Rudra Samhita - Shristi Khanda

Adhyaya - 7

Dispute between Brahma and Vishnu

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ब्रह्मोवाच ।।
सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ।। आविर्बभूव सहसा बहव संकरेच्छया ।। १।।
supte nārāyaṇe deve nābhau paṃkajamuttamam || āvirbabhūva sahasā bahava saṃkarecchayā || 1||

Samhita : 2

Adhyaya :   7

Shloka :   1

अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ।। अनंतयोजनायाममनंतोच्छ्रायसंयुतम्।। २।।
anaṃtayaṣṭikāyuktaṃ karṇikārasamaprabham || anaṃtayojanāyāmamanaṃtocchrāyasaṃyutam|| 2||

Samhita : 2

Adhyaya :   7

Shloka :   2

कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ।। अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ।। ३ ।।
koṭisūryapratīkāśaṃ suṃdara vacaxsaṃyutam || atyadbhutaṃ mahāramyaṃ darśanīyamanuttamam || 3 ||

Samhita : 2

Adhyaya :   7

Shloka :   3

कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ।। दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत् ।। ४ ।।
kṛtvā yatnaṃ pūrvavatsa śaṃkaraḥ parameśvaraḥ || dakṣiṇāṃgānnijānmāṃ kaisāśīxśśaṃbhurajījanat || 4 ||

Samhita : 2

Adhyaya :   7

Shloka :   4

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।। तन्नाभिपंकजादाविर्भावयामास लीलया ।। ९ ।।
sa māyāmohitaṃ kṛtvā māṃ maheśo drutaṃ mune || tannābhipaṃkajādāvirbhāvayāmāsa līlayā || 9 ||

Samhita : 2

Adhyaya :   7

Shloka :   5

एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।। चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः ।। ६ ।।
eṣa padmāttato jajñe putro'haṃ hemagarbhakaḥ || caturmukho raktavarṇastripuḍrāṃkitamastakaḥ || 6 ||

Samhita : 2

Adhyaya :   7

Shloka :   6

तन्मायामोहितश्चाहं नाविदं कमल विना ।। स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ।। ७ ।।
tanmāyāmohitaścāhaṃ nāvidaṃ kamala vinā || svadehajanakaṃ tāta pitaraṃ jñānadurbalaḥ || 7 ||

Samhita : 2

Adhyaya :   7

Shloka :   7

कोहं वा कुत आयातः किं कार्य तु मदीयकम् ।। कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ।। ८ ।।
kohaṃ vā kuta āyātaḥ kiṃ kārya tu madīyakam || kasya putro'hamutpannaḥ kenaiva nirmito'dhunā || 8 ||

Samhita : 2

Adhyaya :   7

Shloka :   8

इति संशयमापन्नं बुद्धिर्मां समपद्यत ।। किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ।। ९ ।।
iti saṃśayamāpannaṃ buddhirmāṃ samapadyata || kimarthaṃ mohamāyāmi tajjñānaṃ sukaraṃ khalu || 9 ||

Samhita : 2

Adhyaya :   7

Shloka :   9

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।। मत्कर्ता च स वै तत्र भविष्यति न संशयः ।। 2.1.7.१०।।
etatkamalapuṣpasya patrārohasthalaṃ hyadhaḥ || matkartā ca sa vai tatra bhaviṣyati na saṃśayaḥ || 2.1.7.10||

Samhita : 2

Adhyaya :   7

Shloka :   10

इति बुद्धिं समास्थाय कमलादवरोहयन् ।। नाले नालेगतस्तत्र वर्षाणां शतकं मुने ।। १ १।।
iti buddhiṃ samāsthāya kamalādavarohayan || nāle nālegatastatra varṣāṇāṃ śatakaṃ mune || 1 1||

Samhita : 2

Adhyaya :   7

Shloka :   11

न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।। संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ।। १२ ।।
na labdhaṃ tu mayā tatra kamalasthānamuttamam || saṃśayaṃ ca punaḥ prāptaḥ kamale gantumutsukaḥ || 12 ||

Samhita : 2

Adhyaya :   7

Shloka :   12

आरुरोहाथ कमलं नालमार्गेण वै मुने ।। कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः ।। १३।।
ārurohātha kamalaṃ nālamārgeṇa vai mune || kuḍmalaṃ kamalasyātha labdhavānna vimohitāḥ || 13||

Samhita : 2

Adhyaya :   7

Shloka :   13

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।। क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः ।। १४।।
nālamārgeṇa bhramato gataṃ varṣaśataṃ punaḥ || kṣaṇamātra tadā tatra tatastiṣṭhanvimohitaḥ || 14||

Samhita : 2

Adhyaya :   7

Shloka :   14

तदा वाणी समुत्पन्ना तपेति परमा शुभा ।। शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ।। १५।।
tadā vāṇī samutpannā tapeti paramā śubhā || śivecchayā parā vyomno mohavidhvaṃsinī mune || 15||

Samhita : 2

Adhyaya :   7

Shloka :   15

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।। पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा।। १६।।
tacchrutvā vyomavacanaṃ dvādaśābdaṃ prayatnataḥ || punastaptaṃ tapo ghoraṃ draṣṭuṃ svajanakaṃ tadā|| 16||

Samhita : 2

Adhyaya :   7

Shloka :   16

तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ।। मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ।। १७।।
tadā hi bhagavānviṣṇuścaturbāhussulocanaḥ || mayyevānugrahaṃ kartuṃ drutamāvirbabhūva ha || 17||

Samhita : 2

Adhyaya :   7

Shloka :   17

शंखचक्रायुधकरो गदापद्मधरः परः ।। घनश्यामलसर्वांगः पीताम्बरधरः परः ।। १८ ।।
śaṃkhacakrāyudhakaro gadāpadmadharaḥ paraḥ || ghanaśyāmalasarvāṃgaḥ pītāmbaradharaḥ paraḥ || 18 ||

Samhita : 2

Adhyaya :   7

Shloka :   18

मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ।। कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः ।। १९ ।।
mukuṭādimahābhūṣaḥ prasannamukhapaṃkajaḥ || koṭikaṃdarpasaṃkāśassandaṣṭo mohitena saḥ || 19 ||

Samhita : 2

Adhyaya :   7

Shloka :   19

तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।। कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम् ।। 2.1.7.२० ।।
taddṛṣṭvā sundaraṃ rūpaṃ vismayaṃ paramaṃ gataḥ || kālābhaṃ kāṃcanābhaṃ ca sarvātmānaṃ caturbhujam || 2.1.7.20 ||

