कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।प्राकृतं तत्समासेन श्रृणुध्वं गदतो मम ।। ४६.१
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam |prākṛtaṃ tatsamāsena śrṛṇudhvaṃ gadato mama || 46.1
गते परार्द्धद्वितये कालो लोकप्रकालनः ।कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ।। ४६.२
gate parārddhadvitaye kālo lokaprakālanaḥ |kālāgnirbhasmasāt karttuṃ karoti nikilaṃ gatim || 46.2
स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ।। ४६.३
svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ |dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam || 46.3
तमाविश्य महादेवो भगवान्नीललोहितः ।करोति लोकसंहारं भीषणं रूपमाश्रितः ।। ४६.४
tamāviśya mahādevo bhagavānnīlalohitaḥ |karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ || 46.4
प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ।। ४६.५
praviśya maṇḍalaṃ sauraṃ kṛtvā'sau bahudhā punaḥ |nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk || 46.5
स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ।। ४६.६
sa dagdhvā sakalaṃ viśvamastraṃ brahmaśiro mahat |devatānāṃ śarīreṣu kṣipatyakhiladāhakam || 46.6
दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ।। ४६.७
dagdheṣvaśeṣadeveṣu devī girivarātmajā |eṣāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ || 46.7
शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ।। ४६.८
śiraḥ kapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ |ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam || 46.8
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ।। ४६.९
sahasranayano devaḥ sahasrākṛtirīśvaraḥ |sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ || 46.9
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ।। ४६.१०
daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ |triśūlakṛttivasano yogamaiśvaramāsthitaḥ || 46.10
पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।करोति ताण्डवं देवीमालोक्य परमेश्वरः ।। ४६.११
pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam |karoti tāṇḍavaṃ devīmālokya parameśvaraḥ || 46.11
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।योगमास्थाय देवस्य देहमायाति शूलिनः ।। ४६.१२
pītvā nṛtyāmṛtaṃ devī bharttuḥ paramamaṅgalam |yogamāsthāya devasya dehamāyāti śūlinaḥ || 46.12
स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ।। ४६.१३
sa bhuktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk |jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam || 46.13
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।गुणैरशेषैः पृथिवीविलयं याति वारिषु ।। ४६.१४
saṃsthiteṣvatha deveṣu brahmaviṣṇupinākadhṛk |guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu || 46.14
स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ।। ४६.१५
sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ |taijasaṃ guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam || 46.15
आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।भूतादौ च तथाकाशं लीयते गुणसंयुतः ।। ४६.१६
ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt |bhūtādau ca tathākāśaṃ līyate guṇasaṃyutaḥ || 46.16
इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ।। ४६.१७
indriyāṇi ca sarvāṇi taijase yāti saṃkṣayam |vaikāriko devagaṇāḥ pralaṃya yānti sattamāḥ || 46.17
त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।महान्तमेभिः सहितं ब्रह्माणममितौजसम् ।।४६.१८
trividho'yamahaṃkāro mahati pralaye vrajet |mahāntamebhiḥ sahitaṃ brahmāṇamamitaujasam ||46.18
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।४६.१९
avyaktaṃ jagato yoniḥ saṃharedekamavyayam |evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ |46.19
वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।प्रधानपुंसोरजयोरेष संहार ईरितः ।४६.२०
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param |pradhānapuṃsorajayoreṣa saṃhāra īritaḥ |46.20
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।४६.२१
maheśvarecchājanito na svayaṃ vidyate layaḥ |guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate |46.21
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।४६.२२
pradhānaṃ jagato yonirmāyātattvamacetanam |kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ |46.22
गीयते मुनिभिः साक्षी महानेषः पितामहः ।।एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।४६.२३
gīyate munibhiḥ sākṣī mahāneṣaḥ pitāmahaḥ ||evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā |46.23
प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ।४६.२४
pradhānādyaṃ viśeṣāntaṃ dehe rudra iti śrutiḥ |yogināmatha sarveṣāṃ jñānavinyastacetasām |46.24
आत्यन्तिकं चैव लयं विदधातीह शंकरः ।इत्येष भगवान् रुद्रः संहारं कुरुते वशी ।४६.२५
ātyantikaṃ caiva layaṃ vidadhātīha śaṃkaraḥ |ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī |46.25
