Rudra Samhita - Parvati Khanda

Adhyaya - 44

Mena regains consciousness

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। ब्रह्मोवाच ।।
संज्ञां लब्धा ततस्सा च मेना शैलप्रिया सती ।। विललापातिसंक्षुब्धा तिरस्कारमथाकरोत् ।। १ ।।
saṃjñāṃ labdhā tatassā ca menā śailapriyā satī || vilalāpātisaṃkṣubdhā tiraskāramathākarot || 1 ||

Samhita : 4

Adhyaya :   44

Shloka :   1

तत्र तावत्स्वपुत्राँश्च निनिन्द खलिता मुहुः ।। प्रथमं सा ततः पुत्री कथयामास दुर्वचः ।। २ ।।
tatra tāvatsvaputrāँśca nininda khalitā muhuḥ || prathamaṃ sā tataḥ putrī kathayāmāsa durvacaḥ || 2 ||

Samhita : 4

Adhyaya :   44

Shloka :   2

।। मेनोवाच।।
मुने पुरा त्वया प्रोक्तं वरिष्यति शिवा शिवम् ।। पश्चाद्धिमवतः कृत्यं पूजार्थं विनिवेशितम् ।। ३ ।।
mune purā tvayā proktaṃ variṣyati śivā śivam || paścāddhimavataḥ kṛtyaṃ pūjārthaṃ viniveśitam || 3 ||

Samhita : 4

Adhyaya :   44

Shloka :   3

ततो दृष्टं फलं सत्यं विपरीतमनर्थकम् ।। मुनेऽधमाहं दुर्बुद्धे सर्वथा वञ्चिता त्वया ।। ४।।
tato dṛṣṭaṃ phalaṃ satyaṃ viparītamanarthakam || mune'dhamāhaṃ durbuddhe sarvathā vañcitā tvayā || 4||

Samhita : 4

Adhyaya :   44

Shloka :   4

पुनस्तया तपस्तप्तं दुष्करं मुनिभिश्च यत् ।। तस्य लब्धं फलं ह्येतत्पश्यतां दुःखदायकम् ।। ५ ।।
punastayā tapastaptaṃ duṣkaraṃ munibhiśca yat || tasya labdhaṃ phalaṃ hyetatpaśyatāṃ duḥkhadāyakam || 5 ||

Samhita : 4

Adhyaya :   44

Shloka :   5

किं करोमि क्व गच्छामि को मे दुःखं व्यपोहताम् ।। कुलादिकं विनष्टं मे विहितं जीवितं मम ।। ६ ।।
kiṃ karomi kva gacchāmi ko me duḥkhaṃ vyapohatām || kulādikaṃ vinaṣṭaṃ me vihitaṃ jīvitaṃ mama || 6 ||

Samhita : 4

Adhyaya :   44

Shloka :   6

क्व गता ऋषयो दिव्याः श्मश्रूणि त्रोटयाम्यहम् ।। तपस्विनी च या पत्नी सा धूर्ता स्वयमागता ।। ७ ।।
kva gatā ṛṣayo divyāḥ śmaśrūṇi troṭayāmyaham || tapasvinī ca yā patnī sā dhūrtā svayamāgatā || 7 ||

Samhita : 4

Adhyaya :   44

Shloka :   7

केषाञ्चैवापराधेन सर्वं नष्टं ममाधुना ।। इत्युक्त्वा वीक्ष्य च सुतामुवाच वचनं कटु ।। ८।।
keṣāñcaivāparādhena sarvaṃ naṣṭaṃ mamādhunā || ityuktvā vīkṣya ca sutāmuvāca vacanaṃ kaṭu || 8||

Samhita : 4

Adhyaya :   44

Shloka :   8

किं कृतं ते सुते दुष्टे कर्म दुःखकरं मम ।। हेम दत्त्वा त्वयानीतः काचो वै दुष्टया स्वयम् ।। ९।।
kiṃ kṛtaṃ te sute duṣṭe karma duḥkhakaraṃ mama || hema dattvā tvayānītaḥ kāco vai duṣṭayā svayam || 9||

Samhita : 4

Adhyaya :   44

Shloka :   9

हित्वा तु चन्दनं भूयो लेपितः कर्दमस्त्वया ।। हंसमुड्डीय काको वै गृहीतो हस्तपञ्जरे ।। 2.3.44.१० ।।
hitvā tu candanaṃ bhūyo lepitaḥ kardamastvayā || haṃsamuḍḍīya kāko vai gṛhīto hastapañjare || 2.3.44.10 ||

Samhita : 4

Adhyaya :   44

Shloka :   10

हित्वा ब्रह्मजलं दूरे पीतं कूपोदकं त्वया ।। सूर्यं हित्वा तु खद्योतो गृहीतो यत्नतस्त्वया ।। ११ ।।
hitvā brahmajalaṃ dūre pītaṃ kūpodakaṃ tvayā || sūryaṃ hitvā tu khadyoto gṛhīto yatnatastvayā || 11 ||

Samhita : 4

Adhyaya :   44

Shloka :   11

तण्डुलांश्च तथा हित्वा कृतं वै तुषभक्षणम् ।। प्रक्षिप्याज्यं तथा तैलं कारण्डं भुक्तमादरात् ।। १२ ।।
taṇḍulāṃśca tathā hitvā kṛtaṃ vai tuṣabhakṣaṇam || prakṣipyājyaṃ tathā tailaṃ kāraṇḍaṃ bhuktamādarāt || 12 ||

Samhita : 4

Adhyaya :   44

Shloka :   12

सिंहसेवां तथा मुक्त्वा शृगालस्सेवितस्त्वया ।। ब्रह्मविद्यां तथा मुक्त्वा कुगाथा च श्रुता त्वया ।। १३ ।।
siṃhasevāṃ tathā muktvā śṛgālassevitastvayā || brahmavidyāṃ tathā muktvā kugāthā ca śrutā tvayā || 13 ||

