Kurma Purana - Adhyaya 7

Creation

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीकूर्म उवाच ।
सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ ७.१॥
sṛṣṭiṃ cintayatastasya kalpādiṣu yathā purā | abuddhipūrvakaḥ sargaḥ prādurbhūtastamomayaḥ || 7.1||

Adhyaya:   7

Shloka :   1

तमोमोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ ७.२॥
tamomoho mahāmohastāmistraścāndhasaṃjñitaḥ | avidyā pañcaparvaiṣā prādurbhūtā mahātmanaḥ || 7.2||

Adhyaya:   7

Shloka :   2

पञ्चधावस्थितः सर्गो ध्यायतः सोऽभिमानिनः । संवृतस्तमसा चैव बीजकुम्भवदावृतः ॥ ७.३॥
pañcadhāvasthitaḥ sargo dhyāyataḥ so'bhimāninaḥ | saṃvṛtastamasā caiva bījakumbhavadāvṛtaḥ || 7.3||

Adhyaya:   7

Shloka :   3

बहिरन्तश्चाप्रकाशः स्तब्धो निःसंग एव च । मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ ७.४॥
bahirantaścāprakāśaḥ stabdho niḥsaṃga eva ca | mukyā nagā iti proktā mukhyasargastu sa smṛtaḥ || 7.4||

Adhyaya:   7

Shloka :   4

तं दृष्ट्वाऽसाधकं सर्गममन्यदपरं प्रभुः । तस्याभिध्यायतः सर्गंस्तिर्यक्‌स्रोतोऽभ्यवर्तत ॥ ७.५॥
taṃ dṛṣṭvā'sādhakaṃ sargamamanyadaparaṃ prabhuḥ | tasyābhidhyāyataḥ sargaṃstiryak‌sroto'bhyavartata || 7.5||

Adhyaya:   7

Shloka :   5

यस्मात् तिर्यक् प्रवृत्तः स तिर्यक्‌स्रोतः ततः स्मृतः । पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ ७.६॥
yasmāt tiryak pravṛttaḥ sa tiryak‌srotaḥ tataḥ smṛtaḥ | paśvādayaste vikhyātā utpathagrāhiṇo dvijāḥ || 7.6||

Adhyaya:   7

Shloka :   6

तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह । ऊर्ध्वस्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ ७.७॥
tamapyasādhakaṃ jñātvā sargamanyaṃ sasarja ha | ūrdhvasrota iti prokto devasargastu sāttvikaḥ || 7.7||

Adhyaya:   7

Shloka :   7

ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः । प्रकाशा बहिरन्तश्च स्वभावाद् देवसंज्ञिताः ॥ ७.८॥
te sukhaprītibahulā bahirantastvanāvṛtāḥ | prakāśā bahirantaśca svabhāvād devasaṃjñitāḥ || 7.8||

Adhyaya:   7

Shloka :   8

ततोऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा । प्रादुरासीत् तदाऽव्यक्तादर्वाक्‌स्रोतस्तु साधकः ॥ ७.९॥
tato'bidhāyāyatastasya satyābhidhyāyinastadā | prādurāsīt tadā'vyaktādarvāk‌srotastu sādhakaḥ || 7.9||

Adhyaya:   7

Shloka :   9

तत्र प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । दुःखोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ ७.१॥
tatra prakāśabahulāstamodriktā rajodhikāḥ | duḥkhotkaṭāḥ sattvayutā manuṣyāḥ parikīrtitā || 7.1||

Adhyaya:   7

Shloka :   10

तं दृष्ट्वा चापरं सर्गममन्यद् भगवानजः । तस्याभिध्यायतः सर्गं सर्गो भूतादिकोऽभवत् ॥ ७.११॥
taṃ dṛṣṭvā cāparaṃ sargamamanyad bhagavānajaḥ | tasyābhidhyāyataḥ sargaṃ sargo bhūtādiko'bhavat || 7.11||