Samhita : 2

Adhyaya :   7

Shloka :   20

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।। नारायणं महाबाहु हर्षितो ह्यभवं तदा ।। २१ ।।
tathābhūtamahaṃ dṛṣṭvā sadasanmayamātmanā || nārāyaṇaṃ mahābāhu harṣito hyabhavaṃ tadā || 21 ||

Samhita : 2

Adhyaya :   7

Shloka :   21

मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ।। अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ।। २२ ।।
māyayā mohitaśśambhostadā līlātmanaḥ prabhoḥ || avijñāya svajanakaṃ tamavocaṃ praharṣitaḥ || 22 ||

Samhita : 2

Adhyaya :   7

Shloka :   22

ब्रह्मोवाच ।।
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।। तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ।। २३ ।।
kastvaṃ vadeti hastena samutthāpya sanātanam || tadā hastaprahāreṇa tīvreṇa sudṛḍhena tu || 23 ||

Samhita : 2

Adhyaya :   7

Shloka :   23

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।। ददर्श निद्राविक्लिन्ननीरजामललोचनः ।। २४।।
prabuddhyotthāya śayanātsamāsīnaḥ kṣaṇaṃ vaśī || dadarśa nidrāviklinnanīrajāmalalocanaḥ || 24||

Samhita : 2

Adhyaya :   7

Shloka :   24

मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।। आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ।। २५ ।।
māmatra saṃsthitaṃ bhāsādhyāsito bhagavānhariḥ || āha cotthāya brahmāṇaṃ hasanmāṃ madhuraṃ sakṛt || 25 ||

Samhita : 2

Adhyaya :   7

Shloka :   25

विष्णुरुवाच ।।
स्वागतं स्वागतं वत्स पितामह महाद्युते ।। निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ।। २६ ।।
svāgataṃ svāgataṃ vatsa pitāmaha mahādyute || nirbhayo bhava dāsye'haṃ sarvānkāmānna saṃśayaḥ || 26 ||

Samhita : 2

Adhyaya :   7

Shloka :   26

तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।। रजसा बद्धवैरश्च तमवोचं जनार्दनम् ।। २७ ।।
tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhaḥ || rajasā baddhavairaśca tamavocaṃ janārdanam || 27 ||

Samhita : 2

Adhyaya :   7

Shloka :   27

ब्रह्मोवाच ।।
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।। मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ ।। २८ ।।
bhāṣase vatsa vatseti sarvasaṃhārakāraṇam || māmihāti smitaṃ kṛtvā guruśśiṣyamivānagha || 28 ||

Samhita : 2

Adhyaya :   7

Shloka :   28

कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।। सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम् ।। २९ ।।
kartāraṃ jagatāṃ sākṣātprakṛteśca pravartakam || sanātanamajaṃ viṣṇuṃ viriṃciṃ viṣṇusaṃbhavam || 29 ||

Samhita : 2

Adhyaya :   7

Shloka :   29

विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ।। किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ।। 2.1.7.३० ।।
viśvātmānaṃ vidhātāraṃ dhātārampaṃkajekṣaṇam || kimarthaṃ bhāṣase mohādvaktumarhasi satvaram || 2.1.7.30 ||

Samhita : 2

Adhyaya :   7

Shloka :   30

वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ।। पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ।। ३१ ।।
vedo māṃ vakti niyamātsvayaṃbhuvamajaṃ vibhum || pitāmahaṃ svarājaṃ ca parameṣṭhinamuttamam || 31 ||

Samhita : 2

Adhyaya :   7

Shloka :   31

इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।। सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ।। ३२ ।।
ityākarṇya harirvākyaṃ mama kruddho ramāpatiḥ || so'pi māmāha jāne tvāṃ kartāramiti lokataḥ || 32 ||

Samhita : 2

Adhyaya :   7

Shloka :   32

विष्णुरुवाच ।। ।।
कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ।। विस्मृतोऽसि जगन्नाथं नारायणमनामयम्।। ३३।।
kartuṃ dharttuṃ bhavānaṃgādavatīrṇo mamāvyayāt || vismṛto'si jagannāthaṃ nārāyaṇamanāmayam|| 33||

Samhita : 2

Adhyaya :   7

Shloka :   33

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।। विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्।। ३४।।
puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam || viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam|| 34||

Samhita : 2

Adhyaya :   7

Shloka :   34

नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ।। मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ।। ३५ ।।
nārāyaṇaṃ mahābāhuṃ sarvavyāpa kamīśvaram || mannābhipadmatastvaṃ hi prasūto nātra saṃśayaḥ || 35 ||

Samhita : 2

Adhyaya :   7

Shloka :   35

तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।। शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ।। ३६।।
tavāparādho nāstyatra tvayi māyākṛtaṃ mama || śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham || 36||

Samhita : 2

Adhyaya :   7

Shloka :   36

कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ।। अहमेव परं ब्रह्म परं तत्त्वं पितामह।। ३७।।
kartā hartā ca bhartā ca na mayāstisamo vibhuḥ || ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha|| 37||

Samhita : 2

Adhyaya :   7

Shloka :   37

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।। अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम् ।। ३८ ।।
ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ || adya dṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiँścarācaram || 38 ||

Samhita : 2

Adhyaya :   7

Shloka :   38

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।। मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्।। ३९ ।।
tattadviddhi caturvaktra sarvaṃ manmayamityatha || mayā sṛṣṭaṃ purā vyaktaṃ caturviṃśatitattvakam|| 39 ||

Samhita : 2

Adhyaya :   7

Shloka :   39

नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ।। प्रभावाच्च भवानंगान्यनेकानीह लीलया ।। 2.1.7.४० ।।
nityaṃ teṣvaṇavo baddhāssṛṣṭakrodhabhayādayaḥ || prabhāvācca bhavānaṃgānyanekānīha līlayā || 2.1.7.40 ||

Samhita : 2

Adhyaya :   7

Shloka :   40

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ।। तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च ।। ४१।।
sṛṣṭā buddhirmayā tasyāmahaṃkārastridhā tataḥ || tanmātraṃ paṃkajaṃ tasmānmanodehendriyāṇi ca || 41||

Samhita : 2

Adhyaya :   7

Shloka :   41

आकाशादीनि भूतानि भौतिकानि च लीलया ।। इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ।। ४२।।
ākāśādīni bhūtāni bhautikāni ca līlayā || iti buddhvā prajānātha śaraṇaṃ vraja me vidhe || 42||

Samhita : 2

Adhyaya :   7

Shloka :   42

अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।।
ahaṃ tvāṃ sarvaduḥkhebhyo rakṣiṣyāmi na saṃśayaḥ ||

