Kailash Samhita

Adhyaya - 23

Twelfth day rites for yatis

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सुब्रह्मण्य उवाच ।।
द्वादशाहे समुत्थाय प्रातः स्नात्वा कृताह्निकः ।। शिवभक्तान्यतीन्वापि ब्राह्मणान्वा शिवप्रियान् ।। १ ।।
dvādaśāhe samutthāya prātaḥ snātvā kṛtāhnikaḥ || śivabhaktānyatīnvāpi brāhmaṇānvā śivapriyān || 1 ||

Samhita : 10

Adhyaya :   23

Shloka :   1

विमन्त्र्य तान्समाहूय मध्याह्न चाप्लुताञ्छुचीन् ।। विधिवद्भोजयेद्भक्त्या स्वाद्वन्नैर्विविधैश्शुभैः ।। २।।
vimantrya tānsamāhūya madhyāhna cāplutāñchucīn || vidhivadbhojayedbhaktyā svādvannairvividhaiśśubhaiḥ || 2||

Samhita : 10

Adhyaya :   23

Shloka :   2

सन्निधौ परमेशस्य पंचावरणमार्गतः ।। पूजयेत्तस्य संस्थाप्य प्राणानायम्य वाग्यतः ।। ३।।
sannidhau parameśasya paṃcāvaraṇamārgataḥ || pūjayettasya saṃsthāpya prāṇānāyamya vāgyataḥ || 3||

Samhita : 10

Adhyaya :   23

Shloka :   3

महासंकल्पमार्गेण संकल्प्यास्मद्गुरोरिह।।पूजां करिष्य इत्युक्त्वा ततो दर्भानुस्पपृशेत्।।४।।
mahāsaṃkalpamārgeṇa saṃkalpyāsmadguroriha||pūjāṃ kariṣya ityuktvā tato darbhānuspapṛśet||4||

Samhita : 10

Adhyaya :   23

Shloka :   4

पादौ प्रक्षाल्य चाचम्य स्वयं कर्ता च वाग्यतः ।। स्थापयेदासने तान्वै प्राङ्मुखान्भस्मभूषितान् ।। ५।।
pādau prakṣālya cācamya svayaṃ kartā ca vāgyataḥ || sthāpayedāsane tānvai prāṅmukhānbhasmabhūṣitān || 5||

Samhita : 10

Adhyaya :   23

Shloka :   5

सदाशिवादिक्रमतो ध्यायेदष्टौ च तत्र तान् ।। परया सम्भावनयेतरानपि मुने द्विजान् ।। परमेष्ठिगुरुं ध्यायेत्सांबबुद्ध्या स्वनामतः ।। गुरुश्च परमन्तस्मात्परापरगुरुं ततः ।। ६।।
sadāśivādikramato dhyāyedaṣṭau ca tatra tān || parayā sambhāvanayetarānapi mune dvijān || parameṣṭhiguruṃ dhyāyetsāṃbabuddhyā svanāmataḥ || guruśca paramantasmātparāparaguruṃ tataḥ || 6||

Samhita : 10

Adhyaya :   23

Shloka :   6

इदमासनमित्युक्त्वा चासनानि प्रकल्पयेत् ।। प्रणवादिद्वितीयांते स्वस्य नाम समुच्चरन् ।। ।। ७ ।।
idamāsanamityuktvā cāsanāni prakalpayet || praṇavādidvitīyāṃte svasya nāma samuccaran || || 7 ||

Samhita : 10

Adhyaya :   23

Shloka :   7

आवाहयामि नम इत्यावाह्यार्घोदकेन तु ।। पाद्यमाचमनं चार्घ्यं वस्त्रगन्धाक्षतानपि ।। ८ ।।
āvāhayāmi nama ityāvāhyārghodakena tu || pādyamācamanaṃ cārghyaṃ vastragandhākṣatānapi || 8 ||

Samhita : 10

Adhyaya :   23

Shloka :   8

दत्त्वा पुष्पैरलंकृत्य प्रणवाद्यष्टनामभिः ।। सचतुर्थौंनमोऽन्तैश्च सुगन्धकुसुमैस्ततः ।। ९ ।
dattvā puṣpairalaṃkṛtya praṇavādyaṣṭanāmabhiḥ || sacaturthauṃnamo'ntaiśca sugandhakusumaistataḥ || 9 |

