Kotirudra Samhita

Adhyaya - 26

Greatness of Tryambakeshwara (Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
एवं कृते तु ऋषिणा सस्त्रीकेन द्विजाश्शिवः ।। आविर्बभूव स शिवः प्रसन्नस्सगणस्तदा ।। १।।
evaṃ kṛte tu ṛṣiṇā sastrīkena dvijāśśivaḥ || āvirbabhūva sa śivaḥ prasannassagaṇastadā || 1||

Samhita : 8

Adhyaya :   26

Shloka :   1

अथ प्रसन्नस्स शिवो वरं ब्रूहि महामुने ।। प्रसन्नोऽहं सुभक्त्या त इत्युवाच कृपानिधिः ।। २।।
atha prasannassa śivo varaṃ brūhi mahāmune || prasanno'haṃ subhaktyā ta ityuvāca kṛpānidhiḥ || 2||

Samhita : 8

Adhyaya :   26

Shloka :   2

तदा तत्सुंदरं रूपं दृष्ट्वा शंभोर्महात्मनः ।। प्रणम्य शंकरं भक्त्या स्तुतिं चक्रे मुदान्वितः ।। ३ ।।
tadā tatsuṃdaraṃ rūpaṃ dṛṣṭvā śaṃbhormahātmanaḥ || praṇamya śaṃkaraṃ bhaktyā stutiṃ cakre mudānvitaḥ || 3 ||

Samhita : 8

Adhyaya :   26

Shloka :   3

स्तुत्वा बहु प्रणम्येशं बद्धाञ्जलिपुटः स्थितः ।। निष्पापं कुरु मां देवाब्रवीदिति स गौतमः ।। ४।।
stutvā bahu praṇamyeśaṃ baddhāñjalipuṭaḥ sthitaḥ || niṣpāpaṃ kuru māṃ devābravīditi sa gautamaḥ || 4||

Samhita : 8

Adhyaya :   26

Shloka :   4

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य गौतमस्य महात्मनः ।। सुप्रसन्नतरो भूत्वा शिवो वाक्यमुपाददे ।। ५।।
ityākarṇya vacastasya gautamasya mahātmanaḥ || suprasannataro bhūtvā śivo vākyamupādade || 5||

Samhita : 8

Adhyaya :   26

Shloka :   5

शिव उवाच ।।
धन्योऽसि कृतकृत्योऽसि निष्पापोऽसि सदा मुने ।। एतैर्दुष्टैः किल त्वं च च्छलितोऽसि खिलात्मभिः ।। ६ ।।
dhanyo'si kṛtakṛtyo'si niṣpāpo'si sadā mune || etairduṣṭaiḥ kila tvaṃ ca cchalito'si khilātmabhiḥ || 6 ||

Samhita : 8

Adhyaya :   26

Shloka :   6

त्वदीयदर्शनाल्लोका निष्पापाश्च भवंति हि ।। किं पुनस्त्वं सपापोऽसि मद्भक्तिनिरतस्सदा ।। ७ ।।
tvadīyadarśanāllokā niṣpāpāśca bhavaṃti hi || kiṃ punastvaṃ sapāpo'si madbhaktiniratassadā || 7 ||

Samhita : 8

Adhyaya :   26

Shloka :   7

उपद्रवस्त्वयि मुने यैः कृतस्तु दुरात्मभिः ।। ते पापाश्च दुराचारा हत्यावंतस्त एव हि ।। ८।।
upadravastvayi mune yaiḥ kṛtastu durātmabhiḥ || te pāpāśca durācārā hatyāvaṃtasta eva hi || 8||

Samhita : 8

Adhyaya :   26

Shloka :   8

एतेषां दर्शनादन्ये पापिष्ठाः संभवंतु च ।। कृतघ्नाश्च तथा जाता नैतेषां निष्कृतिः क्वचित् ।। ९ ।।
eteṣāṃ darśanādanye pāpiṣṭhāḥ saṃbhavaṃtu ca || kṛtaghnāśca tathā jātā naiteṣāṃ niṣkṛtiḥ kvacit || 9 ||

Samhita : 8

Adhyaya :   26

Shloka :   9

सूत उवाच ।।
इत्युक्त्वा शंकरस्तस्मै तेषां दुश्चरितं तदा ।। बहूवाच प्रभुर्विप्राः सत्कदोऽसत्सु दंडदः ।। 4.26.१० ।।
ityuktvā śaṃkarastasmai teṣāṃ duścaritaṃ tadā || bahūvāca prabhurviprāḥ satkado'satsu daṃḍadaḥ || 4.26.10 ||