Adhyaya:   7

Shloka :   11

त परिग्राहिणः सर्वे संविभागरताः पुनः। स्वादिनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥ ७.१२॥
ta parigrāhiṇaḥ sarve saṃvibhāgaratāḥ punaḥ| svādināścāpyaśīlāśca bhūtādyāḥ parikīrtitāḥ || 7.12||

Adhyaya:   7

Shloka :   12

इत्येते पञ्च कथिताः सर्गा वै द्विजपुंगवाः । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः॥ ७.१३॥
ityete pañca kathitāḥ sargā vai dvijapuṃgavāḥ | prathamo mahataḥ sargo vijñeyo brahmaṇastu saḥ|| 7.13||

Adhyaya:   7

Shloka :   13

तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः । वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः॥ ७.१४॥
tanmātrāṇāṃ dvitīyastu bhūtasargo hi sa smṛtaḥ | vaikārikastṛtīyastu sarga aindriyakaḥ smṛtaḥ|| 7.14||

Adhyaya:   7

Shloka :   14

इत्येष प्राकृतः सर्गः संभूतोऽबुद्धिपूर्वकः । मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः॥ ७.१५॥
ityeṣa prākṛtaḥ sargaḥ saṃbhūto'buddhipūrvakaḥ | mukhyasargaścaturthastu mukhyā vai sthāvarāḥ smṛtāḥ|| 7.15||

Adhyaya:   7

Shloka :   15

तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः । तथोर्ध्स्रोतसां षष्ठो देवसर्गस्तु स स्मृतः॥ ७.१६॥
tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ | tathordhsrotasāṃ ṣaṣṭho devasargastu sa smṛtaḥ|| 7.16||

Adhyaya:   7

Shloka :   16

ततोऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषु । अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः॥ ७.१७॥
tato'rvāksrotasāṃ sargaḥ saptamaḥ sa tu mānuṣu | aṣṭamo bhautikaḥ sargo bhūtādīnāṃ prakīrtitaḥ|| 7.17||

Adhyaya:   7

Shloka :   17

नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे । प्राकृतास्तु त्रयः पूर्वे सर्गास्ते बुद्धिपूर्वकाः॥ ७.१८॥
navamaścaiva kaumāraḥ prākṛtā vaikṛtāstvime | prākṛtāstu trayaḥ pūrve sargāste buddhipūrvakāḥ|| 7.18||

Adhyaya:   7

Shloka :   18

बुद्धिपूर्वं प्रवर्त्तन्ते मुख्याद्या मुनिपुंगवाः । अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ ७.१९॥
buddhipūrvaṃ pravarttante mukhyādyā munipuṃgavāḥ | agre sasarja vai brahmā mānasānātmanaḥ samān || 7.19||

Adhyaya:   7

Shloka :   19

सनकं सनातनं चैव तथैव च सनन्दनम् । ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ ७.२॥
sanakaṃ sanātanaṃ caiva tathaiva ca sanandanam | ṛbhuṃ sanātkumāraṃ ca pūrvameva prajāpatiḥ || 7.2||

Adhyaya:   7

Shloka :   20

पञ्चैते योगिनो विप्राः परं वैराग्यमाश्रिताः । ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ ७.२१॥
pañcaite yogino viprāḥ paraṃ vairāgyamāśritāḥ | īśvarāsaktamanaso na sṛṣṭau dadhire matim || 7.21||

Adhyaya:   7

Shloka :   21

तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः । मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ ७.२२॥
teṣvevaṃ nirapekṣeṣu lokasṛṣṭau prajāpatiḥ | mumoha māyayā sadyo māyinaḥ parameṣṭhinaḥ || 7.22||

Adhyaya:   7

Shloka :   22

तं बोधयामास सुतं जगन्मायो महामुनिः । नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ ७.२३॥
taṃ bodhayāmāsa sutaṃ jaganmāyo mahāmuniḥ | nārāyaṇo mahāyogī yogicittānurañjanaḥ || 7.23||

