitāḥ .. 45.17
ते सूर्या वारिणा दीप्ता बहुसाहस्ररश्मयः ।खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ ४५.१८
te sūryā vāriṇā dīptā bahusāhasraraśmayaḥ .khaṃ samāvṛtya tiṣṭhanti nirdahanto vasuṃdharām .. 45.18
ततस्तेषां प्रतापेन दह्यमाना वसुंधरा ।साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यते ॥ ४५.१९
tatasteṣāṃ pratāpena dahyamānā vasuṃdharā .sādrinadyarṇavadvīpā nisnehā samapadyate .. 45.19
दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः ।अधश्चोर्ध्वं च लग्नाभिस्तिर्यक् चैव समावृतम् ॥ ४५.२०
dīptābhiḥ saṃtatābhiśca raśmibhirvai samantataḥ .adhaścordhvaṃ ca lagnābhistiryak caiva samāvṛtam .. 45.20
सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् ।एकत्वमुपयातानामेकज्वालं भवत्युत ॥ ४५.२१
sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam .ekatvamupayātānāmekajvālaṃ bhavatyuta .. 45.21
सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली ।चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ ४५.२२
sarvalokapraṇāśaśca so'gnirbhūtvā sukuṇḍalī .caturlokamidaṃ sarvaṃ nirdahatyātmatejasā .. 45.22
ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा ।निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ ४५.२३
tataḥ pralīne sarvasmiñjaṅgame sthāvare tathā .nirvṛkṣā nistṛṇā bhūmiḥ kūrmapṛṣṭhā prakāśate .. 45.23
अम्बरीषमिवाभाति सर्वमापूरितं जगत् ।सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ ४५.२४
ambarīṣamivābhāti sarvamāpūritaṃ jagat .sarvameva tadarcirbhiḥ pūrṇaṃ jājvalyate punaḥ .. 45.24
पाताले यानि सत्त्वानि महोदधिगतानि च ।ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ४५.२५
pātāle yāni sattvāni mahodadhigatāni ca .tatastāni pralīyante bhūmitvamupayānti ca .. 45.25
द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् ।तान् सर्वान् भस्मसात् चक्रे सप्तात्मा पावकः प्रभुः ॥ ४५.२६
dvīpāṃśca parvatāṃścaiva varṣāṇyatha mahodadhīn .tān sarvān bhasmasāt cakre saptātmā pāvakaḥ prabhuḥ .. 45.26
समुद्रेभ्यो नदीभ्यश्च आप शुष्काश्च सर्वशः ।पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ ४५.२७
samudrebhyo nadībhyaśca āpa śuṣkāśca sarvaśaḥ .pibannapaḥ samiddho'gniḥ pṛthivīmāśrito jvalan .. 45.27
ततः संवर्त्तकः शैलानतिक्रम्य महांस्तथा ।लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ ४५.२८
tataḥ saṃvarttakaḥ śailānatikramya mahāṃstathā .lokān dahati dīptātmā rudratejovijṝmbhitaḥ .. 45.28
स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् ।अधस्तात् पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ ४५.२९
sa dagdhvā pṛthivīṃ devo rasātalamaśoṣayat .adhastāt pṛthivīṃ dagdhvā divamūrdhvaṃ dahiṣyati .. 45.29
योजनानां शतानीह सहस्राण्ययुतानि च ।उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्त्तकस्य तु ॥ ४५.३०
yojanānāṃ śatānīha sahasrāṇyayutāni ca .uttiṣṭhanti śikhāstasya vahneḥ saṃvarttakasya tu .. 45.30
गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ ४५.३१
gandharvāṃśca piśācāṃśca sayakṣoragarākṣasān .tadā dahatyasau dīptaḥ kālarudrapracoditaḥ .. 45.31
भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः ।दहेदशेषं कालाग्निः कालाविष्टतनुः स्वयम् ॥ ४५.३२
bhūrlokaṃ ca bhuvarlokaṃ svarlokaṃ ca tathā mahaḥ .dahedaśeṣaṃ kālāgniḥ kālāviṣṭatanuḥ svayam .. 45.32