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ।४६.२६
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ |hiraṇyagarbho bhagavān jagat sadasadātmakam |46.26
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः।सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ।४६.२७
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ|sarvataḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ |śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ |46.27
सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनःएकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ।४६.२८
sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam |46.28
अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।एकैकस्य सहस्राणि देहानां वै शतानि च ।४६.२९
anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ |ijyante vividhairyajñaiḥ śakrādityādayo'marāḥ |ekaikasya sahasrāṇi dehānāṃ vai śatāni ca |46.29
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ।४६.३०
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ |tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ |46.30
करोति देहान् विविधान् दृश्यते चैव लीलया ।इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।४६.३१
karoti dehān vividhān dṛśyate caiva līlayā |ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ |46.31
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ।४६.३२
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ |sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ |46.32
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।आभ्यः परस्ताद् भगवान् परमात्मा सनातनः।४६.३३
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ |ābhyaḥ parastād bhagavān paramātmā sanātanaḥ|46.33
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।एनमेके वदन्त्यग्निं नारायणमथापरे ।४६.३४
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ |enameke vadantyagniṃ nārāyaṇamathāpare |46.34
इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।४६.३५
indrameke pare prāṇaṃ brahmāṇamapare jaguḥ |brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ |46.35
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।४६.३६
ekasyaivātha rudrasya bhedāste parikīrttitāḥ |yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram |46.36
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ।४६.३७
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ |tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam |46.37
आराधयन्महादेवं याति तत्परमं पदम् ।किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ।४६.३८
ārādhayanmahādevaṃ yāti tatparamaṃ padam |kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam |46.38
आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।४६.३९
ārādhayed vai giriśaṃ saguṇaṃ vā'tha nirguṇam |mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ |46.39
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ।४६.४०
ārurukṣustu saguṇaṃ pūjayet parameśvaram |pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam |46.40
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ।४६.४१
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ |eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ |46.41
अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत्।अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः।।४६.४२
atrāpyaśakto'tha haraṃ viśvaṃ brahmāṇarcayet|atha cedasamarthaḥ syāttatrāpi manipuṅgavāḥ||46.42
ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः।तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ।४६.४३
tato vāyagniśakrādīn pūjayetbhaktisaṃyutaḥ|tasmāt sarvān parityajya devān brahmapurogamān |46.43
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।४६.४४
ārādhayed virūpākṣamādimadhyāntasaṃsthitam |bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ |46.44
तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ।४६.४५
tādṛśaṃ rūpamāsthāya āsādyātyantikaṃ śivam |eṣa yogaḥ samuddiṣṭaḥ sabījo'tyantabhāvanaḥ |46.45
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ।४६.४६
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam |ye cānye bhāvane śuddhe prāgukte bhavatāmiha |46.46
अथापि कथितो योगो निर्बीजश्च सबीजकः ।ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ।४६.४७
athāpi kathito yogo nirbījaśca sabījakaḥ |jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā |46.47
विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ।। ४६.४८
viṣṇuṃ rudraṃ virañciṃñca sabījaṃ sādhayedbudhaḥ |atha vāyvādikān devāṃstatparaḥ saṃyatendriyaḥ || 46.48
पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।अनादिनिधनं देवं वासुदेवं सनातनम् ।। ४६.४९
