Kotirudra Samhita

Adhyaya - 36

Efficacy of the thousand names of shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सूत उवाच ।।
श्रुत्वा विष्णुकृतं दिव्यं परनामविभूषितम् ।। सहस्रनामस्वस्तोत्रं प्रसन्नोऽभून्महेश्वरः ।। १ ।।
śrutvā viṣṇukṛtaṃ divyaṃ paranāmavibhūṣitam || sahasranāmasvastotraṃ prasanno'bhūnmaheśvaraḥ || 1 ||

Samhita : 8

Adhyaya :   36

Shloka :   1

परीक्षार्थं हरेरीशः कमलेषु महेश्वरः ।। गोपयामास कमलं तदैकं भुवनेश्वरः ।। २ ।।
parīkṣārthaṃ harerīśaḥ kamaleṣu maheśvaraḥ || gopayāmāsa kamalaṃ tadaikaṃ bhuvaneśvaraḥ || 2 ||

Samhita : 8

Adhyaya :   36

Shloka :   2

पंकजेषु तदा तेषु सहस्रेषु बभूव च ।। न्यूनमेकं तदा विष्णुर्विह्वलश्शिवपूजने ।। ३ ।।
paṃkajeṣu tadā teṣu sahasreṣu babhūva ca || nyūnamekaṃ tadā viṣṇurvihvalaśśivapūjane || 3 ||

Samhita : 8

Adhyaya :   36

Shloka :   3

हृदा विचारितं तेन कुतो वै कमलं गतम् ।। यातं यातु सुखेनैव मन्नेत्रं कमलं न किम् ।। ४ ।।
hṛdā vicāritaṃ tena kuto vai kamalaṃ gatam || yātaṃ yātu sukhenaiva mannetraṃ kamalaṃ na kim || 4 ||

Samhita : 8

Adhyaya :   36

Shloka :   4

ज्ञात्वेति नेत्रमुद्धृत्य सर्वसत्त्वावलम्बनात् ।। पूजयामास भावेन स्तवयामास तेन च ।। ५ ।।
jñātveti netramuddhṛtya sarvasattvāvalambanāt || pūjayāmāsa bhāvena stavayāmāsa tena ca || 5 ||

Samhita : 8

Adhyaya :   36

Shloka :   5

ततः स्तुतमथो दृष्ट्वा तथाभूतं हरो हरिम् ।। मा मेति व्याहरन्नेव प्रादुरासीज्जगद्गुरुः ।। ६।।
tataḥ stutamatho dṛṣṭvā tathābhūtaṃ haro harim || mā meti vyāharanneva prādurāsījjagadguruḥ || 6||

Samhita : 8

Adhyaya :   36

Shloka :   6

तस्मादवतताराशु मण्डलात्पार्थिवस्य च ।। प्रतिष्ठितस्य हरिणा स्वलिंगस्य महेश्वरः ।। ७।।
tasmādavatatārāśu maṇḍalātpārthivasya ca || pratiṣṭhitasya hariṇā svaliṃgasya maheśvaraḥ || 7||

Samhita : 8

Adhyaya :   36

Shloka :   7

यथोक्तरूपिणं शम्भुं तेजोराशिसमुत्थितम् ।। नमस्कृत्य पुरः स्थित्वा स तुष्टाव विशेषतः ।। ८ ।।
yathoktarūpiṇaṃ śambhuṃ tejorāśisamutthitam || namaskṛtya puraḥ sthitvā sa tuṣṭāva viśeṣataḥ || 8 ||

Samhita : 8

Adhyaya :   36

Shloka :   8

तदा प्राह महादेवः प्रसन्नः प्रहसन्निव ।। सम्प्रेक्ष्य कृपया विष्णुं कृतांजलिपुटं स्थितम् ।। ९ ।।
tadā prāha mahādevaḥ prasannaḥ prahasanniva || samprekṣya kṛpayā viṣṇuṃ kṛtāṃjalipuṭaṃ sthitam || 9 ||

Samhita : 8

Adhyaya :   36

Shloka :   9

शङ्कर उवाच।।
ज्ञातं मयेदं सकलं तव चित्तेप्सितं हरे ।। देवकार्यं विशेषेण देवकार्य्यरतात्मनः ।। 4.36.१० ।।
jñātaṃ mayedaṃ sakalaṃ tava cittepsitaṃ hare || devakāryaṃ viśeṣeṇa devakāryyaratātmanaḥ || 4.36.10 ||