Samhita : 4

Adhyaya :   44

Shloka :   13

गृहे यज्ञविभूतिं हि दूरीकृत्य सुमंगलाम् ।। गृहीतश्च चिताभस्म त्वया पुत्रि ह्यमंगलम् ।। १४ ।।
gṛhe yajñavibhūtiṃ hi dūrīkṛtya sumaṃgalām || gṛhītaśca citābhasma tvayā putri hyamaṃgalam || 14 ||

Samhita : 4

Adhyaya :   44

Shloka :   14

सर्वान् देववरांस्त्यक्त्वा विष्ण्वादीन्परमेश्वरान् ।। कृतं त्वया कुबुद्ध्या वै शिवार्थं तप ईदृशम् ।। १५ ।।
sarvān devavarāṃstyaktvā viṣṇvādīnparameśvarān || kṛtaṃ tvayā kubuddhyā vai śivārthaṃ tapa īdṛśam || 15 ||

Samhita : 4

Adhyaya :   44

Shloka :   15

धिक्त्वा च तव बुद्धिश्च धिग्रूपं चरितं तव ।। धिक् चोपदेशकर्त्तारं धिक्सख्यावपि ते तथा ।। १६ ।।
dhiktvā ca tava buddhiśca dhigrūpaṃ caritaṃ tava || dhik copadeśakarttāraṃ dhiksakhyāvapi te tathā || 16 ||

Samhita : 4

Adhyaya :   44

Shloka :   16

आवां च धिक्तथा पुत्री यौ ते जन्मप्रवर्तकौ ।। धिक्ते नारद बुद्धिञ्च सप्तर्षींश्च सुबुद्धिदान् ।। १७ ।।
āvāṃ ca dhiktathā putrī yau te janmapravartakau || dhikte nārada buddhiñca saptarṣīṃśca subuddhidān || 17 ||

Samhita : 4

Adhyaya :   44

Shloka :   17

धिक्कुलं धिक्क्रियादाक्ष्यं सर्वं धिग्यत्कृतं त्वया ।। गृहन्तु धुक्षितं त्वेतन्मरणं तु ममैव हि ।। १८ ।।
dhikkulaṃ dhikkriyādākṣyaṃ sarvaṃ dhigyatkṛtaṃ tvayā || gṛhantu dhukṣitaṃ tvetanmaraṇaṃ tu mamaiva hi || 18 ||

Samhita : 4

Adhyaya :   44

Shloka :   18

पार्वतानामयं राजा नायातु निकटे मम ।। सप्तर्षयस्स्वयं नैव दर्शयन्तु मुखम्मम ।। १९ ।।
pārvatānāmayaṃ rājā nāyātu nikaṭe mama || saptarṣayassvayaṃ naiva darśayantu mukhammama || 19 ||

Samhita : 4

Adhyaya :   44

Shloka :   19

साधितं किञ्च सर्वैस्तु मिलित्वा घातितं कुलम् ।। वन्ध्याहं न कथं जाता गर्भो न गलितः कथम् ।। 2.3.44.२० ।।
sādhitaṃ kiñca sarvaistu militvā ghātitaṃ kulam || vandhyāhaṃ na kathaṃ jātā garbho na galitaḥ katham || 2.3.44.20 ||

Samhita : 4

Adhyaya :   44

Shloka :   20

अथो न वा मृता चाहं पुत्रिका न मृता कथम् ।। रक्षसाद्य कथं नो वा भक्षिता गगने पुनः ।। २१।।
atho na vā mṛtā cāhaṃ putrikā na mṛtā katham || rakṣasādya kathaṃ no vā bhakṣitā gagane punaḥ || 21||

Samhita : 4

Adhyaya :   44

Shloka :   21

छेदयामि शिरस्तेऽद्य किं करोमि कलेवरैः ।। त्यक्त्वा त्वां च कुतो यायां हाहा मे जीवितं हतम् ।। २२।। ।
chedayāmi śiraste'dya kiṃ karomi kalevaraiḥ || tyaktvā tvāṃ ca kuto yāyāṃ hāhā me jīvitaṃ hatam || 22|| |

Samhita : 4

Adhyaya :   44

Shloka :   22

।।ब्रह्मोवाच।।
इत्युक्त्वा पतिता सा च मेना भूमौ विमूर्छिता ।। व्याकुला शोकरोषाद्यैर्न गता भर्तृसन्निधौ।। २३।।
ityuktvā patitā sā ca menā bhūmau vimūrchitā || vyākulā śokaroṣādyairna gatā bhartṛsannidhau|| 23||

Samhita : 4

Adhyaya :   44

Shloka :   23

हाहाकारो महानासीत्त स्मिन्काले मुनीश्वर ।। सर्वे समागतास्तत्र क्रमात्तत्सन्निधौ सुराः ।। २४।।
hāhākāro mahānāsītta sminkāle munīśvara || sarve samāgatāstatra kramāttatsannidhau surāḥ || 24||

Samhita : 4

Adhyaya :   44

Shloka :   24

पुरा देवमुने चाहमागतस्तु स्वयं तदा ।। मां दृष्ट्वा त्वं वचस्ता वै प्रावोच ऋषिसत्तम ।। २५।।
purā devamune cāhamāgatastu svayaṃ tadā || māṃ dṛṣṭvā tvaṃ vacastā vai prāvoca ṛṣisattama || 25||

Samhita : 4

Adhyaya :   44

Shloka :   25

यथार्थं सुंदरं रूपं ना ज्ञातं ते शिवस्य वै ।। लीलयेदं धृतं रूपं न यथार्थं शिवेन च ।। ।२६।।
yathārthaṃ suṃdaraṃ rūpaṃ nā jñātaṃ te śivasya vai || līlayedaṃ dhṛtaṃ rūpaṃ na yathārthaṃ śivena ca || |26||