Adhyaya:   7

Shloka :   23

बोधितस्तेन विश्वात्मा तताप परमं तपः । स तप्यमानो भगवान् न किञ्चित् प्रतिपद्यत ॥ ७.२४॥
bodhitastena viśvātmā tatāpa paramaṃ tapaḥ | sa tapyamāno bhagavān na kiñcit pratipadyata || 7.24||

Adhyaya:   7

Shloka :   24

ततो दीर्घेण कालेन दुखात् क्रोधोऽभ्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥ ७.२५॥
tato dīrgheṇa kālena dukhāt krodho'bhyajāyata | krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ || 7.25||

Adhyaya:   7

Shloka :   25

भ्रुकुटीकुटिलात् तस्य ललाटात् परमेष्टिनः । समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ ७.२६॥
bhrukuṭīkuṭilāt tasya lalāṭāt parameṣṭinaḥ | samutpanno mahādevaḥ śaraṇyo nīlalohitaḥ || 7.26||

Adhyaya:   7

Shloka :   26

स एव भगवानीशस्तेजोराशिः सनातनः । यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ ७.२७॥
sa eva bhagavānīśastejorāśiḥ sanātanaḥ | yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram || 7.27||

Adhyaya:   7

Shloka :   27

ओंकारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः । तमाह भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ ७.२८॥
oṃkāraṃ samanusmṛtya praṇamya ca kṛtāñjaliḥ | tamāha bhagavān brahmā sṛjemā vividhāḥ prajāḥ || 7.28||

Adhyaya:   7

Shloka :   28

निशम्य भगवान् वाक्यं शंकरो धर्मवाहनः । स्वात्मना सद्‌शान् रुद्रान् ससर्ज मनसा शिवः । कपर्दिनो निरातङ्कांस्त्रिनेत्रान् नीललोहितान् ॥ ७.२९॥
niśamya bhagavān vākyaṃ śaṃkaro dharmavāhanaḥ | svātmanā sad‌śān rudrān sasarja manasā śivaḥ | kapardino nirātaṅkāṃstrinetrān nīlalohitān || 7.29||

Adhyaya:   7

Shloka :   29

तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः । सृजेति सोऽब्रवीदीशो नाहं मृत्युजरान्विताः ॥ ७.३॥
taṃ prāha bhagavān brahmā janmamṛtyuyutāḥ prajāḥ | sṛjeti so'bravīdīśo nāhaṃ mṛtyujarānvitāḥ || 7.3||

Adhyaya:   7

Shloka :   30

प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः । निवार्य स तदा रुद्रं ससर्ज कमलोद्भवः ॥ ७.३१॥
prajāḥ strakṣye jagannātha sṛja tvamaśubhāḥ prajāḥ | nivārya sa tadā rudraṃ sasarja kamalodbhavaḥ || 7.31||

Adhyaya:   7

Shloka :   31

स्थानाभिमानिनः सर्वान् गदतस्तान् निबोधत । अपोऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा॥ ७.३२॥
sthānābhimāninaḥ sarvān gadatastān nibodhata | apo'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā|| 7.32||

Adhyaya:   7

Shloka :   32

नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च । लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः ॥ ७.३३॥
nadyaḥ samudrāḥ śailāśca vṛkṣā vīrudha eva ca | lavāḥ kāṣṭhāḥ kalāścaiva muhūrtā divasāḥ kṣapāḥ || 7.33||

Adhyaya:   7

Shloka :   33

अर्द्धमासाश्च मासाश्च अयनाब्दयुगादयः । स्थानाबिमानिनः सृष्ट्वा साधकानसृजत् पुनः॥ ७.३४॥
arddhamāsāśca māsāśca ayanābdayugādayaḥ | sthānābimāninaḥ sṛṣṭvā sādhakānasṛjat punaḥ|| 7.34||