Samhita : 8

Adhyaya :   36

Shloka :   10

देवकार्य्यस्य सिद्ध्यर्थं दैत्यनाशाय चाश्रमम् ।। सुदर्शनाख्यं चक्रं च ददामि तव शोभनम् ।। ११ ।।
devakāryyasya siddhyarthaṃ daityanāśāya cāśramam || sudarśanākhyaṃ cakraṃ ca dadāmi tava śobhanam || 11 ||

Samhita : 8

Adhyaya :   36

Shloka :   11

यद्रूपं भवता दृष्टं सर्वलोकसुखावहम् ।। हिताय तव देवेश धृतं भावय तद्ध्रुवम् ।। १२ ।।
yadrūpaṃ bhavatā dṛṣṭaṃ sarvalokasukhāvaham || hitāya tava deveśa dhṛtaṃ bhāvaya taddhruvam || 12 ||

Samhita : 8

Adhyaya :   36

Shloka :   12

रणाजिरे स्मृतं तद्वै देवानां दुःखनाशनम् ।। इदं चक्रमिदं रूपमिदं नामसहस्रकम् ।। १३ ।।
raṇājire smṛtaṃ tadvai devānāṃ duḥkhanāśanam || idaṃ cakramidaṃ rūpamidaṃ nāmasahasrakam || 13 ||

Samhita : 8

Adhyaya :   36

Shloka :   13

ये शृण्वन्ति सदा भक्त्या सिद्धि स्यादनपायिनी ।। कामानां सकलानां च प्रसादान्मम सुव्रत ।। १४।।
ye śṛṇvanti sadā bhaktyā siddhi syādanapāyinī || kāmānāṃ sakalānāṃ ca prasādānmama suvrata || 14||

Samhita : 8

Adhyaya :   36

Shloka :   14

सूत उवाच ।।
एवमुक्त्वा ददौ चक्रं सूर्यायुतसमप्रभम् ।। सुदर्शनं स्वपादोत्थं सर्वशत्रुविनाशनम् ।। १५ ।।
evamuktvā dadau cakraṃ sūryāyutasamaprabham || sudarśanaṃ svapādotthaṃ sarvaśatruvināśanam || 15 ||

Samhita : 8

Adhyaya :   36

Shloka :   15

विष्णुश्चापि सुसंस्कृत्य जग्राहोदङ्मुखस्तदा।।नमस्कृत्य महादेवं विष्णुर्वचनमब्रवीत् ।। १६ ।।
viṣṇuścāpi susaṃskṛtya jagrāhodaṅmukhastadā||namaskṛtya mahādevaṃ viṣṇurvacanamabravīt || 16 ||

Samhita : 8

Adhyaya :   36

Shloka :   16

विष्णुरुवाच ।।
शृणु देव मया ध्येयं पठनीयं च किं प्रभो ।। दुःखानां नाशनार्थं हि वद त्वं लोकशंकर ।। १७ ।।
śṛṇu deva mayā dhyeyaṃ paṭhanīyaṃ ca kiṃ prabho || duḥkhānāṃ nāśanārthaṃ hi vada tvaṃ lokaśaṃkara || 17 ||

Samhita : 8

Adhyaya :   36

Shloka :   17

सूत उवाच ।।
इति पृष्टस्तदा तेन सन्तुष्टस्तु शिवोऽब्रवीत् ।। प्रसन्नमानसो भूत्वा विष्णुं देवसहायकम् ।। १८ ।।
iti pṛṣṭastadā tena santuṣṭastu śivo'bravīt || prasannamānaso bhūtvā viṣṇuṃ devasahāyakam || 18 ||

Samhita : 8

Adhyaya :   36

Shloka :   18

।। शिव उवाच ।।
रूपं ध्येयं हरे मे हि सर्वानर्थप्रशान्तये ।। अनेकदुःखनाशार्थं पठ नामसहस्रकम् ।। १९।।
rūpaṃ dhyeyaṃ hare me hi sarvānarthapraśāntaye || anekaduḥkhanāśārthaṃ paṭha nāmasahasrakam || 19||

Samhita : 8

Adhyaya :   36

Shloka :   19

धार्य्यं चक्रं सदा मे हि सवार्भीष्टस्य सिद्धये ।। त्वया विष्णो प्रयत्नेन सर्वचक्रवरं त्विदम् ।। 4.36.२० ।।
dhāryyaṃ cakraṃ sadā me hi savārbhīṣṭasya siddhaye || tvayā viṣṇo prayatnena sarvacakravaraṃ tvidam || 4.36.20 ||