Samhita : 10

Adhyaya :   23

Shloka :   9

धूपदीपौ हि दत्त्वा च सकलाराधनं कृतम् ।। सम्पूर्णमस्त्विति प्रोच्य नमस्कुर्यात्समुत्थितः ।। 6.23.१० ।।
dhūpadīpau hi dattvā ca sakalārādhanaṃ kṛtam || sampūrṇamastviti procya namaskuryātsamutthitaḥ || 6.23.10 ||

Samhita : 10

Adhyaya :   23

Shloka :   10

पात्राणि कदलीपत्राण्यास्तीर्याद्भिविशोध्य च ।। शुद्धान्नपायसापूपसूपव्यञ्जनपूर्वकम् ।। ११ ।।
pātrāṇi kadalīpatrāṇyāstīryādbhiviśodhya ca || śuddhānnapāyasāpūpasūpavyañjanapūrvakam || 11 ||

Samhita : 10

Adhyaya :   23

Shloka :   11

दत्त्वा पदार्थान्कदलीनालिकेरगुडान्वितान् ।। पात्रासनानि च पृथग्दद्यात्सम्प्रोच्य च क्रमात् ।। १२ ।।
dattvā padārthānkadalīnālikeraguḍānvitān || pātrāsanāni ca pṛthagdadyātsamprocya ca kramāt || 12 ||

Samhita : 10

Adhyaya :   23

Shloka :   12

परिषिच्य च सम्प्रोक्ष्य विष्णोर्हव्यमिति ब्रुवन् ।। रक्षस्वेति करस्पर्शं कारयित्वा समुत्थितः ।। १३ ।।
pariṣicya ca samprokṣya viṣṇorhavyamiti bruvan || rakṣasveti karasparśaṃ kārayitvā samutthitaḥ || 13 ||

Samhita : 10

Adhyaya :   23

Shloka :   13

आपोशनं समर्प्याथ प्रार्थयेत्तानिदम्प्रति ।। सदाशिवादयः प्रीता वरदाश्च भवन्तु मे ।। १४ ।।
āpośanaṃ samarpyātha prārthayettānidamprati || sadāśivādayaḥ prītā varadāśca bhavantu me || 14 ||

Samhita : 10

Adhyaya :   23

Shloka :   14

ये देवा इति च ततो जप्त्वेदं साक्षतं त्यजेत् ।। नमस्कृत्य समुत्थाय सर्वत्रामृतमस्त्विति।।१५।।
ye devā iti ca tato japtvedaṃ sākṣataṃ tyajet || namaskṛtya samutthāya sarvatrāmṛtamastviti||15||

Samhita : 10

Adhyaya :   23

Shloka :   15

उक्त्वा प्रसाद्य च जपन्गणानांत्वेत्युप क्रमात् ।। वेदादीन् रुद्रचमकौ रुद्रसूक्तं च पंच च ।। १६ ।।
uktvā prasādya ca japangaṇānāṃtvetyupa kramāt || vedādīn rudracamakau rudrasūktaṃ ca paṃca ca || 16 ||

Samhita : 10

Adhyaya :   23

Shloka :   16

ब्रह्माणि भोजनान्ते तु यावन्मन्त्रांश्च साक्षतान् ।। दत्त्वोत्तरापोशनं च हस्तांघ्रिमुखशोधनम् ।। १७ ।।
brahmāṇi bhojanānte tu yāvanmantrāṃśca sākṣatān || dattvottarāpośanaṃ ca hastāṃghrimukhaśodhanam || 17 ||

Samhita : 10

Adhyaya :   23

Shloka :   17

कृत्वा चान्तान्स्वासनेषु स्थापयित्वा यथासुखम्।।शुद्धोदकम्प्रदायाथ कर्प्पूरादि यथोदितम्।।१८।।
kṛtvā cāntānsvāsaneṣu sthāpayitvā yathāsukham||śuddhodakampradāyātha karppūrādi yathoditam||18||

Samhita : 10

Adhyaya :   23

Shloka :   18

मुखवासं दक्षिणां च पादुकासनपत्रकम् ।। व्यजनं फलकान्दण्डं वैणवं च प्रदाय तान् ।। १९ ।।
mukhavāsaṃ dakṣiṇāṃ ca pādukāsanapatrakam || vyajanaṃ phalakāndaṇḍaṃ vaiṇavaṃ ca pradāya tān || 19 ||

