Kailash Samhita

Adhyaya - 21

The first days rites on the death of an ascetic

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
वामदेव उवाच ।।
ये मुक्ता यतयस्तेषां दाहकर्म्म न विद्यते ।। मृते शरीरे खननं तद्देहस्य श्रुतं मया।।१।।
ye muktā yatayasteṣāṃ dāhakarmma na vidyate || mṛte śarīre khananaṃ taddehasya śrutaṃ mayā||1||

Samhita : 10

Adhyaya :   21

Shloka :   1

तत्कर्माचक्ष्व सुप्रीत्या कार्तिकेय गुरो मम।।त्वत्तोन्यो न हि संवक्ता त्रिषु लोकेषु विद्यते ।। २।।
tatkarmācakṣva suprītyā kārtikeya guro mama||tvattonyo na hi saṃvaktā triṣu lokeṣu vidyate || 2||

Samhita : 10

Adhyaya :   21

Shloka :   2

पूर्णाहं भावमाश्रित्य ये मुक्ता देहपंजरात् ।। ये तूपासनमार्गेण देहमुक्ताः परंगतः ।। ३।।
pūrṇāhaṃ bhāvamāśritya ye muktā dehapaṃjarāt || ye tūpāsanamārgeṇa dehamuktāḥ paraṃgataḥ || 3||

Samhita : 10

Adhyaya :   21

Shloka :   3

तेषां गतिविशेषञ्च भगवञ्छंकरात्मज ।। वक्तुमर्हसि सुप्रीत्या मां विचार्य्य स्वशिष्यतः।।४।।
teṣāṃ gativiśeṣañca bhagavañchaṃkarātmaja || vaktumarhasi suprītyā māṃ vicāryya svaśiṣyataḥ||4||

Samhita : 10

Adhyaya :   21

Shloka :   4

।।सूत उवाच ।।
मुनिविज्ञप्तिमाकर्ण्य शक्तिपुत्रस्सुरारिहा ।। प्राहात्यन्तरहस्यं तद्भृगुणा श्रुतमीश्वरात् ।। ५।।
munivijñaptimākarṇya śaktiputrassurārihā || prāhātyantarahasyaṃ tadbhṛguṇā śrutamīśvarāt || 5||

Samhita : 10

Adhyaya :   21

Shloka :   5

।। सुब्रह्मण्य उवाच ।।
इदमेव मुने गुह्यं भृगवे शिवयोगिने ।। उक्तं भगवता साक्षात्सर्वज्ञेन पिनाकिना ।। ६।।
idameva mune guhyaṃ bhṛgave śivayogine || uktaṃ bhagavatā sākṣātsarvajñena pinākinā || 6||

Samhita : 10

Adhyaya :   21

Shloka :   6

वक्ष्ये तदद्य ते ब्रह्मन्न देयं यस्य कस्यचित् ।। देयं शिष्याय शान्ताय शिवभक्तियुताय वै ।। ७।।
vakṣye tadadya te brahmanna deyaṃ yasya kasyacit || deyaṃ śiṣyāya śāntāya śivabhaktiyutāya vai || 7||

Samhita : 10

Adhyaya :   21

Shloka :   7

समाधिस्थो यतिः कश्चिच्छिवभावेन देहभुक् ।। अस्ति चेत्स महाधीरः परिपूर्णश्शिवो भवेत् ।। ८ ।।
samādhistho yatiḥ kaścicchivabhāvena dehabhuk || asti cetsa mahādhīraḥ paripūrṇaśśivo bhavet || 8 ||

Samhita : 10

Adhyaya :   21

Shloka :   8

अधैर्य्यचित्तो यः कश्चित्समाधिं न च विंदति ।। तदुपायम्प्रवक्ष्यामि सावधानतया शृणु ।। ९ ।।
adhairyyacitto yaḥ kaścitsamādhiṃ na ca viṃdati || tadupāyampravakṣyāmi sāvadhānatayā śṛṇu || 9 ||

Samhita : 10

Adhyaya :   21

Shloka :   9

त्रिपदार्थपरिज्ञानं वेदान्तागमवाक्यजम् ।। श्रुत्वा गुरोर्मुखाद्योगमभ्यसेत्स यमादिकम् ।। 6.21.१०।।
tripadārthaparijñānaṃ vedāntāgamavākyajam || śrutvā gurormukhādyogamabhyasetsa yamādikam || 6.21.10||