व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना ।तत् तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥४५.३३
vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā .tat tejaḥ samanuprāpya kṛtsnaṃ jagadidaṃ śanaiḥ ..45.33
अतो गूडमिदं सर्वं तदा चैकं प्रकाशते ।ततो गजकुलाकारास्तडिद्भिः समलंकृताः ॥४५.३४
ato gūḍamidaṃ sarvaṃ tadā caikaṃ prakāśate .tato gajakulākārāstaḍidbhiḥ samalaṃkṛtāḥ ..45.34
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ।.४५.३५
uttiṣṭhanti tadā vyomni ghorāḥ saṃvarttakā ghanāḥ .kecinnīlotpalaśyāmāḥ kecit kumudasannibhāḥ ..45.35
धूम्रवर्णास्तथा केचित् केचित् पीताः पयोधराः ।केचिद् रासभवर्णास्तु लाक्षारसनिभाः परे ॥४५.३६
dhūmravarṇāstathā kecit kecit pītāḥ payodharāḥ .kecid rāsabhavarṇāstu lākṣārasanibhāḥ pare ..45.36
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा ।मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे ॥४५.३७
śaṅkhakundanibhāścānye jātyañjananibhāstathā .manaḥ śilābhāstvanye ca kapotasadṛśāḥ pare ..45.37
इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ ४५.३८
indragopanibhāḥ keciddharitālanibhāstathā .indracāpanibhāḥ keciduttiṣṭhanti ghanā divi .. 45.38
केचित् पर्वतसंकाशाः केचिद् गजकुलोपमाः ।कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः ।४५.३९
kecit parvatasaṃkāśāḥ kecid gajakulopamāḥ .kūṭāṅgāranibhāścānye kecinmīnakulodvahāḥ .45.39
बहूरूपा घोररूपा घोरस्वरनिनादिनः ।तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् ।४५.४०
bahūrūpā ghorarūpā ghorasvaraninādinaḥ .tadā jaladharāḥ sarve pūrayanti nabhaḥ sthalam .45.40
ततस्ते जलदा घोरा राविणो भास्करात्मजाः ।सप्तधा संवृतात्मानं तमग्निं शमयन्ति ते ॥ ४५.४१
tataste jaladā ghorā rāviṇo bhāskarātmajāḥ .saptadhā saṃvṛtātmānaṃ tamagniṃ śamayanti te .. 45.41
ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् ।सुघोरमशिवं वर्षं नाशयन्ति च पावकम् ॥ ४५.४२
tataste jaladā varṣaṃ muñcantīha mahaughavat .sughoramaśivaṃ varṣaṃ nāśayanti ca pāvakam .. 45.42
प्रवृद्धैस्तैस्तदात्यर्थमम्भसा पूर्यते जगत् ।अद्भिस्तेजोभिभूतत्वात् तदग्निः प्रविशत्यपः ॥ ४५.४३
pravṛddhaistaistadātyarthamambhasā pūryate jagat .adbhistejobhibhūtatvāt tadagniḥ praviśatyapaḥ .. 45.43
नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः ।प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥ ४५.४४
naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ .plāvayanto'tha bhuvanaṃ mahājalaparisravaiḥ .. 45.44
धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा ।अत्यन्तसलिलौघैश्च वेला इव महोदधेः ॥ ४५.४५
dhārābhiḥ pūrayantīdaṃ codyamānāḥ svayaṃbhuvā .atyantasalilaughaiśca velā iva mahodadheḥ .. 45.45
साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः ।आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।४५.४६
sādridvīpā tathā pṛthvī jalaiḥ saṃcchādyate śanaiḥ .ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati .45.46
पुनः पतति तद् भूमौ पूर्यन्ते तेन चार्णवाः ।ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।४५.४७
punaḥ patati tad bhūmau pūryante tena cārṇavāḥ .tataḥ samudrāḥ svāṃ velāmatikrāntāstu kṛtsnaśaḥ .45.47
पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ।तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।४५.४८