Samhita : 10

Adhyaya :   23

Shloka :   19

प्रदक्षिणनमस्कारैस्संतोष्याशिषमा वहेत ।। पुनः प्रणम्य सम्प्रार्थ्य गुरुभक्तिमचंचलाम् ।। 6.23.२० ।।
pradakṣiṇanamaskāraissaṃtoṣyāśiṣamā vaheta || punaḥ praṇamya samprārthya gurubhaktimacaṃcalām || 6.23.20 ||

Samhita : 10

Adhyaya :   23

Shloka :   20

सदाशिवादयः प्रीता गच्छन्तु च यथासुखम् ।। इत्युद्वास्य द्वारदेशावधि सम्यगनुव्रजन्।।२१।।
sadāśivādayaḥ prītā gacchantu ca yathāsukham || ityudvāsya dvāradeśāvadhi samyaganuvrajan||21||

Samhita : 10

Adhyaya :   23

Shloka :   21

निरुद्धस्तः परावृत्य द्वास्थैर्विप्रैश्च बन्धुभिः ।। दीनानाथैश्च सहितो भुक्त्वा तिष्ठेद्यथासुखम् ।। २२।।
niruddhastaḥ parāvṛtya dvāsthairvipraiśca bandhubhiḥ || dīnānāthaiśca sahito bhuktvā tiṣṭhedyathāsukham || 22||

Samhita : 10

Adhyaya :   23

Shloka :   22

विकृतं न भवेत्क्वापि सत्यं सत्यं पुनः पुनः ।। प्रत्यब्दमेव कुर्वाणो गुर्वाराधनमुत्तमम् ।। इह भुक्त्वा महाभोगाञ्छिवलोकमवाप्नुयात्।।२३।।
vikṛtaṃ na bhavetkvāpi satyaṃ satyaṃ punaḥ punaḥ || pratyabdameva kurvāṇo gurvārādhanamuttamam || iha bhuktvā mahābhogāñchivalokamavāpnuyāt||23||

Samhita : 10

Adhyaya :   23

Shloka :   23

।। सूत उवाच ।।।।
एवं कृतानुग्रहमात्मशिष्यं श्रीवामदेवं मुनिवर्य्यमुक्त्वा ।। प्रसन्नधीर्ज्ञानिवरो महात्मा कृत्वा परानुग्रहमाशु देवः ।। २४ ।।
evaṃ kṛtānugrahamātmaśiṣyaṃ śrīvāmadevaṃ munivaryyamuktvā || prasannadhīrjñānivaro mahātmā kṛtvā parānugrahamāśu devaḥ || 24 ||

Samhita : 10

Adhyaya :   23

Shloka :   24

यन्नैमिषारण्यमुनीश्वराणां प्रोक्तं पुरा व्यासमुनीश्वरेण ।। तस्मादसावादिगुरुर्भवांस्तु द्वितीय आर्य्यो भुवने प्रसिद्धः ।। २५ ।।
yannaimiṣāraṇyamunīśvarāṇāṃ proktaṃ purā vyāsamunīśvareṇa || tasmādasāvādigururbhavāṃstu dvitīya āryyo bhuvane prasiddhaḥ || 25 ||

Samhita : 10

Adhyaya :   23

Shloka :   25

श्रुत्वा मुनीन्द्रो भवतो मुखाज्जात्सनत्कुमारः शिवभक्तिपूर्णः ।। व्यासाय वक्ता स च शैववर्य्यश्शुकाय वक्ता भविता च पूर्णः ।। २६ ।।
śrutvā munīndro bhavato mukhājjātsanatkumāraḥ śivabhaktipūrṇaḥ || vyāsāya vaktā sa ca śaivavaryyaśśukāya vaktā bhavitā ca pūrṇaḥ || 26 ||

Samhita : 10

Adhyaya :   23

Shloka :   26

प्रत्येकं मुनिशार्दूलं शिष्यवर्गचतुष्टयम् ।। वेदाध्ययनसंवृत्तं धर्मस्थापनपूर्वकम् ।। २७ ।।
pratyekaṃ muniśārdūlaṃ śiṣyavargacatuṣṭayam || vedādhyayanasaṃvṛttaṃ dharmasthāpanapūrvakam || 27 ||

Samhita : 10

Adhyaya :   23

Shloka :   27

वैशम्पायन एव स्यात्पैलो जैमिनिरेव च ।। सुमन्तुश्चेति चत्वारो व्यासशिष्या महौजसः ।। २८ ।।
vaiśampāyana eva syātpailo jaiminireva ca || sumantuśceti catvāro vyāsaśiṣyā mahaujasaḥ || 28 ||

