Kailash Samhita

Adhyaya - 2

Dailogues between the gods and goddesses

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
व्यास उवाच ।।
साधु पृष्टमिदं विप्रा भवद्भिर्भाग्यवत्तमैः ।। दुर्लभं हि शिवज्ञानं प्रणवार्थप्रकाशकम् ।। १ ।।
sādhu pṛṣṭamidaṃ viprā bhavadbhirbhāgyavattamaiḥ || durlabhaṃ hi śivajñānaṃ praṇavārthaprakāśakam || 1 ||

Samhita : 10

Adhyaya :   2

Shloka :   1

येषां प्रसन्नो भगवान्साक्षाच्छूलवरायुधः ।। तेषामेव शिवज्ञानं प्रणवार्थप्रकाशकम ।। २ ।।
yeṣāṃ prasanno bhagavānsākṣācchūlavarāyudhaḥ || teṣāmeva śivajñānaṃ praṇavārthaprakāśakama || 2 ||

Samhita : 10

Adhyaya :   2

Shloka :   2

जायते न हि सन्देहो नेतरेषामिति श्रुतिः ।। ।शिवभक्तिविहीनानामिति तत्त्वार्थनिश्चयः ।। ३ ।।
jāyate na hi sandeho netareṣāmiti śrutiḥ || |śivabhaktivihīnānāmiti tattvārthaniścayaḥ || 3 ||

Samhita : 10

Adhyaya :   2

Shloka :   3

दीर्घसत्रेण युष्माभिर्भगवानम्बिकापतिः ।। उपासित इतीदं मे दृष्टमद्य विनिश्चितम् ।। ४।।
dīrghasatreṇa yuṣmābhirbhagavānambikāpatiḥ || upāsita itīdaṃ me dṛṣṭamadya viniścitam || 4||

Samhita : 10

Adhyaya :   2

Shloka :   4

तस्माद्वक्ष्यामि युष्माकमितिहासम्पुरातनम् ।। उमामहेशसम्वादरूपमद्भुतमास्तिकाः ।। ५।।
tasmādvakṣyāmi yuṣmākamitihāsampurātanam || umāmaheśasamvādarūpamadbhutamāstikāḥ || 5||

Samhita : 10

Adhyaya :   2

Shloka :   5

पुराखिलजगन्माता सती दाक्षायणी तनुम् ।। शिवनिन्दाप्रसङ्गेन त्यक्त्वा च जनकाध्वरे ।। ६।।
purākhilajaganmātā satī dākṣāyaṇī tanum || śivanindāprasaṅgena tyaktvā ca janakādhvare || 6||

Samhita : 10

Adhyaya :   2

Shloka :   6

ततः प्रभावात्सा देवी सुताऽभूद्धिमवद्गिरेः ।। शिवार्थमतपत्सा वै नारदस्योपदेशतः ।। ७।।
tataḥ prabhāvātsā devī sutā'bhūddhimavadgireḥ || śivārthamatapatsā vai nāradasyopadeśataḥ || 7||

Samhita : 10

Adhyaya :   2

Shloka :   7

तस्मिन्भूधरवर्य्ये तु स्वयंवरविधानतः।।देवेशे च कृतोद्वाहे पार्वती सुखमाप सा ।। ८।।
tasminbhūdharavaryye tu svayaṃvaravidhānataḥ||deveśe ca kṛtodvāhe pārvatī sukhamāpa sā || 8||

Samhita : 10

Adhyaya :   2

Shloka :   8

तथैकस्मिन्महादेवी समये पतिना सह ।। सूपविष्टा महाशैले गौरी देवमभाषत।।९।।
tathaikasminmahādevī samaye patinā saha || sūpaviṣṭā mahāśaile gaurī devamabhāṣata||9||

Samhita : 10

Adhyaya :   2

Shloka :   9

महादेव्युवाच ।।
भगवन्परमेशान पञ्चकृत्यविधायक ।। सर्वज्ञ भक्तिसुलभ परमामृतविग्रह ।। 6.2.१० ।।
bhagavanparameśāna pañcakṛtyavidhāyaka || sarvajña bhaktisulabha paramāmṛtavigraha || 6.2.10 ||

Samhita : 10

Adhyaya :   2

Shloka :   10

दाक्षायणीन्तनुं त्यक्त्वा तव निन्दाप्रसंगतः ।। आसमद्य महेशान पुत्री हिमवतो गिरेः।।।
dākṣāyaṇīntanuṃ tyaktvā tava nindāprasaṃgataḥ || āsamadya maheśāna putrī himavato gireḥ|||