parvatāśca vilīyante mahī cāpsu nimajjati .tasminnekārṇave ghore naṣṭe sthāvarajaṅgame .45.48
योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ।चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।४५.४९
yoganindrāṃ samāsthāya śete devaḥ prajāpatiḥ .caturyugasahasrāntaṃ kalpamāhurmaharṣayaḥ .45.49
वाराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ।असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।४५.५०
vārāho varttate kalpo yasya vistāra īritaḥ .asaṃkhyātāstathā kalpā brahmaviṣṇuśivātmakāḥ .45.50
कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ।सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ।४५.५१
kathitā hi purāṇeṣu munibhiḥ kālacintakaiḥ .sāttvikeṣvatha kalpeṣu māhātmyamadhikaṃ hareḥ .45.51
तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥योऽयं प्रवर्त्तते कल्पो वाराहः सात्त्विको मतः ।४५.५२
tāmaseṣu harasyoktaṃ rājaseṣu prajāpateḥ ..yo'yaṃ pravarttate kalpo vārāhaḥ sāttviko mataḥ .45.52
अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ।ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ।४५.५३
anye ca sāttvikāḥ kalpā mama teṣu parigrahaḥ .dhyānaṃ tapastathā jñānaṃ labdhvā teṣveva yoginaḥ .45.53
आराध्य गिरिशं मां च यान्ति तत् परमं पदम् ।सोऽहं तत्त्वं समास्थाय मायी मायामयीं स्वयम् ।४५.५४
ārādhya giriśaṃ māṃ ca yānti tat paramaṃ padam .so'haṃ tattvaṃ samāsthāya māyī māyāmayīṃ svayam .45.54
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ।मां पश्यन्ति महात्मानः सुप्तिकाले महर्षयः ।४५.५५
ekārṇave jagatyasmin yoganidrāṃ vrajāmi tu .māṃ paśyanti mahātmānaḥ suptikāle maharṣayaḥ .45.55
जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः ।४५.५६
janaloke varttamānāstapasā yogacakṣuṣā .ahaṃ purāṇapuruṣo bhūrbhuvaḥ prabhavo vibhuḥ .45.56
सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रपात् ।मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् ।४५.५७
sahasracaraṇaḥ śrīmān sahasrāṃśuḥ sahasrapāt .mantro'gnirbrāhmiṇā gāvaḥ kuśāśca samidho hyaham .45.57
प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ।संवर्त्तको महानात्मा पवित्रं परमं यशः ॥४५.५८
prokṣaṇī ca śruvaścaiva somo ghṛtamathāsmyaham .saṃvarttako mahānātmā pavitraṃ paramaṃ yaśaḥ ..45.58
मेधाप्यहं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।अनन्तस्तारको योगी गतिर्गतिमतां वरः ।४५.५९
medhāpyahaṃ prabhurgoptā gopatirbrahmaṇo mukham .anantastārako yogī gatirgatimatāṃ varaḥ .45.59
हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ।४५.६०
haṃsaḥ prāṇo'tha kapilo viśvamūrttiḥ sanātanaḥ .kṣetrajñaḥ prakṛtiḥ kālo jagadbījamathāmṛtam .45.60
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ।आदित्यवर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्त्तिः । तं पश्यन्ति यतयो योगनिष्ठाञञज्ञात्वात्मानममृतत्वं व्रजन्ति ॥ ४५.६१
mātā pitā mahādevo matto hyanyanna vidyate .ādityavarṇo bhuvanasya goptā nārāyaṇaḥ puruṣo yogamūrttiḥ . taṃ paśyanti yatayo yoganiṣṭhāñañajñātvātmānamamṛtatvaṃ vrajanti .. 45.61
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge pañcacatvāriṃśo'dhyāyaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In