Samhita : 4

Adhyaya :   44

Shloka :   26

नारद उवाच ।।
तस्मात्क्रोधं परित्यज्य स्वस्था भव पतिव्रते ।। कार्य्यं कुरु हठं त्यक्त्वा शिवां देहि शिवाय च ।। २७ ।।
tasmātkrodhaṃ parityajya svasthā bhava pativrate || kāryyaṃ kuru haṭhaṃ tyaktvā śivāṃ dehi śivāya ca || 27 ||

Samhita : 4

Adhyaya :   44

Shloka :   27

।। ब्रह्मोवाच ।।
तदाकर्ण्य वचस्ते सा मेना त्वां वाक्यमब्रवीत्।। उत्तिष्ठेतो गच्छ दूरं दुष्टाधमवरो भवान्।। २८।।
tadākarṇya vacaste sā menā tvāṃ vākyamabravīt|| uttiṣṭheto gaccha dūraṃ duṣṭādhamavaro bhavān|| 28||

Samhita : 4

Adhyaya :   44

Shloka :   28

इत्युक्ते तु तया देव इन्द्राद्याः सकलाः क्रमात् ।। समागत्य च दिक्पाला वचनं चेदमब्रुवन् ।। २९।।
ityukte tu tayā deva indrādyāḥ sakalāḥ kramāt || samāgatya ca dikpālā vacanaṃ cedamabruvan || 29||

Samhita : 4

Adhyaya :   44

Shloka :   29

।। देवा ऊचुः।।
हे मेने पितृकन्ये हि शृण्वस्मद्वचनम्मुदा ।। अयं वै परमः साक्षाच्छिवः परसुखावहः ।। 2.3.44.३०।।
he mene pitṛkanye hi śṛṇvasmadvacanammudā || ayaṃ vai paramaḥ sākṣācchivaḥ parasukhāvahaḥ || 2.3.44.30||

Samhita : 4

Adhyaya :   44

Shloka :   30

कृपया च भवत्पुत्र्यास्तपो दृष्ट्वातिदुस्सहम् ।। दर्शनं दत्तवाञ्छम्भुर्वरं सद्भक्तवत्सलः ।। ३१ ।। ।
kṛpayā ca bhavatputryāstapo dṛṣṭvātidussaham || darśanaṃ dattavāñchambhurvaraṃ sadbhaktavatsalaḥ || 31 || |

Samhita : 4

Adhyaya :   44

Shloka :   31

।। ब्रह्मोवाच ।।
अथोवाच सुरान्मेना विलप्याति मुहुर्मुहुः ।। न देया तु मया कन्या गिरिशायोग्ररूपिणे ।। ३२।।
athovāca surānmenā vilapyāti muhurmuhuḥ || na deyā tu mayā kanyā giriśāyograrūpiṇe || 32||

Samhita : 4

Adhyaya :   44

Shloka :   32

किमर्थन्तु भवन्तश्च सर्वे देवाः प्रपञ्चिताः ।। रूपमस्याः परन्नाम व्यर्थीकर्तुं समुद्यतः ।। ३३।।
kimarthantu bhavantaśca sarve devāḥ prapañcitāḥ || rūpamasyāḥ parannāma vyarthīkartuṃ samudyataḥ || 33||

Samhita : 4

Adhyaya :   44

Shloka :   33

इत्युक्ते च तया तत्र ऋषयस्सप्त एव हि ।। ऊचुस्ते वच आगत्य वसिष्ठाद्या मुनीश्वर ।। ३४ ।।
ityukte ca tayā tatra ṛṣayassapta eva hi || ūcuste vaca āgatya vasiṣṭhādyā munīśvara || 34 ||

Samhita : 4

Adhyaya :   44

Shloka :   34

सप्तर्षयः ऊचुः ।।
कार्य्यं साधयितुम्प्राप्ताः पितृकन्ये गिरिप्रिये ।। विरुद्धं चात्र उक्तार्थे कथम्मन्यामहे वयम् ।। ३५।।
kāryyaṃ sādhayitumprāptāḥ pitṛkanye giripriye || viruddhaṃ cātra uktārthe kathammanyāmahe vayam || 35||

Samhita : 4

Adhyaya :   44

Shloka :   35

ब्रह्मोवाच ।।
अयं वै परमो लाभो दर्शनं शंकरस्य यत् ।। दानपात्रं स ते भूत्वागतस्तव च मंदिरम् ।। । ३६ ।।
ayaṃ vai paramo lābho darśanaṃ śaṃkarasya yat || dānapātraṃ sa te bhūtvāgatastava ca maṃdiram || | 36 ||

Samhita : 4

Adhyaya :   44

Shloka :   36

।। ब्रह्मोवाच ।।
इत्युक्त्वा तैस्ततो मेना मुनिवाक्यं मृषाकरोत् ।। प्रत्युवाच च रुष्टा सा तानृषीञ्ज्ञानदुर्बला ।। ३७।।
ityuktvā taistato menā munivākyaṃ mṛṣākarot || pratyuvāca ca ruṣṭā sā tānṛṣīñjñānadurbalā || 37||

Samhita : 4

Adhyaya :   44

Shloka :   37

मेनोवाच ।।
शस्त्राद्यैर्घातयिष्येहं न हास्ये शंकरायताम् ।। दूरं गच्छत सर्वे हि नागन्तव्यं मदन्तिके ।। ३८।।
śastrādyairghātayiṣyehaṃ na hāsye śaṃkarāyatām || dūraṃ gacchata sarve hi nāgantavyaṃ madantike || 38||