Samhita : 10

Adhyaya :   23

Shloka :   28

अगस्त्यश्च पुलस्त्यश्च पुलहः क्रतुरेव च ।। तव शिष्या महात्मानो वामदेव महामुने ।। २९ ।।
agastyaśca pulastyaśca pulahaḥ kratureva ca || tava śiṣyā mahātmāno vāmadeva mahāmune || 29 ||

Samhita : 10

Adhyaya :   23

Shloka :   29

सनकश्च सनन्दश्च सनातनमुनिस्ततः ।। सनत्सुजात इत्येते योगिवर्याः शिवप्रियाः ।। 6.23.३० ।।
sanakaśca sanandaśca sanātanamunistataḥ || sanatsujāta ityete yogivaryāḥ śivapriyāḥ || 6.23.30 ||

Samhita : 10

Adhyaya :   23

Shloka :   30

सनत्कुमारशिष्यास्ते सर्ववेदार्थवित्तमाः ।। गुरुश्च परमश्चैव परात्परगुरुस्ततः ।। परमेष्ठिगुरुश्चैते पूज्यास्स्युश्शुकयोगिनः ।। ३१ ।।
sanatkumāraśiṣyāste sarvavedārthavittamāḥ || guruśca paramaścaiva parātparagurustataḥ || parameṣṭhiguruścaite pūjyāssyuśśukayoginaḥ || 31 ||

Samhita : 10

Adhyaya :   23

Shloka :   31

इदं प्रणवविज्ञानं स्थितं वर्गचतुष्टये ।। सर्वोत्कृष्टनिदानं च काश्यां सन्मुक्तिकारणम् ।। ३२ ।।
idaṃ praṇavavijñānaṃ sthitaṃ vargacatuṣṭaye || sarvotkṛṣṭanidānaṃ ca kāśyāṃ sanmuktikāraṇam || 32 ||

Samhita : 10

Adhyaya :   23

Shloka :   32

एतन्मण्डलमद्भुतं परशिवाधिष्ठान रूपं सदावेदान्तार्थविचारपूर्णमतिभिः पूज्यं यतीन्द्रैः परम् ।। वेदादिप्रविभागकल्पितमहाकाशादिनाप्यावृतन्त्वत्संतोषकरं तथास्तु जगतां श्रेयस्करं श्रीप्रदम् ।। ३३ ।।
etanmaṇḍalamadbhutaṃ paraśivādhiṣṭhāna rūpaṃ sadāvedāntārthavicārapūrṇamatibhiḥ pūjyaṃ yatīndraiḥ param || vedādipravibhāgakalpitamahākāśādināpyāvṛtantvatsaṃtoṣakaraṃ tathāstu jagatāṃ śreyaskaraṃ śrīpradam || 33 ||

Samhita : 10

Adhyaya :   23

Shloka :   33

इदं रहस्यम्परमं शिवोदितं वेदान्तसिद्धातविनिश्चितम्परम्।।मत्तश्श्रुतं यद्भवता ततो मुने भवन्मतम्प्राज्ञतमा वदंति ।। ३४ ।।
idaṃ rahasyamparamaṃ śivoditaṃ vedāntasiddhātaviniścitamparam||mattaśśrutaṃ yadbhavatā tato mune bhavanmatamprājñatamā vadaṃti || 34 ||

Samhita : 10

Adhyaya :   23

Shloka :   34

तस्मादनेनैव पथा गतश्शिवं शिवोहमस्मीति शिवो भवेद्यतिः ।। पितामहादिप्रविभागमुक्तये नद्यो यथासिन्धुमिमाः प्रयान्ति ।। ३५ ।।
tasmādanenaiva pathā gataśśivaṃ śivohamasmīti śivo bhavedyatiḥ || pitāmahādipravibhāgamuktaye nadyo yathāsindhumimāḥ prayānti || 35 ||

Samhita : 10

Adhyaya :   23

Shloka :   35

श्रीसूत उवाच ।।
एवम्मुनीश्वरायैतदुपदिश्य सुरेश्वरः ।। संस्मृत्य चरणाम्भोजे पित्रो स्सर्व्वसुरार्चिते ।। ३६ ।।
evammunīśvarāyaitadupadiśya sureśvaraḥ || saṃsmṛtya caraṇāmbhoje pitro ssarvvasurārcite || 36 ||