Samhita : 10

Adhyaya :   2

Shloka :   11

कृपया परमेशान मंत्रदीक्षाविधानतः ।। मां विशुद्धात्मतत्त्वस्थां कुरु नित्यं महेश्वर ।। १२।।
kṛpayā parameśāna maṃtradīkṣāvidhānataḥ || māṃ viśuddhātmatattvasthāṃ kuru nityaṃ maheśvara || 12||

Samhita : 10

Adhyaya :   2

Shloka :   12

इति सम्प्रार्थितो देव्या देवः शीतांशु भूषणः ।। प्रत्युवाच ततो देवीं प्रहृष्टेनान्तरात्मना ।। १३।।
iti samprārthito devyā devaḥ śītāṃśu bhūṣaṇaḥ || pratyuvāca tato devīṃ prahṛṣṭenāntarātmanā || 13||

Samhita : 10

Adhyaya :   2

Shloka :   13

महादेव उवाच ।।
धन्या त्वं देवदेवशि यदि जातेदृशी मतिः ।। कैलास शिखरं गत्वा करिष्ये त्वां च तादृशीम् ।। १४ ।।
dhanyā tvaṃ devadevaśi yadi jātedṛśī matiḥ || kailāsa śikharaṃ gatvā kariṣye tvāṃ ca tādṛśīm || 14 ||

Samhita : 10

Adhyaya :   2

Shloka :   14

ततो हिमवतो गत्वा कैलासम्भूधरेश्वरम्।।जगौ दीक्षाविधानेन प्रणवादीन्मनून् क्रमात् ।। १५ ।।
tato himavato gatvā kailāsambhūdhareśvaram||jagau dīkṣāvidhānena praṇavādīnmanūn kramāt || 15 ||

Samhita : 10

Adhyaya :   2

Shloka :   15

उक्त्वा मंत्रांश्च तान्देवीं कृत्वा शुद्धात्मनि स्थिताम् ।। सार्द्धं देव्या महादेवो देवोद्यानं गतोऽभवत् ।। १६ ।।
uktvā maṃtrāṃśca tāndevīṃ kṛtvā śuddhātmani sthitām || sārddhaṃ devyā mahādevo devodyānaṃ gato'bhavat || 16 ||

Samhita : 10

Adhyaya :   2

Shloka :   16

ततः सुमालिनीमुख्यैर्दैव्याः प्रियसखीजनैः।।समाहृतैः प्रफुल्लैस्तैः पुष्पैः कल्पतरूद्भवैः।।१७।।
tataḥ sumālinīmukhyairdaivyāḥ priyasakhījanaiḥ||samāhṛtaiḥ praphullaistaiḥ puṣpaiḥ kalpatarūdbhavaiḥ||17||

Samhita : 10

Adhyaya :   2

Shloka :   17

अलंकृत्य महादेवीं स्वांकमारोप्य शंकरः।।प्रहृष्टवदनस्तस्थौ विलोक्य च तदाननम् ।। १८ ।।
alaṃkṛtya mahādevīṃ svāṃkamāropya śaṃkaraḥ||prahṛṣṭavadanastasthau vilokya ca tadānanam || 18 ||

Samhita : 10

Adhyaya :   2

Shloka :   18

ततः प्रियकथा जाताः पार्वतीपरमेशयोः ।। हिताय सर्वलोकानां साक्षाच्छ्रुत्यर्थं सम्मिता ।। १९।।
tataḥ priyakathā jātāḥ pārvatīparameśayoḥ || hitāya sarvalokānāṃ sākṣācchrutyarthaṃ sammitā || 19||

Samhita : 10

Adhyaya :   2

Shloka :   19

तदा सर्वजगन्माता भर्तुरंकं समाश्रिता ।। विलोक्य वदनं भर्तुरिदमाहः तपोधनाः ।। 6.2.२० ।।
tadā sarvajaganmātā bharturaṃkaṃ samāśritā || vilokya vadanaṃ bharturidamāhaḥ tapodhanāḥ || 6.2.20 ||

Samhita : 10

Adhyaya :   2

Shloka :   20

।। श्रीदेव्युवाच ।।
उपदिष्टास्त्वया देव मंत्रास्सप्रणवा मताः ।। तत्रादौ श्रोतुमिच्छामि प्रणवार्थं विनिश्चितम् ।। २३।।
upadiṣṭāstvayā deva maṃtrāssapraṇavā matāḥ || tatrādau śrotumicchāmi praṇavārthaṃ viniścitam || 23||