Adhyaya:   7

Shloka :   34

मरीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ॥ ७.३५॥
marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum | dakṣamatriṃ vasiṣṭhaṃ ca dharmaṃ saṃkalpameva ca || 7.35||

Adhyaya:   7

Shloka :   35

प्राणाद् ब्रह्माऽसृजद् दक्षं चक्षुषश्च मरीचिनम् । शिरसोऽङ्गिरसं देवो हृदयाद् भृगुमेव च ॥ ७.३६॥
prāṇād brahmā'sṛjad dakṣaṃ cakṣuṣaśca marīcinam | śiraso'ṅgirasaṃ devo hṛdayād bhṛgumeva ca || 7.36||

Adhyaya:   7

Shloka :   36

नेत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः । संकल्पं चैव संकल्पात् सर्वलोकपितामहः ॥ ७.३७॥
netrābhyāmatrināmānaṃ dharmaṃ ca vyavasāyataḥ | saṃkalpaṃ caiva saṃkalpāt sarvalokapitāmahaḥ || 7.37||

Adhyaya:   7

Shloka :   37

पुलस्त्यं च तथोदानाद् व्यानाच्च पुलहं मुनिम् । अपानात् क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ ७.३८॥
pulastyaṃ ca tathodānād vyānācca pulahaṃ munim | apānāt kratumavyagraṃ samānācca vasiṣṭhakam || 7.38||

Adhyaya:   7

Shloka :   38

इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः । आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्त्तितः ॥ ७.३९॥
ityete brahmaṇā sṛṣṭāḥ sādhakā gṛhamedhinaḥ | āsthāya mānavaṃ rūpaṃ dharmastaiḥ saṃpravarttitaḥ || 7.39||

Adhyaya:   7

Shloka :   39

ततो देवासुरपितृन् मनुष्यांश्च चतुष्टयम् । सिसृक्षुर्भगवानेतान् स्वमात्मानमयूयुजत् ॥ ७.४॥
tato devāsurapitṛn manuṣyāṃśca catuṣṭayam | sisṛkṣurbhagavānetān svamātmānamayūyujat || 7.4||

Adhyaya:   7

Shloka :   40

युक्तात्मनस्तमोमात्रा ह्युद्रिक्ताभूत् प्रजापतेः । ततोऽस्य जघनात् पूर्वमसुरा जज्ञिरे सुताः ॥ ७.४१॥
yuktātmanastamomātrā hyudriktābhūt prajāpateḥ | tato'sya jaghanāt pūrvamasurā jajñire sutāḥ || 7.41||

Adhyaya:   7

Shloka :   41

उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः । सा चोत्सृष्ट्रा तनुस्तेन सद्यो रात्रिरजायत ॥ ७.४२॥
utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ | sā cotsṛṣṭrā tanustena sadyo rātrirajāyata || 7.42||

Adhyaya:   7

Shloka :   42

सा तमोबहुला यस्मात् प्रजास्तस्यांस्वपन्त्यतः ।सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत ॥ ७.४३॥
sā tamobahulā yasmāt prajāstasyāṃsvapantyataḥ |sattvamātratmikāṃ devastanumanyāmagṛhṇata || 7.43||

Adhyaya:   7

Shloka :   43

ततोऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ।त्यक्ता साऽपि तनुस्तेन सत्त्वप्रायमभूद् दिनम् ॥ ७.४४॥
tato'sya mukhato devā dīvyataḥ saṃprajajñire |tyaktā sā'pi tanustena sattvaprāyamabhūd dinam || 7.44||

Adhyaya:   7

Shloka :   44

तस्मादहो धर्मयुक्ता देवताः समुपासते ।सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् ॥ ७.४५॥
tasmādaho dharmayuktā devatāḥ samupāsate |sattvamātrātmikāmeva tato'nyāṃ jagṛhe tanum || 7.45||

Adhyaya:   7

Shloka :   45

पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ।उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् ॥ ७.४६॥
pitṛvanmanyamānasya pitaraḥ saṃprajajñire |utsasarja pitṛn sṛṣṭvā tatastāmapi viśvasṛk || 7.46||