Samhita : 10

Adhyaya :   21

Shloka :   10

तत्कुर्वन्स यतिस्सम्यक्छिवध्यानपरो भवेत् ।। नियमेन मुने नित्यं प्रणवासक्तमानसः ।। ११।।
tatkurvansa yatissamyakchivadhyānaparo bhavet || niyamena mune nityaṃ praṇavāsaktamānasaḥ || 11||

Samhita : 10

Adhyaya :   21

Shloka :   11

देहदौर्बल्यवशतो यद्यधैर्य्यधरो यतिः ।। अकामश्च शिवं स्मृत्वा स जीर्णां स्वां तनुं त्यजेत् ।। १२।।
dehadaurbalyavaśato yadyadhairyyadharo yatiḥ || akāmaśca śivaṃ smṛtvā sa jīrṇāṃ svāṃ tanuṃ tyajet || 12||

Samhita : 10

Adhyaya :   21

Shloka :   12

सदाशिवानुग्रहतो नंदिना प्रेरिता मुने।।आतिवाहिकरूपिण्यो(?) देवताः पञ्च विश्रुताः।।१३।।
sadāśivānugrahato naṃdinā preritā mune||ātivāhikarūpiṇyo(?) devatāḥ pañca viśrutāḥ||13||

Samhita : 10

Adhyaya :   21

Shloka :   13

आत्महन्ताकृतिः काचिज्ज्योत्तिःपुंजवपुष्मती ।। अह्नोऽभिमानिनी काचिच्छुक्लपक्षाभिमानिनी ।। १४ ।।
ātmahantākṛtiḥ kācijjyottiḥpuṃjavapuṣmatī || ahno'bhimāninī kācicchuklapakṣābhimāninī || 14 ||

Samhita : 10

Adhyaya :   21

Shloka :   14

उत्तरायणरूपा च पंचानुग्रहतत्परा ।। धूम्रा तमस्विनी रात्रिः कृष्णपक्षाभिमानिनी ।। १५ ।।
uttarāyaṇarūpā ca paṃcānugrahatatparā || dhūmrā tamasvinī rātriḥ kṛṣṇapakṣābhimāninī || 15 ||

Samhita : 10

Adhyaya :   21

Shloka :   15

दक्षिणायनरूपेति विश्रुताः पञ्च देवताः ।। तासां वृत्तिं शृणुष्वाद्य वामदेव महामुने ।। १६ ।।
dakṣiṇāyanarūpeti viśrutāḥ pañca devatāḥ || tāsāṃ vṛttiṃ śṛṇuṣvādya vāmadeva mahāmune || 16 ||

Samhita : 10

Adhyaya :   21

Shloka :   16

ताः पंचदेवता जीवान्कर्मानुष्ठान तत्परान् ।। गृहीत्वा त्रिदिवं यांति तत्पुण्यवशतो मुने ।। १७ ।।
tāḥ paṃcadevatā jīvānkarmānuṣṭhāna tatparān || gṛhītvā tridivaṃ yāṃti tatpuṇyavaśato mune || 17 ||

Samhita : 10

Adhyaya :   21

Shloka :   17

भुक्त्वा भोगान्यथोक्तांश्च ते तत्पुण्यक्षये पुनः ।। मानुषं लोकमासाद्य भजते जन्मपूर्ववत् ।। १८ ।।
bhuktvā bhogānyathoktāṃśca te tatpuṇyakṣaye punaḥ || mānuṣaṃ lokamāsādya bhajate janmapūrvavat || 18 ||

Samhita : 10

Adhyaya :   21

Shloka :   18

ताः पुनः पंचधा मार्गं विभज्यारभ्य भूतलम् ।। अग्न्यादिक्रमतां गृह्यं सदाशिवपदं यतिः ।। १९ ।।
tāḥ punaḥ paṃcadhā mārgaṃ vibhajyārabhya bhūtalam || agnyādikramatāṃ gṛhyaṃ sadāśivapadaṃ yatiḥ || 19 ||