Samhita : 2

Adhyaya :   7

Shloka :   43

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।। को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः ।। ४३ ।। ।
iti śrutvā vacastasya brahmā krodhasamanvitaḥ || ko vā tvamiti saṃbhartsmābruvaṃ māyāvimohitaḥ || 43 || |

Samhita : 2

Adhyaya :   7

Shloka :   44

किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ।। नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव ।। ४४।।
kimarthaṃ bhāṣase bhūri vahvanarthakaraṃ vacaḥ || neśvarastvaṃ parabrahma kaścitkartā bhavettava || 44||

Samhita : 2

Adhyaya :   7

Shloka :   45

मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।। हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः ।। ४५ ।।
māyayā mohitaścāhaṃ yuddhaṃ cakre sudāruṇam || hariṇā tena vai sārddhaṃ śaṃkarasya mahāprabhoḥ || 45 ||

Samhita : 2

Adhyaya :   7

Shloka :   46

एवं मम हरेश्चासीत्संगरो रोमहर्षणः ।। प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ।। ४६ ।।
evaṃ mama hareścāsītsaṃgaro romaharṣaṇaḥ || pralayārṇavamadhye tu rajasā baddhavairayoḥ || 46 ||

Samhita : 2

Adhyaya :   7

Shloka :   47

एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः।। विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः ।। ४७।।
etasminnaṃtare liṃgamabhavaccāvayoḥ puraḥ|| vivādaśamanārthaṃ hi prabodhārthaṃ tathā''vayoḥ || 47||

Samhita : 2

Adhyaya :   7

Shloka :   48

ज्लामालासहस्राढ्यं कालानलशतोपमम्।। क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्।। ४८।।
jlāmālāsahasrāḍhyaṃ kālānalaśatopamam|| kṣayavṛddhi vinirmuktamādimadhyāṃtavarjitam|| 48||

Samhita : 2

Adhyaya :   7

Shloka :   49

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ।। तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः।। ४९।।
anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam || tasya jvālāsahasreṇa mohito bhagavānhariḥ|| 49||

Samhita : 2

Adhyaya :   7

Shloka :   50

मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ।। आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ।। 2.1.7.५० ।।
mohitaṃ cāha māmatra kimarthaṃ sparddhase'dhunā || āgatastu tṛtīyo'tra tiṣṭhatāṃ yuddhamāvayoḥ || 2.1.7.50 ||

Samhita : 2

Adhyaya :   7

Shloka :   51

कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ।। अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च ।। ५१।।
kuta evātra saṃbhūtaḥ parīkṣāvo 'gnisaṃbhavam || adho gamiṣyāmyanalastaṃbhasyānupamasya ca || 51||

Samhita : 2

Adhyaya :   7

Shloka :   52

परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।। भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम् ।। ५२ ।।
parīkṣārthaṃ prajānātha tasya vai vāyuvegataḥ || bhavānūrddhvaṃ prayatnena gaṃtumarhati satvaram || 52 ||

Samhita : 2

Adhyaya :   7

Shloka :   53

ब्रह्मोवाच ।।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।। वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ।। ।। ५३ ।।
evaṃ vyāhṛtya viśvātmā svarūpamakarottadā || vārāhamahapyāśu haṃsatvaṃ prāptavānmune || || 53 ||

Samhita : 2

Adhyaya :   7

Shloka :   54

तदा प्रभृति मामाहुर्हंसहंसो विराडिति ।। हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ।। ५४ ।।
tadā prabhṛti māmāhurhaṃsahaṃso virāḍiti || haṃsahaṃseti yo brūyātsa haṃso'tha bhaviṣyati || 54 ||

Samhita : 2

Adhyaya :   7

Shloka :   55

सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।। मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा ।। ५५।।
suśve hyanalaprakhyo viśvataḥ pakṣasaṃyutaḥ || manonilajavo bhūtvā gatvorddhvaṃ corddhvataḥ purā || 55||

Samhita : 2

Adhyaya :   7

Shloka :   56

नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा।। दश योजनविस्तीर्णं शतयोजनमायतम् ।। ५६।।
nārāyaṇo'pi viśvātmā suśveto hyabhavattadā|| daśa yojanavistīrṇaṃ śatayojanamāyatam || 56||

Samhita : 2

Adhyaya :   7

Shloka :   57

मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।। कालादित्यसमाभासं दीर्घघोणं महास्वनम् ।। ५७ ।।
meruparvatavarṣmāṇaṃ gauratīkṣṇogradaṃṣṭriṇam || kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvanam || 57 ||

Samhita : 2

Adhyaya :   7

Shloka :   58

ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ।। वाराहाकारमास्थाय गतवांस्तदधौ जवात् ।। ५८ ।।
hrasvapādaṃ vicitrāṃgaṃ jaitraṃ dṛḍhamanaupamam || vārāhākāramāsthāya gatavāṃstadadhau javāt || 58 ||

Samhita : 2

Adhyaya :   7

Shloka :   59

एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ।। तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ।। ५९।।
evambarṣasahasraṃ ca caranviṣṇuradho gataḥ || tathāprabhṛti lokeṣu śvetavārāhasaṃjñakaḥ || 59||

Samhita : 2

Adhyaya :   7

Shloka :   60

कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ।। बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ।। 2.1.7.६० ।।
kalpo babhūva devarṣe narāṇāṃ kālasaṃjñakaḥ || babhrāma bahudhā viṣṇuḥ prabhaviṣṇuradhogataḥ || 2.1.7.60 ||

Samhita : 2

Adhyaya :   7

Shloka :   61

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ।। तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन ।। ६१।।
nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ || tāvatkālaṃ gataścorddhvamahamapyarisūdana || 61||

Samhita : 2

Adhyaya :   7

Shloka :   62

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।। श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः ।। ६२।।
satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā || śrānto na dṛṣṭvā tasyāṃtamahaṃ kālādadhogataḥ || 62||

Samhita : 2

Adhyaya :   7

Shloka :   63

तथैव भगवान्विष्णुश्चांतं कमललोचनः ।। सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः ।। ६३ ।।
tathaiva bhagavānviṣṇuścāṃtaṃ kamalalocanaḥ || sarvadevanibhastūrṇamutthitassa mahāvapuḥ || 63 ||

Samhita : 2

Adhyaya :   7

Shloka :   64

समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ।। मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः ।। ६४ ।।
samāgato mayā sārddhaṃ praṇipatya bhavaṃ muhuḥ || māyayā mohitaśśaṃbhostasthau saṃvignamānasaḥ || 64 ||