Samhita : 4

Adhyaya :   44

Shloka :   38

ब्रह्मोवाच ।।
इत्युक्त्वा विररामाशु सा विलप्यातिविह्वला ।। हाहाकारो महानासीत्तत्र तद्वृत्ततो मुने ।। ३९ ।।
ityuktvā virarāmāśu sā vilapyātivihvalā || hāhākāro mahānāsīttatra tadvṛttato mune || 39 ||

Samhita : 4

Adhyaya :   44

Shloka :   39

ततो हिमालयस्तत्राजगामातिसमाकुलः ।। ताञ्च बोधयितुं प्रीत्या प्राह तत्त्वञ्च दर्शयन् ।। 2.3.44.४० ।।
tato himālayastatrājagāmātisamākulaḥ || tāñca bodhayituṃ prītyā prāha tattvañca darśayan || 2.3.44.40 ||

Samhita : 4

Adhyaya :   44

Shloka :   40

हिमालय उवाच ।।
शृणु मेने वचो मेऽद्य विकलाऽसि कथम्प्रिये ।। के के समागता गेहं कथं चैतान्विनिन्दसि ।। ४१।।
śṛṇu mene vaco me'dya vikalā'si kathampriye || ke ke samāgatā gehaṃ kathaṃ caitānvinindasi || 41||

Samhita : 4

Adhyaya :   44

Shloka :   41

शंकरं त्वं च जानासि रूपं दृष्ट्वासि विह्वला ।। विकटं तस्य शंभोस्तु नानारूपाभिधस्य हि ।। ४२ ।।
śaṃkaraṃ tvaṃ ca jānāsi rūpaṃ dṛṣṭvāsi vihvalā || vikaṭaṃ tasya śaṃbhostu nānārūpābhidhasya hi || 42 ||

Samhita : 4

Adhyaya :   44

Shloka :   42

स शंकरो मया ज्ञातस्सर्वेषां प्रतिपालकः ।। पूज्यानां पूज्य एवासौ कर्तानुग्रहनिग्रहान् ।। ४३ ।।
sa śaṃkaro mayā jñātassarveṣāṃ pratipālakaḥ || pūjyānāṃ pūjya evāsau kartānugrahanigrahān || 43 ||

Samhita : 4

Adhyaya :   44

Shloka :   43

हठं न कुरु मुञ्च त्वं दुःखं प्राणप्रियेऽनघे ।। उत्तिष्ठारं तथा कार्यं कर्तुमर्हसि सुव्रते ।। ४४ ।।
haṭhaṃ na kuru muñca tvaṃ duḥkhaṃ prāṇapriye'naghe || uttiṣṭhāraṃ tathā kāryaṃ kartumarhasi suvrate || 44 ||

Samhita : 4

Adhyaya :   44

Shloka :   44

यद्वै द्वारगतश्शंभुः पुरा विकटरूपधृक् ।। नानालीलाञ्च कृतवाञ्चेतयामि च तामिमाम् ।। ४५ ।।
yadvai dvāragataśśaṃbhuḥ purā vikaṭarūpadhṛk || nānālīlāñca kṛtavāñcetayāmi ca tāmimām || 45 ||

Samhita : 4

Adhyaya :   44

Shloka :   45

तन्माहात्म्यं परं दृष्ट्वा कन्यां दातुं त्वया मया ।। अंगीकृतं तदा देवि तत्प्रमाणं कुरु प्रिये।। ४६।।
tanmāhātmyaṃ paraṃ dṛṣṭvā kanyāṃ dātuṃ tvayā mayā || aṃgīkṛtaṃ tadā devi tatpramāṇaṃ kuru priye|| 46||

Samhita : 4

Adhyaya :   44

Shloka :   46

ब्रह्मोवाच।।
इत्युक्त्वा सोऽद्रिनाथो हि विरराम ततो मुने ।। तदाकर्ण्य शिवामाता मेनोवाच हिमालयम् ।। ४७ ।।
ityuktvā so'drinātho hi virarāma tato mune || tadākarṇya śivāmātā menovāca himālayam || 47 ||

Samhita : 4

Adhyaya :   44

Shloka :   47

मेनोवाच ।।
मद्वचः श्रूयतां नाथ तथा कर्तुं त्वमर्हसि ।। गृहीत्वा तनुजां चैनां बद्ध्वा कण्ठे तु पार्वतीम् ।। ४८ ।।
madvacaḥ śrūyatāṃ nātha tathā kartuṃ tvamarhasi || gṛhītvā tanujāṃ caināṃ baddhvā kaṇṭhe tu pārvatīm || 48 ||

Samhita : 4

Adhyaya :   44

Shloka :   48

अधः पातय निःशंकं दास्ये तां न हराय हि ।। तथैनामथवा नाथ गत्वा वै सागरे सुताम् ।। ४९ ।।
adhaḥ pātaya niḥśaṃkaṃ dāsye tāṃ na harāya hi || tathaināmathavā nātha gatvā vai sāgare sutām || 49 ||

Samhita : 4

Adhyaya :   44

Shloka :   49

निमज्जय दयां त्यक्त्वा ततोऽद्रीश सुखी भव ।। यदि दास्यसि पुत्री त्वं रुद्राय विकटात्मने ।। तर्हि त्यक्ष्याम्यहं स्वामिन्निश्चयेन कलेवरम् ।। 2.3.44.५० ।।
nimajjaya dayāṃ tyaktvā tato'drīśa sukhī bhava || yadi dāsyasi putrī tvaṃ rudrāya vikaṭātmane || tarhi tyakṣyāmyahaṃ svāminniścayena kalevaram || 2.3.44.50 ||

Samhita : 4

Adhyaya :   44

Shloka :   50

।। ब्रह्मोवाच ।।
इत्युक्ते च तदा तत्र वचने मेनया हठान् ।। उवाच वचनं रम्यं पार्वती स्वयमागता ।। ५१।।
ityukte ca tadā tatra vacane menayā haṭhān || uvāca vacanaṃ ramyaṃ pārvatī svayamāgatā || 51||