Adhyaya:   7

Shloka :   46

साऽपविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ।तस्मादहर्देवतानां रात्रिः स्याद् देवविद्विषाम् ॥ ७,४७॥
sā'paviddhā tanustena sadyaḥ sandhyā vyajāyata |tasmādahardevatānāṃ rātriḥ syād devavidviṣām || 7,47||

Adhyaya:   7

Shloka :   47

तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ।तस्माद् देवासुराः सर्वे मुनयो मानवास्तथा ॥ ७.४८॥
tayormadhye pitṝṇāṃ tu mūrtiḥ sandhyā garīyasī |tasmād devāsurāḥ sarve munayo mānavāstathā || 7.48||

Adhyaya:   7

Shloka :   48

उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ।रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत ॥ ७.४९॥
upāsate tadā yuktā rātryahnormadhyamāṃ tanum |rajomātrātmikāṃ brahmā tanumanyāmagṛhṇata || 7.49||

Adhyaya:   7

Shloka :   49

ततोऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ।तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः ॥ ७.५॥
tato'sya jajñire putrā manuṣyā rajasāvṛtāḥ |tāmapyāśu sa tatyāja tanuṃ sadyaḥ prajāpatiḥ || 7.5||

Adhyaya:   7

Shloka :   50

ज्योत्स्ना सा चाभवद्विप्राः प्राक्सन्ध्या याऽभिधीयते ।ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुंगवाः ॥ ७.५१॥
jyotsnā sā cābhavadviprāḥ prāksandhyā yā'bhidhīyate |tataḥ sa bhagavān brahmā saṃprāpya dvijapuṃgavāḥ || 7.51||

Adhyaya:   7

Shloka :   51

मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ।अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥ ७.५२॥
mūrti tamorajaḥ prāyāṃ punarevābhyayūyujat |andhakāre kṣudhāviṣṭā rākṣasāstasya jajñire || 7.52||

Adhyaya:   7

Shloka :   52

पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ।सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे ॥ ७.५३॥
putrāstamorajaḥ prāyā balinaste niśācarāḥ |sarpā yakṣāstathā būtā gandharvāḥ saṃprajajñire || 7.53||

Adhyaya:   7

Shloka :   53

रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत् प्रभुः ।वयांसि वयसः सृष्ट्वा अवीन्वै वक्षसोऽसृजत् ॥ ७.५४॥
rajastamobhyāmāviṣṭāṃstato'nyānasṛjat prabhuḥ |vayāṃsi vayasaḥ sṛṣṭvā avīnvai vakṣaso'sṛjat || 7.54||

Adhyaya:   7

Shloka :   54

मुखतोऽजान् ससर्जान्यान् उदराद्‌गाश्चनिर्ममे ।पद्भ्यांचाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ॥ ७.५५॥
mukhato'jān sasarjānyān udarād‌gāścanirmame |padbhyāṃcāśvān samātaṅgān rāsabhān gavayān mṛgān || 7.55||

Adhyaya:   7

Shloka :   55

उष्ट्रानश्वतरांश्चैव न्यङ्‌कूनन्यांश्व जातयः । ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ ७.५६॥
uṣṭrānaśvatarāṃścaiva nyaṅ‌kūnanyāṃśva jātayaḥ | oṣadhyaḥ phalamūlinyo romabhyastasya jajñire || 7.56||

Adhyaya:   7

Shloka :   56

गायत्रं च ऋचश्चैव त्रिवृत्‌स्तोंम रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ७.५७॥
gāyatraṃ ca ṛcaścaiva trivṛt‌stoṃma rathantaram | agniṣṭomaṃ ca yajñānāṃ nirmame prathamānmukhāt || 7.57||

Adhyaya:   7

Shloka :   57

यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ ७.५८॥
yajūṃṣi traiṣṭubhaṃ chandaḥ stomaṃ pañcadaśaṃ tathā | bṛhatsāma tathokthaṃ ca dakṣiṇādasṛjanmukhāt || 7.58||