Samhita : 2

Adhyaya :   7

Shloka :   65

पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।। प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति ।। ६५।।
pṛṣṭhataḥ pārśvataścaiva hyagrataḥ parameśvaram || praṇipatya mayā sārddhaṃ sasmāra kimidaṃ tviti || 65||

Samhita : 2

Adhyaya :   7

Shloka :   66

अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ।। अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम् ।। ६६।।
anirdeśyaṃ ca tadrūpamanāma karmavarjitam || aliṃgaṃ liṃgatāṃ prāptaṃ dhyānamārgepyagocaram || 66||

Samhita : 2

Adhyaya :   7

Shloka :   67

स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ।। बभूवतुरुभावावामहं हरिरपि ध्रुवम्।। ६७।।
svasthaṃ cittaṃ tadā kṛtvā namaskāra parāyaṇo || babhūvaturubhāvāvāmahaṃ harirapi dhruvam|| 67||

Samhita : 2

Adhyaya :   7

Shloka :   68

जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ।। नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन् ।। ६८।।
jānīvo na hi te rūpaṃ yo'siyo'si mahāprabho || namo'stu te maheśāna rūpaṃ darśaya nau tvaran || 68||

Samhita : 2

Adhyaya :   7

Shloka :   69

एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।। आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ।। ६९।।
evaṃ śaracchatānyāsannamaskāraṃ prakurvatoḥ || āvayormuniśārdūla madamāsthitayostadā || 69||

Samhita : 2

Adhyaya :   7

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः।। ७।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃ hitāyāṃ prathamakhaṃḍe viṣṇubrahmavivādavarṇanonāma saptamo'dhyāyaḥ|| 7||

Samhita : 2

Adhyaya :   7

Shloka :   71

ब्रह्मोवाच ।।
सुप्ते नारायणे देवे नाभौ पंकजमुत्तमम् ।। आविर्बभूव सहसा बहव संकरेच्छया ।। १।।
supte nārāyaṇe deve nābhau paṃkajamuttamam || āvirbabhūva sahasā bahava saṃkarecchayā || 1||

Samhita : 2

Adhyaya :   7

Shloka :   1

अनंतयष्टिकायुक्तं कर्णिकारसमप्रभम् ।। अनंतयोजनायाममनंतोच्छ्रायसंयुतम्।। २।।
anaṃtayaṣṭikāyuktaṃ karṇikārasamaprabham || anaṃtayojanāyāmamanaṃtocchrāyasaṃyutam|| 2||

Samhita : 2

Adhyaya :   7

Shloka :   2

कोटिसूर्यप्रतीकाशं सुंदर वचxसंयुतम् ।। अत्यद्भुतं महारम्यं दर्शनीयमनुत्तमम् ।। ३ ।।
koṭisūryapratīkāśaṃ suṃdara vacaxsaṃyutam || atyadbhutaṃ mahāramyaṃ darśanīyamanuttamam || 3 ||

Samhita : 2

Adhyaya :   7

Shloka :   3

कृत्वा यत्नं पूर्ववत्स शंकरः परमेश्वरः ।। दक्षिणांगान्निजान्मां कैसाशीxश्शंभुरजीजनत् ।। ४ ।।
kṛtvā yatnaṃ pūrvavatsa śaṃkaraḥ parameśvaraḥ || dakṣiṇāṃgānnijānmāṃ kaisāśīxśśaṃbhurajījanat || 4 ||

Samhita : 2

Adhyaya :   7

Shloka :   4

स मायामोहितं कृत्वा मां महेशो द्रुतं मुने ।। तन्नाभिपंकजादाविर्भावयामास लीलया ।। ९ ।।
sa māyāmohitaṃ kṛtvā māṃ maheśo drutaṃ mune || tannābhipaṃkajādāvirbhāvayāmāsa līlayā || 9 ||

Samhita : 2

Adhyaya :   7

Shloka :   5

एष पद्मात्ततो जज्ञे पुत्रोऽहं हेमगर्भकः ।। चतुर्मुखो रक्तवर्णस्त्रिपुड्रांकितमस्तकः ।। ६ ।।
eṣa padmāttato jajñe putro'haṃ hemagarbhakaḥ || caturmukho raktavarṇastripuḍrāṃkitamastakaḥ || 6 ||

Samhita : 2

Adhyaya :   7

Shloka :   6

तन्मायामोहितश्चाहं नाविदं कमल विना ।। स्वदेहजनकं तात पितरं ज्ञानदुर्बलः ।। ७ ।।
tanmāyāmohitaścāhaṃ nāvidaṃ kamala vinā || svadehajanakaṃ tāta pitaraṃ jñānadurbalaḥ || 7 ||

Samhita : 2

Adhyaya :   7

Shloka :   7

कोहं वा कुत आयातः किं कार्य तु मदीयकम् ।। कस्य पुत्रोऽहमुत्पन्नः केनैव निर्मितोऽधुना ।। ८ ।।
kohaṃ vā kuta āyātaḥ kiṃ kārya tu madīyakam || kasya putro'hamutpannaḥ kenaiva nirmito'dhunā || 8 ||

Samhita : 2

Adhyaya :   7

Shloka :   8

इति संशयमापन्नं बुद्धिर्मां समपद्यत ।। किमर्थं मोहमायामि तज्ज्ञानं सुकरं खलु ।। ९ ।।
iti saṃśayamāpannaṃ buddhirmāṃ samapadyata || kimarthaṃ mohamāyāmi tajjñānaṃ sukaraṃ khalu || 9 ||

Samhita : 2

Adhyaya :   7

Shloka :   9

एतत्कमलपुष्पस्य पत्रारोहस्थलं ह्यधः ।। मत्कर्ता च स वै तत्र भविष्यति न संशयः ।। 2.1.7.१०।।
etatkamalapuṣpasya patrārohasthalaṃ hyadhaḥ || matkartā ca sa vai tatra bhaviṣyati na saṃśayaḥ || 2.1.7.10||

Samhita : 2

Adhyaya :   7

Shloka :   10

इति बुद्धिं समास्थाय कमलादवरोहयन् ।। नाले नालेगतस्तत्र वर्षाणां शतकं मुने ।। १ १।।
iti buddhiṃ samāsthāya kamalādavarohayan || nāle nālegatastatra varṣāṇāṃ śatakaṃ mune || 1 1||