Samhita : 10

Adhyaya :   21

Shloka :   19

निनीय वन्द्यचरणौ देवदेवस्य पृष्ठतः ।। तिष्ठंत्यनुग्रहाकाराः कर्म्मण्येव प्रयोजिताः ।। 6.21.२० ।।
ninīya vandyacaraṇau devadevasya pṛṣṭhataḥ || tiṣṭhaṃtyanugrahākārāḥ karmmaṇyeva prayojitāḥ || 6.21.20 ||

Samhita : 10

Adhyaya :   21

Shloka :   20

समागतमभिप्रेक्ष्य देवदेवस्सदा शिवः ।। विरक्तश्चेन्महामंत्रतात्पर्यमुपदिश्य च ।। २१।।
samāgatamabhiprekṣya devadevassadā śivaḥ || viraktaścenmahāmaṃtratātparyamupadiśya ca || 21||

Samhita : 10

Adhyaya :   21

Shloka :   21

स्वसाम्यं च वपुर्दत्ते गाणपत्येभिषिच्य च ।। अनुगृह्णाति सर्वेशश्शंकरः सर्वनायकः ।। २२ ।।
svasāmyaṃ ca vapurdatte gāṇapatyebhiṣicya ca || anugṛhṇāti sarveśaśśaṃkaraḥ sarvanāyakaḥ || 22 ||

Samhita : 10

Adhyaya :   21

Shloka :   22

मृगटंकत्रिशूलाग्र्यवरदानविभूषितम् ।। त्रिनेत्रं चन्द्रशकलं गंगोल्लासिजटाधरम् ।। २३ ।।
mṛgaṭaṃkatriśūlāgryavaradānavibhūṣitam || trinetraṃ candraśakalaṃ gaṃgollāsijaṭādharam || 23 ||

Samhita : 10

Adhyaya :   21

Shloka :   23

अधिष्ठितविमानाग्र्यं सर्वदं सर्वकामदम् ।। इति शाखाविरक्तश्चेद्रुद्रकन्यासमावृतम् ।। २४ ।।
adhiṣṭhitavimānāgryaṃ sarvadaṃ sarvakāmadam || iti śākhāviraktaścedrudrakanyāsamāvṛtam || 24 ||

Samhita : 10

Adhyaya :   21

Shloka :   24

नृत्यगीतमृदंगादिवाद्यघोषमनोहरम् ।। दिव्याम्बरस्रगालेप भूषणैरपि भूषितम् ।। २५ ।।
nṛtyagītamṛdaṃgādivādyaghoṣamanoharam || divyāmbarasragālepa bhūṣaṇairapi bhūṣitam || 25 ||

Samhita : 10

Adhyaya :   21

Shloka :   25

दिव्यामृतघटैः पूर्णं दिव्यांभःपरिपूरितम् ।। सूर्यकोटिप्रतीकाशं चंद्रकोटिसुशीतलम् ।। २६ ।।
divyāmṛtaghaṭaiḥ pūrṇaṃ divyāṃbhaḥparipūritam || sūryakoṭipratīkāśaṃ caṃdrakoṭisuśītalam || 26 ||

Samhita : 10

Adhyaya :   21

Shloka :   26

मनोवेगं सर्वगं च विमानमनुगृह्य च ।। भुक्तभोगस्य तस्यापि भोगकौतूहलक्षये ।। २७ ।।
manovegaṃ sarvagaṃ ca vimānamanugṛhya ca || bhuktabhogasya tasyāpi bhogakautūhalakṣaye || 27 ||

Samhita : 10

Adhyaya :   21

Shloka :   27

निपात्य शक्तिं तीव्रतरां प्रकृत्या ह्यति दुर्गमाम् ।। कान्तारं दग्धुकामान्तान्मलयानलसुप्रभाम् ।। २८।।
nipātya śaktiṃ tīvratarāṃ prakṛtyā hyati durgamām || kāntāraṃ dagdhukāmāntānmalayānalasuprabhām || 28||

Samhita : 10

Adhyaya :   21

Shloka :   28

अनुगृह्य महामंत्रतात्पर्यम्परमेश्वरः ।। पूर्णोहं भावनारूपः शंभुर स्मीति निश्चलम् ।। २९।।
anugṛhya mahāmaṃtratātparyamparameśvaraḥ || pūrṇohaṃ bhāvanārūpaḥ śaṃbhura smīti niścalam || 29||