Samhita : 8

Adhyaya :   26

Shloka :   10

शर्वोक्तमिति स श्रुत्वा सुविस्मितमना ऋषिः ।। सुप्रणम्य शिवं भक्त्या सांजलिः पुनरब्रवीत् ।। ११।।
śarvoktamiti sa śrutvā suvismitamanā ṛṣiḥ || supraṇamya śivaṃ bhaktyā sāṃjaliḥ punarabravīt || 11||

Samhita : 8

Adhyaya :   26

Shloka :   11

गौतम उवाच ।।
ऋषिभिस्तैर्महेशान ह्युपकारः कृतो महान् ।। यद्येवं न कृतं तैस्तु दर्शनं ते कुतो भवेत् ।। १२ ।।
ṛṣibhistairmaheśāna hyupakāraḥ kṛto mahān || yadyevaṃ na kṛtaṃ taistu darśanaṃ te kuto bhavet || 12 ||

Samhita : 8

Adhyaya :   26

Shloka :   12

धन्यास्ते ऋषयो यैस्तु मह्यं शुभतरं कृतम् ।। तद्दुराचरणादेव मम स्वार्थो महानभूत् ।। १३ ।।
dhanyāste ṛṣayo yaistu mahyaṃ śubhataraṃ kṛtam || taddurācaraṇādeva mama svārtho mahānabhūt || 13 ||

Samhita : 8

Adhyaya :   26

Shloka :   13

सूत उवाच ।।
इत्येवं तद्वचश्श्रुत्वा सुप्रसन्नो महेश्वरः।।गौतमं प्रत्युवाचाशु कृपादृष्ट्या विलोक्य च ।। १४ ।।
ityevaṃ tadvacaśśrutvā suprasanno maheśvaraḥ||gautamaṃ pratyuvācāśu kṛpādṛṣṭyā vilokya ca || 14 ||

Samhita : 8

Adhyaya :   26

Shloka :   14

शिव उवाच ।।
ऋषि धन्योसि विप्रेंद्र ऋषे श्रेष्ठतरोऽसि वै ।। ज्ञात्वा मां सुप्रसन्नं हि वृणु त्वं वरमुत्तमम् ।। १५ ।।
ṛṣi dhanyosi vipreṃdra ṛṣe śreṣṭhataro'si vai || jñātvā māṃ suprasannaṃ hi vṛṇu tvaṃ varamuttamam || 15 ||

Samhita : 8

Adhyaya :   26

Shloka :   15

सूत उवाच ।।
गौतमोऽपि विचार्यैव लोके विश्रुतमित्युत।।अन्यथा न भवेदेव तस्मादुक्तं समाचरेत्।।१६।।
gautamo'pi vicāryaiva loke viśrutamityuta||anyathā na bhavedeva tasmāduktaṃ samācaret||16||

Samhita : 8

Adhyaya :   26

Shloka :   16

निश्चित्यैवं मुनिश्रेष्ठो गौतमश्शिवभक्तिमान् ।। सांजलिर्नतशीर्षो हि शंकरं वाक्यमब्रवीत् ।। १७ ।।
niścityaivaṃ muniśreṣṭho gautamaśśivabhaktimān || sāṃjalirnataśīrṣo hi śaṃkaraṃ vākyamabravīt || 17 ||

Samhita : 8

Adhyaya :   26

Shloka :   17

गौतम उवाच ।।
सत्यं नाथ ब्रवीषि त्वं तथापि पंचभिः कृतम् ।। नान्यथा भवतीत्यत्र यज्जातं जायतां तु तत्।।१८।।
satyaṃ nātha bravīṣi tvaṃ tathāpi paṃcabhiḥ kṛtam || nānyathā bhavatītyatra yajjātaṃ jāyatāṃ tu tat||18||

Samhita : 8

Adhyaya :   26

Shloka :   18

यदि प्रसन्नो देवेश गंगा च दीयतां मम।।कुरु लोकोपकारं हि नमस्तेऽस्तु नमोऽस्तु ते ।। १९ ।।
yadi prasanno deveśa gaṃgā ca dīyatāṃ mama||kuru lokopakāraṃ hi namaste'stu namo'stu te || 19 ||