Samhita : 10

Adhyaya :   23

Shloka :   36

कैलासशिखरम्प्राप कुमारश्शिखरावृतम् ।। राजितम्परमाश्चर्य्यदिव्यज्ञानप्रदो गुरुः ।। ३७।।
kailāsaśikharamprāpa kumāraśśikharāvṛtam || rājitamparamāścaryyadivyajñānaprado guruḥ || 37||

Samhita : 10

Adhyaya :   23

Shloka :   37

वामदेवोऽपि सच्छिष्यैस्संवृतश्शिखिवाहनम् ।। सम्प्रणम्य जगामाशु कैलासम्परमाद्भुतम् ।। ३८ ।।
vāmadevo'pi sacchiṣyaissaṃvṛtaśśikhivāhanam || sampraṇamya jagāmāśu kailāsamparamādbhutam || 38 ||

Samhita : 10

Adhyaya :   23

Shloka :   38

गत्वा कैलासशिखरम्प्राप्येशनिकटम्मुनिः।।ददर्श मोक्षदम्मायानाशञ्चरणमीशयोः।।३९।।
gatvā kailāsaśikharamprāpyeśanikaṭammuniḥ||dadarśa mokṣadammāyānāśañcaraṇamīśayoḥ||39||

Samhita : 10

Adhyaya :   23

Shloka :   39

भक्त्या चार्पितसर्वांगो विस्मृत्य स्वकलेवरम् ।। पपात सन्निधौ भूयो भूयो नत्वा समु त्थितः ।। 6.23.४०।।
bhaktyā cārpitasarvāṃgo vismṛtya svakalevaram || papāta sannidhau bhūyo bhūyo natvā samu tthitaḥ || 6.23.40||

Samhita : 10

Adhyaya :   23

Shloka :   40

ततो बहुविधैः स्तोत्रैर्वेदागमरसोत्कटैः ।। तुष्टाव परमेशानं सांबिकं ससुतं मुनिः ।। ४१।।
tato bahuvidhaiḥ stotrairvedāgamarasotkaṭaiḥ || tuṣṭāva parameśānaṃ sāṃbikaṃ sasutaṃ muniḥ || 41||

Samhita : 10

Adhyaya :   23

Shloka :   41

निधाय चरणत्म्भोजन्देव देव्योस्स्वमूर्द्धनि ।। पूर्णानुग्रहमासाद्य तत्रैव न्यवसत्सुखम्।।४२।।।
nidhāya caraṇatmbhojandeva devyossvamūrddhani || pūrṇānugrahamāsādya tatraiva nyavasatsukham||42|||

Samhita : 10

Adhyaya :   23

Shloka :   42

भवन्तोऽपि विदित्वैवम्प्रणवार्थम्महेश्वरम्।।वेदगुह्यं च सर्वस्वन्तार कम्ब्रह्म मुक्तिदम् ।। ४३।।
bhavanto'pi viditvaivampraṇavārthammaheśvaram||vedaguhyaṃ ca sarvasvantāra kambrahma muktidam || 43||

Samhita : 10

Adhyaya :   23

Shloka :   43

अत्रैव सुखमासीनाः श्रीविश्वेश्वरपादयोः ।। सायुज्यरूपामतुलाम्भजध्वम्मुक्तिमुत्तमाम्।।४४।।
atraiva sukhamāsīnāḥ śrīviśveśvarapādayoḥ || sāyujyarūpāmatulāmbhajadhvammuktimuttamām||44||

Samhita : 10

Adhyaya :   23

Shloka :   44

अहं गुरुपदाम्भोजसेवायै बादराश्रमम् ।। गमिष्ये भवताम्भूयस्सत्सम्भाषणमस्तु मे ।। ४५ ।।
ahaṃ gurupadāmbhojasevāyai bādarāśramam || gamiṣye bhavatāmbhūyassatsambhāṣaṇamastu me || 45 ||

Samhita : 10

Adhyaya :   23

Shloka :   45

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां द्वादशाहकृत्यवर्णनपूर्व्वकव्यासादिशिष्यवर्गकथनन्नाम त्रयोविंशोऽध्यायः ।। २३ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ dvādaśāhakṛtyavarṇanapūrvvakavyāsādiśiṣyavargakathanannāma trayoviṃśo'dhyāyaḥ || 23 ||

Samhita : 10

Adhyaya :   23

Shloka :   46

इति कैलाससंहिता षष्ठी समाप्तिमगमत् ।।
iti kailāsasaṃhitā ṣaṣṭhī samāptimagamat ||

Samhita : 10

Adhyaya :   23

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In