Samhita : 10

Adhyaya :   21

Shloka :   29

अनुगृह्य समाधिश्च स्वदास्यस्पन्दरूपिणीः ।। रव्यादिकर्म्मसामर्थ्यरूपाः सिद्धीरनर्गलाः ।। 6.21.३०।।
anugṛhya samādhiśca svadāsyaspandarūpiṇīḥ || ravyādikarmmasāmarthyarūpāḥ siddhīranargalāḥ || 6.21.30||

Samhita : 10

Adhyaya :   21

Shloka :   30

आयुः क्षये पद्मयोनेः पुनरावृत्तिवर्जिताम् ।। मुक्तिं च परमां तस्मै प्रयच्छति जगद्गुरुः ।। ३१।।
āyuḥ kṣaye padmayoneḥ punarāvṛttivarjitām || muktiṃ ca paramāṃ tasmai prayacchati jagadguruḥ || 31||

Samhita : 10

Adhyaya :   21

Shloka :   31

एतदेव पदं तस्मात्सर्वैश्वर्य्यं समष्टिमत्।।मुक्तिघंटापथं चेति वेदांतानां विनिश्चयः ।। ३२ ।।
etadeva padaṃ tasmātsarvaiśvaryyaṃ samaṣṭimat||muktighaṃṭāpathaṃ ceti vedāṃtānāṃ viniścayaḥ || 32 ||

Samhita : 10

Adhyaya :   21

Shloka :   32

मुमूर्षोस्तस्य मन्दस्य यतेस्सत्सम्प्रदायिनः ।। यतयः सानुकूलत्वात्तिष्ठेयुः परित स्तदा ।। ३३ ।।
mumūrṣostasya mandasya yatessatsampradāyinaḥ || yatayaḥ sānukūlatvāttiṣṭheyuḥ parita stadā || 33 ||

Samhita : 10

Adhyaya :   21

Shloka :   33

ततस्सर्वे च ते तत्र प्रणवादीन्यनुक्रमात् ।। उपदिश्य च वाक्यानि तात्पर्यं च समाहिताः ।। ३४ ।।
tatassarve ca te tatra praṇavādīnyanukramāt || upadiśya ca vākyāni tātparyaṃ ca samāhitāḥ || 34 ||

Samhita : 10

Adhyaya :   21

Shloka :   34

वर्णयेयुः स्फुटं प्रीत्या शिवं संस्मारयन्सदा ।। निर्गुणं परमज्योतिः प्रणम्य विलयावधि ।। ३५ ।।
varṇayeyuḥ sphuṭaṃ prītyā śivaṃ saṃsmārayansadā || nirguṇaṃ paramajyotiḥ praṇamya vilayāvadhi || 35 ||

Samhita : 10

Adhyaya :   21

Shloka :   35

एतेषां सममेवात्र संस्कारक्रम उच्यते ।। असंस्कृतशरीराणां दौर्गत्यं नैव जायते ।। ३६ ।।
eteṣāṃ samamevātra saṃskārakrama ucyate || asaṃskṛtaśarīrāṇāṃ daurgatyaṃ naiva jāyate || 36 ||

Samhita : 10

Adhyaya :   21

Shloka :   36

संन्यस्य सर्वकर्म्माणि शिवाश्रयपरा यतः ।। देहं दूषयतस्तेषां राज्ञो राष्ट्रं च नश्यति ।। ३७ ।।
saṃnyasya sarvakarmmāṇi śivāśrayaparā yataḥ || dehaṃ dūṣayatasteṣāṃ rājño rāṣṭraṃ ca naśyati || 37 ||

Samhita : 10

Adhyaya :   21

Shloka :   37

तद्ग्रामवासिनस्तेऽपि भवेयुर्भृशदुःखिनः ।। तद्दोषपरिहाराय विधानं चैवमुच्यते ।। ३८ ।।
tadgrāmavāsinaste'pi bhaveyurbhṛśaduḥkhinaḥ || taddoṣaparihārāya vidhānaṃ caivamucyate || 38 ||

Samhita : 10

Adhyaya :   21

Shloka :   38

स तु नम हरिण्याय चेत्यारभ्य विनम्रधीः ।। नम आमीवत्केभ्यान्तं तत्काले प्रजपेन्मनुम् ।। ३९ ।।
sa tu nama hariṇyāya cetyārabhya vinamradhīḥ || nama āmīvatkebhyāntaṃ tatkāle prajapenmanum || 39 ||