Adhyaya:   7

Shloka :   58

सामानि जागतं छन्दस्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ ७.५९॥
sāmāni jāgataṃ chandastomaṃ saptadaśaṃ tathā | vairūpamatirātraṃ ca paścimādasṛjanmukhāt || 7.59||

Adhyaya:   7

Shloka :   59

एकविशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ ७.६॥
ekaviśamatharvāṇamāptoryāmāṇameva ca | anuṣṭubhaṃ savairājamuttarādasṛjanmukhāt || 7.6||

Adhyaya:   7

Shloka :   60

उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ ७.६१॥
uccāvacāni bhūtāni gātrebhyastasya jajñire | brahmaṇo hi prajāsargaṃ sṛjatastu prajāpateḥ || 7.61||

Adhyaya:   7

Shloka :   61

यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः। सृष्ट्वा चतुष्टयं सर्गं दवर्षिपितृमानुषम्॥ ७.६२॥
yakṣān piśācān gandharvāṃstathaivāpsarasaḥ śubhāḥ| sṛṣṭvā catuṣṭayaṃ sargaṃ davarṣipitṛmānuṣam|| 7.62||

Adhyaya:   7

Shloka :   62

ततो सृजच्च भूतानि स्थावराणिचराणिच। नरकिन्नररक्षांसि वयः पशुमृगोरगान् ॥ ७.६३॥
tato sṛjacca bhūtāni sthāvarāṇicarāṇica| narakinnararakṣāṃsi vayaḥ paśumṛgoragān || 7.63||

Adhyaya:   7

Shloka :   63

अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् । तेषां ये यानि कर्माणि प्राक्‌सृष्टौ प्रतिपेदिरे॥ ७.६४॥
avyayaṃ ca vyayaṃ caiva dvayaṃ sthāvarajaṅgamam | teṣāṃ ye yāni karmāṇi prāk‌sṛṣṭau pratipedire|| 7.64||

Adhyaya:   7

Shloka :   64

तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः । हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते॥ ७.६५॥
tānyeva te prapadyante sṛjyamānāḥ punaḥ punaḥ | hiṃsrāhiṃsre mṛdukrūre dharmādharmāvṛtānṛte|| 7.65||

Adhyaya:   7

Shloka :   65

तद्भाविताः प्रपद्यन्ते तस्मात् तत्तस्य रोचते । महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु॥ ७.६६॥
tadbhāvitāḥ prapadyante tasmāt tattasya rocate | mahābhūteṣu nānātvamindriyārtheṣu mūrtiṣu|| 7.66||

Adhyaya:   7

Shloka :   66

विनियोगं च भूतानां धातैव व्यदधात् स्वयम् । नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम्॥ ७.६७॥
viniyogaṃ ca bhūtānāṃ dhātaiva vyadadhāt svayam | nāmarūpaṃ ca bhūtānāṃ kṛtyānāṃ ca prapañcanam|| 7.67||

Adhyaya:   7

Shloka :   67

वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः । आर्षाणि चैव नामानि याश्च वेदेषु सृष्टयः ॥ ७.६८॥
vedaśabdebhya evādau nirmame sa maheśvaraḥ | ārṣāṇi caiva nāmāni yāśca vedeṣu sṛṣṭayaḥ || 7.68||

Adhyaya:   7

Shloka :   68

शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः । यथर्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥ ७.६९॥
śarvaryante prasūtānāṃ tānyevaibhyo dadātyajaḥ | yatharttāvṛtuliṅgāni nānārūpāṇi paryaye || 7.69||

Adhyaya:   7

Shloka :   69

दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ७.७॥
dṛśyante tāni tānyeva tathā bhāvā yugādiṣu || 7.7||

Adhyaya:   7

Shloka :   70

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः॥ ७॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge saptamo'dhyāyaḥ|| 7||

Adhyaya:   7

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In