Kurma Purana - Adhyaya 8

Mukhyadi Creation, Progeny of Svayambhuva Manu and Daksa

ॐ श्री परमात्मने नमः


This overlay will guide you through the buttons:

संस्कृत्म
A English
अथ मुख्यादिसर्गकथनम् । श्रीकूर्म उवाच ।
एवं भूतानि सृष्टानि स्थावराणि चराणि च । यदा चास्य प्रजाः सृष्टा न व्यवर्द्धन्त धीमतः ॥ ८.१॥
evaṃ bhūtāni sṛṣṭāni sthāvarāṇi carāṇi ca | yadā cāsya prajāḥ sṛṣṭā na vyavarddhanta dhīmataḥ || 8.1||

Adhyaya:   8

Shloka :   1

तमोमात्रावृतो ब्रह्मा तदाशोचत दुःखितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ ८.२॥
tamomātrāvṛto brahmā tadāśocata duḥkhitaḥ | tataḥ sa vidadhe buddhimarthaniścayagāminīm || 8.2||

Adhyaya:   8

Shloka :   2

अथात्मनि समद्राक्षीत् तमोमात्रां नियामिकाम् । रजः सत्त्वं च संवृत्तं वर्तमानां स्वधर्मतः ॥ ८.३॥
athātmani samadrākṣīt tamomātrāṃ niyāmikām | rajaḥ sattvaṃ ca saṃvṛttaṃ vartamānāṃ svadharmataḥ || 8.3||

Adhyaya:   8

Shloka :   3

तमस्तु व्यनुदत् पश्चात् रजः सत्त्वेन संयुतः । तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ ८.४॥
tamastu vyanudat paścāt rajaḥ sattvena saṃyutaḥ | tattamaḥ pratinunnaṃ vai mithunaṃ samajāyata || 8.4||

Adhyaya:   8

Shloka :   4

अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा । स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ ८.५॥
adharmācaraṇo viprā hiṃsā cāśubhalakṣaṇā | svāṃ tanuṃ sa tato brahmā tāmapohata bhāsvarām || 8.5||

Adhyaya:   8

Shloka :   5

द्विधाकरोत् पुनर्देहमर्द्धेन पुरुषोऽभवत् । अर्द्धेन नारी पुरुषो विराजमसृजत् प्रभुः ॥ ८.६॥
dvidhākarot punardehamarddhena puruṣo'bhavat | arddhena nārī puruṣo virājamasṛjat prabhuḥ || 8.6||

Adhyaya:   8

Shloka :   6

नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् । सा दिवं पृथिवीं चैव महिम्ना व्याप्य संस्थिता ॥ ८.७॥
nārīṃ ca śatarūpākhyāṃ yoginīṃ sasṛje śubhām | sā divaṃ pṛthivīṃ caiva mahimnā vyāpya saṃsthitā || 8.7||

Adhyaya:   8

Shloka :   7

योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता । योऽभवत् पुरुषात् पुत्रो विराडव्यक्तजन्मनः ॥ ८.८॥
yogaiśvaryabalopetā jñānavijñānasaṃyutā | yo'bhavat puruṣāt putro virāḍavyaktajanmanaḥ || 8.8||

Adhyaya:   8

Shloka :   8

स्वायंभुवो मनुर्देवः सोऽभवत् पुरुषो मुनिः । सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥ ८.९॥
svāyaṃbhuvo manurdevaḥ so'bhavat puruṣo muniḥ | sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram || 8.9||

Adhyaya:   8

Shloka :   9

भर्तारं ब्रह्मणः पुत्रं मनुमेवान्वपद्यत । तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥ ८.१॥
bhartāraṃ brahmaṇaḥ putraṃ manumevānvapadyata | tasmācca śatarūpā sā putradvayamasūyata || 8.1||

Adhyaya:   8

Shloka :   10

प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् । तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥ ८.११॥
priyavratottānapādau kanyādvayamanuttamam | tayoḥ prasūtiṃ dakṣāya manuḥ kanyāṃ dadau punaḥ || 8.11||

Adhyaya:   8

Shloka :   11

प्रजापतिरथाकूतिं मानसो जगृहे रुचिः । आकूत्या मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणां चैव याभ्यां संवर्धितं जगत् ॥ ८.१२॥
prajāpatirathākūtiṃ mānaso jagṛhe ruciḥ | ākūtyā mithunaṃ jajñe mānasasya ruceḥ śubham | yajñaśca dakṣiṇāṃ caiva yābhyāṃ saṃvardhitaṃ jagat || 8.12||

Adhyaya:   8

Shloka :   12

यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे । यामा इति समाक्याता देवाः स्वायंभुवेऽन्तरे ॥ ८.१३॥
yajñasya dakṣiṇāyāṃ ca putrā dvādaśa jajñire | yāmā iti samākyātā devāḥ svāyaṃbhuve'ntare || 8.13||

Adhyaya:   8

Shloka :   13

प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा । ससर्ज कन्या नामानि तासां सम्यम् निबोधत ॥ ८.१४॥
prasūtyāṃ ca tathā dakṣaścatastro viṃśatiṃ tathā | sasarja kanyā nāmāni tāsāṃ samyam nibodhata || 8.14||