Samhita : 8

Adhyaya :   36

Shloka :   20

अन्ये च ये पठिष्यन्ति पाठयिष्यन्ति नित्यशः ।। तेषां दुःखं न स्वप्नेऽपि जायते नात्र संशयः ।। २१ ।।
anye ca ye paṭhiṣyanti pāṭhayiṣyanti nityaśaḥ || teṣāṃ duḥkhaṃ na svapne'pi jāyate nātra saṃśayaḥ || 21 ||

Samhita : 8

Adhyaya :   36

Shloka :   21

राज्ञा च संकटे प्राप्ते शतावृत्तिं चरेद्यदा ।। साङ्गः च विधिसंयुक्तं कल्याणं लभते नरः ।। २२।।
rājñā ca saṃkaṭe prāpte śatāvṛttiṃ caredyadā || sāṅgaḥ ca vidhisaṃyuktaṃ kalyāṇaṃ labhate naraḥ || 22||

Samhita : 8

Adhyaya :   36

Shloka :   22

रोगनाशकरं ह्येतद्विद्यावित्तदमुत्तमम् ।। सर्वकामप्रदं पुण्यं शिवभक्तिप्रदं सदा ।। २३ ।।
roganāśakaraṃ hyetadvidyāvittadamuttamam || sarvakāmapradaṃ puṇyaṃ śivabhaktipradaṃ sadā || 23 ||

Samhita : 8

Adhyaya :   36

Shloka :   23

यदुद्दिश्य फलं श्रेष्ठं पठिष्यन्ति नरास्त्विह ।। सप्स्यन्ते नात्र संदेहः फलं तत्सत्यमुत्तमम् ।। २४।।
yaduddiśya phalaṃ śreṣṭhaṃ paṭhiṣyanti narāstviha || sapsyante nātra saṃdehaḥ phalaṃ tatsatyamuttamam || 24||

Samhita : 8

Adhyaya :   36

Shloka :   24

यश्च प्रातस्समुत्थाय पूजां कृत्वा मदीयिकाम् ।। पठते मत्समक्षं वै नित्यं सिद्धिर्न दूरतः ।। २५ ।।
yaśca prātassamutthāya pūjāṃ kṛtvā madīyikām || paṭhate matsamakṣaṃ vai nityaṃ siddhirna dūrataḥ || 25 ||

Samhita : 8

Adhyaya :   36

Shloka :   25

ऐहिकीं सिद्धिमाप्नोति निखिलां सर्वकामिकाम् ।। अन्ते सायुज्यमुक्तिं वै प्राप्नोत्यत्र न संशयः ।। २६ ।।
aihikīṃ siddhimāpnoti nikhilāṃ sarvakāmikām || ante sāyujyamuktiṃ vai prāpnotyatra na saṃśayaḥ || 26 ||

Samhita : 8

Adhyaya :   36

Shloka :   26

सूत उवाच ।।
एवमुक्त्वा तदा विष्णुं शंकरः प्रीतमानसः ।। उपस्पृश्य कराभ्यां तमुवाच गिरिशः पुनः ।। २७।।
evamuktvā tadā viṣṇuṃ śaṃkaraḥ prītamānasaḥ || upaspṛśya karābhyāṃ tamuvāca giriśaḥ punaḥ || 27||

Samhita : 8

Adhyaya :   36

Shloka :   27

।। शिव उवाच ।।
वरदोऽस्मि सुरश्रेष्ठ वरान्वृणु यथेप्सितान् ।। भक्त्या वशीकृतो नूनं स्तवेनानेन सुव्रतः ।। २८।।
varado'smi suraśreṣṭha varānvṛṇu yathepsitān || bhaktyā vaśīkṛto nūnaṃ stavenānena suvrataḥ || 28||

Samhita : 8

Adhyaya :   36

Shloka :   28

।। सूत उवाच ।।
इत्युक्तो देवदेवेन देवदेवं प्रणम्य तम् ।। सुप्रसन्नतरो विष्णुस्सांजलिर्वाक्यमब्रवीत् ।। २९ ।।
ityukto devadevena devadevaṃ praṇamya tam || suprasannataro viṣṇussāṃjalirvākyamabravīt || 29 ||