Samhita : 4

Adhyaya :   44

Shloka :   51

पार्वत्युवाच ।।
मातस्ते विपरीता हि बुद्धिर्जाताऽशुभावहा ।। धर्मावलम्बनात्त्वं हि कथन्धर्मं जहासि वै।। ५२ ।।
mātaste viparītā hi buddhirjātā'śubhāvahā || dharmāvalambanāttvaṃ hi kathandharmaṃ jahāsi vai|| 52 ||

Samhita : 4

Adhyaya :   44

Shloka :   52

अयं रुद्रोऽपरस्साक्षात्सर्वप्रभव ईश्वरः ।शम्भुस्सुरूपस्सुखदस्सर्वश्रुतिषु वर्णितः ।। ५३।।
ayaṃ rudro'parassākṣātsarvaprabhava īśvaraḥ |śambhussurūpassukhadassarvaśrutiṣu varṇitaḥ || 53||

Samhita : 4

Adhyaya :   44

Shloka :   53

महेशश्शंकरश्चायं सर्वदेवप्रभुस्स्वराट् ।। नानारूपाभिधो मातर्हरिब्रह्मादिसेवितः ।। ५४ ।।
maheśaśśaṃkaraścāyaṃ sarvadevaprabhussvarāṭ || nānārūpābhidho mātarharibrahmādisevitaḥ || 54 ||

Samhita : 4

Adhyaya :   44

Shloka :   54

अधिष्ठानं च सर्वेषां कर्ता हर्ता च स प्रभुः ।। निर्विकारी त्रिदेवेशो ह्यविनाशी सनातनः ।। ५५ ।।
adhiṣṭhānaṃ ca sarveṣāṃ kartā hartā ca sa prabhuḥ || nirvikārī trideveśo hyavināśī sanātanaḥ || 55 ||

Samhita : 4

Adhyaya :   44

Shloka :   55

यदर्थे देवतास्सर्वा आयाता किंकरीकृताः ।। द्वारि ते सोत्सवाश्चाद्य किमतोऽन्यत्परं सुखम् ।। ५६ ।।
yadarthe devatāssarvā āyātā kiṃkarīkṛtāḥ || dvāri te sotsavāścādya kimato'nyatparaṃ sukham || 56 ||

Samhita : 4

Adhyaya :   44

Shloka :   56

उत्तिष्ठातः प्रयत्नेन जीवितं सफलं कुरु ।देहि मां त्वं शिवायास्मै स्वाश्रमं कुरु सार्थकम् ।। ५७।।
uttiṣṭhātaḥ prayatnena jīvitaṃ saphalaṃ kuru |dehi māṃ tvaṃ śivāyāsmai svāśramaṃ kuru sārthakam || 57||

Samhita : 4

Adhyaya :   44

Shloka :   57

देहि मां परमेशाय शंकराय जनन्यहो ।। स्वीकुरु त्वमिमं मातर्विनयम्मे ब्रवीमि ते ।। ५८।।
dehi māṃ parameśāya śaṃkarāya jananyaho || svīkuru tvamimaṃ mātarvinayamme bravīmi te || 58||

Samhita : 4

Adhyaya :   44

Shloka :   58

चेन्न दास्यसि तस्मै मां न वृणेऽन्यमहं वरम् ।। भागं लभेत्कथं सैंहं शृगालः परवंचकः ।। ५९।।
cenna dāsyasi tasmai māṃ na vṛṇe'nyamahaṃ varam || bhāgaṃ labhetkathaṃ saiṃhaṃ śṛgālaḥ paravaṃcakaḥ || 59||

Samhita : 4

Adhyaya :   44

Shloka :   59

मनसा वचसा मातः कर्मणा च हरस्त्वयम् ।। मया वृतो वृतश्चैव यदिच्छसि तथा कुरु ।। 2.3.44.६० ।।
manasā vacasā mātaḥ karmaṇā ca harastvayam || mayā vṛto vṛtaścaiva yadicchasi tathā kuru || 2.3.44.60 ||

Samhita : 4

Adhyaya :   44

Shloka :   60

ब्रह्मोवाच ।।
इत्याकर्ण्य शिवावाक्यं मेना शैलेश्वरप्रिया ।। सुविलप्य महाक्रुद्धा गृहीत्वा तत्कलेवरम् ।। ६१ ।।
ityākarṇya śivāvākyaṃ menā śaileśvarapriyā || suvilapya mahākruddhā gṛhītvā tatkalevaram || 61 ||

Samhita : 4

Adhyaya :   44

Shloka :   61

मुष्टिभिः कूर्परैश्चैव दन्तान्धर्षयती च सा ।। ताडयामास तां पुत्रीं विह्वलातिरुषान्विता ।। ६२।।
muṣṭibhiḥ kūrparaiścaiva dantāndharṣayatī ca sā || tāḍayāmāsa tāṃ putrīṃ vihvalātiruṣānvitā || 62||

Samhita : 4

Adhyaya :   44

Shloka :   62

ये तत्र ऋषयस्तात त्वदाद्याश्चापरे मुने ।। तद्धस्तात्ताम्परिच्छिद्य नित्युर्दूरतरं ततः ।। ६३।।
ye tatra ṛṣayastāta tvadādyāścāpare mune || taddhastāttāmparicchidya nityurdūrataraṃ tataḥ || 63||

Samhita : 4

Adhyaya :   44

Shloka :   63

तान्वै तथा विधान्दृष्ट्वा भर्त्सयित्वा पुनः पुनः ।। उवाच श्रावयन्ती सा दुर्वचो निखिलान्पुनः।। ६४ ।।
tānvai tathā vidhāndṛṣṭvā bhartsayitvā punaḥ punaḥ || uvāca śrāvayantī sā durvaco nikhilānpunaḥ|| 64 ||