pūjayet puruṣaṃ viṣṇuṃ caturmūrttidharaṃ harim |anādinidhanaṃ devaṃ vāsudevaṃ sanātanam || 46.49
नारायणं जगद्योनिमाकाशं परमं पदम् ।तल्लिङ्गधारी नियतं तद्भक्तस्तदुपाश्रयः ।४६.५०
nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam |talliṅgadhārī niyataṃ tadbhaktastadupāśrayaḥ |46.50
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ।४६.५१
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ |ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param |46.51
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ।४६.५२
indradyumnāya munaye kathitaṃ yanmayā purā |avyaktātmakamevedaṃ cetanācetanaṃ jagat |46.52
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat |
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ।। ४६.५३
etāvaduktvā bhagavān virarāma janārdanaḥ |tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam || 46.53
मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।नारायणाय विश्वाय वासुदेवाय ते नमः ।। ४६.५४
namaste kūrmarūpāya viṣṇave paramātmane |nārāyaṇāya viśvāya vāsudevāya te namaḥ || 46.54
नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ।। ४६.५५
namo namaste kṛṣṇāya govindāya namo namaḥ |mādhavāya namastubhyaṃ namo yajñeśvarāya ca || 46.55
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।नमः सहस्रहस्ताय सहस्रचरणाय च ।। ४६.५६
sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ |namaḥ sahasrahastāya sahasracaraṇāya ca || 46.56
ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ।। ४६.५७
ॐ namo jñānarūpāya paramātmasvarūpiṇe |ānandāya namastubhyaṃ māyātītāya te namaḥ || 46.57
नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ।। ४६.५८
namo gūḍhaśarīrāya nirguṇāya namo'stu te |puruṣāya purāṇāya sattāmātrasvarūpiṇe || 46.58
नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ।। ४६.५९
namaḥ sāṃkhyāya yogāya kevalāya namo'stu te |dharmajñānādhigamyāya niṣkalāya namo'stu te || 46.59
नमस्ते व्योमरूपाय महायोगेश्वराय च ।परावराणां प्रभवे वेदवेद्याय ते नमः ।। ४६.६०
namaste vyomarūpāya mahāyogeśvarāya ca |parāvarāṇāṃ prabhave vedavedyāya te namaḥ || 46.60
नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ।। ४६.६१
namo buddhāya śuddhāya namo yuktāya hetave |namo namo namastubhyaṃ māyine vedhase namaḥ || 46.61
नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ।। ४६.६२
namo'stu te varāhāya nārasiṃhāya te namaḥ |vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ || 46.62
स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।नमो योगाधिगम्याय योगिने योगदायिने ।४६.६३
svargāpavargadātre ca namo'pratihatātmane |namo yogādhigamyāya yogine yogadāyine |46.63
देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ।४६.६४
devānāṃ pataye tubhyaṃ devārttiśamanāya te |bhagavaṃstvatprasādena sarvasaṃsāranāśanam |46.64
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ।४६.६५
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute |śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca |46.65
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ।४६.६६
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ |tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ |46.66
त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
trātumarhasyanantātmā tvāmeva śaraṇaṃ gatāḥ |
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ।४६.६७
etad vaḥ kathitaṃ viprā bhogamokṣapradāyakam |46.67
कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ।४६.६८
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ |asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā |46.68
मोहायाशेषभूतानां वासुदेवेन योजितः ।प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।४६.६९
mohāyāśeṣabhūtānāṃ vāsudevena yojitaḥ |prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ |46.69
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।पितामहस्य विष्णोश्च महेशस्य च धीमतः ।४६.७०
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham |pitāmahasya viṣṇośca maheśasya ca dhīmataḥ |46.70
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ।४६.७१
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ |bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca bhojanam |46.71
वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ।४६.७२
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam |ādisargastataḥ paścādaṇḍāvaraṇasaptakam |46.72
हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।४६.७३
hiraṇyagarbhasargaśca kīrttito munipuṃgavāḥ |kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca |46.73
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।वराहवपुषा भूयो भूमेरुद्धरणं पुनः ।४६.७४
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā |varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ |46.74
