| |
|

This overlay will guide you through the buttons:

कूर्म उवाच
अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।प्राकृतं तत्समासेन श्रृणुध्वं गदतो मम ॥ ४६.१
ataḥ paraṃ pravakṣyāmi pratisargamanuttamam .prākṛtaṃ tatsamāsena śrṛṇudhvaṃ gadato mama .. 46.1
गते परार्द्धद्वितये कालो लोकप्रकालनः ।कालाग्निर्भस्मसात् कर्त्तुं करोति निकिलं गतिम् ॥ ४६.२
gate parārddhadvitaye kālo lokaprakālanaḥ .kālāgnirbhasmasāt karttuṃ karoti nikilaṃ gatim .. 46.2
स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ ४६.३
svātmanyātmānamāveśya bhūtvā devo maheśvaraḥ .dahedaśeṣaṃ brahmāṇḍaṃ sadevāsuramānuṣam .. 46.3
तमाविश्य महादेवो भगवान्नीललोहितः ।करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ ४६.४
tamāviśya mahādevo bhagavānnīlalohitaḥ .karoti lokasaṃhāraṃ bhīṣaṇaṃ rūpamāśritaḥ .. 46.4
प्रविश्य मण्डलं सौरं कृत्वाऽसौ बहुधा पुनः ।निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ ४६.५
praviśya maṇḍalaṃ sauraṃ kṛtvā'sau bahudhā punaḥ .nirdahatyakhilaṃ lokaṃ saptasaptisvarūpadhṛk .. 46.5
स दग्ध्वा सकलं विश्वमस्त्रं ब्रह्मशिरो महत् ।देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ ४६.६
sa dagdhvā sakalaṃ viśvamastraṃ brahmaśiro mahat .devatānāṃ śarīreṣu kṣipatyakhiladāhakam .. 46.6
दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा ।एषासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ॥ ४६.७
dagdheṣvaśeṣadeveṣu devī girivarātmajā .eṣāsā sākṣiṇī śaṃbhostiṣṭhate vaidikī śrutiḥ .. 46.7
शिरः कपालैर्देवानां कृतस्रग्वरभूषणः ।आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ ४६.८
śiraḥ kapālairdevānāṃ kṛtasragvarabhūṣaṇaḥ .ādityacandrādigaṇaiḥ pūrayan vyomamaṇḍalam .. 46.8
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ ४६.९
sahasranayano devaḥ sahasrākṛtirīśvaraḥ .sahasrahastacaraṇaḥ sahasrārcirmahābhujaḥ .. 46.9
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।त्रिशूलकृत्तिवसनो योगमैश्वरमास्थितः ॥ ४६.१०
daṃṣṭrākarālavadanaḥ pradīptānalalocanaḥ .triśūlakṛttivasano yogamaiśvaramāsthitaḥ .. 46.10
पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् ।करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ ४६.११
pītvā tatparamānandaṃ prabhūtamamṛtaṃ svayam .karoti tāṇḍavaṃ devīmālokya parameśvaraḥ .. 46.11
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गलम् ।योगमास्थाय देवस्य देहमायाति शूलिनः ॥ ४६.१२
pītvā nṛtyāmṛtaṃ devī bharttuḥ paramamaṅgalam .yogamāsthāya devasya dehamāyāti śūlinaḥ .. 46.12
स भुक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ ४६.१३
sa bhuktvā tāṇḍavarasaṃ svecchayaiva pinākadhṛk .jyotiḥ svabhāvaṃ bhagavān dagdhvā brahmāṇḍamaṇḍalam .. 46.13
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकधृक् ।गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ ४६.१४
saṃsthiteṣvatha deveṣu brahmaviṣṇupinākadhṛk .guṇairaśeṣaiḥ pṛthivīvilayaṃ yāti vāriṣu .. 46.14
स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ।तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ॥ ४६.१५
sa vāritattvaṃ saguṇaṃ grasate havyavāhanaḥ .taijasaṃ guṇasaṃyuktaṃ vāyau saṃyāti saṃkṣayam .. 46.15
आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् ।भूतादौ च तथाकाशं लीयते गुणसंयुतः ॥ ४६.१६
ākāśe saguṇo vāyuḥ pralayaṃ yāti viśvabhṛt .bhūtādau ca tathākāśaṃ līyate guṇasaṃyutaḥ .. 46.16
इन्द्रियाणि च सर्वाणि तैजसे याति संक्षयम् ।वैकारिको देवगणाः प्रलंय यान्ति सत्तमाः ॥ ४६.१७
indriyāṇi ca sarvāṇi taijase yāti saṃkṣayam .vaikāriko devagaṇāḥ pralaṃya yānti sattamāḥ .. 46.17
त्रिविधोऽयमहंकारो महति प्रलये व्रजेत् ।महान्तमेभिः सहितं ब्रह्माणममितौजसम् ॥४६.१८
trividho'yamahaṃkāro mahati pralaye vrajet .mahāntamebhiḥ sahitaṃ brahmāṇamamitaujasam ..46.18