Samhita : 2

Adhyaya :   7

Shloka :   11

न लब्धं तु मया तत्र कमलस्थानमुत्तमम् ।। संशयं च पुनः प्राप्तः कमले गन्तुमुत्सुकः ।। १२ ।।
na labdhaṃ tu mayā tatra kamalasthānamuttamam || saṃśayaṃ ca punaḥ prāptaḥ kamale gantumutsukaḥ || 12 ||

Samhita : 2

Adhyaya :   7

Shloka :   12

आरुरोहाथ कमलं नालमार्गेण वै मुने ।। कुड्मलं कमलस्याथ लब्धवान्न विमोहिताः ।। १३।।
ārurohātha kamalaṃ nālamārgeṇa vai mune || kuḍmalaṃ kamalasyātha labdhavānna vimohitāḥ || 13||

Samhita : 2

Adhyaya :   7

Shloka :   13

नालमार्गेण भ्रमतो गतं वर्षशतं पुनः ।। क्षणमात्र तदा तत्र ततस्तिष्ठन्विमोहितः ।। १४।।
nālamārgeṇa bhramato gataṃ varṣaśataṃ punaḥ || kṣaṇamātra tadā tatra tatastiṣṭhanvimohitaḥ || 14||

Samhita : 2

Adhyaya :   7

Shloka :   14

तदा वाणी समुत्पन्ना तपेति परमा शुभा ।। शिवेच्छया परा व्योम्नो मोहविध्वंसिनी मुने ।। १५।।
tadā vāṇī samutpannā tapeti paramā śubhā || śivecchayā parā vyomno mohavidhvaṃsinī mune || 15||

Samhita : 2

Adhyaya :   7

Shloka :   15

तच्छ्रुत्वा व्योमवचनं द्वादशाब्दं प्रयत्नतः ।। पुनस्तप्तं तपो घोरं द्रष्टुं स्वजनकं तदा।। १६।।
tacchrutvā vyomavacanaṃ dvādaśābdaṃ prayatnataḥ || punastaptaṃ tapo ghoraṃ draṣṭuṃ svajanakaṃ tadā|| 16||

Samhita : 2

Adhyaya :   7

Shloka :   16

तदा हि भगवान्विष्णुश्चतुर्बाहुस्सुलोचनः ।। मय्येवानुग्रहं कर्तुं द्रुतमाविर्बभूव ह ।। १७।।
tadā hi bhagavānviṣṇuścaturbāhussulocanaḥ || mayyevānugrahaṃ kartuṃ drutamāvirbabhūva ha || 17||

Samhita : 2

Adhyaya :   7

Shloka :   17

शंखचक्रायुधकरो गदापद्मधरः परः ।। घनश्यामलसर्वांगः पीताम्बरधरः परः ।। १८ ।।
śaṃkhacakrāyudhakaro gadāpadmadharaḥ paraḥ || ghanaśyāmalasarvāṃgaḥ pītāmbaradharaḥ paraḥ || 18 ||

Samhita : 2

Adhyaya :   7

Shloka :   18

मुकुटादिमहाभूषः प्रसन्नमुखपंकजः ।। कोटिकंदर्पसंकाशस्सन्दष्टो मोहितेन सः ।। १९ ।।
mukuṭādimahābhūṣaḥ prasannamukhapaṃkajaḥ || koṭikaṃdarpasaṃkāśassandaṣṭo mohitena saḥ || 19 ||

Samhita : 2

Adhyaya :   7

Shloka :   19

तद्दृष्ट्वा सुन्दरं रूपं विस्मयं परमं गतः ।। कालाभं कांचनाभं च सर्वात्मानं चतुर्भुजम् ।। 2.1.7.२० ।।
taddṛṣṭvā sundaraṃ rūpaṃ vismayaṃ paramaṃ gataḥ || kālābhaṃ kāṃcanābhaṃ ca sarvātmānaṃ caturbhujam || 2.1.7.20 ||

Samhita : 2

Adhyaya :   7

Shloka :   20

तथाभूतमहं दृष्ट्वा सदसन्मयमात्मना ।। नारायणं महाबाहु हर्षितो ह्यभवं तदा ।। २१ ।।
tathābhūtamahaṃ dṛṣṭvā sadasanmayamātmanā || nārāyaṇaṃ mahābāhu harṣito hyabhavaṃ tadā || 21 ||

Samhita : 2

Adhyaya :   7

Shloka :   21

मायया मोहितश्शम्भोस्तदा लीलात्मनः प्रभोः ।। अविज्ञाय स्वजनकं तमवोचं प्रहर्षितः ।। २२ ।।
māyayā mohitaśśambhostadā līlātmanaḥ prabhoḥ || avijñāya svajanakaṃ tamavocaṃ praharṣitaḥ || 22 ||

Samhita : 2

Adhyaya :   7

Shloka :   22

ब्रह्मोवाच ।।
कस्त्वं वदेति हस्तेन समुत्थाप्य सनातनम् ।। तदा हस्तप्रहारेण तीव्रेण सुदृढेन तु ।। २३ ।।
kastvaṃ vadeti hastena samutthāpya sanātanam || tadā hastaprahāreṇa tīvreṇa sudṛḍhena tu || 23 ||

Samhita : 2

Adhyaya :   7

Shloka :   23

प्रबुद्ध्योत्थाय शयनात्समासीनः क्षणं वशी ।। ददर्श निद्राविक्लिन्ननीरजामललोचनः ।। २४।।
prabuddhyotthāya śayanātsamāsīnaḥ kṣaṇaṃ vaśī || dadarśa nidrāviklinnanīrajāmalalocanaḥ || 24||

Samhita : 2

Adhyaya :   7

Shloka :   24

मामत्र संस्थितं भासाध्यासितो भगवान्हरिः ।। आह चोत्थाय ब्रह्माणं हसन्मां मधुरं सकृत् ।। २५ ।।
māmatra saṃsthitaṃ bhāsādhyāsito bhagavānhariḥ || āha cotthāya brahmāṇaṃ hasanmāṃ madhuraṃ sakṛt || 25 ||

Samhita : 2

Adhyaya :   7

Shloka :   25

विष्णुरुवाच ।।
स्वागतं स्वागतं वत्स पितामह महाद्युते ।। निर्भयो भव दास्येऽहं सर्वान्कामान्न संशयः ।। २६ ।।
svāgataṃ svāgataṃ vatsa pitāmaha mahādyute || nirbhayo bhava dāsye'haṃ sarvānkāmānna saṃśayaḥ || 26 ||