Samhita : 8

Adhyaya :   26

Shloka :   19

सूत उवाच ।।
इत्युक्त्वा वचनं तस्य धृत्वा वै पादपंकजम् ।। नमश्चकार देवेशं गौतमो लोककाम्यया ।। 4.26.२० ।।
ityuktvā vacanaṃ tasya dhṛtvā vai pādapaṃkajam || namaścakāra deveśaṃ gautamo lokakāmyayā || 4.26.20 ||

Samhita : 8

Adhyaya :   26

Shloka :   20

ततस्तु शंकरो देवः पृथिव्याश्च दिवश्च सः ।। सारं चैव समुद्धृत्य रक्षितं पूर्वमेव तत् । २१ ।।
tatastu śaṃkaro devaḥ pṛthivyāśca divaśca saḥ || sāraṃ caiva samuddhṛtya rakṣitaṃ pūrvameva tat | 21 ||

Samhita : 8

Adhyaya :   26

Shloka :   21

विवाहे ब्रह्मणा दत्तमवशिष्टं च किंचन ।। तत्तस्मै दत्तवाञ्च्छंभुर्मुनये भक्तवत्सलः ।। २२ ।।
vivāhe brahmaṇā dattamavaśiṣṭaṃ ca kiṃcana || tattasmai dattavāñcchaṃbhurmunaye bhaktavatsalaḥ || 22 ||

Samhita : 8

Adhyaya :   26

Shloka :   22

गंगाजलं तदा तत्र स्त्रीरूपमभवत्परम् ।। तस्याश्चैव ऋषिश्रेष्ठः स्तुतिं कृत्वा नतिं व्यधात् ।। ।। २३ ।।
gaṃgājalaṃ tadā tatra strīrūpamabhavatparam || tasyāścaiva ṛṣiśreṣṭhaḥ stutiṃ kṛtvā natiṃ vyadhāt || || 23 ||

Samhita : 8

Adhyaya :   26

Shloka :   23

गौतम उवाच ।।
धन्यासि कृतकृत्यासि पावितं भुवनं त्वया ।। मां च पावय गंगे त्वं पततं निरये ध्रुवम् ।। २४ ।।
dhanyāsi kṛtakṛtyāsi pāvitaṃ bhuvanaṃ tvayā || māṃ ca pāvaya gaṃge tvaṃ patataṃ niraye dhruvam || 24 ||

Samhita : 8

Adhyaya :   26

Shloka :   24

सूत उवाच ।।
शंभुश्चापि तदोवाच सर्वेषां हितकृच्छृणु ।। गंगे गौतममेनं त्वं पावयस्व मदाज्ञया ।। २५ ।।
śaṃbhuścāpi tadovāca sarveṣāṃ hitakṛcchṛṇu || gaṃge gautamamenaṃ tvaṃ pāvayasva madājñayā || 25 ||

Samhita : 8

Adhyaya :   26

Shloka :   25

।। सूत उवाच ।।
इति श्रुत्वा वचस्तस्य शंभोश्च गौतमस्य च ।। उवाचैव शिवं गंगा शिवभक्तिर्हि पावनी ।। २६।।
iti śrutvā vacastasya śaṃbhośca gautamasya ca || uvācaiva śivaṃ gaṃgā śivabhaktirhi pāvanī || 26||

Samhita : 8

Adhyaya :   26

Shloka :   26

गंगोवाच ।।
ऋषिं तु पावयित्वाहं परिवारयुतं प्रभो ।। गमिष्यामि निजस्थानं वचस्सत्यं ब्रवीमि ह ।। २७ ।।
ṛṣiṃ tu pāvayitvāhaṃ parivārayutaṃ prabho || gamiṣyāmi nijasthānaṃ vacassatyaṃ bravīmi ha || 27 ||

Samhita : 8

Adhyaya :   26

Shloka :   27

सूत उवाच ।। ।।
इत्युक्तो गंगया तत्र महेशो भक्तवत्सलः ।। लोकोपकरणार्थाय पुनर्गगां वचोऽब्रवीत् ।। २८ ।।
ityukto gaṃgayā tatra maheśo bhaktavatsalaḥ || lokopakaraṇārthāya punargagāṃ vaco'bravīt || 28 ||

Samhita : 8

Adhyaya :   26

Shloka :   28

शिव उवाच ।।
त्वया स्थातव्यमत्रैव व्रजेद्यावत्कलिर्युगः ।। वैवस्वतो मनुर्देवि ह्यष्टाविंशत्तमो भवेत् ।। २९।।
tvayā sthātavyamatraiva vrajedyāvatkaliryugaḥ || vaivasvato manurdevi hyaṣṭāviṃśattamo bhavet || 29||