Samhita : 4

Adhyaya :   44

Shloka :   64

मेनोवाच ।।
किं मेना हि करिष्येऽहं दुष्टां ग्रहवतीं शिवाम् ।। दास्याम्यस्यै गरन्तीव्रं कूपे क्षेप्स्यामि वा ध्रुवम् ।। ६५।।
kiṃ menā hi kariṣye'haṃ duṣṭāṃ grahavatīṃ śivām || dāsyāmyasyai garantīvraṃ kūpe kṣepsyāmi vā dhruvam || 65||

Samhita : 4

Adhyaya :   44

Shloka :   65

छेत्स्यामि कालीमथवा शस्त्रास्त्रैर्भूरिखण्डशः ।। निमज्जयिष्ये वा सिन्धौ स्वसुताम्पार्वतीं खलु ।। ६६ ।।
chetsyāmi kālīmathavā śastrāstrairbhūrikhaṇḍaśaḥ || nimajjayiṣye vā sindhau svasutāmpārvatīṃ khalu || 66 ||

Samhita : 4

Adhyaya :   44

Shloka :   66

अथवा स्वशरीरं हि त्यक्ष्याम्याश्वन्यथा ध्रुवम् ।। न दास्ये शम्भवे कन्यां दुर्गां विकटरूपिणे ।। ६७।।
athavā svaśarīraṃ hi tyakṣyāmyāśvanyathā dhruvam || na dāsye śambhave kanyāṃ durgāṃ vikaṭarūpiṇe || 67||

Samhita : 4

Adhyaya :   44

Shloka :   67

वरोऽयं कीदृशो भीमोऽनया लब्धश्च दुष्टया ।। कारितश्चोपहासो मे गिरेश्चापि कुलस्य हि ।। ६८ ।।
varo'yaṃ kīdṛśo bhīmo'nayā labdhaśca duṣṭayā || kāritaścopahāso me gireścāpi kulasya hi || 68 ||

Samhita : 4

Adhyaya :   44

Shloka :   68

न माता न पिता भ्राता न बन्धुर्गोत्रजोऽपि हि ।। नो सुरूपं न चातुर्य्यं न गुहं वास्य किंचन ।। ६९ ।।
na mātā na pitā bhrātā na bandhurgotrajo'pi hi || no surūpaṃ na cāturyyaṃ na guhaṃ vāsya kiṃcana || 69 ||

Samhita : 4

Adhyaya :   44

Shloka :   69

न वस्त्रं नाप्यलङ्कारास्सहायाः केऽपि तस्य न ।। वाहनं न शुभं ह्यस्य न वयो न धनन्तथा ।। 2.3.44.७० ।।
na vastraṃ nāpyalaṅkārāssahāyāḥ ke'pi tasya na || vāhanaṃ na śubhaṃ hyasya na vayo na dhanantathā || 2.3.44.70 ||

Samhita : 4

Adhyaya :   44

Shloka :   70

न पावित्र्यं न विद्या च कीदृशः काय आर्तिदः ।। किं विलोक्य मया पुत्री देयास्मै स्यात्सुमंगला ।। ७१ ।।
na pāvitryaṃ na vidyā ca kīdṛśaḥ kāya ārtidaḥ || kiṃ vilokya mayā putrī deyāsmai syātsumaṃgalā || 71 ||

Samhita : 4

Adhyaya :   44

Shloka :   71

ब्रह्मोवाच ।।
इत्यादि सुविलप्याथ बहुशो मेनका तदा ।। रुरोदोच्चैर्मुने सा हि दुःखशोकपरिप्लुता ।। ७२ ।।
ityādi suvilapyātha bahuśo menakā tadā || rurodoccairmune sā hi duḥkhaśokapariplutā || 72 ||

Samhita : 4

Adhyaya :   44

Shloka :   72

अथाहन्द्रुतमागत्याकथयम्मेनकां च ताम्।। शिवतत्त्वं च परमं कुज्ञानहरमुत्तमम् ।। ७३ ।।
athāhandrutamāgatyākathayammenakāṃ ca tām|| śivatattvaṃ ca paramaṃ kujñānaharamuttamam || 73 ||

Samhita : 4

Adhyaya :   44

Shloka :   73

ब्रह्मोवाच ।।
श्रोतव्यम्प्रीतितो मेने मदीयं वचनं शुभम् ।। यस्य श्रवणतः प्रीत्या कुबुद्धिस्ते विनश्यति ।। ७४ ।।
śrotavyamprītito mene madīyaṃ vacanaṃ śubham || yasya śravaṇataḥ prītyā kubuddhiste vinaśyati || 74 ||

Samhita : 4

Adhyaya :   44

Shloka :   74

शङ्करो जगतः कर्ता भर्ता हर्ता तथैव च ।। न त्वं जानासि तद्रूपं कथन्दुःखं समीहसे ।। ७५ ।।
śaṅkaro jagataḥ kartā bhartā hartā tathaiva ca || na tvaṃ jānāsi tadrūpaṃ kathanduḥkhaṃ samīhase || 75 ||

Samhita : 4

Adhyaya :   44

Shloka :   75

अनेकरूपनामा च नाना लीलाकरः प्रभुः ।। सर्वस्वामी स्वतन्त्रश्च मायाधीशोऽविकल्पकः ।। ७६ ।।
anekarūpanāmā ca nānā līlākaraḥ prabhuḥ || sarvasvāmī svatantraśca māyādhīśo'vikalpakaḥ || 76 ||

Samhita : 4

Adhyaya :   44

Shloka :   76

इति विज्ञाय मेने त्वं शिवान्देहि शिवाय वै ।। कुहठन्त्यज कुज्ञानं सर्वकार्यविनाशनम् ।। ७७ ।।
iti vijñāya mene tvaṃ śivāndehi śivāya vai || kuhaṭhantyaja kujñānaṃ sarvakāryavināśanam || 77 ||