Samhita : 2

Adhyaya :   7

Shloka :   26

तस्य तद्वचनं श्रुत्वा स्मितपूर्वं सुरर्षभः ।। रजसा बद्धवैरश्च तमवोचं जनार्दनम् ।। २७ ।।
tasya tadvacanaṃ śrutvā smitapūrvaṃ surarṣabhaḥ || rajasā baddhavairaśca tamavocaṃ janārdanam || 27 ||

Samhita : 2

Adhyaya :   7

Shloka :   27

ब्रह्मोवाच ।।
भाषसे वत्स वत्सेति सर्वसंहारकारणम् ।। मामिहाति स्मितं कृत्वा गुरुश्शिष्यमिवानघ ।। २८ ।।
bhāṣase vatsa vatseti sarvasaṃhārakāraṇam || māmihāti smitaṃ kṛtvā guruśśiṣyamivānagha || 28 ||

Samhita : 2

Adhyaya :   7

Shloka :   28

कर्तारं जगतां साक्षात्प्रकृतेश्च प्रवर्तकम् ।। सनातनमजं विष्णुं विरिंचिं विष्णुसंभवम् ।। २९ ।।
kartāraṃ jagatāṃ sākṣātprakṛteśca pravartakam || sanātanamajaṃ viṣṇuṃ viriṃciṃ viṣṇusaṃbhavam || 29 ||

Samhita : 2

Adhyaya :   7

Shloka :   29

विश्वात्मानं विधातारं धातारम्पंकजेक्षणम् ।। किमर्थं भाषसे मोहाद्वक्तुमर्हसि सत्वरम् ।। 2.1.7.३० ।।
viśvātmānaṃ vidhātāraṃ dhātārampaṃkajekṣaṇam || kimarthaṃ bhāṣase mohādvaktumarhasi satvaram || 2.1.7.30 ||

Samhita : 2

Adhyaya :   7

Shloka :   30

वेदो मां वक्ति नियमात्स्वयंभुवमजं विभुम् ।। पितामहं स्वराजं च परमेष्ठिनमुत्तमम् ।। ३१ ।।
vedo māṃ vakti niyamātsvayaṃbhuvamajaṃ vibhum || pitāmahaṃ svarājaṃ ca parameṣṭhinamuttamam || 31 ||

Samhita : 2

Adhyaya :   7

Shloka :   31

इत्याकर्ण्य हरिर्वाक्यं मम क्रुद्धो रमापतिः ।। सोऽपि मामाह जाने त्वां कर्तारमिति लोकतः ।। ३२ ।।
ityākarṇya harirvākyaṃ mama kruddho ramāpatiḥ || so'pi māmāha jāne tvāṃ kartāramiti lokataḥ || 32 ||

Samhita : 2

Adhyaya :   7

Shloka :   32

विष्णुरुवाच ।। ।।
कर्तुं धर्त्तुं भवानंगादवतीर्णो ममाव्ययात् ।। विस्मृतोऽसि जगन्नाथं नारायणमनामयम्।। ३३।।
kartuṃ dharttuṃ bhavānaṃgādavatīrṇo mamāvyayāt || vismṛto'si jagannāthaṃ nārāyaṇamanāmayam|| 33||

Samhita : 2

Adhyaya :   7

Shloka :   33

पुरुषं परमात्मानं पुरुहूतं पुरुष्टुतम् ।। विष्णुमच्युतमीशानं विश्वस्य प्रभवोद्भवम्।। ३४।।
puruṣaṃ paramātmānaṃ puruhūtaṃ puruṣṭutam || viṣṇumacyutamīśānaṃ viśvasya prabhavodbhavam|| 34||

Samhita : 2

Adhyaya :   7

Shloka :   34

नारायणं महाबाहुं सर्वव्याप कमीश्वरम् ।। मन्नाभिपद्मतस्त्वं हि प्रसूतो नात्र संशयः ।। ३५ ।।
nārāyaṇaṃ mahābāhuṃ sarvavyāpa kamīśvaram || mannābhipadmatastvaṃ hi prasūto nātra saṃśayaḥ || 35 ||

Samhita : 2

Adhyaya :   7

Shloka :   35

तवापराधो नास्त्यत्र त्वयि मायाकृतं मम ।। शृणु सत्यं चतुर्वक्त्र सर्वदेवेश्वरो ह्यहम् ।। ३६।।
tavāparādho nāstyatra tvayi māyākṛtaṃ mama || śṛṇu satyaṃ caturvaktra sarvadeveśvaro hyaham || 36||

Samhita : 2

Adhyaya :   7

Shloka :   36

कर्ता हर्ता च भर्ता च न मयास्तिसमो विभुः ।। अहमेव परं ब्रह्म परं तत्त्वं पितामह।। ३७।।
kartā hartā ca bhartā ca na mayāstisamo vibhuḥ || ahameva paraṃ brahma paraṃ tattvaṃ pitāmaha|| 37||

Samhita : 2

Adhyaya :   7

Shloka :   37

अहमेव परं ज्योतिः परमात्मा त्वहं विभुः ।। अद्य दृष्टं श्रुतं सर्वं जगत्यस्मिँश्चराचरम् ।। ३८ ।।
ahameva paraṃ jyotiḥ paramātmā tvahaṃ vibhuḥ || adya dṛṣṭaṃ śrutaṃ sarvaṃ jagatyasmiँścarācaram || 38 ||

Samhita : 2

Adhyaya :   7

Shloka :   38

तत्तद्विद्धि चतुर्वक्त्र सर्वं मन्मयमित्यथ ।। मया सृष्टं पुरा व्यक्तं चतुर्विंशतितत्त्वकम्।। ३९ ।।
tattadviddhi caturvaktra sarvaṃ manmayamityatha || mayā sṛṣṭaṃ purā vyaktaṃ caturviṃśatitattvakam|| 39 ||

Samhita : 2

Adhyaya :   7

Shloka :   39

नित्यं तेष्वणवो बद्धास्सृष्टक्रोधभयादयः ।। प्रभावाच्च भवानंगान्यनेकानीह लीलया ।। 2.1.7.४० ।।
nityaṃ teṣvaṇavo baddhāssṛṣṭakrodhabhayādayaḥ || prabhāvācca bhavānaṃgānyanekānīha līlayā || 2.1.7.40 ||

Samhita : 2

Adhyaya :   7

Shloka :   40

सृष्टा बुद्धिर्मया तस्यामहंकारस्त्रिधा ततः ।। तन्मात्रं पंकजं तस्मान्मनोदेहेन्द्रियाणि च ।। ४१।।
sṛṣṭā buddhirmayā tasyāmahaṃkārastridhā tataḥ || tanmātraṃ paṃkajaṃ tasmānmanodehendriyāṇi ca || 41||