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ।४६.१९
avyaktaṃ jagato yoniḥ saṃharedekamavyayam .evaṃ saṃhṛtya bhūtāni tattvāni ca maheśvaraḥ .46.19
वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ।प्रधानपुंसोरजयोरेष संहार ईरितः ।४६.२०
viyojayati cānyonyaṃ pradhānaṃ puruṣaṃ param .pradhānapuṃsorajayoreṣa saṃhāra īritaḥ .46.20
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ।४६.२१
maheśvarecchājanito na svayaṃ vidyate layaḥ .guṇasāmyaṃ tadavyaktaṃ prakṛtiḥ parigīyate .46.21
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ।४६.२२
pradhānaṃ jagato yonirmāyātattvamacetanam .kūṭasthaścinmayo hyātmā kevalaḥ pañcaviṃśakaḥ .46.22
गीयते मुनिभिः साक्षी महानेषः पितामहः ॥एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ।४६.२३
gīyate munibhiḥ sākṣī mahāneṣaḥ pitāmahaḥ ..evaṃ saṃhārakaraṇī śaktirmāheśvarī dhruvā .46.23
प्रधानाद्यं विशेषान्तं देहे रुद्र इति श्रुतिः ।योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् ।४६.२४
pradhānādyaṃ viśeṣāntaṃ dehe rudra iti śrutiḥ .yogināmatha sarveṣāṃ jñānavinyastacetasām .46.24
आत्यन्तिकं चैव लयं विदधातीह शंकरः ।इत्येष भगवान् रुद्रः संहारं कुरुते वशी ।४६.२५
ātyantikaṃ caiva layaṃ vidadhātīha śaṃkaraḥ .ityeṣa bhagavān rudraḥ saṃhāraṃ kurute vaśī .46.25
स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ।हिरण्यगर्भो भगवान् जगत् सदसदात्मकम् ।४६.२६
sthāpikā mohanī śaktirnārāyaṇa iti śrutiḥ .hiraṇyagarbho bhagavān jagat sadasadātmakam .46.26
सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः।सर्वतः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः ।शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ।४६.२७
sṛjedaśeṣaṃ prakṛtestanmayaḥ pañcaviṃśakaḥ.sarvataḥ sarvagāḥ śāntāḥ svātmanyevavyavasthitāḥ .śaktayo brahmaviṇvīśā bhuktimuktiphalapradāḥ .46.27
सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनःएकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ।४६.२८
sarveśvarāḥ sarvavandyāḥ śāśvatānantabhoginaḥekamevākṣaraṃ tattvaṃ puṃpradhāneśvarātmakam .46.28
अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः ।इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ।एकैकस्य सहस्राणि देहानां वै शतानि च ।४६.२९
anyāśca śaktayo divyāḥ santi tatra sahasraśaḥ .ijyante vividhairyajñaiḥ śakrādityādayo'marāḥ .ekaikasya sahasrāṇi dehānāṃ vai śatāni ca .46.29
कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ।तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः ।४६.३०
kathyante caiva māhātmyācchaktirekaiva nirguṇāḥ .tāṃ tāṃ śaktiṃ samādhāya svayaṃ devo maheśvaraḥ .46.30
करोति देहान् विविधान् दृश्यते चैव लीलया ।इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः ।४६.३१
karoti dehān vividhān dṛśyate caiva līlayā .ijyate sarvayajñeṣu brāhmaṇairvedavādibhiḥ .46.31
सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ।सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः ।४६.३२
sarvakāmaprado rudra ityeṣā vaidikī śrutiḥ .sarvāsāmeva śaktīnāṃ brahmaviṣṇumaheśvarāḥ .46.32
प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ।आभ्यः परस्ताद् भगवान् परमात्मा सनातनः।४६.३३
prādhānyena smṛtā devāḥ śaktayaḥ paramātmanaḥ .ābhyaḥ parastād bhagavān paramātmā sanātanaḥ.46.33
गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ।एनमेके वदन्त्यग्निं नारायणमथापरे ।४६.३४
gīyate sarvaśaktyātmā śūlapāṇirmaheśvaraḥ .enameke vadantyagniṃ nārāyaṇamathāpare .46.34
इन्द्रमेके परे प्राणं ब्रह्माणमपरे जगुः ।ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः ।४६.३५
indrameke pare prāṇaṃ brahmāṇamapare jaguḥ .brahmaviṣṇavagnivaruṇāḥ sarve devāstatharṣayaḥ .46.35
एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्त्तिताः ।यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् ।४६.३६
ekasyaivātha rudrasya bhedāste parikīrttitāḥ .yaṃ yaṃ bhedaṃ samāśritya yajanti parameśvaram .46.36
तत् तद् रूपं समास्थाय प्रददाति फलं शिवः ।तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् ।४६.३७
tat tad rūpaṃ samāsthāya pradadāti phalaṃ śivaḥ .tasmādekataraṃ bhedaṃ samāśrityāpi śāśvatam .46.37
आराधयन्महादेवं याति तत्परमं पदम् ।किन्तु देवं महादेवं सर्वशक्तिं सनातनम् ।४६.३८
ārādhayanmahādevaṃ yāti tatparamaṃ padam .kintu devaṃ mahādevaṃ sarvaśaktiṃ sanātanam .46.38
आराधयेद् वै गिरिशं सगुणं वाऽथ निर्गुणम् ।मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः ।४६.३९
ārādhayed vai giriśaṃ saguṇaṃ vā'tha nirguṇam .mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ .46.39
आरुरुक्षुस्तु सगुणं पूजयेत् परमेश्वरम् ।पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् ।४६.४०
ārurukṣustu saguṇaṃ pūjayet parameśvaram .pinākinaṃ trinayanaṃ jaṭilaṃ kṛttivāsasam .46.40
पद्मासनस्थं रुक्माभं चिन्तयेद् वैदिकी श्रुतिः ।एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः ।४६.४१
padmāsanasthaṃ rukmābhaṃ cintayed vaidikī śrutiḥ .eṣa yogaḥ samuddiṣṭaḥ sabījo munisattamāḥ .46.41
अत्राप्यशक्तोऽथ हरं विश्वं ब्रह्माणर्चयेत्।अथ चेदसमर्थः स्यात्तत्रापि मनिपुङ्गवाः॥४६.४२
atrāpyaśakto'tha haraṃ viśvaṃ brahmāṇarcayet.atha cedasamarthaḥ syāttatrāpi manipuṅgavāḥ..46.42
ततो वायग्निशक्रादीन् पूजयेत्भक्तिसंयुतः।तस्मात् सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् ।४६.४३
tato vāyagniśakrādīn pūjayetbhaktisaṃyutaḥ.tasmāt sarvān parityajya devān brahmapurogamān .46.43
आराधयेद् विरूपाक्षमादिमध्यान्तसंस्थितम् ।भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः ।४६.४४
ārādhayed virūpākṣamādimadhyāntasaṃsthitam .bhaktiyogasamāyuktaḥ svadharmanirataḥ śuciḥ .46.44
तादृशं रूपमास्थाय आसाद्यात्यन्तिकं शिवम् ।एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावनः ।४६.४५
tādṛśaṃ rūpamāsthāya āsādyātyantikaṃ śivam .eṣa yogaḥ samuddiṣṭaḥ sabījo'tyantabhāvanaḥ .46.45
यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ।ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह ।४६.४६
yathāvidhi prakurvāṇaḥ prāpnuyādaiśvaraṃ padam .ye cānye bhāvane śuddhe prāgukte bhavatāmiha .46.46
अथापि कथितो योगो निर्बीजश्च सबीजकः ।ज्ञानं तदुक्तं निर्बीजं पूर्वं हि भवतां मया ।४६.४७
athāpi kathito yogo nirbījaśca sabījakaḥ .jñānaṃ taduktaṃ nirbījaṃ pūrvaṃ hi bhavatāṃ mayā .46.47
विष्णुं रुद्रं विरञ्चिंञ्च सबीजं साधयेद्बुधः ।अथ वाय्वादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ ४६.४८
viṣṇuṃ rudraṃ virañciṃñca sabījaṃ sādhayedbudhaḥ .atha vāyvādikān devāṃstatparaḥ saṃyatendriyaḥ .. 46.48
पूजयेत् पुरुषं विष्णुं चतुर्मूर्त्तिधरं हरिम् ।अनादिनिधनं देवं वासुदेवं सनातनम् ॥ ४६.४९
pūjayet puruṣaṃ viṣṇuṃ caturmūrttidharaṃ harim .anādinidhanaṃ devaṃ vāsudevaṃ sanātanam .. 46.49
नारायणं जगद्योनिमाकाशं परमं पदम् ।तल्लिङ्गधारी नियतं तद्भक्तस्तदुपाश्रयः ।४६.५०
nārāyaṇaṃ jagadyonimākāśaṃ paramaṃ padam .talliṅgadhārī niyataṃ tadbhaktastadupāśrayaḥ .46.50
एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ।इत्येतत् कथितं ज्ञानं भावनासंश्रयं परम् ।४६.५१
eṣa eva vidhirbrāhme bhāvane cāntike mataḥ .ityetat kathitaṃ jñānaṃ bhāvanāsaṃśrayaṃ param .46.51
इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ।अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् ।४६.५२
indradyumnāya munaye kathitaṃ yanmayā purā .avyaktātmakamevedaṃ cetanācetanaṃ jagat .46.52
तदीश्वरः परं ब्रह्म तस्माद् ब्रह्ममयं जगत् ।
tadīśvaraḥ paraṃ brahma tasmād brahmamayaṃ jagat .