Samhita : 10

Adhyaya :   21

Shloka :   39

ॐमित्यन्ते जपन्देवयजनम्पूरयेत्ततः ।। ततश्शान्तिर्भवेत्तस्य दोषस्य हि मुनीश्वर ।। 6.21.४० ।।
ॐmityante japandevayajanampūrayettataḥ || tataśśāntirbhavettasya doṣasya hi munīśvara || 6.21.40 ||

Samhita : 10

Adhyaya :   21

Shloka :   40

पुत्रादयो यथा न्यायं कुर्य्युस्संस्कारमुत्तमम् ।। वच्मि तत्कृपया विप्र सावधानतया शृणु ।। ४१।।
putrādayo yathā nyāyaṃ kuryyussaṃskāramuttamam || vacmi tatkṛpayā vipra sāvadhānatayā śṛṇu || 41||

Samhita : 10

Adhyaya :   21

Shloka :   41

अभ्यर्च्य स्नाप्य शुद्धोदैरभ्यर्च्य कुसुमादिभिः ।। श्रीरुद्रचमकाभ्यां च रुद्रसूक्तेन च क्रमात् ।। ४२।।
abhyarcya snāpya śuddhodairabhyarcya kusumādibhiḥ || śrīrudracamakābhyāṃ ca rudrasūktena ca kramāt || 42||

Samhita : 10

Adhyaya :   21

Shloka :   42

शंखं च पुरतः स्थाप्य तज्जलेनाभिषिच्य च ।। पुष्पं निधाय शिरसि प्रणवेन प्रमार्जयेत् ।। ४३।।
śaṃkhaṃ ca purataḥ sthāpya tajjalenābhiṣicya ca || puṣpaṃ nidhāya śirasi praṇavena pramārjayet || 43||

Samhita : 10

Adhyaya :   21

Shloka :   43

कौपीनादीनि संत्यज्य पुनरन्यानि धारयेत् ।। भस्मनोद्धूलयेत्तस्य सर्वांगं विधिना ततः ।। ४४ ।।
kaupīnādīni saṃtyajya punaranyāni dhārayet || bhasmanoddhūlayettasya sarvāṃgaṃ vidhinā tataḥ || 44 ||

Samhita : 10

Adhyaya :   21

Shloka :   44

त्रिपुण्ड्रं च विधानेन तिलकं चन्दनेन च ।। विरच्य पुष्पैर्मालाभिरलंकुर्य्यात्कलेवरम् ।। ४५ ।।
tripuṇḍraṃ ca vidhānena tilakaṃ candanena ca || viracya puṣpairmālābhiralaṃkuryyātkalevaram || 45 ||

Samhita : 10

Adhyaya :   21

Shloka :   45

उरः कण्डशिरोबाहुप्रकोष्ठश्रुतिषु क्रमात् ।। रुद्राक्षमालाभरणैरलंकुर्य्याच्च मंत्रतः ।। ४६ ।।
uraḥ kaṇḍaśirobāhuprakoṣṭhaśrutiṣu kramāt || rudrākṣamālābharaṇairalaṃkuryyācca maṃtrataḥ || 46 ||

Samhita : 10

Adhyaya :   21

Shloka :   46

सुधूपितं समुत्थाप्य शिक्योपरि निधाय च ।। पंचब्रह्ममये रम्ये रथे संस्थापयेत्तनुम् ।। ४७।।
sudhūpitaṃ samutthāpya śikyopari nidhāya ca || paṃcabrahmamaye ramye rathe saṃsthāpayettanum || 47||

Samhita : 10

Adhyaya :   21

Shloka :   47

ॐमाद्यैः पंचभिर्ब्रह्ममंत्रैस्सद्यादिभिः क्र्मात् ।। सुगंधकुसुमैर्माल्यैरलंकुर्य्याद्रथं च तम् ।। ४८ ।।
ॐmādyaiḥ paṃcabhirbrahmamaṃtraissadyādibhiḥ krmāt || sugaṃdhakusumairmālyairalaṃkuryyādrathaṃ ca tam || 48 ||