Samhita : 4

Adhyaya :   44

Shloka :   77

ब्रह्मोवाच ।।
इत्युक्ता सा मया मेना विलपन्ती मुहुर्मुहुः ।। लज्जां किंचिच्छनैस्त्यक्त्वा मुने मां वाक्यमब्रवीत् ।। ७८।।
ityuktā sā mayā menā vilapantī muhurmuhuḥ || lajjāṃ kiṃcicchanaistyaktvā mune māṃ vākyamabravīt || 78||

Samhita : 4

Adhyaya :   44

Shloka :   78

मेनोवाच ।।
किमर्थन्तु भवान्ब्रह्मन्रूपमस्य महावरम् ।। व्यर्थीकरोति किमियं हन्यतां न स्वयं शिवा ।। ७९ ।।
kimarthantu bhavānbrahmanrūpamasya mahāvaram || vyarthīkaroti kimiyaṃ hanyatāṃ na svayaṃ śivā || 79 ||

Samhita : 4

Adhyaya :   44

Shloka :   79

न वक्तव्यं च भवता शिवाय प्रतिदीयताम् ।। न दास्येऽहं शिवायैनां स्वसुताम्प्राणवल्लभाम् ।। 2.3.44.८० ।।
na vaktavyaṃ ca bhavatā śivāya pratidīyatām || na dāsye'haṃ śivāyaināṃ svasutāmprāṇavallabhām || 2.3.44.80 ||

Samhita : 4

Adhyaya :   44

Shloka :   80

ब्रह्मोवाच ।।
इत्युक्ते तु तदा सिद्धाः सनकाद्या महामुने ।। समागत्य महाप्रीत्या वचनं हीदमब्रुवन् ।। ८१ ।।
ityukte tu tadā siddhāḥ sanakādyā mahāmune || samāgatya mahāprītyā vacanaṃ hīdamabruvan || 81 ||

Samhita : 4

Adhyaya :   44

Shloka :   81

सिद्धा ऊचुः ।।
अयम्वै परमस्साक्षाच्छिवः परसुखावहः ।। कृपया च भवत्पुत्र्यै दर्शनन्दत्तवान्प्रभुः ।। ८२ ।।
ayamvai paramassākṣācchivaḥ parasukhāvahaḥ || kṛpayā ca bhavatputryai darśanandattavānprabhuḥ || 82 ||

Samhita : 4

Adhyaya :   44

Shloka :   82

ब्रह्मोवाच ।।
अथोवाच तु तान्मेना विलप्य च मुहुर्मुहुः ।। न देया तु मया सम्यग्गिरिशायोग्ररूपिणे ।। ८३ ।।
athovāca tu tānmenā vilapya ca muhurmuhuḥ || na deyā tu mayā samyaggiriśāyograrūpiṇe || 83 ||

Samhita : 4

Adhyaya :   44

Shloka :   83

किमर्थन्तु भवन्तश्च सर्वे सिद्धाः प्रपञ्चिनः ।। रूपमस्याः परं नाम व्यर्थीकर्त्तुं समुद्यताः ।। ८४ ।।
kimarthantu bhavantaśca sarve siddhāḥ prapañcinaḥ || rūpamasyāḥ paraṃ nāma vyarthīkarttuṃ samudyatāḥ || 84 ||

Samhita : 4

Adhyaya :   44

Shloka :   84

इत्युक्ते च तया तत्र मुनेऽहं चकितोऽभवम् ।। सर्वे विस्मयमापन्ना देवसिद्धर्षिमानवाः।। ८५।।
ityukte ca tayā tatra mune'haṃ cakito'bhavam || sarve vismayamāpannā devasiddharṣimānavāḥ|| 85||

Samhita : 4

Adhyaya :   44

Shloka :   85

एतस्मिन्समये तस्या हठं श्रुत्वा दृढं महत्।। द्रुतं शिवप्रियो विष्णुस्समागत्याऽब्रवीदिदम्।। ८६।।
etasminsamaye tasyā haṭhaṃ śrutvā dṛḍhaṃ mahat|| drutaṃ śivapriyo viṣṇussamāgatyā'bravīdidam|| 86||

Samhita : 4

Adhyaya :   44

Shloka :   86

विष्णुरुवाच।।
पितॄणां च प्रिया पुत्री मानसी गुणसंयुता।। पत्नी हिमवतस्साक्षाद्ब्रह्मणः कुलमुत्तमम् ।। ८७।।
pitṝṇāṃ ca priyā putrī mānasī guṇasaṃyutā|| patnī himavatassākṣādbrahmaṇaḥ kulamuttamam || 87||

Samhita : 4

Adhyaya :   44

Shloka :   87

सहायास्तादृशा लोके धन्या ह्यसि वदामि किम् ।। धर्मस्याधारभूतासि कथं धर्मं जहासि हि ।। ८८।।
sahāyāstādṛśā loke dhanyā hyasi vadāmi kim || dharmasyādhārabhūtāsi kathaṃ dharmaṃ jahāsi hi || 88||

Samhita : 4

Adhyaya :   44

Shloka :   88

देवैश्च ऋषिभिश्चैव ब्रह्मणा वा मया तथा ।। विरुद्धं कथ्यते किं नु त्वयैव सुविचार्यताम् ।। ।८९।। ।
devaiśca ṛṣibhiścaiva brahmaṇā vā mayā tathā || viruddhaṃ kathyate kiṃ nu tvayaiva suvicāryatām || |89|| |

Samhita : 4

Adhyaya :   44

Shloka :   89

शिवत्वं न च जानासि निर्गुणस्य गुणस्स हि।। विरूपस्स सुरूपो हि सर्वसेव्यस्सतां गतिः ।। 2.3.44.९०।।
śivatvaṃ na ca jānāsi nirguṇasya guṇassa hi|| virūpassa surūpo hi sarvasevyassatāṃ gatiḥ || 2.3.44.90||