सूत उवाच
एतावदुक्त्वा भगवान् विरराम जनार्दनः ।तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ ४६.५३
etāvaduktvā bhagavān virarāma janārdanaḥ .tuṣṭuvurmunayo viṣṇuṃ śakreṇa saha mādhavam .. 46.53
मुनयः ऊचुः
नमस्ते कूर्मरूपाय विष्णवे परमात्मने ।नारायणाय विश्वाय वासुदेवाय ते नमः ॥ ४६.५४
namaste kūrmarūpāya viṣṇave paramātmane .nārāyaṇāya viśvāya vāsudevāya te namaḥ .. 46.54
नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः ।माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ ४६.५५
namo namaste kṛṣṇāya govindāya namo namaḥ .mādhavāya namastubhyaṃ namo yajñeśvarāya ca .. 46.55
सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः ।नमः सहस्रहस्ताय सहस्रचरणाय च ॥ ४६.५६
sahasraśirase tubhyaṃ sahasrākṣāya te namaḥ .namaḥ sahasrahastāya sahasracaraṇāya ca .. 46.56
ॐ नमो ज्ञानरूपाय परमात्मस्वरूपिणे ।आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ ४६.५७
oṃ namo jñānarūpāya paramātmasvarūpiṇe .ānandāya namastubhyaṃ māyātītāya te namaḥ .. 46.57
नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते ।पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ ४६.५८
namo gūḍhaśarīrāya nirguṇāya namo'stu te .puruṣāya purāṇāya sattāmātrasvarūpiṇe .. 46.58
नमः सांख्याय योगाय केवलाय नमोऽस्तु ते ।धर्मज्ञानाधिगम्याय निष्कलाय नमोऽस्तु ते ॥ ४६.५९
namaḥ sāṃkhyāya yogāya kevalāya namo'stu te .dharmajñānādhigamyāya niṣkalāya namo'stu te .. 46.59
नमस्ते व्योमरूपाय महायोगेश्वराय च ।परावराणां प्रभवे वेदवेद्याय ते नमः ॥ ४६.६०
namaste vyomarūpāya mahāyogeśvarāya ca .parāvarāṇāṃ prabhave vedavedyāya te namaḥ .. 46.60
नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे ।नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ ४६.६१
namo buddhāya śuddhāya namo yuktāya hetave .namo namo namastubhyaṃ māyine vedhase namaḥ .. 46.61
नमोऽस्तु ते वराहाय नारसिंहाय ते नमः ।वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ ४६.६२
namo'stu te varāhāya nārasiṃhāya te namaḥ .vāmanāya namastubhyaṃ hṛṣīkeśāya te namaḥ .. 46.62
स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ।नमो योगाधिगम्याय योगिने योगदायिने ।४६.६३
svargāpavargadātre ca namo'pratihatātmane .namo yogādhigamyāya yogine yogadāyine .46.63
देवानां पतये तुभ्यं देवार्त्तिशमनाय ते ।भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् ।४६.६४
devānāṃ pataye tubhyaṃ devārttiśamanāya te .bhagavaṃstvatprasādena sarvasaṃsāranāśanam .46.64
अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ।श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च ।४६.६५
asmābhirviditaṃ jñānaṃ yajjñātvāmṛtamaśnute .śrutāstu vividhā dharmā vaṃśā manvantarāṇi ca .46.65
सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ।त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः ।४६.६६
sargaśca pratisargaśca brahmāṇyasyāsya vistaraḥ .tvaṃ hi sarvajagatsākṣī viśvo nārāyaṇaḥ paraḥ .46.66
त्रातुमर्हस्यनन्तात्मा त्वामेव शरणं गताः ।
trātumarhasyanantātmā tvāmeva śaraṇaṃ gatāḥ .
सूत उवाच
एतद् वः कथितं विप्रा भोगमोक्षप्रदायकम् ।४६.६७
etad vaḥ kathitaṃ viprā bhogamokṣapradāyakam .46.67
कौर्मं पुराणमखिलं यज्जगाद गदाधरः ।अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा ।४६.६८
kaurmaṃ purāṇamakhilaṃ yajjagāda gadādharaḥ .asmin purāṇe lakṣmyāstu saṃbhavaḥ kathitaḥ purā .46.68
मोहायाशेषभूतानां वासुदेवेन योजितः ।प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः ।४६.६९
mohāyāśeṣabhūtānāṃ vāsudevena yojitaḥ .prajāpatīnāṃ sargastu varṇadharmāśca vṛttayaḥ .46.69
धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ।पितामहस्य विष्णोश्च महेशस्य च धीमतः ।४६.७०
dharmārthakāmamokṣāṇāṃ yathāvallakṣaṇaṃ śubham .pitāmahasya viṣṇośca maheśasya ca dhīmataḥ .46.70
एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ।भक्तानां लक्षणं प्रोक्तं समाचारश्च भोजनम् ।४६.७१
ekatvaṃ ca pṛthaktvaṃ ca viśeṣaścopavarṇitaḥ .bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca bhojanam .46.71
वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ।आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् ।४६.७२