Samhita : 10

Adhyaya :   21

Shloka :   48

नृत्यवाद्यैर्ब्राह्मणानां वेदघोषैश्च सर्वतः ।। ग्रामम्प्रदक्षिणीकृत्य गच्छे त्प्रेतं तमुद्वहन् ।। ४९ ।।
nṛtyavādyairbrāhmaṇānāṃ vedaghoṣaiśca sarvataḥ || grāmampradakṣiṇīkṛtya gacche tpretaṃ tamudvahan || 49 ||

Samhita : 10

Adhyaya :   21

Shloka :   49

ततस्ते यतिनः सर्वे तथा प्राच्यामथापि वा ।। उदीच्यम्पुण्यदेशे तु पुण्यवृक्षसमीपतः ।। 6.21.५०।।
tataste yatinaḥ sarve tathā prācyāmathāpi vā || udīcyampuṇyadeśe tu puṇyavṛkṣasamīpataḥ || 6.21.50||

Samhita : 10

Adhyaya :   21

Shloka :   50

खनित्वा देवयजनं दण्डमात्रप्रमाणतः ।। प्रणवव्याहृतिभ्यां च प्रोक्ष्य चास्तीर्य्य च क्रमात् ।। ५१ ।।
khanitvā devayajanaṃ daṇḍamātrapramāṇataḥ || praṇavavyāhṛtibhyāṃ ca prokṣya cāstīryya ca kramāt || 51 ||

Samhita : 10

Adhyaya :   21

Shloka :   51

शमीपत्रश्च कुसुमैरुत्तराग्रं तदूर्ध्वतः।।आस्तीर्य दर्भांस्तत्पीठं चैलाजिनकुशोत्तरम् ।। ५२ ।।
śamīpatraśca kusumairuttarāgraṃ tadūrdhvataḥ||āstīrya darbhāṃstatpīṭhaṃ cailājinakuśottaram || 52 ||

Samhita : 10

Adhyaya :   21

Shloka :   52

प्रणवेन ब्रह्मभिश्च पञ्चगव्येन तां तनुम् ।। प्रोक्ष्याभिषिच्य रौद्रेण सूक्तेन प्रणवेन च ।। ५३ ।।
praṇavena brahmabhiśca pañcagavyena tāṃ tanum || prokṣyābhiṣicya raudreṇa sūktena praṇavena ca || 53 ||

Samhita : 10

Adhyaya :   21

Shloka :   53

शंखतोयेनाभिषिच्य मूर्ध्नि पुष्पं विनिःक्षिपेत् ।। तद्गतस्यानुकूलोऽसौ शिवस्मरणतत्परः ।। ५४।।
śaṃkhatoyenābhiṣicya mūrdhni puṣpaṃ viniḥkṣipet || tadgatasyānukūlo'sau śivasmaraṇatatparaḥ || 54||

Samhita : 10

Adhyaya :   21

Shloka :   54

ॐमित्यथ समुद्धृत्य स्वस्तिवाचनपूर्वकम् ।। गर्ते योगासने स्थाप्य प्राङ्मुखं स्याद्यथा तथा ।। ५५ ।।
ॐmityatha samuddhṛtya svastivācanapūrvakam || garte yogāsane sthāpya prāṅmukhaṃ syādyathā tathā || 55 ||

Samhita : 10

Adhyaya :   21

Shloka :   55

गंधपुष्पैरलंकृत्वा धूपगुग्गुलुना ततः।।विष्णो हव्यमिति प्रोच्य रक्षस्वेति वदन्ददेत् ।। ५६।।
gaṃdhapuṣpairalaṃkṛtvā dhūpaguggulunā tataḥ||viṣṇo havyamiti procya rakṣasveti vadandadet || 56||

Samhita : 10

Adhyaya :   21

Shloka :   56

दण्डं दक्षिणहस्ते तु वामे दद्यात्कमण्डलुम् ।। प्रजापते न त्वदेतान्यन्यो मंत्रेण सोदकम् ।। ५७ ।।
daṇḍaṃ dakṣiṇahaste tu vāme dadyātkamaṇḍalum || prajāpate na tvadetānyanyo maṃtreṇa sodakam || 57 ||