Samhita : 4

Adhyaya :   44

Shloka :   90

तेनैव निर्मिता देवी मूलप्रकृतिरीश्वरी ।। तत्पार्श्वे च तदा तेन निर्मितः पुरुषोत्तमः ।। ९१।।
tenaiva nirmitā devī mūlaprakṛtirīśvarī || tatpārśve ca tadā tena nirmitaḥ puruṣottamaḥ || 91||

Samhita : 4

Adhyaya :   44

Shloka :   91

ताभ्यां चाहं तथा ब्रह्मा ततश्च गुणरूपतः ।। अवतीर्य स्वयं रुद्रो लोकानां हितकारकः ।। ९२ ।।
tābhyāṃ cāhaṃ tathā brahmā tataśca guṇarūpataḥ || avatīrya svayaṃ rudro lokānāṃ hitakārakaḥ || 92 ||

Samhita : 4

Adhyaya :   44

Shloka :   92

ततो वेदास्तथा देवा यत्किंचिद्दृश्यते जगत् ।। स्थावरं जंगमं चैव तत्सर्वं शकरादभूत् ।। ९३।।
tato vedāstathā devā yatkiṃciddṛśyate jagat || sthāvaraṃ jaṃgamaṃ caiva tatsarvaṃ śakarādabhūt || 93||

Samhita : 4

Adhyaya :   44

Shloka :   93

तद्रूपम्वर्णितं केन ज्ञायते केन वा पुनः ।। मया च ब्रह्मणा यस्य ह्यतो लब्धश्च नैव हि ।। ९४।।
tadrūpamvarṇitaṃ kena jñāyate kena vā punaḥ || mayā ca brahmaṇā yasya hyato labdhaśca naiva hi || 94||

Samhita : 4

Adhyaya :   44

Shloka :   94

आब्रह्मस्तम्बपर्यंतं यत्किञ्चिद्दृश्यते जगत् ।। तत्सर्वं च शिवं विद्धि नात्र कार्या विचारणा ।। ९५।।
ābrahmastambaparyaṃtaṃ yatkiñciddṛśyate jagat || tatsarvaṃ ca śivaṃ viddhi nātra kāryā vicāraṇā || 95||

Samhita : 4

Adhyaya :   44

Shloka :   95

स एवेदृक्सुरूपेणावतीर्णो निजलीलया ।। शिवातपः प्रभावाद्धि तव द्वारि समागतः ।। ९६।।
sa evedṛksurūpeṇāvatīrṇo nijalīlayā || śivātapaḥ prabhāvāddhi tava dvāri samāgataḥ || 96||

Samhita : 4

Adhyaya :   44

Shloka :   96

तस्मात्त्वं हिमवत्पत्नि दुःखं मुञ्च शिवम्भज ।। भविष्यति महानन्दः क्लेशो यास्यति संक्षयम् ।। ९७।।
tasmāttvaṃ himavatpatni duḥkhaṃ muñca śivambhaja || bhaviṣyati mahānandaḥ kleśo yāsyati saṃkṣayam || 97||

Samhita : 4

Adhyaya :   44

Shloka :   97

ब्रह्मोवाच ।। एवम्प्रबोधितायास्तु मेनकाया अभून्मुने ।। तस्यास्तु कोमलं किंचिन्मनो विष्णुप्रबोधितम् ।। ९८ ।।
brahmovāca || evamprabodhitāyāstu menakāyā abhūnmune || tasyāstu komalaṃ kiṃcinmano viṣṇuprabodhitam || 98 ||

Samhita : 4

Adhyaya :   44

Shloka :   98

परं हठं न तत्याज कन्यान्दातुं हराय न ।। स्वीचकार तदा मेना शिवमायाविमोहि ता ।। ९९।।
paraṃ haṭhaṃ na tatyāja kanyāndātuṃ harāya na || svīcakāra tadā menā śivamāyāvimohi tā || 99||

Samhita : 4

Adhyaya :   44

Shloka :   99

उवाच च हरिं मेना किञ्चिद्बुद्ध्वा गिरिप्रिया ।। श्रुत्वा विष्णुवचो रम्यं गिरिजाजननी हि सा।। 2.3.44.१००।।
uvāca ca hariṃ menā kiñcidbuddhvā giripriyā || śrutvā viṣṇuvaco ramyaṃ girijājananī hi sā|| 2.3.44.100||

Samhita : 4

Adhyaya :   44

Shloka :   100

यदि रम्यतनुस्स स्यात्तदा देया मया सुता ।। नान्यथा कोटिशो यत्नैर्वच्मि सत्यन्दृढं वचः ।। १०१।।
yadi ramyatanussa syāttadā deyā mayā sutā || nānyathā koṭiśo yatnairvacmi satyandṛḍhaṃ vacaḥ || 101||

Samhita : 4

Adhyaya :   44

Shloka :   101

ब्रह्मोवाच ।।
इत्युक्त्वा वचनं मेना तूष्णीमास दृढव्रता ।। शिवेच्छाप्रेरिता धन्या तथा याखिलमोहिनी ।। १०२ ।।
ityuktvā vacanaṃ menā tūṣṇīmāsa dṛḍhavratā || śivecchāpreritā dhanyā tathā yākhilamohinī || 102 ||

Samhita : 4

Adhyaya :   44

Shloka :   102

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे मेनाप्रबोधवर्णनो नाम चतुश्चत्वारिंशोऽध्यायः ।। ४४।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatī khaṇḍe menāprabodhavarṇano nāma catuścatvāriṃśo'dhyāyaḥ || 44||

Samhita : 4

Adhyaya :   44

Shloka :   103

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In