varṇāśramāṇāṃ kathitaṃ yathāvadiha lakṣaṇam .ādisargastataḥ paścādaṇḍāvaraṇasaptakam .46.72
हिरण्यगर्भसर्गश्च कीर्त्तितो मुनिपुंगवाः ।कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च ।४६.७३
hiraṇyagarbhasargaśca kīrttito munipuṃgavāḥ .kālasaṃkhyāprakathanaṃ māhātmyaṃ ceśvarasya ca .46.73
ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ।वराहवपुषा भूयो भूमेरुद्धरणं पुनः ।४६.७४
brahmaṇaḥ śayanaṃ cāpsu nāmanirvacanaṃ tathā .varāhavapuṣā bhūyo bhūmeruddharaṇaṃ punaḥ .46.74
मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ।व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः ।४६.७५
mukhyādisargakathanaṃ munisargastathāparaḥ .vyākhyato rudrasargaśca ṛṣisargaśca tāpasaḥ .46.75
धर्मस्य च प्रजासर्गस्तामसात् पूर्वमेव तु ।ब्रह्मविष्णोर्विवादः स्यादन्तर्देहप्रवेशनम् ।४६.७६
dharmasya ca prajāsargastāmasāt pūrvameva tu .brahmaviṣṇorvivādaḥ syādantardehapraveśanam .46.76
पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ।दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् ।४६.७७
padmodbhavatvaṃ devasya mohastasya ca dhīmataḥ .darśanaṃ ca maheśasya māhātmyaṃ viṣṇuneritam .46.77
दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिना ।संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना ।४६.७८
divyadṛṣṭipradānaṃ ca brahmaṇaḥ parameṣṭhinā .saṃstavo devadevasya brahmaṇā parameṣṭhinā .46.78
प्रसादो गिरिशस्याथ वरदानं तथैव च ।संवादो विष्णुना सार्धं शंकरस्य महात्मनः ।४६.७९
prasādo giriśasyātha varadānaṃ tathaiva ca .saṃvādo viṣṇunā sārdhaṃ śaṃkarasya mahātmanaḥ .46.79
वरदानं तथापूर्वमन्तर्द्धानं पिनाकिनः ।वधश्च कथितो विप्रा मधुकैटभयोः पुरा ।४६.८०
varadānaṃ tathāpūrvamantarddhānaṃ pinākinaḥ .vadhaśca kathito viprā madhukaiṭabhayoḥ purā .46.80
अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ।एकीभावश्च देवस्य विष्णुना कथितस्ततः ।४६.८१
avatāro'tha devasya brahmaṇo nābhipaṅkajāt .ekībhāvaśca devasya viṣṇunā kathitastataḥ .46.81
विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ।तपश्चरणमाख्यातं देवदेवस्य धीमतः ।४६.८२
vimoho brahmaṇaścātha saṃjñālābho harestataḥ .tapaścaraṇamākhyātaṃ devadevasya dhīmataḥ .46.82
प्रादुर्भावो महेशस्य ललाटात् कथितस्ततः ।रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् ।४६.८३
prādurbhāvo maheśasya lalāṭāt kathitastataḥ .rudrāṇāṃ kathitā sṛṣṭirbrahmaṇaḥ pratiṣedhanam .46.83
भूतिश्च देवदेवस्य वरदानोपदेशकौ ।अन्तर्द्धानं च रुद्रस्य तपश्चर्याण्डजस्य च ।४६.८४
bhūtiśca devadevasya varadānopadeśakau .antarddhānaṃ ca rudrasya tapaścaryāṇḍajasya ca .46.84
दर्शनं देवदेवस्य नरनारीशरीरता ।देव्या विभागकथनं देवदेवात् पिनाकिनः ।४६.८५
darśanaṃ devadevasya naranārīśarīratā .devyā vibhāgakathanaṃ devadevāt pinākinaḥ .46.85
देव्याश्च पश्चात् कथितं दक्षपुत्रीत्वमेव च ।हिमवद्दुहितृत्वं च देव्या याथात्म्यमेव च ।४६.८६
devyāśca paścāt kathitaṃ dakṣaputrītvameva ca .himavadduhitṛtvaṃ ca devyā yāthātmyameva ca .46.86
दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ।नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् ।४६.८७
darśanaṃ divyarūpasya vaiśvarūpasya darśanam .nāmnāṃ sahasraṃ kathitaṃ pitrā himavatā svayam .46.87
उपदेशो महादेव्या वरदानं तथैव च ।भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः ।४६.८८
upadeśo mahādevyā varadānaṃ tathaiva ca .bhṛgvādīnāṃ prajāsargo rājñāṃ vaṃśasya vistaraḥ .46.88
प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ।दधीचस्य च दक्षस्य विवादः कथितस्तदा ।४६.८९
prācetasatvaṃ dakṣasya dakṣayajñavimardanam .dadhīcasya ca dakṣasya vivādaḥ kathitastadā .46.89
ततश्च शापः कथितो मुनीनां मुनिपुंगवाः ।रुद्रागतिः प्रसादश्च अन्तर्द्धानं पिनाकिनः ।४६.९०
tataśca śāpaḥ kathito munīnāṃ munipuṃgavāḥ .rudrāgatiḥ prasādaśca antarddhānaṃ pinākinaḥ .46.90
पितामहस्योपदेशः कीर्त्त्यते रक्षणाय तु ।दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः ।४६.९१
pitāmahasyopadeśaḥ kīrttyate rakṣaṇāya tu .dakṣasya ca prajāsargaḥ kaśyapasya mahātmanaḥ .46.91
हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ।ततश्च शापः कथितो देवदारुवनौकसाम् ।४६.९२
hiraṇyakaśipornāśo hiraṇyākṣavadhastathā .tataśca śāpaḥ kathito devadāruvanaukasām .46.92
निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ।प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः ।४६.९३
nigrahaścāndhakasyātha gāṇapatyamanuttamam .prahrādanigrahaścātha baleḥ saṃyamanaṃ tataḥ .46.93
बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ।ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्त्तिताः ।४६.९४
bāṇasya nigrahaścātha prasādastasya śūlinaḥ .ṛṣīṇāṃ vaṃśavistāro rājñāṃ vaṃśāḥ prakīrttitāḥ .46.94
वसुदेवात् ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ।दर्शनं चोपमन्योर्वै तपश्चरणमेव च ।४६.९५
vasudevāt tato viṣṇorutpattiḥ svecchayā hareḥ .darśanaṃ copamanyorvai tapaścaraṇameva ca .46.95
वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ।कैलासगमनञ्चाथ निवासस्तस्य शार्ङ्गिणः ।४६.९६
varalābho mahādevaṃ dṛṣṭvā sāmbaṃ trilocanam .kailāsagamanañcātha nivāsastasya śārṅgiṇaḥ .46.96
ततश्च कथ्यते भीतिर्द्वारवत्यां निवासिनाम् ।रक्षणं गरुडेनाथ जित्वा शत्रून् महाबलान् ।४६.९७
tataśca kathyate bhītirdvāravatyāṃ nivāsinām .rakṣaṇaṃ garuḍenātha jitvā śatrūn mahābalān .46.97
नारादागमनं चैव यात्रा चैव गरुत्मतः ।ततश्च कृष्णागमनं मुनीनामागतिस्ततः ।४६.९८
nārādāgamanaṃ caiva yātrā caiva garutmataḥ .tataśca kṛṣṇāgamanaṃ munīnāmāgatistataḥ .46.98
नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ।मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् ।४६.९९
naityakaṃ vāsudevasya śivaliṅgārcanaṃ tathā .mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param .46.99
लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ।यथार्थंकथितञ्चाथ लिङ्गाविर्भाव एव च ।४६.१००
liṅgārcananimittaṃ ca liṅgasyāpi saliṅginaḥ .yathārthaṃkathitañcātha liṅgāvirbhāva eva ca .46.100
ब्रह्मविष्णोस्तथा मध्ये कीर्त्तिता मुनिपुंगवाः ।मोहस्तयोस्तु कथितो गमनं चोर्ध्वतो ह्यधः ।४६.१०१
brahmaviṣṇostathā madhye kīrttitā munipuṃgavāḥ .mohastayostu kathito gamanaṃ cordhvato hyadhaḥ .46.101
संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ।अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् ।४६.१०२
saṃstavo devadevasya prasādaḥ parameṣṭhinaḥ .antardhānaṃ ca liṅgasya sāmbotpattistataḥ param .46.102
कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ।कृष्णस्य गमने बुद्धिर्ऋषीणामागतिस्तथा ।४६.१०३
kīrtitā cāniruddhasya samutpattirdvijottamāḥ .kṛṣṇasya gamane buddhirṛṣīṇāmāgatistathā .46.103
अनुवशासनञ्च कृष्णेन वरदानं महात्मनः ।गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् ।४६.१०४
anuvaśāsanañca kṛṣṇena varadānaṃ mahātmanaḥ .gamanaṃ caiva kṛṣṇasya pārthasyāpi ca darśanam .46.104
कृष्णद्वैपायनस्योक्तं युगधर्माः सनातनाः .।अनुग्रहोऽथ पार्थस्य वाराणस्यां गतिस्ततः ।४६.१०५
kṛṣṇadvaipāyanasyoktaṃ yugadharmāḥ sanātanāḥ ..anugraho'tha pārthasya vārāṇasyāṃ gatistataḥ .46.105
पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ।वाराणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् ।४६.१०६
pārāśaryasya ca munervyāsasyādbhutakarmaṇaḥ .vārāṇasyāśca māhātmyaṃ tīrthānāṃ caiva varṇanam .46.106
तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् ।उद्वासनं च कथितं वरदानं तथैव च ॥ ४६.१०७
tīrthayātrā ca vyāsasya devyāścaivātha darśanam .udvāsanaṃ ca kathitaṃ varadānaṃ tathaiva ca .. 46.107
प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्त्तिनम् ।फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ ४६.१०८
prayāgasya ca māhātmyaṃ kṣetrāṇāmatha kīrttinam .phalaṃ ca vipulaṃ viprā mārkaṇḍeyasya nirgamaḥ .. 46.108
भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् ।कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ ४६.१०९
bhuvanānāṃ svarūpaṃ ca jyotiṣāṃ ca niveśanam .kīrtyante caiva varṣāṇi nadīnāṃ caiva nirṇayaḥ .. 46.109
पर्वतानां च कथनं स्थानानि च दिवौकसाम् ।द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ ४६.११०
parvatānāṃ ca kathanaṃ sthānāni ca divaukasām .dvīpānāṃ pravibhāgaśca śvetadvīpopavarṇanam .. 46.110
शयनं केशवस्याथ माहात्म्यं च महात्मनः ।मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ ४६.१११
śayanaṃ keśavasyātha māhātmyaṃ ca mahātmanaḥ .manvantarāṇāṃ kathanaṃ viṣṇormāhātmyameva ca .. 46.111