Samhita : 10

Adhyaya :   21

Shloka :   57

ब्रह्मजज्ञानम्प्रथममितिमंत्रेण मस्तके ।। स्पृशञ्जप्त्वा रुद्रसूक्तं भुवोर्मध्ये स्पृशञ्जपेत् ।। ५८ ।।
brahmajajñānamprathamamitimaṃtreṇa mastake || spṛśañjaptvā rudrasūktaṃ bhuvormadhye spṛśañjapet || 58 ||

Samhita : 10

Adhyaya :   21

Shloka :   58

मानो महान्तमित्यादिचतुर्भिर्मस्तकन्ततः ।। नालिकेरेण निर्भिद्यादवटं पूरयेत्ततः ।। ५९ ।।
māno mahāntamityādicaturbhirmastakantataḥ || nālikereṇa nirbhidyādavaṭaṃ pūrayettataḥ || 59 ||

Samhita : 10

Adhyaya :   21

Shloka :   59

पंचभिर्ब्रह्मभिस्स्पृष्ट्वा जपेत्स्थलमनन्यधीः ।। यो देवानामुपक्रम्य यः परः स महेश्वरः ।। 6.21.६० ।।
paṃcabhirbrahmabhisspṛṣṭvā japetsthalamananyadhīḥ || yo devānāmupakramya yaḥ paraḥ sa maheśvaraḥ || 6.21.60 ||

Samhita : 10

Adhyaya :   21

Shloka :   60

इति जप्त्वा महादेवं सांबं संसारभेषजम् ।। सर्वज्ञमपराधीनं सर्वानुग्रहकारकम् ।। ६१ ।।
iti japtvā mahādevaṃ sāṃbaṃ saṃsārabheṣajam || sarvajñamaparādhīnaṃ sarvānugrahakārakam || 61 ||

Samhita : 10

Adhyaya :   21

Shloka :   61

एकारत्निसमुत्सेधमरत्निद्वयविस्तृतम् ।। मृदा पीठं प्रकल्प्याथ गोपये नोपलेपयेत् ।। ६२ ।।
ekāratnisamutsedhamaratnidvayavistṛtam || mṛdā pīṭhaṃ prakalpyātha gopaye nopalepayet || 62 ||

Samhita : 10

Adhyaya :   21

Shloka :   62

चतुरस्रं च तन्मध्ये गंधाक्षतसमन्वितेः ।। सुगंधकुसुमैर्बिल्वैस्तुलस्या च समर्चयेत् ।। ६३ ।।
caturasraṃ ca tanmadhye gaṃdhākṣatasamanviteḥ || sugaṃdhakusumairbilvaistulasyā ca samarcayet || 63 ||

Samhita : 10

Adhyaya :   21

Shloka :   63

प्रणवेन ततो दयाद्धूपदीपौ पयोहविः ।। दत्त्वा प्रदक्षिणीकृत्य नमस्कुर्य्याच्च पंचधा ।। ६४ ।।
praṇavena tato dayāddhūpadīpau payohaviḥ || dattvā pradakṣiṇīkṛtya namaskuryyācca paṃcadhā || 64 ||

Samhita : 10

Adhyaya :   21

Shloka :   64

प्रणवं द्वादशावृत्त्वा संजप्य प्रणमेत्ततः ।। दिग्विदिक्क्रमतो दद्याद्ब्रह्माद्यम्प्रणवेन च ।। ६५ ।।
praṇavaṃ dvādaśāvṛttvā saṃjapya praṇamettataḥ || digvidikkramato dadyādbrahmādyampraṇavena ca || 65 ||

Samhita : 10

Adhyaya :   21

Shloka :   65

एवं दशाहपर्य्यंतं विधिस्ते समुदाहृतः ।। यतीनां मुनिवर्य्याथैकादशाहविधिं शृणु ।। ६६ ।।
evaṃ daśāhaparyyaṃtaṃ vidhiste samudāhṛtaḥ || yatīnāṃ munivaryyāthaikādaśāhavidhiṃ śṛṇu || 66 ||

Samhita : 10

Adhyaya :   21

Shloka :   66

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनान्मरणानन्तरदशाहपर्य्यंतकृत्यवर्णनन्नामैकविंशोऽध्यायः।।२१।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ yatīnānmaraṇānantaradaśāhaparyyaṃtakṛtyavarṇanannāmaikaviṃśo'dhyāyaḥ||21||

Samhita : 10

Adhyaya :   21

Shloka :   67

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In