Samhita : 10

Adhyaya :   2

Shloka :   21

कथम्प्रणव उत्पन्नः कथं प्रणव उच्यते ।। मात्राः कति समाख्याताः कथं वेदादिरुच्यते ।। २२।।
kathampraṇava utpannaḥ kathaṃ praṇava ucyate || mātrāḥ kati samākhyātāḥ kathaṃ vedādirucyate || 22||

Samhita : 10

Adhyaya :   2

Shloka :   22

देवताः कति च प्रोक्ताः कथं वेदादिभावना।।क्रियाः कतिविधाः प्रोक्ता व्याप्यव्यापकता कथम्।।२३।।
devatāḥ kati ca proktāḥ kathaṃ vedādibhāvanā||kriyāḥ katividhāḥ proktā vyāpyavyāpakatā katham||23||

Samhita : 10

Adhyaya :   2

Shloka :   23

ब्रह्माणि पंच मंत्रेऽस्मिन्कथं तिष्ठंत्यनुक्रमात्।।कलाः कति समाख्याताः प्रपंचात्मकता कथम् ।। ।२४।।
brahmāṇi paṃca maṃtre'sminkathaṃ tiṣṭhaṃtyanukramāt||kalāḥ kati samākhyātāḥ prapaṃcātmakatā katham || |24||

Samhita : 10

Adhyaya :   2

Shloka :   24

वाच्यवाचकसम्बन्धस्थानानि च कथं शिव ।। कोऽत्राधिकारी विज्ञेयो विषयः क उदाहृतः ।। २५।।
vācyavācakasambandhasthānāni ca kathaṃ śiva || ko'trādhikārī vijñeyo viṣayaḥ ka udāhṛtaḥ || 25||

Samhita : 10

Adhyaya :   2

Shloka :   25

सम्बन्धः कोत्र विज्ञेयः किंप्रयोजनमुच्यते ।। उपासकस्तु किंरूपः किं वा स्थानमुपासनम् ।। २६।।
sambandhaḥ kotra vijñeyaḥ kiṃprayojanamucyate || upāsakastu kiṃrūpaḥ kiṃ vā sthānamupāsanam || 26||

Samhita : 10

Adhyaya :   2

Shloka :   26

उपास्यं वस्तु किंरूपं किं वा फलमुपासितुः ।। अनुष्ठान विधिः कोवा पूजास्थानं च किं प्रभो ।। २७ ।।
upāsyaṃ vastu kiṃrūpaṃ kiṃ vā phalamupāsituḥ || anuṣṭhāna vidhiḥ kovā pūjāsthānaṃ ca kiṃ prabho || 27 ||

Samhita : 10

Adhyaya :   2

Shloka :   27

पूजायां मण्डलं किं वा किं वा ऋष्यादिकं हर ।। न्यासजातविधिः को वा को वा पूजाविधिक्रमः ।। २८ ।।
pūjāyāṃ maṇḍalaṃ kiṃ vā kiṃ vā ṛṣyādikaṃ hara || nyāsajātavidhiḥ ko vā ko vā pūjāvidhikramaḥ || 28 ||

Samhita : 10

Adhyaya :   2

Shloka :   28

एतत्सर्वं महेशान समाचक्ष्व विशेषतः ।। श्रोतुमिच्छामि तत्त्वेन यद्यस्ति मयि ते कृपा ।। २९ ।।
etatsarvaṃ maheśāna samācakṣva viśeṣataḥ || śrotumicchāmi tattvena yadyasti mayi te kṛpā || 29 ||

Samhita : 10

Adhyaya :   2

Shloka :   29

इति देव्या समापृष्टो भगवानिन्दुभूषणः ।। सम्प्रशस्य महेशानीं वक्तुं समुपचक्रमे ।। 6.2.३० ।।
iti devyā samāpṛṣṭo bhagavānindubhūṣaṇaḥ || sampraśasya maheśānīṃ vaktuṃ samupacakrame || 6.2.30 ||

Samhita : 10

Adhyaya :   2

Shloka :   30

इति श्रीशिवमहापुराणे षष्ठ्यां कैलास संहितायां देवीदेवसंवादे देवीकृतप्रश्नवर्णनं नाम द्वितीयोऽध्यायः ।। २ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsa saṃhitāyāṃ devīdevasaṃvāde devīkṛtapraśnavarṇanaṃ nāma dvitīyo'dhyāyaḥ || 2 ||

Samhita : 10

Adhyaya :   2

Shloka :   31

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In