वेदशाखाप्रणयनं व्यासानां कथनं ततः ।अवेदस्य च वेदानां कथितं मुनिपुंगवाः ॥ ४६.११२
vedaśākhāpraṇayanaṃ vyāsānāṃ kathanaṃ tataḥ .avedasya ca vedānāṃ kathitaṃ munipuṃgavāḥ .. 46.112
योगेश्वराणां च कथा शिष्याणां चाथ कीर्त्तनम् ।गीताश्च विविधागुह्या ईश्वरस्याथ कीर्त्तिताः ॥ ४६.११३
yogeśvarāṇāṃ ca kathā śiṣyāṇāṃ cātha kīrttanam .gītāśca vividhāguhyā īśvarasyātha kīrttitāḥ .. 46.113
वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः ।कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ ४६.११४
varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ .kapālitvaṃ ca rudrasya bhikṣācaraṇameva ca .. 46.114
पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः ।तथा मङ्कणकस्याथ निग्रहः कीर्तितो द्विजाः ॥ ४६.११५
pativratāyāścākhyānaṃ tīrthānāṃ ca vinirṇayaḥ .tathā maṅkaṇakasyātha nigrahaḥ kīrtito dvijāḥ .. 46.115
वधश्च कथितो विप्राः कालस्य च समासतः ।देवदारुवने शंभोः प्रवेशो माधवस्य च ॥ ४६.११६
vadhaśca kathito viprāḥ kālasya ca samāsataḥ .devadāruvane śaṃbhoḥ praveśo mādhavasya ca .. 46.116
दर्शनं षट्कुलीयानां देवदेवस्य धीमतः ।वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ ४६.११७
darśanaṃ ṣaṭkulīyānāṃ devadevasya dhīmataḥ .varadānaṃ ca devasya nandine tu prakīrtitam .. 46.117
नैमित्तिकश्च कथितः प्रतिसर्गस्ततः परम् ।प्राकृतः प्रलयश्चोर्द्ध्वं सबीजो योग एव च ॥ ४६.११८
naimittikaśca kathitaḥ pratisargastataḥ param .prākṛtaḥ pralayaścorddhvaṃ sabījo yoga eva ca .. 46.118
एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्त्तयेत्तु यः ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.११९
evaṃ jñātvā purāṇasya saṃkṣepaṃ kīrttayettu yaḥ .sarvapāpavinirmukto brahmaloke mahīyate .. 46.119
एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः ।संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ ४६.१२०
evamuktvā śriyaṃ devīmādāya puruṣottamaḥ .saṃtyajya kūrmasaṃsthānaṃ svasthānaṃ ca jagāma ha .. 46.120
देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे ।प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ ४६.१२१
devāśca sarve munayaḥ svāni sthānāni bhejire .praṇamya puruṣaṃ viṣṇuṃ gṛhītvā hyamṛtaṃ dvijāḥ .. 46.121
एतत् पुराणं सकलं भाषितं कूर्मरूपिणा ।साक्षाद् देवादिदेनेन विष्णुना विश्वयोनिना ॥ ४६.१२२
etat purāṇaṃ sakalaṃ bhāṣitaṃ kūrmarūpiṇā .sākṣād devādidenena viṣṇunā viśvayoninā .. 46.122
यः पठेत् सततं मर्त्यः नियमेन समासतः ।सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ ४६.१२३
yaḥ paṭhet satataṃ martyaḥ niyamena samāsataḥ .sarvapāpavinirmukto brahmaloke mahīyate .. 46.123
लिखित्वा चैव यो दद्याद् वैशाखे मासि सुव्रतः ।विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ ४६.१२४
likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ .viprāya vedaviduṣe tasya puṇyaṃ nibodhata .. 46.124
सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः ।भुक्त्वा च विपुलान्मर्त्यो भोगान्दिव्यान्सुशोभनान् ॥ ४६.१२५
sarvapāpavinirmuktaḥ sarvaiśvaryasamanvitaḥ .bhuktvā ca vipulānmartyo bhogāndivyānsuśobhanān .. 46.125
ततः स्वर्गात् परिभ्रष्टो विप्राणां जायते कुले ।पूर्वसंस्कारमाहात्म्याद् ब्रह्मविद्यामवाप्नुयात् ॥ ४६.१२६
tataḥ svargāt paribhraṣṭo viprāṇāṃ jāyate kule .pūrvasaṃskāramāhātmyād brahmavidyāmavāpnuyāt .. 46.126
पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते ।योऽर्थं विचारयेत् सम्यक् प्राप्नोति परं पदम् ॥ ४६.१२७
paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate .yo'rthaṃ vicārayet samyak prāpnoti paraṃ padam .. 46.127
अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि ।श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ ४६.१२८
adhyetavyamidaṃ nityaṃ vipraiḥ parvaṇi parvaṇi .śrotavyaṃ ca dvijaśreṣṭhā mahāpātakanāśanam .. 46.128
एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः ।एकत्र चेदं परममेतदेवातिरिच्यते ॥ ४६.१२९
ekatastu purāṇāni setihāsāni kṛtsnaśaḥ .ekatra cedaṃ paramametadevātiricyate .. 46.129
इदं पुराणं मुक्त्वैकं नास्त्यन्यत् साधनं परम्।यथावदत्र भगवान् देवो नारायणो हरिः ।४६.१३०
idaṃ purāṇaṃ muktvaikaṃ nāstyanyat sādhanaṃ param.yathāvadatra bhagavān devo nārāyaṇo hariḥ .46.130