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।४६.७५
mukhyādisargakathanaṃ munisargastathāparaḥ |vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ |46.75
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ।४६.७६
dharmasya ca prajāsargastāmasāt pūrvameva tu |brahmaviṣṇorvivādaḥ syādantardehapraveśanam |46.76
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ।४६.७७
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ |darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam |46.77
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।४६.७८
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinā |saṃstavo devadevasya brahmaṇā parameṣṭhinā |46.78
प्रसादो गिरिशस्याथ वरदानं तथैव च ।संवादो विष्णुना सार्धं शंकरस्य महात्मनः ।४६.७९
prasādo giriśasyātha varadānaṃ tathaiva ca |saṃvādo viṣṇunā sārdhaṃ śaṃkarasya mahātmanaḥ |46.79
वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।वधश्च कथितो विप्रा मधुकैटभयोः पुरा ।४६.८०
varadānaṃ tathāpūrvamantarddhānaṃ pinākinaḥ |vadhaśca kathito viprā madhukaiṭabhayoḥ purā |46.80
अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।एकीभावश्च देवस्य विष्णुना कथितस्ततः ।४६.८१
avatāro'tha devasya brahmaṇo nābhipaṅkajāt |ekībhāvaśca devasya viṣṇunā kathitastataḥ |46.81
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।तपश्चरणमाख्यातं देवदेवस्य धीमतः ।४६.८२
vimoho brahmaṇaścātha saṃjñālābho harestataḥ |tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ |46.82
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ।४६.८३
prādurbhāvo maheśasya lalāṭāt kathitastataḥ |rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam |46.83
भूतिश्च देवदेवस्य वरदानोपदेशकौ ।अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।४६.८४
bhūtiśca devadevasya varadānopadeśakau |antarddhānaṃ ca rudrasya tapaścaryāṇḍajasya ca |46.84
दर्शनं देवदेवस्य नरनारीशरीरता ।देव्या विभागकथनं देवदेवात् पिनाकिनः ।४६.८५
darśanaṃ devadevasya naranārīśarīratā |devyā vibhāgakathanaṃ devadevāt pinākinaḥ |46.85
देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।हिमवद्दुहितृत्वं च देव्या याथात्म्यमेव च ।४६.८६
devyāśca paścāt kathitaṃ dakṣaputrītvameva ca |himavadduhitṛtvaṃ ca devyā yāthātmyameva ca |46.86
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ।४६.८७
darśanaṃ divyarūpasya vaiśvarūpasya darśanam |nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam |46.87
उपदेशो महादेव्या वरदानं तथैव च ।भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।४६.८८
upadeśo mahādevyā varadānaṃ tathaiva ca |bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ |46.88
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।दधीचस्य च दक्षस्य विवादः कथितस्तदा ।४६.८९
prācetasatvaṃ dakṣasya dakṣayajñavimardanam |dadhīcasya ca dakṣasya vivādaḥ kathitastadā |46.89
ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ।४६.९०
tataśca śāpaḥ kathito munīnāṃ munipuṃgavāḥ |rudrāgatiḥ prasādaśca antarddhānaṃ pinākinaḥ |46.90
पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।४६.९१
pitāmahasyopadeśaḥ kīrttyate rakṣaṇāya tu |dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ |46.91
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।ततश्च शापः कथितो देवदारुवनौकसाम् ।४६.९२
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā |tataśca śāpaḥ kathito devadāruvanaukasām |46.92
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।४६.९३
nigrahaścāndhakasyātha gāṇapatyamanuttamam |prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ |46.93
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ।४६.९४
bāṇasya nigrahaścātha prasādastasya śūlinaḥ |ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrttitāḥ |46.94
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।दर्शनं चोपमन्योर्वै तपश्चरणमेव च ।४६.९५
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ |darśanaṃ copamanyorvai tapaścaraṇameva ca |46.95
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ।४६.९६
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam |kailāsagamanañcātha nivāsastasya śārṅgiṇaḥ |46.96
ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ।४६.९७
tataśca kathyate bhītirdvāravatyāṃ nivāsinām |rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān |46.97
नारादागमनं चैव यात्रा चैव गरुत्मतः ।ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।४६.९८
nārādāgamanaṃ caiva yātrā caiva garutmataḥ |tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ |46.98
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ।४६.९९
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā |mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param |46.99
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ।४६.१००