Samhita : 8

Adhyaya :   26

Shloka :   29

सूत उवाच।।
इति श्रुत्वा वचस्तस्य स्वामिनश्शंकरस्य तत् ।। प्रत्युवाच पुनर्गंगा पावनी सा सरिद्वरा ।। 4.26.३० ।।
iti śrutvā vacastasya svāminaśśaṃkarasya tat || pratyuvāca punargaṃgā pāvanī sā saridvarā || 4.26.30 ||

Samhita : 8

Adhyaya :   26

Shloka :   30

गंगोवाच ।।
माहात्म्यमधिकं चेत्स्यान्मम स्वामिन्महेश्वर ।। सर्वेभ्यश्च तदा स्थास्ये धरायां त्रिपुरान्तकः ।। ३१।।
māhātmyamadhikaṃ cetsyānmama svāminmaheśvara || sarvebhyaśca tadā sthāsye dharāyāṃ tripurāntakaḥ || 31||

Samhita : 8

Adhyaya :   26

Shloka :   31

किं चान्यच्च शृणु स्वामिन्वपुषा सुन्दरेण ह ।। तिष्ठ त्वं मत्समीपे वै सगणसांबिकः प्रभो ।। ३२।।
kiṃ cānyacca śṛṇu svāminvapuṣā sundareṇa ha || tiṣṭha tvaṃ matsamīpe vai sagaṇasāṃbikaḥ prabho || 32||

Samhita : 8

Adhyaya :   26

Shloka :   32

सूत उवाच ।।
एवं तस्या वचः श्रुत्वा शंकरो भक्तवत्सलः ।। लोकोपकरणार्थाय पुनर्गंगां वचोब्रवीत् ।। ३३।।
evaṃ tasyā vacaḥ śrutvā śaṃkaro bhaktavatsalaḥ || lokopakaraṇārthāya punargaṃgāṃ vacobravīt || 33||

Samhita : 8

Adhyaya :   26

Shloka :   33

शिव उवाच ।।
धन्यासि श्रूयतां गंगे ह्यहं भिन्नस्त्वया न हि ।। तथापि स्थीयते ह्यत्र स्थीयतां च त्वयापि हि ।। ३४।।
dhanyāsi śrūyatāṃ gaṃge hyahaṃ bhinnastvayā na hi || tathāpi sthīyate hyatra sthīyatāṃ ca tvayāpi hi || 34||

Samhita : 8

Adhyaya :   26

Shloka :   34

सूत उवाच ।।
इत्येवं वचनं श्रुत्वा स्वामिनः परमेशितुः ।। प्रसन्नमानसा भूत्वा गंगा च प्रत्यपूजयत् ।। ३५।।
ityevaṃ vacanaṃ śrutvā svāminaḥ parameśituḥ || prasannamānasā bhūtvā gaṃgā ca pratyapūjayat || 35||

Samhita : 8

Adhyaya :   26

Shloka :   35

एतस्मिन्नंतरे देवा ऋषयश्च पुरातनाः ।। सुतार्थान्यप्यनेकानि क्षेत्राणि विविधानि च ।। ३६ ।।
etasminnaṃtare devā ṛṣayaśca purātanāḥ || sutārthānyapyanekāni kṣetrāṇi vividhāni ca || 36 ||

Samhita : 8

Adhyaya :   26

Shloka :   36

आगत्य गौतमं सर्वे गंगां च गिरिशं तथा ।। जयजयेति भाषंतः पूजयामासुरादरात् ।। ३७।।
āgatya gautamaṃ sarve gaṃgāṃ ca giriśaṃ tathā || jayajayeti bhāṣaṃtaḥ pūjayāmāsurādarāt || 37||

Samhita : 8

Adhyaya :   26

Shloka :   37

ततस्ते निर्जरा सर्वे तेषां चक्रुः स्तुतिं मुदा ।। करान् बद्ध्वा नतस्कंधा हरिब्रह्मादयस्तदा ।। ३८।।।
tataste nirjarā sarve teṣāṃ cakruḥ stutiṃ mudā || karān baddhvā nataskaṃdhā haribrahmādayastadā || 38|||