Adhyaya:   8

Shloka :   14

श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्ल्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ ८.१५॥
śraddhā lakṣmīrdhṛtistuṣṭiḥ puṣṭirmedhā kriyā tathā | buddhirllajjāvapuḥ śāntiḥ siddhiḥ kīrtistrayodaśī || 8.15||

Adhyaya:   8

Shloka :   15

पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ ८.१६॥
patnyarthaṃ pratijagrāha dharmo dākṣāyaṇīḥ śubhāḥ | tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ || 8.16||

Adhyaya:   8

Shloka :   16

ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ ८.१७॥
khyātiḥ satyatha saṃbhūtiḥ smṛtiḥ prītiḥ kṣamā tathā | saṃtatiścānasūyā ca ūrjā svāhā svadhā tathā || 8.17||

Adhyaya:   8

Shloka :   17

भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥ ८.१८॥
bhṛgurbhavo marīciśca tathā caivāṅgirā muniḥ | pulastyaḥ pulahaścaiva kratuḥ paramadharmavit || 8.18||

Adhyaya:   8

Shloka :   18

अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥ ८.१९॥
atrirvasiṣṭho vahniśca pitaraśca yathākramam | khyātyādyā jagṛhuḥ kanyā munayo munisattamāḥ || 8.19||

Adhyaya:   8

Shloka :   19

श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ ८.२॥
śraddhāyā ātmajaḥ kāmo darpo lakṣmīsutaḥ smṛtaḥ | dhṛtyāstu niyamaḥ putrastuṣṭyāḥ saṃtoṣa ucyate || 8.2||

Adhyaya:   8

Shloka :   20

पुष्ट्या लाभः सुतश्चापि मेधापुत्रः शमस्तथा । क्रियायाश्चाभवत् पुत्रो दण्डः समय उच्यते ॥ ८.२१॥
puṣṭyā lābhaḥ sutaścāpi medhāputraḥ śamastathā | kriyāyāścābhavat putro daṇḍaḥ samaya ucyate || 8.21||

Adhyaya:   8

Shloka :   21

बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत । लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥ ८.२२॥
buddhyā bodhaḥ sutastadvadapramādo vyajāyata | lajjāyā vinayaḥ putro vapuṣo vyavasāyakaḥ || 8.22||

Adhyaya:   8

Shloka :   22

क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत । यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥ ८.२३॥
kṣemaḥ śāntisutaścāpi sukhaṃ siddhirajāyata | yaśaḥ kīrtisutastadvadityete dharmasūnavaḥ || 8.23||

Adhyaya:   8

Shloka :   23

कामस्य हर्षः पुत्रोऽभूद् देवानन्दो व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ ८.२४॥
kāmasya harṣaḥ putro'bhūd devānando vyajāyata | ityeṣa vai sukhodarkaḥ sargo dharmasya kīrtitaḥ || 8.24||

Adhyaya:   8

Shloka :   24

जज्ञे हिंसा त्वधर्माद् वै निकृतिं चानृतं सुतम् । निकृत्यनृतयोर्जज्ञे भयं नरकमेव च ॥ ८.२५॥
jajñe hiṃsā tvadharmād vai nikṛtiṃ cānṛtaṃ sutam | nikṛtyanṛtayorjajñe bhayaṃ narakameva ca || 8.25||

Adhyaya:   8

Shloka :   25

माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ ८.२६॥
māyā ca vedanā caiva mithunaṃ tvidametayoḥ | bhayājjajñe'tha vai māyā mṛtyuṃ bhūtāpahāriṇam || 8.26||

Adhyaya:   8

Shloka :   26

वेदना च सुतं चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकौतृष्णाक्रोधाश्च जज्ञिरे ॥ ८.२७॥
vedanā ca sutaṃ cāpi duḥkhaṃ jajñe'tha rauravāt | mṛtyorvyādhijarāśokautṛṣṇākrodhāśca jajñire || 8.27||

Adhyaya:   8

Shloka :   27

दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्याऽस्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ ८.२८॥
duḥkhottarāḥ smṛtā hyete sarve cādharmalakṣaṇāḥ | naiṣāṃ bhāryā'sti putro vā sarve te hyūrdhvaretasaḥ || 8.28||

Adhyaya:   8

Shloka :   28

इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुंगवा ॥ ८.२९॥
ityeṣa tāmasaḥ sargo jajñe dharmaniyāmakaḥ | saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṃgavā || 8.29||

Adhyaya:   8

Shloka :   29

इति श्रीकूर्मपुराणे षट्‌साहस्त्र्यां संहितायां पूर्वविभागेऽष्टमोऽध्यायः ॥ ८॥
iti śrīkūrmapurāṇe ṣaṭ‌sāhastryāṃ saṃhitāyāṃ pūrvavibhāge'ṣṭamo'dhyāyaḥ || 8||

Adhyaya:   8

Shloka :   30

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In