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ |yathārthaṃkathitañcātha liṅgāvirbhāva eva ca |46.100
ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ।४६.१०१
brahmaviṣṇostathā madhye kīrttitā munipuṃgavāḥ |mohastayostu kathito gamanaṃ cordhvato hyadhaḥ |46.101
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ।४६.१०२
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ |antardhānaṃ ca liṅgasya sāmbotpattistataḥ param |46.102
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।कृष्णस्य गमने बुद्धिर्ऋषीणामागतिस्तथा ।४६.१०३
kīrtitā cāniruddhasya samutpattirdvijottamāḥ |kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā |46.103
अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ।४६.१०४
anuvaśāsanañca kṛṣṇena varadānaṃ mahātmanaḥ |gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam |46.104
कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः .।अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ।४६.१०५
kṛṣṇadvaipāyanasyoktaṃ yugadharmāḥ sanātanāḥ .|anugraho'tha pārthasya vārāṇasyāṃ gatistataḥ |46.105
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ।वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ।४६.१०६
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ |vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam |46.106
तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।उद्वासनं च कथितं वरदानं तथैव च ।। ४६.१०७
tīrthayātrā ca vyāsasya devyāścaivātha darśanam |udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca || 46.107
प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ।। ४६.१०८
prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrttinam |phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ || 46.108
भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ।। ४६.१०९
bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam |kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ || 46.109
पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ।। ४६.११०
parvatānāṃ ca kathanaṃ sthānāni ca divaukasām |dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam || 46.110
शयनं केशवस्याथ माहात्म्यं च महात्मनः ।मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ।। ४६.१११
śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ |manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca || 46.111
वेदशाखाप्रणयनं व्यासानां कथनं ततः ।अवेदस्य च वेदानां कथितं मुनिपुंगवाः ।। ४६.११२
vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ |avedasya ca vedānāṃ kathitaṃ munipuṃgavāḥ || 46.112
योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ।। ४६.११३
yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrttanam |gītāśca vividhāguhyā īśvarasyātha kīrttitāḥ || 46.113
वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ।। ४६.११४
varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ |kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca || 46.114
पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ।। ४६.११५
pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ |tathā maṅkaṇakasyātha nigrahaḥ kīrtito dvijāḥ || 46.115
वधश्च कथितो विप्राः कालस्य च समासतः ।देवदारुवने शंभोः प्रवेशो माधवस्य च ।। ४६.११६
vadhaśca kathito viprāḥ kālasya ca samāsataḥ |devadāruvane śaṃbhoḥ praveśo mādhavasya ca || 46.116
दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ।। ४६.११७
darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ |varadānaṃ ca devasya nandine tu prakīrtitam || 46.117
नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ।। ४६.११८
naimittikaśca kathitaḥ pratisargastataḥ param |prākṛtaḥ pralayaścorddhvaṃ sabījo yoga eva ca || 46.118
एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.११९
evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrttayettu yaḥ |sarvapāpavinirmukto brahmaloke mahīyate || 46.119
एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ।। ४६.१२०
evamuktvā śriyaṃ devīmādāya puruṣottamaḥ |saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha || 46.120
देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ।। ४६.१२१
devāśca sarve munayaḥ svāni sthānāni bhejire |praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ || 46.121
एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ।। ४६.१२२
etat purāṇaṃ sakalaṃ bhāṣitaṃ kūrmarūpiṇā |sākṣād devādidenena viṣṇunā viśvayoninā || 46.122
यः पठेत् सततं मर्त्यः नियमेन समासतः ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ।। ४६.१२३
yaḥ paṭhet satataṃ martyaḥ niyamena samāsataḥ |sarvapāpavinirmukto brahmaloke mahīyate || 46.123
लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।विप्राय वेदविदुषे तस्य पुण्यं निबोधत ।। ४६.१२४
likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ |viprāya vedaviduṣe tasya puṇyaṃ nibodhata || 46.124