Samhita : 2

Adhyaya :   7

Shloka :   41

आकाशादीनि भूतानि भौतिकानि च लीलया ।। इति बुद्ध्वा प्रजानाथ शरणं व्रज मे विधे ।। ४२।।
ākāśādīni bhūtāni bhautikāni ca līlayā || iti buddhvā prajānātha śaraṇaṃ vraja me vidhe || 42||

Samhita : 2

Adhyaya :   7

Shloka :   42

अहं त्वां सर्वदुःखेभ्यो रक्षिष्यामि न संशयः ।।
ahaṃ tvāṃ sarvaduḥkhebhyo rakṣiṣyāmi na saṃśayaḥ ||

Samhita : 2

Adhyaya :   7

Shloka :   43

ब्रह्मोवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मा क्रोधसमन्वितः ।। को वा त्वमिति संभर्त्स्माब्रुवं मायाविमोहितः ।। ४३ ।। ।
iti śrutvā vacastasya brahmā krodhasamanvitaḥ || ko vā tvamiti saṃbhartsmābruvaṃ māyāvimohitaḥ || 43 || |

Samhita : 2

Adhyaya :   7

Shloka :   44

किमर्थं भाषसे भूरि वह्वनर्थकरं वचः ।। नेश्वरस्त्वं परब्रह्म कश्चित्कर्ता भवेत्तव ।। ४४।।
kimarthaṃ bhāṣase bhūri vahvanarthakaraṃ vacaḥ || neśvarastvaṃ parabrahma kaścitkartā bhavettava || 44||

Samhita : 2

Adhyaya :   7

Shloka :   45

मायया मोहितश्चाहं युद्धं चक्रे सुदारुणम् ।। हरिणा तेन वै सार्द्धं शंकरस्य महाप्रभोः ।। ४५ ।।
māyayā mohitaścāhaṃ yuddhaṃ cakre sudāruṇam || hariṇā tena vai sārddhaṃ śaṃkarasya mahāprabhoḥ || 45 ||

Samhita : 2

Adhyaya :   7

Shloka :   46

एवं मम हरेश्चासीत्संगरो रोमहर्षणः ।। प्रलयार्णवमध्ये तु रजसा बद्धवैरयोः ।। ४६ ।।
evaṃ mama hareścāsītsaṃgaro romaharṣaṇaḥ || pralayārṇavamadhye tu rajasā baddhavairayoḥ || 46 ||

Samhita : 2

Adhyaya :   7

Shloka :   47

एतस्मिन्नंतरे लिंगमभवच्चावयोः पुरः।। विवादशमनार्थं हि प्रबोधार्थं तथाऽऽवयोः ।। ४७।।
etasminnaṃtare liṃgamabhavaccāvayoḥ puraḥ|| vivādaśamanārthaṃ hi prabodhārthaṃ tathā''vayoḥ || 47||

Samhita : 2

Adhyaya :   7

Shloka :   48

ज्लामालासहस्राढ्यं कालानलशतोपमम्।। क्षयवृद्धि विनिर्मुक्तमादिमध्यांतवर्जितम्।। ४८।।
jlāmālāsahasrāḍhyaṃ kālānalaśatopamam|| kṣayavṛddhi vinirmuktamādimadhyāṃtavarjitam|| 48||

Samhita : 2

Adhyaya :   7

Shloka :   49

अनौपम्यमनिर्देश्यमव्यक्तं विश्वसंभवम् ।। तस्य ज्वालासहस्रेण मोहितो भगवान्हरिः।। ४९।।
anaupamyamanirdeśyamavyaktaṃ viśvasaṃbhavam || tasya jvālāsahasreṇa mohito bhagavānhariḥ|| 49||

Samhita : 2

Adhyaya :   7

Shloka :   50

मोहितं चाह मामत्र किमर्थं स्पर्द्धसेऽधुना ।। आगतस्तु तृतीयोऽत्र तिष्ठतां युद्धमावयोः ।। 2.1.7.५० ।।
mohitaṃ cāha māmatra kimarthaṃ sparddhase'dhunā || āgatastu tṛtīyo'tra tiṣṭhatāṃ yuddhamāvayoḥ || 2.1.7.50 ||

Samhita : 2

Adhyaya :   7

Shloka :   51

कुत एवात्र संभूतः परीक्षावो ऽग्निसंभवम् ।। अधो गमिष्याम्यनलस्तंभस्यानुपमस्य च ।। ५१।।
kuta evātra saṃbhūtaḥ parīkṣāvo 'gnisaṃbhavam || adho gamiṣyāmyanalastaṃbhasyānupamasya ca || 51||

Samhita : 2

Adhyaya :   7

Shloka :   52

परीक्षार्थं प्रजानाथ तस्य वै वायुवेगतः ।। भवानूर्द्ध्वं प्रयत्नेन गंतुमर्हति सत्वरम् ।। ५२ ।।
parīkṣārthaṃ prajānātha tasya vai vāyuvegataḥ || bhavānūrddhvaṃ prayatnena gaṃtumarhati satvaram || 52 ||

Samhita : 2

Adhyaya :   7

Shloka :   53

ब्रह्मोवाच ।।
एवं व्याहृत्य विश्वात्मा स्वरूपमकरोत्तदा ।। वाराहमहप्याशु हंसत्वं प्राप्तवान्मुने ।। ।। ५३ ।।
evaṃ vyāhṛtya viśvātmā svarūpamakarottadā || vārāhamahapyāśu haṃsatvaṃ prāptavānmune || || 53 ||

Samhita : 2

Adhyaya :   7

Shloka :   54

तदा प्रभृति मामाहुर्हंसहंसो विराडिति ।। हंसहंसेति यो ब्रूयात्स हंसोऽथ भविष्यति ।। ५४ ।।
tadā prabhṛti māmāhurhaṃsahaṃso virāḍiti || haṃsahaṃseti yo brūyātsa haṃso'tha bhaviṣyati || 54 ||

Samhita : 2

Adhyaya :   7

Shloka :   55

सुश्वे ह्यनलप्रख्यो विश्वतः पक्षसंयुतः ।। मनोनिलजवो भूत्वा गत्वोर्द्ध्वं चोर्द्ध्वतः पुरा ।। ५५।।
suśve hyanalaprakhyo viśvataḥ pakṣasaṃyutaḥ || manonilajavo bhūtvā gatvorddhvaṃ corddhvataḥ purā || 55||