Samhita : 8

Adhyaya :   26

Shloka :   38

गंगा प्रसन्ना तेभ्यश्च गिरिशश्चोचतुस्तदा।।वरं ब्रूत सुरश्रेष्ठा दद्वो वः प्रियकाम्यया ।। ३९।।
gaṃgā prasannā tebhyaśca giriśaścocatustadā||varaṃ brūta suraśreṣṭhā dadvo vaḥ priyakāmyayā || 39||

Samhita : 8

Adhyaya :   26

Shloka :   39

देवा ऊचुः ।।
यदि प्रसन्नो देवेश प्रसन्ना त्वं सरिद्वरे ।। स्थातव्यमत्र कृपया नः प्रियार्थं तथा नृणाम् ।। 4.26.४० ।।
yadi prasanno deveśa prasannā tvaṃ saridvare || sthātavyamatra kṛpayā naḥ priyārthaṃ tathā nṛṇām || 4.26.40 ||

Samhita : 8

Adhyaya :   26

Shloka :   40

गंगोवाच ।।
यूयं सर्वप्रियार्थं च तिष्ठथात्र न किं पुनः ।। गौतमं क्षालयित्वाहं गमिष्यामि यथागतम्।।४१।।
yūyaṃ sarvapriyārthaṃ ca tiṣṭhathātra na kiṃ punaḥ || gautamaṃ kṣālayitvāhaṃ gamiṣyāmi yathāgatam||41||

Samhita : 8

Adhyaya :   26

Shloka :   41

भवत्सु मे विशेषोत्र ज्ञेयश्चैव कथं सुराः ।। तत्प्रमाणं कृतं चेत्स्यात्तदा तिष्ठाम्यसंशयम् ।। ४२।।
bhavatsu me viśeṣotra jñeyaścaiva kathaṃ surāḥ || tatpramāṇaṃ kṛtaṃ cetsyāttadā tiṣṭhāmyasaṃśayam || 42||

Samhita : 8

Adhyaya :   26

Shloka :   42

सर्वे ऊचुः ।।
सिंहराशौ यदा स्याद्वै गुरुस्सर्वसुहृत्तमः ।। तदा वयं च सर्वे त्वागमिष्यामो न संशयः ।। ४३ ।।
siṃharāśau yadā syādvai gurussarvasuhṛttamaḥ || tadā vayaṃ ca sarve tvāgamiṣyāmo na saṃśayaḥ || 43 ||

Samhita : 8

Adhyaya :   26

Shloka :   43

एकादश च वर्षाणि लोकानां पातकं त्विह ।। क्षालितं यद्भवेदेवं मलिनास्स्मः सरिद्वरे ।। ४४।।
ekādaśa ca varṣāṇi lokānāṃ pātakaṃ tviha || kṣālitaṃ yadbhavedevaṃ malināssmaḥ saridvare || 44||

Samhita : 8

Adhyaya :   26

Shloka :   44

तस्यैव क्षालनाय त्वायास्यामस्सर्वथा प्रिये ।। त्वत्सकाशं महादेवि प्रोच्यते सत्यमादरात् ।। ४५।।
tasyaiva kṣālanāya tvāyāsyāmassarvathā priye || tvatsakāśaṃ mahādevi procyate satyamādarāt || 45||

Samhita : 8

Adhyaya :   26

Shloka :   45

अनुग्रहाय लोकानामस्माकं प्रियकाम्यया।।स्थातव्यं शंकरेणापि त्वया चैव सरिद्वरे ।। ४६ ।।
anugrahāya lokānāmasmākaṃ priyakāmyayā||sthātavyaṃ śaṃkareṇāpi tvayā caiva saridvare || 46 ||

Samhita : 8

Adhyaya :   26

Shloka :   46

यावत्सिंहे गुरुश्चैव स्थास्यामस्तावदेव हि ।। त्वयि स्नानं त्रिकालं च शंकरस्य च दर्शनम् ।। ४७ ।।
yāvatsiṃhe guruścaiva sthāsyāmastāvadeva hi || tvayi snānaṃ trikālaṃ ca śaṃkarasya ca darśanam || 47 ||

Samhita : 8

Adhyaya :   26

Shloka :   47

कृत्वा स्वपापं निखिलं विमोक्ष्यामो न संशयः ।। स्वदेशांश्च गमिष्यामो भवच्छासनतो वयम् ।। ४८।।
kṛtvā svapāpaṃ nikhilaṃ vimokṣyāmo na saṃśayaḥ || svadeśāṃśca gamiṣyāmo bhavacchāsanato vayam || 48||