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ।। ४६.१२५
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ |bhuktvā ca vipulānmartyo bhogāndivyānsuśobhanān || 46.125
ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ।। ४६.१२६
tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule |pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt || 46.126
पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ।। ४६.१२७
paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate |yo'rthaṃ vicārayet samyak prāpnoti paraṃ padam || 46.127
अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ।। ४६.१२८
adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi |śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam || 46.128
एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।एकत्र चेदं परममेतदेवातिरिच्यते ।। ४६.१२९
ekatastu purāṇāni setihāsāni kṛtsnaśaḥ |ekatra cedaṃ paramametadevātiricyate || 46.129
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम्।यथावदत्र भगवान् देवो नारायणो हरिः ।४६.१३०
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param|yathāvadatra bhagavān devo nārāyaṇo hariḥ |46.130
कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ।४६.१३१
kīrtyate hi yathā viṣṇurna tathā'nyeṣu suvratāḥ |brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī |46.131
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।तीर्थानां परमं तीर्थं तपसां च परं तपः ।४६.१३२
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ |tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ |46.132
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।४६.१३३
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam |nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau |46.133
योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।४६.१३४
yo'dhīte sa tu mohātmā sa yāti narakān bahūn |śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ |46.134
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ।४६.१३५
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam |mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ |46.135
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ।४६.१३६
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam |jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān |46.136
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ।४६.१३७
sarvapāpavinirmukto brahmasāyujyamāpnuyāt |yo'śraddadhāne puruṣe dadyāccādhārmike tathā |46.137
स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।नमस्कृत्य हरिं विष्णुं जगद्योनिं सनातनम् ।४६.१३८
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ |namaskṛtya hariṃ viṣṇuṃ jagadyoniṃ sanātanam |46.138
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।४६.१३९
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā |ityājñā devadevasya viṣṇoramitatejasaḥ |46.139
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ।४६.१४०
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ |śrutvā nārāyaṇāddevān nārado bhagavānṛṣiḥ |46.140
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ।४६.१४१
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ |parāśaro'pi bhagavāna gaṅgādvāre munīśvarāḥ |46.141
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ।४६.१४२
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam |brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate |46.142
सनत्कुमाराय तथा सर्वपापप्रणाशनम्।सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ।४६.१४३
sanatkumārāya tathā sarvapāpapraṇāśanam|sanakād bhagavān sākṣād devalo yogavittamaḥ |46.143
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ।४६.१४४
avāptavān pañcaśikho devalādidamuttamam |sanatkumārād bhagavān muniḥ satyavatīsutaḥ |46.144
एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ।४६.१४५
etat purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam |tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam |46.145
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ।४६.१४६
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane |tasmai vyāsāya munaye sarvajñāya maharṣaye |46.146
पाराशर्याय शान्ताय नमो नारायणात्मने ।यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ।४६.१४७
pārāśaryāya śāntāya namo nārāyaṇātmane |yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate |namastasmai sureśāya viṣṇave kūrmarūpiṇe |46.147
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्श्चत्वारिंशोऽध्यायः ।। ४६ ।।
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭścatvāriṃśo'dhyāyaḥ || 46 ||
उत्तरभागः समाप्तः
uttarabhāgaḥ samāptaḥ
।। इति श्रीकूर्मपुराणं समाप्तम् ।।
|| iti śrīkūrmapurāṇaṃ samāptam ||
ॐ श्री परमात्मने नमः