Samhita : 2

Adhyaya :   7

Shloka :   56

नारायणोऽपि विश्वात्मा सुश्वेतो ह्यभवत्तदा।। दश योजनविस्तीर्णं शतयोजनमायतम् ।। ५६।।
nārāyaṇo'pi viśvātmā suśveto hyabhavattadā|| daśa yojanavistīrṇaṃ śatayojanamāyatam || 56||

Samhita : 2

Adhyaya :   7

Shloka :   57

मेरुपर्वतवर्ष्माणं गौरतीक्ष्णोग्रदंष्ट्रिणम् ।। कालादित्यसमाभासं दीर्घघोणं महास्वनम् ।। ५७ ।।
meruparvatavarṣmāṇaṃ gauratīkṣṇogradaṃṣṭriṇam || kālādityasamābhāsaṃ dīrghaghoṇaṃ mahāsvanam || 57 ||

Samhita : 2

Adhyaya :   7

Shloka :   58

ह्रस्वपादं विचित्रांगं जैत्रं दृढमनौपमम् ।। वाराहाकारमास्थाय गतवांस्तदधौ जवात् ।। ५८ ।।
hrasvapādaṃ vicitrāṃgaṃ jaitraṃ dṛḍhamanaupamam || vārāhākāramāsthāya gatavāṃstadadhau javāt || 58 ||

Samhita : 2

Adhyaya :   7

Shloka :   59

एवम्बर्षसहस्रं च चरन्विष्णुरधो गतः ।। तथाप्रभृति लोकेषु श्वेतवाराहसंज्ञकः ।। ५९।।
evambarṣasahasraṃ ca caranviṣṇuradho gataḥ || tathāprabhṛti lokeṣu śvetavārāhasaṃjñakaḥ || 59||

Samhita : 2

Adhyaya :   7

Shloka :   60

कल्पो बभूव देवर्षे नराणां कालसंज्ञकः ।। बभ्राम बहुधा विष्णुः प्रभविष्णुरधोगतः ।। 2.1.7.६० ।।
kalpo babhūva devarṣe narāṇāṃ kālasaṃjñakaḥ || babhrāma bahudhā viṣṇuḥ prabhaviṣṇuradhogataḥ || 2.1.7.60 ||

Samhita : 2

Adhyaya :   7

Shloka :   61

नापश्यदल्पमप्यस्य मूलं लिंगस्य सूकरः ।। तावत्कालं गतश्चोर्द्ध्वमहमप्यरिसूदन ।। ६१।।
nāpaśyadalpamapyasya mūlaṃ liṃgasya sūkaraḥ || tāvatkālaṃ gataścorddhvamahamapyarisūdana || 61||

Samhita : 2

Adhyaya :   7

Shloka :   62

सत्वरं सर्वयत्नेन तस्यान्तं ज्ञातुमिच्छया ।। श्रान्तो न दृष्ट्वा तस्यांतमहं कालादधोगतः ।। ६२।।
satvaraṃ sarvayatnena tasyāntaṃ jñātumicchayā || śrānto na dṛṣṭvā tasyāṃtamahaṃ kālādadhogataḥ || 62||

Samhita : 2

Adhyaya :   7

Shloka :   63

तथैव भगवान्विष्णुश्चांतं कमललोचनः ।। सर्वदेवनिभस्तूर्णमुत्थितस्स महावपुः ।। ६३ ।।
tathaiva bhagavānviṣṇuścāṃtaṃ kamalalocanaḥ || sarvadevanibhastūrṇamutthitassa mahāvapuḥ || 63 ||

Samhita : 2

Adhyaya :   7

Shloka :   64

समागतो मया सार्द्धं प्रणिपत्य भवं मुहुः ।। मायया मोहितश्शंभोस्तस्थौ संविग्नमानसः ।। ६४ ।।
samāgato mayā sārddhaṃ praṇipatya bhavaṃ muhuḥ || māyayā mohitaśśaṃbhostasthau saṃvignamānasaḥ || 64 ||

Samhita : 2

Adhyaya :   7

Shloka :   65

पृष्ठतः पार्श्वतश्चैव ह्यग्रतः परमेश्वरम् ।। प्रणिपत्य मया सार्द्धं सस्मार किमिदं त्विति ।। ६५।।
pṛṣṭhataḥ pārśvataścaiva hyagrataḥ parameśvaram || praṇipatya mayā sārddhaṃ sasmāra kimidaṃ tviti || 65||

Samhita : 2

Adhyaya :   7

Shloka :   66

अनिर्देश्यं च तद्रूपमनाम कर्मवर्जितम् ।। अलिंगं लिंगतां प्राप्तं ध्यानमार्गेप्यगोचरम् ।। ६६।।
anirdeśyaṃ ca tadrūpamanāma karmavarjitam || aliṃgaṃ liṃgatāṃ prāptaṃ dhyānamārgepyagocaram || 66||

Samhita : 2

Adhyaya :   7

Shloka :   67

स्वस्थं चित्तं तदा कृत्वा नमस्कार परायणो ।। बभूवतुरुभावावामहं हरिरपि ध्रुवम्।। ६७।।
svasthaṃ cittaṃ tadā kṛtvā namaskāra parāyaṇo || babhūvaturubhāvāvāmahaṃ harirapi dhruvam|| 67||

Samhita : 2

Adhyaya :   7

Shloka :   68

जानीवो न हि ते रूपं योऽसियोऽसि महाप्रभो ।। नमोऽस्तु ते महेशान रूपं दर्शय नौ त्वरन् ।। ६८।।
jānīvo na hi te rūpaṃ yo'siyo'si mahāprabho || namo'stu te maheśāna rūpaṃ darśaya nau tvaran || 68||

Samhita : 2

Adhyaya :   7

Shloka :   69

एवं शरच्छतान्यासन्नमस्कारं प्रकुर्वतोः ।। आवयोर्मुनिशार्दूल मदमास्थितयोस्तदा ।। ६९।।
evaṃ śaracchatānyāsannamaskāraṃ prakurvatoḥ || āvayormuniśārdūla madamāsthitayostadā || 69||

Samhita : 2

Adhyaya :   7

Shloka :   70

इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसं हितायां प्रथमखंडे विष्णुब्रह्मविवादवर्णनोनाम सप्तमोऽध्यायः।। ७।।
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃ hitāyāṃ prathamakhaṃḍe viṣṇubrahmavivādavarṇanonāma saptamo'dhyāyaḥ|| 7||

Samhita : 2

Adhyaya :   7

Shloka :   71

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In