Samhita : 8

Adhyaya :   36

Shloka :   29

विष्णुरुवाच ।।
यथेदानीं कृपानाथ क्रियते चान्यतः परा ।। कार्य्या चैव विशेषेण कृपालुत्वात्त्वया प्रभो ।। 4.36.३०।।
yathedānīṃ kṛpānātha kriyate cānyataḥ parā || kāryyā caiva viśeṣeṇa kṛpālutvāttvayā prabho || 4.36.30||

Samhita : 8

Adhyaya :   36

Shloka :   30

त्वयि भक्तिर्महादेव प्रसीद वरमुत्तमम् ।। नान्यमिच्छामि भक्तानामार्त्तयो नैव यत्प्रभो ।। ३१ ।।
tvayi bhaktirmahādeva prasīda varamuttamam || nānyamicchāmi bhaktānāmārttayo naiva yatprabho || 31 ||

Samhita : 8

Adhyaya :   36

Shloka :   31

सूत उवाच ।।
तच्छ्रुत्वा वचनं तस्य दया वान्सुतरां भवः ।। पस्पर्श च तदंगं वै प्राह शीतांशुशेखरः ।। ३२।।
tacchrutvā vacanaṃ tasya dayā vānsutarāṃ bhavaḥ || pasparśa ca tadaṃgaṃ vai prāha śītāṃśuśekharaḥ || 32||

Samhita : 8

Adhyaya :   36

Shloka :   32

शिव उवाच ।।
मयि भक्तिस्सदा ते तु हरे स्यादनपायिनी ।। सदा वन्द्यश्च पूज्यश्च लोके भव सुरैरपि ।। ३३।।
mayi bhaktissadā te tu hare syādanapāyinī || sadā vandyaśca pūjyaśca loke bhava surairapi || 33||

Samhita : 8

Adhyaya :   36

Shloka :   33

विष्वंभरेति ते नाम सर्वपापहरं परम् ।। भविष्यति न संदेहो मत्प्रसादात्सुरोत्तम ।। ३४ ।।
viṣvaṃbhareti te nāma sarvapāpaharaṃ param || bhaviṣyati na saṃdeho matprasādātsurottama || 34 ||

Samhita : 8

Adhyaya :   36

Shloka :   34

।। सूत उवाच ।।
इत्युक्त्वांतर्दधे रुद्रस्सर्वदेवेश्वरः प्रभुः ।। पश्यतस्तस्य विष्णोस्तु तत्रैव च मुनीश्वराः ।। ३५ ।।
ityuktvāṃtardadhe rudrassarvadeveśvaraḥ prabhuḥ || paśyatastasya viṣṇostu tatraiva ca munīśvarāḥ || 35 ||

Samhita : 8

Adhyaya :   36

Shloka :   35

जनार्दनोऽपि भगवान्वचनाच्छङ्करस्य च ।। प्राप्य चक्रं शुभं तद्वै जहर्षाति स्वचेतसि ।। ३६ ।।
janārdano'pi bhagavānvacanācchaṅkarasya ca || prāpya cakraṃ śubhaṃ tadvai jaharṣāti svacetasi || 36 ||

Samhita : 8

Adhyaya :   36

Shloka :   36

कृत्वा ध्यानं च तच्छम्भोः स्तोत्रमेतन्निरन्तरम् ।। पपाठाध्यापयामास भक्तेभ्यस्तदुपादिशत्।।३७।।
kṛtvā dhyānaṃ ca tacchambhoḥ stotrametannirantaram || papāṭhādhyāpayāmāsa bhaktebhyastadupādiśat||37||

Samhita : 8

Adhyaya :   36

Shloka :   37

इति पृष्टं मयाख्यातं शृण्वताम्पापहारकम्।।अतःपरं च किं श्रेष्ठाः प्रष्टुमिच्छथ वै पुनः।।३८।।
iti pṛṣṭaṃ mayākhyātaṃ śṛṇvatāmpāpahārakam||ataḥparaṃ ca kiṃ śreṣṭhāḥ praṣṭumicchatha vai punaḥ||38||

Samhita : 8

Adhyaya :   36

Shloka :   38

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवसहस्रनामस्तोत्रफलवर्णनं नाम षट्त्रिंशोध्यायः ।। ३६।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivasahasranāmastotraphalavarṇanaṃ nāma ṣaṭtriṃśodhyāyaḥ || 36||

Samhita : 8

Adhyaya :   36

Shloka :   39

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In