कीर्त्यते हि यथा विष्णुर्न तथाऽन्येषु सुव्रताः ।ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी ।४६.१३१
kīrtyate hi yathā viṣṇurna tathā'nyeṣu suvratāḥ .brāhmī paurāṇikī ceyaṃ saṃhitā pāpanāśanī .46.131
अत्र तत् परमं ब्रह्म कीर्त्यते हि यथार्थतः ।तीर्थानां परमं तीर्थं तपसां च परं तपः ।४६.१३२
atra tat paramaṃ brahma kīrtyate hi yathārthataḥ .tīrthānāṃ paramaṃ tīrthaṃ tapasāṃ ca paraṃ tapaḥ .46.132
ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ।नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ ।४६.१३३
jñānānāṃ paramaṃ jñānaṃ vratānāṃ paramaṃ vratam .nādhyetavyamidaṃ śāstraṃ vṛṣalasya ca sannidhau .46.133
योऽधीते स तु मोहात्मा स याति नरकान् बहून् ।श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः ।४६.१३४
yo'dhīte sa tu mohātmā sa yāti narakān bahūn .śrāddhe vā daivike kārye śrāvaṇīyaṃ dvijātibhiḥ .46.134
यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ।मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः ।४६.१३५
yajñānte tu viśeṣeṇa sarvadoṣaviśodhanam .mumukṣūṇāmidaṃ śāstramadhyetavyaṃ viśeṣataḥ .46.135
श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ।ज्ञात्वा यथावद् विप्रेन्द्रान् श्रावयेद् भक्तिसंयुतान् ।४६.१३६
śrotavyaṃ cātha mantavyaṃ vedārthaparibṛṃhaṇam .jñātvā yathāvad viprendrān śrāvayed bhaktisaṃyutān .46.136
सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ।योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा ।४६.१३७
sarvapāpavinirmukto brahmasāyujyamāpnuyāt .yo'śraddadhāne puruṣe dadyāccādhārmike tathā .46.137
स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ।नमस्कृत्य हरिं विष्णुं जगद्योनिं सनातनम् ।४६.१३८
sa pretya gatvā nirayān śunāṃ yoniṃ vrajatyadhaḥ .namaskṛtya hariṃ viṣṇuṃ jagadyoniṃ sanātanam .46.138
अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ।इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः ।४६.१३९
adhyetavyamidaṃ śāstraṃ kṛṣṇadvaipāyanaṃ tathā .ityājñā devadevasya viṣṇoramitatejasaḥ .46.139
पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ।श्रुत्वा नारायणाद्देवान् नारदो भगवानृषिः ।४६.१४०
pārāśaryasya viprarṣervyāsasya ca mahātmanaḥ .śrutvā nārāyaṇāddevān nārado bhagavānṛṣiḥ .46.140
गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ।पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः ।४६.१४१
gautamāya dadau pūrvaṃ tasmāccaiva parāśaraḥ .parāśaro'pi bhagavāna gaṅgādvāre munīśvarāḥ .46.141
मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ।ब्रह्मणा कथितं पूर्वं सनकाय च धीमते ।४६.१४२
munibhyaḥ kathayāmāsa dharmakāmārthamokṣadam .brahmaṇā kathitaṃ pūrvaṃ sanakāya ca dhīmate .46.142
सनत्कुमाराय तथा सर्वपापप्रणाशनम्।सनकाद् भगवान् साक्षाद् देवलो योगवित्तमः ।४६.१४३
sanatkumārāya tathā sarvapāpapraṇāśanam.sanakād bhagavān sākṣād devalo yogavittamaḥ .46.143
अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ।सनत्कुमाराद् भगवान् मुनिः सत्यवतीसुतः ।४६.१४४
avāptavān pañcaśikho devalādidamuttamam .sanatkumārād bhagavān muniḥ satyavatīsutaḥ .46.144
एतत् पुराणं परमं व्यासः सर्वार्थसंचयम् ।तस्माद् व्यासादहं श्रुत्वा भवतां पापनाशनम् ।४६.१४५
etat purāṇaṃ paramaṃ vyāsaḥ sarvārthasaṃcayam .tasmād vyāsādahaṃ śrutvā bhavatāṃ pāpanāśanam .46.145
ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ।तस्मै व्यासाय मुनये सर्वज्ञाय महर्षये ।४६.१४६
ūcivān vai bhavadbhiśca dātavyaṃ dhārmike jane .tasmai vyāsāya munaye sarvajñāya maharṣaye .46.146
पाराशर्याय शान्ताय नमो नारायणात्मने ।यस्मात् संजायते कृत्सनं यत्र चैव प्रलीयते ।नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ।४६.१४७
pārāśaryāya śāntāya namo nārāyaṇātmane .yasmāt saṃjāyate kṛtsanaṃ yatra caiva pralīyate .namastasmai sureśāya viṣṇave kūrmarūpiṇe .46.147
इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्श्चत्वारिंशोऽध्यायः ॥ ४६ ॥
iti śrīkūrmapurāṇe ṣaṭsāhastryāṃ saṃhitāyāmuparivibhāge ṣaṭścatvāriṃśo'dhyāyaḥ .. 46 ..
उत्तरभागः समाप्तः
uttarabhāgaḥ samāptaḥ
॥ इति श्रीकूर्मपुराणं समाप्तम् ॥
.. iti śrīkūrmapurāṇaṃ samāptam ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In