Samhita : 8

Adhyaya :   26

Shloka :   48

सूत उवाच ।।
इत्येवं प्रार्थितस्तैस्तु गौतमेन महर्षिणा ।। स्थितोऽसौ शंकरः प्रीत्या स्थिता सा च सरिद्वरा ।। ४९।।
ityevaṃ prārthitastaistu gautamena maharṣiṇā || sthito'sau śaṃkaraḥ prītyā sthitā sā ca saridvarā || 49||

Samhita : 8

Adhyaya :   26

Shloka :   49

सा गंगा गौतमी नाम्ना लिंगं त्र्यंबकमीरितम् ।। ख्याता ख्यातं बभूवाथ महापातकनाशनम् ।। 4.26.५०।।
sā gaṃgā gautamī nāmnā liṃgaṃ tryaṃbakamīritam || khyātā khyātaṃ babhūvātha mahāpātakanāśanam || 4.26.50||

Samhita : 8

Adhyaya :   26

Shloka :   50

तद्दिनं हि समारभ्य सिंहस्थे च बृहस्पतौ ।। आयांति सर्वतीर्थानि क्षेत्राणि देवतानि च ।। ५१ ।।
taddinaṃ hi samārabhya siṃhasthe ca bṛhaspatau || āyāṃti sarvatīrthāni kṣetrāṇi devatāni ca || 51 ||

Samhita : 8

Adhyaya :   26

Shloka :   51

सरांसि पुष्करादीनि गंगाद्यास्सरितस्तथा ।। वासुदेवादयो देवाः संति वै गोतमीतटे ।। ५२ ।।
sarāṃsi puṣkarādīni gaṃgādyāssaritastathā || vāsudevādayo devāḥ saṃti vai gotamītaṭe || 52 ||

Samhita : 8

Adhyaya :   26

Shloka :   52

यावत्तत्र स्थितानीह तावत्तेषां फलं न हि ।। स्वप्रदेशे समायातास्तर्ह्येतेषां फलं भवेत् ।। ५३।।
yāvattatra sthitānīha tāvatteṣāṃ phalaṃ na hi || svapradeśe samāyātāstarhyeteṣāṃ phalaṃ bhavet || 53||

Samhita : 8

Adhyaya :   26

Shloka :   53

ज्योतिर्लिंगमिदं प्रोक्तं त्र्यंबकं नाम विश्रुतम्।।स्थितं तटे हि गौतम्या महापातकनाशनम् ।। ५४ ।।
jyotirliṃgamidaṃ proktaṃ tryaṃbakaṃ nāma viśrutam||sthitaṃ taṭe hi gautamyā mahāpātakanāśanam || 54 ||

Samhita : 8

Adhyaya :   26

Shloka :   54

यः पश्येद्भक्तितो ज्योतिर्लिंगं त्र्यंबकनामकम् ।। पूजयेत्प्रणमेत्स्तुत्वा सर्वपापैः प्रमुच्यते ।। ५५ ।।
yaḥ paśyedbhaktito jyotirliṃgaṃ tryaṃbakanāmakam || pūjayetpraṇametstutvā sarvapāpaiḥ pramucyate || 55 ||

Samhita : 8

Adhyaya :   26

Shloka :   55

ज्योतिर्लिंगं त्र्यंबकं हि पूजितं गौतमेन ह ।। सर्वकामप्रदं चात्र परत्र परमुक्तिदम् ।। ५६ ।।
jyotirliṃgaṃ tryaṃbakaṃ hi pūjitaṃ gautamena ha || sarvakāmapradaṃ cātra paratra paramuktidam || 56 ||

Samhita : 8

Adhyaya :   26

Shloka :   56

इति वश्च समाख्यातं यत्पृष्टोऽहं मुनीश्वराः ।। किमन्यदिच्छथ श्रोतुं तद् ब्रूयां वो न संशयः ।। ५७।।
iti vaśca samākhyātaṃ yatpṛṣṭo'haṃ munīśvarāḥ || kimanyadicchatha śrotuṃ tad brūyāṃ vo na saṃśayaḥ || 57||

Samhita : 8

Adhyaya :   26

Shloka :   57

इति श्री शिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायांत्र्यंबकेश्वरमाहात्म्यवर्णनं नाम षड्विंशोऽध्यायः ।। २६।।
iti śrī śivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃtryaṃbakeśvaramāhātmyavarṇanaṃ nāma ṣaḍviṃśo'dhyāyaḥ || 26||

Samhita : 8

Adhyaya :   26

Shloka :   58

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In